Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 80.0 mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti //
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 71.0 pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ //
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 284.0 sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ //
Divyāv, 2, 348.0 adrākṣīd bhagavānanāthapiṇḍadaṃ gṛhapatiṃ saprābhṛtamāgacchantam //
Divyāv, 2, 349.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma eṣa bhikṣavo 'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati //
Divyāv, 2, 368.0 nandīsaumanasye sati sarāgo bhavati //
Divyāv, 2, 369.0 nandīsarāge sati nandīsarāgasaṃyojanaṃ bhavati //
Divyāv, 2, 369.0 nandīsarāge sati nandīsarāgasaṃyojanaṃ bhavati //
Divyāv, 2, 370.0 nandīsarāgasaṃyojanasaṃyuktaḥ pūrṇa bhikṣurārānnirvāṇasyocyate //
Divyāv, 2, 407.0 traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 2, 474.0 kiyaddūramitaḥ śrāvastī sātirekam yojanaśatam //
Divyāv, 2, 488.0 kiyaddūre bhadanta sūrpārakaṃ nagaram sātirekam ānanda yojanaśatam //
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 643.0 dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati cirādbata putrakaṃ paśyāmīti //
Divyāv, 2, 655.2 bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 7, 144.0 gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti //
Divyāv, 7, 145.0 sā sānukālaṃ gatvā gṛhapatipatnyā etamarthaṃ niveśayati //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 36.0 dṛṣṭvā ca punaḥ parasparaṃ kathayanti gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 42.0 gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 68.0 yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti //
Divyāv, 8, 74.0 adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam //
Divyāv, 8, 91.0 sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ //
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 190.0 sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 279.0 tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 491.0 sa ca parvato 'manuṣyāvacaritaḥ kṛṣṇamandhakāraṃ savisphuliṅgaṃ vāyuṃ mokṣayati //
Divyāv, 9, 21.0 bhagavān saṃlakṣayati ayaṃ meṇḍhako gṛhapatiḥ saparivāro bhadraṃkare nagare prativasati //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 56.0 yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti //
Divyāv, 9, 120.0 tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyam yathābhavyatayā vinīya prakrāntaḥ //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 129.1 iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 12, 383.1 sa niṣpalāyan paṇḍakena pratimārge dṛṣṭaḥ //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 13, 145.1 sa kṛcchreṇa śrāvastīmanuprāptaḥ //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 282.1 iti viditvā saparuṣaṃ kathayati durāgata kimarthaṃ ihāgacchasīti //
Divyāv, 13, 304.1 sendropendrāṇāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 15, 16.0 tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 165.1 yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum //
Divyāv, 18, 252.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 18, 361.1 tatra dīpena rājñā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 363.1 tena tasya dūto 'nupreṣita āgaccha iha mayā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 396.1 tatra dīpena rājñā dīpaṃkaro nāma samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 447.1 tatra bhagavatā sābhisaṃskāra indrakīle pādo vyavasthāpitaḥ //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 463.1 paścāt sumatirmāṇavo buddhaṃ bhagavantaṃ sakardamaṃ pṛthivīpradeśamupagataḥ //
Divyāv, 18, 464.1 tasmin sakardame pṛthivīpradeśe jaṭāṃ saṃtīrya bhagavato purato gāthāṃ bhāṣate //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 578.1 amī saviṣā maṇḍilakā nirviṣāśca //
Divyāv, 18, 579.1 gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya //
Divyāv, 18, 585.1 paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ ātmanā nirviṣāḥ prabhakṣitāḥ //
Divyāv, 18, 586.1 yato 'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 106.1 bhagavāṃśca saśrāvakasaṃghaḥ śītavanaṃ samprasthita iti //
Divyāv, 19, 113.1 yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ /
Divyāv, 19, 146.1 tena sasambhrameṇa hastau prasārya gṛhītaḥ //
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 182.1 salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 249.1 darśayati sātisāro bhavati //
Divyāv, 19, 258.1 sa vyālayakṣeṣūpapannaḥ //
Divyāv, 19, 436.1 adhanāḥ sadhanā vyavasthāpitāḥ //
Divyāv, 19, 448.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 19, 549.1 tenānaṅgaṇasya gṛhapatergatvā niveditam ārya kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //