Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 55.1 tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ /
ManuS, 1, 70.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
ManuS, 1, 70.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
ManuS, 2, 18.2 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate //
ManuS, 2, 47.2 anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ //
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 2, 165.2 vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā //
ManuS, 2, 168.2 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
ManuS, 3, 15.2 kulāny eva nayanty āśu sasaṃtānāni śūdratām //
ManuS, 3, 87.2 indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret //
ManuS, 3, 205.2 pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ //
ManuS, 3, 210.1 teṣām udakam ānīya sapavitrāṃs tilān api /
ManuS, 3, 223.1 teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam /
ManuS, 3, 238.2 sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate //
ManuS, 4, 9.1 sakarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate /
ManuS, 4, 36.1 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum /
ManuS, 4, 47.1 na sasattveṣu garteṣu na gacchann api na sthitaḥ /
ManuS, 4, 89.2 saṃhātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam //
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 4, 131.1 madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam /
ManuS, 4, 174.2 tataḥ sapatnān jayati samūlas tu vinaśyati //
ManuS, 5, 16.2 rājīvān siṃhatuṇḍāṃś ca saśalkāṃś caiva sarvaśaḥ //
ManuS, 5, 29.2 ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ //
ManuS, 5, 77.2 savāsā jalam āplutya śuddho bhavati mānavaḥ //
ManuS, 5, 78.2 savāsā jalam āplutya sadya eva viśudhyati //
ManuS, 5, 87.1 nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati /
ManuS, 5, 103.2 snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ManuS, 7, 9.2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
ManuS, 7, 29.1 tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram /
ManuS, 7, 36.1 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
ManuS, 7, 40.1 bahavo 'vinayāt naṣṭā rājānaḥ saparicchadāḥ /
ManuS, 7, 111.2 so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ //
ManuS, 7, 127.1 krayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam /
ManuS, 7, 143.2 saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati //
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 8, 198.1 avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam /
ManuS, 8, 240.2 sapālaḥ śatadaṇḍārho vipālān vārayet paśūn //
ManuS, 8, 242.2 sapālān vā vipālān vā na daṇḍyān manur abravīt //
ManuS, 8, 331.2 niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ //
ManuS, 8, 364.2 sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //
ManuS, 8, 368.1 sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt /
ManuS, 9, 237.2 vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ //
ManuS, 9, 237.2 vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ //
ManuS, 9, 266.1 tān prasahya nṛpo hanyāt samitrajñātibāndhavān //
ManuS, 9, 267.2 sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan //
ManuS, 9, 271.2 śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ //
ManuS, 10, 107.1 bharadvājaḥ kṣudhārtas tu saputro vijane vane /
ManuS, 11, 3.1 etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam /
ManuS, 11, 76.2 dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam //
ManuS, 11, 175.2 goyāne 'psu divā caiva savāsāḥ snānam ācaret //
ManuS, 11, 203.2 sacailo bahir āplutya gām ālabhya viśudhyati //
ManuS, 11, 224.1 trir ahnas trir niśāyāṃ ca savāsā jalam āviśet /
ManuS, 11, 249.1 savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa /
ManuS, 11, 263.2 sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate //
ManuS, 12, 42.1 sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ /
ManuS, 12, 109.1 dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ /