Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 4, 16.0 bṛsīr hotrakāḥ samadhirohanti sabrahmakāḥ //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 4, 2, 7.0 so 'sau lokaḥ so 'sāv ādityas tan manas tad bṛhat sa bharadvājas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 2, 3, 2, 2.0 oṣadhivanaspatayo yac ca kiṃca prāṇabhṛt sa ātmānam āvistarāṃ veda //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 5.0 athainaṃ saśākhaṃ chandogebhyaḥ prayacchati //
AĀ, 5, 3, 3, 2.0 hotṛśastreṣūkthaśā yaja somasyety ekaḥ praiṣaḥ sanārāśaṃseṣv anārāśaṃseṣu vā hotrakāṇām //
Aitareyabrāhmaṇa
AB, 1, 3, 3.0 reto vā āpaḥ saretasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 7.0 tejo vā etad akṣyor yad āñjanaṃ satejasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 4, 11.0 triṣṭubhau bhavataḥ sendriyatvāya //
AB, 1, 17, 11.0 triṣṭubhau bhavataḥ sendriyatvāya //
AB, 1, 21, 2.0 prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti //
AB, 1, 21, 2.0 prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti //
AB, 1, 24, 7.0 tasmād āhur na satānūnaptriṇe drogdhavyam iti //
AB, 1, 25, 12.0 sachandasaḥ kartavyā na vichandasaḥ //
AB, 1, 25, 14.0 tasmāt sachandasa eva kartavyā na vichandasaḥ //
AB, 1, 30, 6.0 pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 24, 11.0 havir agne vīhīty anusasavanam puroᄆāśasviṣṭakṛto yajati //
AB, 2, 37, 16.0 yā vā āgnendry aindrāgnī vai sā sendrāgnam etad ukthaṃ graheṇa ca tūṣṇīṃśaṃsena ca //
AB, 3, 15, 3.0 āgatendreṇa yajñena yajate sendreṇa yajñena rādhnoti ya evaṃ veda //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 18, 8.0 te samyañco vaiśvāmitrāḥ sarve sākaṃ sarātayaḥ devarātāya tasthire dhṛtyai śraiṣṭhyāya gāthināḥ //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Atharvaprāyaścittāni
AVPr, 1, 5, 5.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇayet //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 6, 3, 4.0 sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāddhiraṇyagarbhas tad it padam iti dvābhyāṃ juhuyāt //
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 13, 3.2 savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām //
AVP, 1, 65, 4.2 sadhrīcīḥ savratā bhūtvāsyāvata vīryam //
AVP, 1, 66, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 66, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 67, 3.1 yas te keśo 'vatataḥ samūlo yaś ca vṛhyate /
AVP, 1, 74, 4.1 viśas tvā rājan pradiśo juṣantāṃ daivīr viśaḥ supraketāḥ saketāḥ /
AVP, 1, 95, 1.1 rudra mā tvā jīhiḍāma suṣṭutyā maghavan mā sahūtyā /
AVP, 1, 107, 2.2 tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ //
AVP, 1, 112, 1.1 imā ūrū savāsinau varcasāñje ahaṃ mama /
AVP, 4, 12, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso hṛṣitā marutvan /
AVP, 5, 11, 8.1 ātmana enaṃ nir mimīṣva sa tvat pari jāyatām /
AVP, 5, 13, 3.2 ye vātena sarathaṃ yānti devās tān āpnoty odanapāko atra //
AVP, 5, 26, 8.2 ye antarikṣasyeśate te 'rātiṃ ghnantu savratāḥ //
AVP, 10, 4, 1.2 asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 35, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVŚ, 2, 29, 6.2 savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām //
AVŚ, 3, 2, 1.2 sa cittāni mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 5, 8.1 parṇo 'si tanūpānaḥ sayonir vīro vīreṇa mayā /
AVŚ, 3, 21, 3.1 ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ /
AVŚ, 3, 29, 6.2 devau savāsināv iva śitipān nopa dasyati //
AVŚ, 4, 14, 5.2 iyakṣamāṇā bhṛgubhiḥ sajoṣāḥ svar yantu yajamānāḥ svasti //
AVŚ, 4, 31, 1.1 tvayā manyo saratham ārujanto harṣamāṇā hṛṣitāso marutvan /
AVŚ, 5, 27, 1.2 dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ //
AVŚ, 6, 56, 1.1 mā no devā ahir vadhīt satokānt sahapuruṣān /
AVŚ, 6, 100, 1.2 tisraḥ sarasvatīr aduḥ sacittā viṣadūṣaṇam //
AVŚ, 6, 122, 4.1 yajñam yantaṃ manasā bṛhantam anvārohāmi tapasā sayoniḥ /
AVŚ, 6, 123, 4.2 sa yaje sa dattān mā yūṣam //
AVŚ, 6, 136, 3.1 yas te keśo 'vapadyate samūlo yaś ca vṛścate /
AVŚ, 7, 19, 1.2 saṃjānānāḥ saṃmanasaḥ sayonayo mayi puṣṭaṃ puṣṭapatir dadhātu //
AVŚ, 7, 77, 3.1 samvatsarīṇā marutaḥ svarkā urukṣayāḥ sagaṇā mānuṣāsaḥ /
AVŚ, 8, 1, 15.1 jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ /
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 5, 36.5 sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhṇantu ta etam //
AVŚ, 9, 9, 11.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ //
AVŚ, 9, 9, 14.1 sanemi cakram ajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti /
AVŚ, 9, 10, 8.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
AVŚ, 9, 10, 16.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
AVŚ, 10, 1, 26.2 mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati //
AVŚ, 10, 3, 9.1 varaṇena pravyathitā bhrātṛvyā me sabandhavaḥ /
AVŚ, 12, 2, 14.2 te te yakṣmaṃ savedaso dūrād dūram anīnaśan //
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 12, 4, 10.1 jāyamānābhijāyate devānt sabrāhmaṇān vaśā /
AVŚ, 12, 4, 53.2 devānt sabrāhmaṇān ṛtvā jihmo lokān nirṛcchati //
AVŚ, 13, 3, 13.1 sa varuṇaḥ sāyam agnir bhavati sa mitro bhavati prātar udyan /
AVŚ, 18, 1, 43.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 3, 48.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa /
AVŚ, 18, 4, 47.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 4, 64.2 tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 6.1 dharmeṇādhigato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
BaudhDhS, 1, 5, 4.1 sodakaṃ ca kamaṇḍalum //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 9, 5.2 etāni brāhmaṇaḥ spṛṣṭvā sacelo jalam āviśet //
BaudhDhS, 1, 11, 31.1 śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 11, 40.1 śunopahataḥ sacelo 'vagāheta //
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
BaudhDhS, 2, 1, 15.1 liṅgaṃ vā savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt //
BaudhDhS, 2, 2, 19.1 athāpi na sendriyaḥ patati //
BaudhDhS, 2, 2, 20.2 aṅgahīno 'pi sāṅgaṃ janayet //
BaudhDhS, 2, 3, 21.1 sadṛśaṃ yaṃ sakāmaṃ svayaṃ kuryāt sa kṛtrimaḥ //
BaudhDhS, 2, 3, 37.1 teṣām aprāptavyavahārāṇām aṃśān sopacayān suniguptān nidadhyur ā vyavahāraprāpaṇāt //
BaudhDhS, 2, 4, 21.1 asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 7, 7.1 ubhayataḥpraṇavāṃ sasaptavyāhṛtikāṃ manasā vā daśakṛtvaḥ //
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 14, 11.1 athetarat sāṅguṣṭhena pāṇinābhimṛśati //
BaudhDhS, 2, 18, 26.1 praṇavaṃ dhyāyan sapraṇavo brahmabhūyāya kalpata iti hovāca prajāpatiḥ //
BaudhDhS, 3, 2, 3.1 prāk prātarāśāt karṣī syād asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 3, 8, 8.1 agnaye yā tithiḥ syān nakṣatrāya sadaivatāya /
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye yā tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
BaudhDhS, 4, 1, 28.1 savyāhṛtikāṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
BaudhDhS, 4, 1, 28.1 savyāhṛtikāṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
BaudhDhS, 4, 1, 29.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
BaudhDhS, 4, 1, 29.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
BaudhDhS, 4, 6, 1.1 samādhucchandasā rudrā gāyatrī praṇavānvitā /
BaudhDhS, 4, 6, 5.1 yo 'śnīyād yāvakaṃ pakvaṃ gomūtre saśakṛdrase /
BaudhDhS, 4, 6, 5.2 sadadhikṣīrasarpiṣke mucyate so 'ṃhasaḥ kṣaṇāt //
BaudhDhS, 4, 7, 9.1 bhojayitvā dvijān ante pāyasena sasarpiṣā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 5.1 yāvanta ṛtvijas tāvanti kāṃsyāni pātrāṇi sāpidhānāni tāvataḥ kūrcān //
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
BaudhGS, 1, 7, 41.1 nejameṣa parāpata saputraḥ punarāpata /
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 5, 24.4 draviṇaṃ savarcasam iti vārkṣam //
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 2, 8, 13.1 abbhriṇyāvakāśe acalāyai devyai svāhā vāstupālyai sagaṇāyai svāhā iti //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 17.1 teṣāmevodakaṃ ninīya sapraṇavena kṣaṇaṃ grāhayati //
BaudhGS, 2, 11, 27.1 antardadha ṛtubhiḥ sarvair ahorātraiḥ sasaṃdhikaiḥ /
BaudhGS, 3, 1, 16.1 madhyarātrāt stanite sapradoṣam ahar anadhyāyaḥ /
BaudhGS, 3, 1, 21.3 pauroḍāśikaṃ yājamānaṃ hotāro hautraṃ paitṛmedha iti sabrāhmaṇāni sānubrāhmaṇāni prājāpatyāni //
BaudhGS, 3, 1, 21.3 pauroḍāśikaṃ yājamānaṃ hotāro hautraṃ paitṛmedha iti sabrāhmaṇāni sānubrāhmaṇāni prājāpatyāni //
BaudhGS, 3, 1, 22.1 ādhvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣy avabhṛthayajūṃṣi vājapeyaḥ śukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni //
BaudhGS, 3, 1, 22.1 ādhvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣy avabhṛthayajūṃṣi vājapeyaḥ śukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni //
BaudhGS, 3, 1, 23.1 agnyādheyam agnihotram agnyupasthānam agnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmaṇāny āgneyāni //
BaudhGS, 3, 1, 23.1 agnyādheyam agnihotram agnyupasthānam agnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmaṇāny āgneyāni //
BaudhGS, 3, 1, 24.1 rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ sātrāyaṇam upahomāḥ kaukilīsūktāny aupānuvākyaṃ yājyāśvamedhaḥ puruṣamedhaḥ sautrāmaṇy acchidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni //
BaudhGS, 3, 1, 24.1 rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ sātrāyaṇam upahomāḥ kaukilīsūktāny aupānuvākyaṃ yājyāśvamedhaḥ puruṣamedhaḥ sautrāmaṇy acchidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 3, 23.1 sapraṇavā vyāhṛtayaḥ prāṇāyāmāgnīndhanabhaikṣācaraṇasthānāsanaśayanopasparśanasumanasonivedanāni ca //
BaudhGS, 3, 4, 19.1 athāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukhaṃ śiro veṣṭayati citaḥ stha paricitaḥ /
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 7, 18.1 dākṣāyaṇyaḥ sarvayonyaḥ sayonyaḥ sahasraśo viśvarūpā virūpāḥ /
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
BaudhGS, 3, 7, 26.1 apareṇāgniṃ prāṅmukha upaviśya vāgyataḥ sthālīpākaṃ sagaṇaḥ prāśnāti /
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 12, 3.1 sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 13, 8.1 yac ca kiṃcit sagotrāṇāṃ sarveṣāṃ ca saśāntikam /
BaudhGS, 4, 11, 3.1 purastāc copariṣṭāc ca sānukramaṇaṃ yathānupūrvakaraṇam avicchinnaṃ saṃtataṃ bhavatīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 5.0 dadhnātanakti sendratvāyāgnihotroccheṣaṇam abhyātanakti yajñasya saṃtatyā iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 14, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena pātrīṃ vedam iti //
BaudhŚS, 1, 20, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 6, 20.0 śākhā ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati //
BaudhŚS, 2, 6, 20.0 śākhā ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati //
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 4, 1, 5.0 aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ barhir hiraṇyam udapātram //
BaudhŚS, 4, 1, 6.0 hvayanti takṣāṇaṃ saparaśum //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 19.0 athādatta ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍam udapātram iti //
BaudhŚS, 4, 5, 21.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭāt prokṣyādhastād upokṣati //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 16, 2, 11.0 atha yadi sāgnicityaḥ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 10, 14.0 tasmāt sacchandasa upayanti //
BaudhŚS, 16, 13, 15.0 atha yadi sāgnicityaṃ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 25, 12.0 tasya saptadaśaṃ prātaḥsavanam ekaviṃśaṃ mādhyaṃdinaṃ savanaṃ triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāni saṣoḍaśikāni //
BaudhŚS, 18, 15, 11.0 triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthyāni saṣoḍaśikāni pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.3 grāmaṃ sajānayo gacchantīcchanto 'paridākṛtān svāhā /
BhārGS, 2, 5, 3.1 śaraṇe kṛta udumbarapalāśāni sasuṣirāṇi yavaiḥ saha gomayaṃ śāḍvalaṃ rāsabhaṃ madhu caivātra saptamaṃ tairagāraṃ vāstu ca pariprokṣet //
BhārGS, 2, 5, 8.3 taṃ tvaimi śaraṇaṃ deva saputraḥ saha jñātibhiḥ svāhā /
BhārGS, 2, 5, 8.4 sadāsabhāryaḥ sāmātyaḥ sāyām agnaye svāheti //
BhārGS, 2, 5, 8.4 sadāsabhāryaḥ sāmātyaḥ sāyām agnaye svāheti //
BhārGS, 2, 11, 4.6 antardadha ṛtubhir ahorātraiḥ sasaṃdhikaiḥ /
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 21, 1.1 apareṇāgniṃ prāṅmukha upaviśya sopadhānaṃ maṇiṃ pravayati sapāśaṃ bādaraṃ maṇim //
BhārGS, 2, 21, 1.1 apareṇāgniṃ prāṅmukha upaviśya sopadhānaṃ maṇiṃ pravayati sapāśaṃ bādaraṃ maṇim //
BhārGS, 3, 15, 5.1 yat pitṛbhyaḥ svadhākaroti sa pitṛyajñaḥ //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 5.0 pitṛyajñe 'tīte pakṣātyaye sopavāsaḥ kārya iti siddham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.3 apāṃ medhyaṃ yajñiyaṃ sadevaṃ śivam astu me /
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā vā śuṣkā vārdrā vā savalkalāḥ //
BhārŚS, 1, 5, 11.1 samūlānām amūlānāṃ vā darbhāṇām ayugdhātu tathaiva śulbaṃ karoti //
BhārŚS, 1, 13, 1.1 sapavitrāṃ kumbhīm anvārabhya vācaṃ yacchati //
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 26, 9.1 saṃ brahmaṇā pṛcyasveti vedena puroḍāśe sāṅgāraṃ bhasmādhyūhati //
BhārŚS, 7, 1, 1.0 paśubandhena yakṣyamāṇaḥ ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti //
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
BhārŚS, 7, 10, 12.0 adhastād upokṣati svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
BĀU, 3, 2, 7.2 sa kāmenātigraheṇa gṛhītaḥ /
BĀU, 3, 2, 13.3 āvām evaitasya vediṣyāvo na nāv etat sajana iti /
BĀU, 3, 9, 19.3 diśo veda sadevāḥ sapratiṣṭhā iti /
BĀU, 3, 9, 19.3 diśo veda sadevāḥ sapratiṣṭhā iti /
BĀU, 3, 9, 19.4 yad diśo vettha sadevāḥ sapratiṣṭhāḥ //
BĀU, 3, 9, 19.4 yad diśo vettha sadevāḥ sapratiṣṭhāḥ //
BĀU, 3, 9, 33.1 yat samūlam āvṛheyur vṛkṣaṃ na punar ābhavet /
BĀU, 4, 1, 6.12 sa ānandaḥ /
BĀU, 4, 4, 2.14 savijñāno bhavati /
BĀU, 4, 4, 2.15 savijñānam evānvavakrāmati /
BĀU, 6, 4, 23.4 indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ /
BĀU, 6, 4, 23.4 indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ /
BĀU, 6, 4, 23.5 tam indra nirjahi garbheṇa sāvarāṁ saheti //
Chāndogyopaniṣad
ChU, 2, 20, 2.2 etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati /
ChU, 3, 19, 2.4 yad ulbaṃ ausajh samegho nīhāraḥ /
ChU, 5, 8, 1.3 yad upamantrayate sa dhūmaḥ /
ChU, 7, 25, 1.1 sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ /
ChU, 8, 12, 1.3 ātto vai saśarīraḥ priyāpriyābhyām /
ChU, 8, 12, 1.4 na vai saśarīrasya sataḥ priyāpriyayor apahatir asti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 14.0 apaḥ sāvakā upanidhāya mahānāmnībhiḥ stuvīran //
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
Gautamadharmasūtra
GautDhS, 1, 1, 26.0 apīḍitā yūpavakrāḥ saśalkāḥ //
GautDhS, 1, 7, 11.1 kṣīraṃ savikāram //
GautDhS, 1, 9, 45.1 sopānatkaraścāsanābhivādananamaskārān varjayet //
GautDhS, 2, 5, 29.1 patitacaṇḍālasūtikodakyāśavaspṛṣṭitatspṛṣṭyupasparśane sacailodakopasparśanācchudhyet //
GautDhS, 2, 7, 31.1 ahaś cet sajyotiḥ //
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
GautDhS, 3, 10, 35.1 rājanyāvaiśyāputrasamavāye yathā sabrāhmaṇīputreṇa //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 18.0 na saśabdam //
GobhGS, 1, 2, 23.0 na saphenābhiḥ //
GobhGS, 1, 2, 24.0 na ca sopānatkaḥ kvacit //
GobhGS, 1, 4, 11.0 atha sastūpaṃ sa rakṣojanebhyaḥ //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 1, 17.0 atha yasyāḥ pāṇiṃ grahīṣyan bhavati saśiraskā sāplutā bhavati //
GobhGS, 2, 2, 16.0 avasiktāyāḥ savyena pāṇināñjalim upodgṛhya dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭham uttānaṃ gṛhītvaitāḥ ṣaṭ pāṇigrahaṇīyā japati gṛbhṇāmi ta iti //
GobhGS, 2, 5, 6.0 tenaināṃ sakeśanakhām abhyajya hrāsayitvāplāvayanti //
GobhGS, 2, 6, 2.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 6, 10.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prākśirāḥ saṃviśati //
GobhGS, 2, 7, 3.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 3, 2, 52.0 pratyetyācāryaṃ sapariṣatkaṃ bhojayet //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 3, 9, 6.0 jātaśilāsu maṇikaṃ pratiṣṭhāpayati vāstoṣpata ity etena dvikena sarcena //
GobhGS, 3, 10, 5.0 tāḥ sarvāḥ samāṃsāś cikīrṣet //
GobhGS, 4, 2, 30.0 tasyāṃ caivāñjanaṃ nighṛṣya tisro darbhapiñjūlīr añjati savyantarāḥ //
GobhGS, 4, 7, 29.0 sapāyasābhyām //
Gopathabrāhmaṇa
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 3, 3, 4.0 atha yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 18, 2.0 uddhṛtyāvadānāni hanū sajihve prastotuḥ //
GB, 1, 3, 18, 3.0 kaṇṭhaḥ sakākudraḥ pratihartuḥ //
GB, 1, 3, 18, 5.0 dakṣiṇaṃ pārśvaṃ sāṃsam adhvaryoḥ //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 57.0 agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 57.0 agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 51.0 saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 51.0 saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 8, 18.0 sa sarvamedheneṣṭvā sarvarāḍ iti nāmādhatta //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 24, 4.1 audumbaryāṃ sāmaghoṣeṇa tāvat saviṣṭutibhiś ca stomaiḥ chandasā /
GB, 1, 5, 24, 10.1 sāmnodgātā chādayann apramatta audumbaryāṃ stobhadeyaḥ sagadgadaḥ /
GB, 1, 5, 25, 12.1 ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ /
GB, 2, 1, 1, 15.0 paridhīn paridhatte yajñasya sātmatvāya //
GB, 2, 1, 17, 2.0 sa indro 'ved agnir vāvemāḥ prathama ujjeṣyatīti //
GB, 2, 1, 18, 6.0 sa rāṣṭry abhavat //
GB, 2, 1, 20, 22.0 atra devāḥ sāśvā abhīṣṭāḥ prītā bhavanti //
GB, 2, 2, 11, 14.0 sayajño bhavati //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 16, 10.0 aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśukratvāya //
GB, 2, 3, 13, 3.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 14, 5.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 15, 3.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 4, 7, 6.0 sarvam evainaṃ saparvāṇaṃ saṃbharati //
GB, 2, 4, 7, 12.0 sarvam evainaṃ sātmānaṃ saṃbharati //
GB, 2, 6, 7, 28.0 atho etair eva sendraṃ tṛtīyasavanam etair jāgataṃ savanam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 14.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 26, 14.1 prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā /
HirGS, 2, 4, 18.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāti /
HirGS, 2, 6, 17.1 saśikhaṃ vāpayate //
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 1.0 sapavitraṃ prastaram ādatte tasyāgrāṇi sruve 'nakti divyaṅkṣveti //
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 11, 22.0 samantraṃ cet paścājjuhuyāt //
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
JaimGS, 1, 17, 14.0 araṇyaṃ gatvā śaivalamiśrāṇām apāṃ kāṃsaṃ pūrayitvā tam upaveśya samanuparigṛhya nimīlitaṃ tisra stotriyā upagāyet sapurīṣāḥ //
JaimGS, 1, 17, 24.0 sthālīpākād viśvāmitrendrau mahānāmnīśca yajata ityācāryaṃ sapariṣaṭkaṃ bhojayet //
JaimGS, 1, 21, 4.0 sāṅguṣṭhaṃ mithunakāmaḥ //
JaimGS, 2, 1, 16.0 savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.1 yad vai vāyuḥ parāṅ eva paveta kṣīyeta sa /
JUB, 1, 31, 1.4 sa yaḥ sa indraḥ sāmaiva tat //
JUB, 1, 56, 1.2 sa ūrmir ūrmim askandat /
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 7, 2.1 sudakṣiṇo ha vai kṣaimiḥ prācīnaśālir jābālau te ha sabrahmacāriṇa āsuḥ //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 10.0 sa ha sāṅga eva satanur avihruto jarasaṃ gacchati //
JB, 1, 8, 10.0 sa ha sāṅga eva satanur avihruto jarasaṃ gacchati //
JB, 1, 22, 7.0 atha haiṣāṃ sabhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyābhyajya daṇḍopānahaṃ bibhrat //
JB, 1, 38, 15.0 yathā sāvasān kṛtvā prārjayet tādṛk tat //
JB, 1, 74, 10.0 devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute //
JB, 1, 81, 23.0 tāvimau lokau savāsinau karoti //
JB, 1, 96, 8.0 indriyāvantam evainam etena sadevaṃ kurvanti //
JB, 1, 116, 19.0 tāv imau lokau savāsināv akarot //
JB, 1, 137, 18.0 yo vai bṛhati trivṛtaṃ sadevaṃ proḍhaṃ veda gacchati kṣatramātrām //
JB, 1, 137, 19.0 rohā ha vāva bṛhatas trivṛtsadevāḥ //
JB, 1, 145, 10.0 savahatū haine veda ya evaṃ veda //
JB, 1, 155, 26.0 sadevo hāsya yajño bhavati //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 155, 29.0 sendram evaitena sadevaṃ yajñaṃ kurute //
JB, 1, 155, 29.0 sendram evaitena sadevaṃ yajñaṃ kurute //
JB, 1, 160, 1.0 tāsu sabhaṃ yajñasyaiva sabhatāyai //
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 160, 4.0 sābhaṃ ha vā etan nāma //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 160, 6.0 tat sabhasya sabhatvam //
JB, 1, 160, 7.0 sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda //
JB, 1, 160, 14.0 so 'bravīt sabho vai paśubhir abhūvam iti //
JB, 1, 160, 15.0 tad v eva sabhasya sabhatvam //
JB, 1, 160, 16.0 sabho hāvibhaḥ paśubhir bhavati ya evaṃ veda //
JB, 1, 164, 13.0 tad etat sendraṃ sāma //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 165, 10.0 atha yaḥ sāvasaḥ praiti sa evainaṃ samaśnute //
JB, 1, 169, 4.0 satanūny evaitat sāmāni kurvanti //
JB, 1, 187, 10.0 sa dvitīyā asṛjata //
JB, 1, 195, 10.0 sendreṇa vajreṇa vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 11.0 sendreṇa haiva vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 17.0 sendreṇa vajreṇa saprajāpatikena vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 17.0 sendreṇa vajreṇa saprajāpatikena vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 18.0 sendreṇa haiva vajreṇa saprajāpatikena dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 18.0 sendreṇa haiva vajreṇa saprajāpatikena dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 219, 3.0 sārdham evopetyāni sāmnaḥ savīryatvāyeti //
JB, 1, 228, 21.0 tad etat sendraṃ sāma //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 241, 9.0 te haite savāsinyau devate //
JB, 1, 241, 10.0 gacchati haitābhyāṃ savāsitvam //
JB, 1, 256, 4.0 sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda //
JB, 1, 256, 4.0 sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda //
JB, 1, 298, 8.0 tad abravīn mithune 'nte sānupūrvaṃ me yogaṃ prayaccheti //
JB, 1, 306, 14.0 tat sahiṃkāraṃ bhavati //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 321, 24.0 te sarva eva sāṅgāḥ satanavo 'mṛtāḥ samabhavan //
JB, 1, 321, 24.0 te sarva eva sāṅgāḥ satanavo 'mṛtāḥ samabhavan //
JB, 1, 321, 25.0 sarvo haiva sāṅgaḥ satanur amṛtaḥ sambhavati ya evaṃ veda //
JB, 1, 321, 25.0 sarvo haiva sāṅgaḥ satanur amṛtaḥ sambhavati ya evaṃ veda //
JB, 1, 352, 6.0 taddhy asya sadevam //
JB, 2, 129, 10.0 saprajāpatikānām eva tena devatānāṃ purodhām āśnuta //
JB, 2, 251, 10.0 tad yat tārpyaṃ pratyasya sa dakṣiṇā nayati sayony eva tat sahasraṃ karoti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 8.0 tat prāśnāti catasṛbhir aṅgulībhiḥ sāṅguṣṭhābhiḥ //
JaimŚS, 5, 4.0 sarve nidhanam upayanti sapatnīkāḥ //
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 22, 7.0 sarve nidhanam upayanti sapatnīkāḥ //
JaimŚS, 22, 18.0 audumbarīr ārdrāḥ sapalāśāḥ samidhaḥ kurvata edho 'syedhiṣīmahīti //
JaimŚS, 25, 17.0 sarvān saṃśrāvayed yajamānān sapatnīkān //
Kauśikasūtra
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 4, 1, 11.0 ākhukiripūtīkamathitajaratpramandasāvraskān pāyayati //
KauśS, 4, 1, 21.0 uttarasya sasomāḥ //
KauśS, 4, 3, 3.0 uttaraṃ jaratkhāte saśālātṛṇe //
KauśS, 4, 3, 13.0 savāsinau iti mantroktam //
KauśS, 4, 4, 20.0 sayave cottareṇa yavaṃ badhnāti //
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
KauśS, 4, 11, 24.0 kūdīprāntāni sasūtrāṇi //
KauśS, 5, 1, 6.0 evaṃ sīre sākṣe //
KauśS, 5, 4, 4.0 ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 10, 37.0 sagotrāya //
KauśS, 6, 1, 7.0 sāgnīni //
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
KauśS, 6, 2, 9.0 dadir hīti sāgnīni //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 7, 6, 7.0 soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 8, 1, 35.0 tad āpas putrāsa iti sāpatyāv anunipadyete //
KauśS, 8, 2, 13.0 tān sapta medhān iti sāpatyāvabhimṛśataḥ //
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
KauśS, 8, 3, 23.1 eṣā tvacām ity amotaṃ vāso 'grataḥ sahiraṇyaṃ nidadhāti //
KauśS, 8, 4, 26.0 eke sahiraṇyāṃ dhenuṃ dakṣiṇāṃ //
KauśS, 8, 5, 5.0 unnahyan vasanena sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 5, 24.0 uttaro 'motaṃ tasyāgrataḥ sahiraṇyaṃ nidadhāti //
KauśS, 8, 5, 26.0 dhenvādīnyuttarataḥ sopadhānam āstaraṇam vāso hiraṇyaṃ ca //
KauśS, 8, 7, 13.0 sūryasya raśmīn iti karkīṃ sānūbandhyāṃ dadāti //
KauśS, 8, 7, 15.0 devā imaṃ madhunā saṃyutaṃ yavaṃ iti paunaḥśilaṃ madhumantaṃ sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 9, 13.1 tat sahiraṇyam //
KauśS, 8, 9, 29.1 sadakṣiṇaṃ kāmas tad ity uktam //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 10, 1, 8.0 yuvaṃ bhagam iti saṃbhalaṃ sānucaraṃ prahiṇoti //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 4, 10.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam //
KauśS, 11, 5, 4.1 sayavasya jīvāḥ prāśnanti //
KauśS, 11, 5, 12.1 purā vivāhāt samāṃsaḥ piṇḍapitṛyajñaḥ //
KauśS, 11, 6, 27.0 dhānāḥ saliṅgābhir āvapati //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 11, 9, 5.1 yad vo agnir iti sāyavanāṃs taṇḍulān //
KauśS, 11, 9, 6.1 saṃ barhir iti sadarbhāṃs taṇḍulān paryukṣya //
KauśS, 11, 9, 13.2 tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astv iti triḥ prasavyaṃ taṇḍulaiḥ parikirati //
KauśS, 11, 9, 24.1 putraṃ pautram abhitarpayantīr ity ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantv iti prasavyaṃ pariṣicya //
KauśS, 12, 1, 13.2 saviṣṭaram āsanam bho iti //
KauśS, 12, 1, 24.1 dvābhyāṃ śākhābhyām adhastād ekayopariṣṭāt sāpidhānam //
KauśS, 13, 25, 2.1 yā matyaiḥ sarathaṃ yānti ghorā mṛtyor dūtyaḥ kraviśaḥ saṃbabhūvuḥ /
KauśS, 13, 43, 9.23 yo nakṣatraiḥ sarathaṃ yāti devaḥ saṃsiddhena rathena saha saṃvidānaḥ /
KauśS, 14, 2, 9.0 paśāv upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya //
KauśS, 14, 2, 9.0 paśāv upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya //
KauśS, 14, 2, 12.0 haviṣāṃ darviṃ pūrayitvā pūrṇā darva iti sadarvīm ekaviṃśīm //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 3.0 sakuśapāṇiḥ kuśair hotāram anvārabhate //
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 19.0 atrāgniḥ sāṅgaḥ satanūḥ prīto bhavati //
KauṣB, 1, 1, 19.0 atrāgniḥ sāṅgaḥ satanūḥ prīto bhavati //
KauṣB, 1, 5, 6.0 sā sarvā eva sasāmidhenīkopāṃśu bhavaty ā pūrvābhyām anuyājābhyām //
KauṣB, 5, 2, 26.0 atra devāḥ sāśvāḥ prītā bhavanti //
KauṣB, 8, 8, 12.0 dvandvaṃ vai vīryaṃ savīryatāyai //
Kauṣītakyupaniṣad
KU, 1, 3.5 sa indralokam /
KU, 1, 3.6 sa prajāpatilokam /
Kaṭhopaniṣad
KaṭhUp, 1, 25.2 imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
KaṭhUp, 1, 25.2 imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
Khādiragṛhyasūtra
KhādGS, 1, 3, 31.1 dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt gṛbhṇāmi ta iti ṣaḍbhiḥ //
KhādGS, 1, 4, 13.1 tenaināṃ sakeśanakhām āplāvayet //
KhādGS, 1, 5, 29.0 atha sastūpam //
KhādGS, 2, 5, 2.0 salomaṃ vāpayet //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 28.0 pradhānadravyavyāpattau sāṅgāvṛttis tadādeśāt //
KātyŚS, 1, 9, 18.0 savaṣaṭkārāsu tiṣṭhan dakṣiṇata udaṅ prāṅ vaṣaṭkṛte //
KātyŚS, 5, 11, 19.0 sapaśuṣu paśutantraṃ prādhānyāt //
KātyŚS, 6, 1, 5.0 ājyaśeṣam ādāya satakṣā gacchati //
KātyŚS, 6, 2, 6.0 sapṛṣadājyam ājyagrahaṇam //
KātyŚS, 6, 3, 5.0 soparam agniṣṭhādeśam aktvā parivyayaṇadeśaṃ samantaṃ parimṛśyādhvaryur nāvasṛjed ā parivyayaṇāt //
KātyŚS, 6, 4, 10.0 samaitrāvaruṇe preṣyety āha yajasthāne vacane //
KātyŚS, 6, 6, 28.0 cātvāle mārjayante sapatnīkā idam āpaḥ pravahateti //
KātyŚS, 6, 7, 23.0 saguṇasthāne 'guṇaḥ sarvavikāra ekatvāt //
KātyŚS, 10, 1, 20.0 sapravargye dadhigharmaḥ //
KātyŚS, 10, 1, 21.0 upaviśya sadasaḥ purastāt sapavitrāyām agnihotrahavaṇyāṃ grahaṇaṃ yathoktam //
KātyŚS, 10, 1, 25.0 hutaśeṣaṃ gharmartvijaḥ sayajamānāḥ samupahāvaṃ bhakṣayanti yathoktam //
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 10, 3, 4.0 adhvaryum anu juhoti saśastre tv ānupūrvyayogāt //
KātyŚS, 10, 6, 23.0 sapātra āsīdati neṣṭur upastham //
KātyŚS, 15, 1, 15.0 anaḍvānt sāṇḍa aindrāgne //
KātyŚS, 15, 3, 32.0 carmatūṇyaḥ seṣukāḥ //
KātyŚS, 15, 6, 14.0 pūrvāgnivahanaṃ ca sāgni //
KātyŚS, 15, 6, 27.0 vimucya sayantṛkaṃ rathavāhaṇe karoti //
KātyŚS, 15, 6, 35.0 seṣukaṃ dhanuḥ prayacchati //
KātyŚS, 20, 1, 12.0 patnyaś cāyanty alaṃkṛtā niṣkiṇyo mahiṣī vāvātā parivṛktā pālāgalī sānucaryaḥ śatena śatena //
KātyŚS, 20, 6, 19.0 sānucaryaḥ pratyāhuḥ //
KātyŚS, 20, 8, 24.0 udavasānīyānte bhāryā dadāti yathāsaṃvādaṃ sānucarīḥ //
KātyŚS, 21, 1, 14.0 sapuruṣam aśvamedhavad dakṣiṇā //
KātyŚS, 21, 2, 13.0 puruṣamedhavad dakṣiṇā sabhūmi //
KātyŚS, 21, 3, 13.0 upavyuṣasaṃ saśarīrā dakṣiṇā gacchanti //
KātyŚS, 21, 4, 30.0 āsandī sopadhānā dakṣiṇānaḍvān yavāś ca sarvaṃ purāṇam //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 5.0 saśalkadaṇḍaḥ //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 24, 4.0 arghyam udakaṃ sauṣadhaṃ darbhā iti //
KāṭhGS, 25, 2.1 śamīśākhayā sapalāśayāpidhāyāharet //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 28, 3.1 adhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate //
KāṭhGS, 28, 3.1 adhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate //
KāṭhGS, 31, 3.1 triḥśyetayā śalalyā śamīśākhayā sapalāśayā vā sīmantaṃ vicinoti yās te rāka iti //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 46, 8.0 sahiraṇyā vānaspatyāḥ samidha ādhāya //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 52, 10.0 śiṣṭaṃ bhūmāv arpayanti sacarma //
KāṭhGS, 63, 17.0 mā me kṣeṣṭheti satṛṇam annam abhyukṣya //
Kāṭhakasaṃhitā
KS, 6, 7, 67.0 yat sadhūmaṃ tad vaiśvadevam //
KS, 8, 4, 65.0 etad vai vācas sadevam //
KS, 8, 4, 66.0 yad eva vācas sadevaṃ tenādhatte //
KS, 8, 5, 49.0 satejastvāya //
KS, 8, 8, 63.0 satanūr evaitat satejā ādhīyate //
KS, 8, 8, 63.0 satanūr evaitat satejā ādhīyate //
KS, 8, 9, 17.0 sapaśum evainaṃ pāvayati //
KS, 8, 9, 28.0 satanūr evaitat satejā ādhīyate //
KS, 8, 9, 28.0 satanūr evaitat satejā ādhīyate //
KS, 9, 1, 40.0 kasmāt savibhaktayaḥ prayājā bhavantīti //
KS, 9, 13, 22.0 sve eva devate saprasthe akaḥ //
KS, 9, 14, 39.0 sendraṃ tat savanaṃ karoti //
KS, 9, 14, 54.0 sendraṃ yajñaṃ karoti //
KS, 9, 15, 42.0 sayajño bhavaty ayajña itaraḥ //
KS, 11, 3, 44.0 sa tṛṇam ivāśuṣyat //
KS, 12, 4, 51.0 savīrye evaine avarunddhe //
KS, 12, 12, 7.0 sendratvāya //
KS, 13, 4, 17.0 yājayat sordhvā //
KS, 13, 10, 58.0 sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai saṃbharati //
KS, 13, 10, 58.0 sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai saṃbharati //
KS, 13, 10, 58.0 sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai saṃbharati //
KS, 19, 1, 20.0 eṣa vai vanaspatīnāṃ vīryāvattamaḥ savīryatvāya //
KS, 19, 2, 36.0 sāyatanam evainaṃ devatābhis saṃbharati //
KS, 19, 11, 27.0 ūrdhvaṃ nābhyās sadevam //
KS, 19, 11, 29.0 sadeva eva devatā bibharti //
KS, 20, 5, 53.0 yat srucā upadadhāti sātmatvāya //
KS, 20, 6, 41.0 saretasam agniṃ cinute //
KS, 21, 2, 22.0 sātmānam evāgniṃ cinute //
KS, 21, 2, 38.0 yad eta upadhīyante satejasam evāgniṃ cinute //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
KS, 21, 3, 22.0 satanūr evaitad vaiśvānaraś cīyate //
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
KS, 21, 4, 42.0 saśīrṣaivāmuṣmiṃl loke bhavati //
KS, 21, 5, 65.0 sātmānam evainaṃ satanūṃ cinute //
KS, 21, 5, 65.0 sātmānam evainaṃ satanūṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 3, 23, 1.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
MS, 1, 6, 4, 71.0 satejasam evainam ādhatte //
MS, 1, 6, 7, 24.0 iti satejasam evainam ādhatte //
MS, 1, 6, 10, 4.0 tat sadevaḥ sendra ubhayor ahno rūpa ādhīyate //
MS, 1, 6, 10, 4.0 tat sadevaḥ sendra ubhayor ahno rūpa ādhīyate //
MS, 1, 8, 2, 24.0 pra ha vā enaṃ paśavo viśanti pra sa paśūn ya evaṃ veda //
MS, 1, 8, 3, 4.0 āryakṛtī bhavaty ūrdhvakapālā sadevatvāya //
MS, 1, 8, 3, 5.0 sā hi sadevā //
MS, 1, 8, 6, 22.0 yat sadhūmaṃ jyotis tad vaiśvadevam //
MS, 1, 9, 5, 41.0 sve vāvāsmā etad devate saprasthe akaḥ //
MS, 1, 9, 5, 67.0 sendreṇa yajñena yajate //
MS, 1, 9, 8, 19.0 sayajño bhavati //
MS, 1, 10, 16, 7.0 savatsā gāvo vasanti sākamedhatvāya //
MS, 2, 4, 2, 16.0 sendriyatvāya //
MS, 2, 4, 6, 14.0 sendriyatvāya //
MS, 2, 4, 7, 3.1 devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
MS, 2, 5, 1, 46.0 hiraṇyaṃ deyaṃ saśukratvāya //
MS, 2, 5, 1, 47.0 tārpyaṃ deyaṃ sayonitvāya //
MS, 2, 7, 12, 16.1 imām indra hastacyutiṃ sacyutiṃ jaghanacyutim /
MS, 2, 7, 12, 16.2 sasūtim indra sagdhitim ūrjaṃ sapītim utkṛṣe //
MS, 2, 7, 13, 3.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇavaḥ //
MS, 2, 8, 13, 23.0 saketāya tvā //
MS, 2, 13, 6, 10.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
MS, 3, 2, 10, 19.0 pakṣayoḥ savīryatvāya //
MS, 3, 2, 10, 20.0 atho sāyatanatvāya //
MS, 3, 2, 10, 55.0 sātmānam evāgniṃ cinute //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
MS, 3, 16, 5, 5.2 yā rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 12, 2.1 atraiva sīmantaṃ karoti triśyetayā śalalyā samūlena vā darbheṇa senā ha nāmety etayā //
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 11, 1.1 avasānaṃ samaṃ samūlam //
Nirukta
N, 1, 5, 24.0 sa indra etya paridevayāṃcakre //
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 6.0 vaiśvānaraḥ pratnathā nākam āruhad divaḥ pṛṣṭhe mandamānaḥ sumanmabhiḥ sa pūrvavaj jantave dhanaṃ samānam ayman paryeti jāgṛviḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 5, 1, 11.0 tāv āhuḥ samau kāryau pañcadaśau vā saptadaśau vā savīvadhatvāya //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 6, 2, 6.0 sadevena yajñena yajate ya evaṃ veda //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 2, 23.0 yad etat sāma bhavati sendratvāya //
PB, 13, 7, 9.0 uttaro daśarco bhavati sodarka indriyasya vīryasya rasasyānatikṣārāya //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 14, 1, 10.0 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 1, 11.0 caturviṃśatir bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 16, 22.2 evam asyāṃ sūtikāyāṃ saputrikāyāṃ jāgratheti //
PārGS, 2, 1, 12.0 sakeśāni pracchidyānaḍuhe gomayapiṇḍe prāsyatyuttarato dhriyamāṇe //
PārGS, 2, 1, 17.0 triḥ kṣureṇa śiraḥ pradakṣiṇaṃ pariharati samukhaṃ keśānte //
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 11, 8.0 satānūnaptriṇi sabrahmacāriṇi ca trirātram //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
PārGS, 3, 4, 9.0 prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet //
PārGS, 3, 8, 4.0 sāṇḍam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.5 tathā hāsyāgnihotram aviluptaṃ sadā hutaṃ sadarśapūrṇamāsaṃ bhavati //
SVidhB, 2, 8, 3.2 etenaivābhigīyoddhṛtya sabhāryaḥ prāśnīyāt /
SVidhB, 2, 8, 4.2 etenaivābhigīyoddhṛtya sabhāryaḥ prāśnīyāt /
SVidhB, 3, 2, 6.1 saṃvatsaraṃ gogrāsam āhared gāvaś ciddha samanyava ity etenānantyāṃ vindate śriyam //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 8.2 saretā agnir ādheya ity āhuḥ /
TB, 1, 1, 3, 8.9 saretasam evāgnim ādhatte /
TB, 1, 1, 6, 4.9 yajñasya sātmatvāya /
TB, 1, 1, 8, 3.10 saśīrṣāṇam evainam ādhatte //
TB, 1, 1, 8, 5.1 saprāṇam evainam ādhatte /
TB, 1, 1, 10, 3.3 sapratha sabhāṃ me gopāyeti /
TB, 1, 1, 10, 5.2 sapratha sabhāṃ me gopāyety āha /
TB, 1, 2, 1, 2.8 śataṃ jīvema śaradaḥ savīrāḥ /
TB, 1, 2, 1, 5.5 śataṃ jīvema śaradaḥ savīrāḥ /
TB, 1, 2, 1, 7.9 sātmā agne sahṛdayo bhaveha /
TB, 1, 2, 1, 26.3 sapratha sabhāṃ me gopāya /
TB, 2, 2, 1, 7.4 saprāṇam evainam abhicarati /
TB, 2, 3, 3, 1.2 viśīrṣā sapāpmāmuṣmiṃlloke bhavati /
TB, 2, 3, 3, 1.4 saśīrṣā vipāpmāmuṣmiṃlloke bhavati /
TB, 2, 3, 8, 1.4 sa haritaḥ śyāvo 'bhavat /
TB, 3, 1, 5, 3.4 tato vai sa mūlaṃ prajām avindata /
Taittirīyasaṃhitā
TS, 1, 3, 8, 1.6 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam /
TS, 1, 6, 10, 30.0 tathā brāhmaṇaḥ sāśīrkeṇa yajñena yajate //
TS, 1, 7, 5, 25.1 etad vai sūyavasaṃ sodakaṃ yad barhiś cāpaś ca //
TS, 1, 7, 5, 28.1 sva evāyatane sūyavasaṃ sodakaṃ kurute //
TS, 2, 5, 2, 2.3 sa iṣumātramiṣumātraṃ viṣvaṅṅ avardhata /
TS, 3, 1, 4, 15.2 agne sadakṣaḥ satanur hi bhūtvātha havyā jātavedo juṣasva //
TS, 3, 1, 4, 15.2 agne sadakṣaḥ satanur hi bhūtvātha havyā jātavedo juṣasva //
TS, 5, 1, 2, 43.1 sāyatanam evainaṃ devatābhiḥ saṃbharati //
TS, 5, 1, 4, 17.1 sayonim evāgniṃ saṃbharati //
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
TS, 5, 2, 6, 54.1 sayonim evāgniṃ cinute //
TS, 5, 2, 8, 67.1 sanābhim evāgniṃ cinute //
TS, 5, 2, 9, 16.1 savīryatvāya //
TS, 5, 2, 10, 41.1 savīryatvāya //
TS, 5, 2, 11, 2.2 sacchandā yā ca vicchandāḥ sūcībhiḥ śimyantu tvā //
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
TS, 5, 3, 4, 70.1 anayor lokayoḥ savīryatvāya //
TS, 5, 3, 5, 19.1 sātmānam evāgniṃ cinute //
TS, 5, 3, 5, 20.1 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 3, 5, 28.1 savīryatvāya //
TS, 5, 3, 5, 43.1 yat stomabhāgā upadadhāti satejasam evāgniṃ cinute //
TS, 5, 3, 5, 46.1 saptasaptopadadhāti savīryatvāya //
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 5, 4, 1, 8.0 atho sendram evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 8.0 atho sendram evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 20.0 atho sātmānam evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 20.0 atho sātmānam evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 21.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 4, 2, 11.0 sayonim evāgniṃ cinute //
TS, 5, 5, 1, 15.0 vāyumatī śvetavatī yājyānuvākye bhavataḥ satejastvāya //
TS, 5, 5, 4, 22.0 yaḥ saśīrṣāṇaṃ cinute saśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 22.0 yaḥ saśīrṣāṇaṃ cinute saśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 25.0 saśīrṣāṇam evāgniṃ cinute //
TS, 5, 5, 4, 26.0 saśīrṣāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 5, 8, 31.0 yaḥ sātmānaṃ cinute sātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 31.0 yaḥ sātmānaṃ cinute sātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 34.0 sātmānam evāgniṃ cinute //
TS, 5, 5, 8, 35.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 6, 1, 1, 39.0 saprāṇa eva dīkṣate //
TS, 6, 1, 1, 65.0 satūlayāṅkte //
TS, 6, 1, 1, 68.0 satūlayāṅkte mitratvāya //
TS, 6, 1, 1, 71.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad apodakrāmat //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 1, 91.0 saprāṇam evainam pavayati //
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 1, 6, 39.0 āśiram avanayati saśukratvāya //
TS, 6, 1, 7, 8.0 satejasam evainaṃ satanuṃ karoti //
TS, 6, 1, 7, 8.0 satejasam evainaṃ satanuṃ karoti //
TS, 6, 1, 10, 7.0 satapasam evainaṃ krīṇāti //
TS, 6, 1, 10, 9.0 saśukram evainaṃ krīṇāti //
TS, 6, 1, 10, 11.0 sāśiram evainaṃ krīṇāti //
TS, 6, 1, 10, 13.0 sendram evainaṃ krīṇāti //
TS, 6, 2, 5, 3.0 tisra eva sāhnasyopasado dvādaśāhīnasya yajñasya savīryatvāya //
TS, 6, 3, 1, 1.2 yonir vai yajñasya cātvālaṃ yajñasya sayonitvāya /
TS, 6, 3, 1, 2.5 saśukratvāya /
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 3, 4, 2.2 yūpaśakalam avāsyati satejasam evainam minoti /
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
TS, 6, 3, 10, 1.1 paśum ālabhya puroḍāśaṃ nirvapati samedham evainam ālabhate /
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 4, 2, 12.0 saśukrāṇām eva gṛhṇāti //
TS, 6, 4, 2, 23.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad atyamucyata //
TS, 6, 4, 2, 26.0 yā eva medhyā yajñiyāḥ sadevā āpas tāsām eva gṛhṇāti //
TS, 6, 4, 2, 41.0 saśukrāṇām eva gṛhṇāti //
TS, 6, 6, 8, 11.0 viśvajiti sarvapṛṣṭhe grahītavyā yajñasya savīryatvāya //
TS, 6, 6, 8, 16.0 apy agniṣṭome grahītavyā yajñasya satanutvāya //
Taittirīyopaniṣad
TU, 1, 10, 1.2 ūrdhvapavitro vājinīvasvamṛtam asmi draviṇaṃ savarcasam /
Taittirīyāraṇyaka
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 5, 1, 7.8 tena saśīrṣṇā yajñena yajamānāḥ /
TĀ, 5, 1, 7.13 tena saśīrṣṇā yajñena yajamānaḥ /
TĀ, 5, 3, 5.7 prājāpatyo vā aśvaḥ sayonitvāya /
TĀ, 5, 9, 3.4 sātmānam evainaṃ satanuṃ karoti /
TĀ, 5, 9, 3.4 sātmānam evainaṃ satanuṃ karoti /
TĀ, 5, 9, 3.5 sātmā 'muṣmiṃlloke bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 11.0 sāṅgacaturvedatapoyogād ṛṣiḥ //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 5, 2.0 divaś cyutair gāṅgeyair ādhāvaiḥ sātapair varṣair vāsecanaṃ divyam //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 14, 4.0 kukṣau śithile hṛdayabandhaṃ muktvā saśūle jaghane prajāyata ityavadhārayet //
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //
VaikhGS, 3, 22, 13.0 pādodakaṃ dattvā pūrvavat saguḍabhakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bhojanaṃ svastivācanam //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
VaikhGS, 3, 23, 8.0 oṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 3, 3, 4.0 sadarbhayā tayety eke darbhair vā //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 10, 9, 3.0 viṣṇoḥ karmāṇīti dvābhyām agniṣṭhām aśrim āhavanīyāgninā sadiśaṃ kalpayati //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
Vaitānasūtra
VaitS, 4, 3, 25.1 śeṣaṃ pṛṣṭhyaṣaṣṭhavat sātirātram //
VaitS, 5, 1, 2.1 samahāvrate nityam //
VaitS, 7, 3, 9.1 sāśvamedha ṛtvikpatnīpraiṣakṛto dvayāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 33.1 sakāmāṃ kāmayamānaḥ sadṛśīṃ yonim uhyāt sa gāndharvaḥ //
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 2, 32.1 tasmāt sāṇḍābhyām anasyotābhyāṃ prāk prātarāśāt karṣī syāt //
VasDhS, 3, 2.3 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
VasDhS, 3, 22.1 yas tv ekadeśaṃ sa upādhyāyaḥ //
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
VasDhS, 6, 16.1 āharen mṛttikāṃ vipraḥ kūlāt sasikatā tu yā //
VasDhS, 6, 43.1 pāraṃparyagato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
VasDhS, 12, 14.3 yajñopavīte dve yaṣṭiḥ sodakaś ca kamaṇḍaluḥ //
VasDhS, 12, 19.1 tūṣṇīṃ sāṅguṣṭhaṃ kṛtsnagrāsaṃ graseta //
VasDhS, 13, 37.1 ulkāvidyutsajyotiṣam //
VasDhS, 14, 27.1 annaṃ paryuṣitaṃ bhāvaduṣṭaṃ sahṛllekhaṃ punaḥsiddham āmamāṃsaṃ pakvaṃ ca //
VasDhS, 17, 57.1 na sonmādām avaśāṃ vyādhitāṃ vā niyuñjyāt //
VasDhS, 17, 71.1 yāvantaḥ kanyām ṛtavaḥ spṛśanti tulyaiḥ sakāmām abhiyācyamānām /
VasDhS, 19, 39.1 śastradhārī sahoḍho vraṇasampanno vyapadiṣṭas tv ekeṣām //
VasDhS, 19, 46.1 eno rājānam ṛcchati utsṛjantaṃ sakilbiṣam /
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
VasDhS, 25, 13.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
VasDhS, 25, 13.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
VasDhS, 26, 4.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
VasDhS, 26, 4.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
VasDhS, 27, 15.2 viśuddhabhāve śuddhāḥ syur aśuddhe tu sarāgiṇaḥ //
VasDhS, 28, 20.1 suvarṇanābhaṃ kṛtvā tu sakhuraṃ kṛṣṇamārgajam /
VasDhS, 28, 21.1 sasuvarṇaguhā tena saśailavanakānanā /
VasDhS, 28, 21.1 sasuvarṇaguhā tena saśailavanakānanā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 7, 37.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
VSM, 12, 77.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
Vārāhagṛhyasūtra
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
VārGS, 9, 15.0 sodakaṃ ca kamaṇḍalum //
VārGS, 10, 1.0 vinītakrodhaḥ saharṣaḥ saharṣīṃ bhāryāṃ vindetānanyapūrvāṃ yavīyasīm //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
VārGS, 14, 6.2 sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet //
VārGS, 15, 17.3 ity abhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ prapadyeta /
VārGS, 15, 17.3 ity abhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ prapadyeta /
VārGS, 16, 10.1 śalalyā śamīśākhayā sapalāśayā /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 5.1 tayā sadarbhapiñjūlayā ṣaḍ vatsān apākaroti vāyavaḥ stheti //
VārŚS, 1, 2, 2, 34.1 viṣṇo havyaṃ rakṣasveti nidhāyāpo jāgṛteti sodakena pātreṇāmṛnmayenāpidadhyāt //
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 1, 2, 4, 19.1 paścād agniṣṭhaṃ śakaṭaṃ yogyakṛtaṃ chadiṣmat sapariṇaṭkam //
VārŚS, 1, 3, 1, 35.1 badhāna deva savitar iti sphyena satṛṇān pāṃsūn harati //
VārŚS, 1, 3, 2, 13.1 āhavanīye gārhapatye vā pratyuṣṭaṃ rakṣa iti pratitapyābhyagre sapārśvāgrair mukhāni mūlair daṇḍān //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 4, 4, 36.1 tebhyaḥ sāṇḍaṃ vatsataraṃ dadāti dhenuṃ ca //
VārŚS, 1, 7, 3, 19.0 savatsā gāvo vasanti //
VārŚS, 1, 7, 3, 24.0 mahāhaviṣā yajate sottaravedim agniṃ praṇīya //
VārŚS, 2, 1, 1, 27.1 sajāto garbha iti harati //
VārŚS, 3, 2, 6, 60.0 tasmin sāṇḍaṃ tvāṣṭraṃ sakalam upākaroti //
VārŚS, 3, 2, 7, 39.1 dvātriṃśataṃ gā dadāti vaḍavāṃśca sakiśorān //
VārŚS, 3, 3, 4, 13.1 sadyo rājānaṃ krīṇāti daśabhiḥ sāṇḍair vatsatarair nityaiś ca //
VārŚS, 3, 3, 4, 20.1 sāṇḍas trivatso grāvastuto vatsatary unnetur ajaḥ subrahmaṇyasya //
VārŚS, 3, 4, 3, 11.1 sopaśayān yūpān saṃmīya paśūn upākaroti //
VārŚS, 3, 4, 5, 16.1 pāpād vāsavapāśvaṃ satvāpla tasmin sāṇḍaṃ tvāṣṭraṃ sakikidīvividīgayam ity upākaroti //
VārŚS, 3, 4, 5, 16.1 pāpād vāsavapāśvaṃ satvāpla tasmin sāṇḍaṃ tvāṣṭraṃ sakikidīvividīgayam ity upākaroti //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 21.0 dakṣiṇena pāṇinā dakṣiṇaṃ pādam adhastād abhy adhimṛśya sakuṣṭhikam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 6, 10.0 na sopānaḍ veṣṭitaśirā avahitapāṇir vāsīdet //
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 10, 28.0 pretasaṃkᄆptaṃ cānnaṃ bhuktvā sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 14, 22.0 na sopānahveṣṭitaśirā avahitapāṇir vābhivādayīta //
ĀpDhS, 1, 15, 16.0 śunopahataḥ sacelo 'vagāheta //
ĀpDhS, 1, 23, 2.4 tasmāt kāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ //
ĀpDhS, 1, 25, 1.1 gurutalpagāmī savṛṣaṇaṃ śiśnaṃ parivāsyāñjalāv ādhāya dakṣiṇāṃ diśam anāvṛttiṃ vrajet //
ĀpDhS, 1, 29, 10.0 athāpi na sendriyaḥ patati //
ĀpDhS, 1, 29, 11.2 aṅgahīno hi sāṅgaṃ janayati //
ĀpDhS, 1, 30, 18.0 na sopānan mūtrapurīṣe kuryāt kṛṣṭe pathy apsu ca //
ĀpDhS, 1, 32, 7.0 saśirā vamajjanam apsu varjayet //
ĀpDhS, 2, 6, 15.0 āvasathaṃ dadyād upariśayyām upastaraṇam upadhānaṃ sāvastaraṇam abhyañjanaṃ ceti //
ĀpDhS, 2, 19, 16.0 sottarācchādanaś caiva yajñopavītī bhuñjīta //
ĀpDhS, 2, 22, 8.0 gṛhān kṛtvā sadāraḥ saprajaḥ sahāgnibhir bahir grāmād vaset //
ĀpDhS, 2, 22, 8.0 gṛhān kṛtvā sadāraḥ saprajaḥ sahāgnibhir bahir grāmād vaset //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 26, 20.0 saṃnipāte vṛtte śiśnacchedanaṃ savṛṣaṇasya //
Āpastambagṛhyasūtra
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī vā śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 1.1 sagṛhaḥ prayāsyan vāstoṣpatīyaṃ juhoti //
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 34, 4.11 duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu /
ĀpŚS, 18, 17, 6.1 sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati //
ĀpŚS, 18, 20, 15.1 daśabhir vatsataraiḥ sāṇḍaiḥ somaṃ krīṇāti //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
ĀpŚS, 19, 16, 15.2 yad voparād ubhe śākhe aṣṭāśrī sacaṣāle syātām //
ĀpŚS, 20, 24, 12.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi dadāti yathāśvamedhe //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 5.1 romānte hastaṃ sāṅguṣṭham ubhayakāmaḥ //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 2, 7, 5.0 kaṇṭakikṣīriṇas tu samūlān parikhāya udvāsayet //
ĀśvGS, 2, 8, 5.1 sodake praśastam ārdre vārttaṃ śuṣke garhitam //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 21.1 sāgnicityeṣu kratuṣūkhāsaṃbharaṇīyām iṣṭim eke //
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 2, 14.2 saṃvatsaraṃ tv eva savrate //
ĀśvŚS, 4, 6, 3.2 sabudhnyā upa mā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ /
ĀśvŚS, 4, 6, 3.6 sabudhnād āṣṭa januṣābhyugraṃ bṛhaspatir devatā tasya samrāṭ /
ĀśvŚS, 4, 8, 20.1 paścāt padamātre 'vasthāyābhihiṅkṛtya purīṣyāso agnaya iti trir upāṃśu sapraṇavām //
ĀśvŚS, 4, 8, 27.1 trayam etat sāgnicitye //
ĀśvŚS, 4, 10, 10.1 agnipucchasya sāgnicityāyām //
ĀśvŚS, 7, 2, 13.0 sa tv eva maitrāvaruṇasya ṣaḍahastotriya uttamaḥ saparyāsaḥ //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 5, 7.1 yajñāyajñīyasya tv akriyamāṇasyāpi sānurūpāṃ yoniṃ vyāhāvam śaṃsed ūrdhvam itarasyānurūpāt //
ĀśvŚS, 9, 4, 19.0 vatsatary unnetus trivarṣaḥ sāṇḍo grāvastutaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 8, 1, 20.2 paśavo vā iḍā tadenām parokṣam upahvayate saharṣabhā iti samithunāmevaināmetadupahvayate //
ŚBM, 2, 1, 1, 5.13 saretasam eva kṛtsnam agnim ādhatte /
ŚBM, 2, 1, 2, 11.10 eteno hāsyaitat sendram agnyādheyaṃ bhavati /
ŚBM, 2, 1, 3, 1.2 ya evāpūryate 'rdhamāsaḥ sa devā yo 'pakṣīyate sa pitaraḥ /
ŚBM, 2, 1, 3, 8.1 atha yaḥ kāmayeta bahuḥ prajayā paśubhiḥ syām iti varṣāsu sa ādadhīta /
ŚBM, 2, 2, 4, 18.4 etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 2, 9.2 sa keśaśmaśru vapati sa yadā keśaśmaśru vapati //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 4, 1, 3, 6.2 sa enāñchuktaḥ pūtirabhivavau sa nālamāhutyā āsa nālam bhakṣāya //
ŚBM, 4, 1, 3, 6.2 sa enāñchuktaḥ pūtirabhivavau sa nālamāhutyā āsa nālam bhakṣāya //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 10, 2, 3, 11.6 iti nv aṣṭānavateḥ puruṣāṇām mātrā sādhimānānām //
ŚBM, 10, 3, 5, 3.5 tad etad yajuḥ sapuraścaraṇam adhidevatam //
ŚBM, 10, 3, 5, 7.5 tad etad yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitam /
ŚBM, 10, 3, 5, 7.6 sa yo haitad evaṃ yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
ŚBM, 13, 8, 1, 15.1 samūle samūlaṃ hi pitṝṇām vīriṇamiśram /
ŚBM, 13, 8, 1, 15.1 samūle samūlaṃ hi pitṝṇām vīriṇamiśram /
ŚBM, 13, 8, 2, 3.7 tad enam ṛtubhiś cāhorātraiś ca salokaṃ karoti //
ŚBM, 13, 8, 4, 10.1 tasya purāṇo 'naḍvān dakṣiṇā purāṇā yavāḥ purāṇy āsandī sopabarhaṇā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 11.1 pradakṣiṇam agneḥ samantāt pāṇinā sodakena triḥ pramārṣṭi tat samūhanam ity ācakṣate //
ŚāṅkhGS, 1, 11, 3.1 sarvauṣadhiphalottamaiḥ surabhimiśraiḥ saśiraskāṃ kanyām āplāvya raktam ahataṃ vā vāsaḥ paridhāya //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 6.0 puṃnāmno vṛkṣasya sakṣīrānt sapalāśānt sakuśān opya //
ŚāṅkhGS, 1, 13, 6.0 puṃnāmno vṛkṣasya sakṣīrānt sapalāśānt sakuśān opya //
ŚāṅkhGS, 1, 13, 6.0 puṃnāmno vṛkṣasya sakṣīrānt sapalāśānt sakuśān opya //
ŚāṅkhGS, 1, 25, 5.0 janmatithiṃ hutvā trīṇi ca bhāni sadaivatāni //
ŚāṅkhGS, 4, 3, 4.0 catvāry udapātrāṇi satilagandhodakāni kṛtvā //
ŚāṅkhGS, 4, 12, 31.0 savastro 'harahar āplavet //
ŚāṅkhGS, 4, 15, 19.0 evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret //
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 2, 17, 19.0 sagraham evāyaṃ taṃ prāṅ upāvarohati //
ŚāṅkhĀ, 4, 15, 2.0 navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā saṃpracchannaḥ pitā śete //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
Ṛgveda
ṚV, 1, 8, 1.1 endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham /
ṚV, 1, 41, 6.1 sa ratnam martyo vasu viśvaṃ tokam uta tmanā /
ṚV, 1, 44, 13.1 śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ /
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 72, 6.2 tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi //
ṚV, 1, 84, 10.2 yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam //
ṚV, 1, 93, 9.1 agnīṣomā savedasā sahūtī vanataṃ giraḥ /
ṚV, 1, 93, 9.1 agnīṣomā savedasā sahūtī vanataṃ giraḥ /
ṚV, 1, 96, 8.1 draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṃsat /
ṚV, 1, 101, 9.2 adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva //
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 135, 3.2 tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā /
ṚV, 1, 150, 3.1 sa candro vipra martyo maho vrādhantamo divi /
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 1, 164, 14.1 sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti /
ṚV, 1, 190, 7.2 sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ //
ṚV, 2, 27, 2.1 imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta /
ṚV, 3, 1, 6.2 sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ //
ṚV, 3, 2, 12.2 sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ //
ṚV, 3, 4, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 12, 4.1 tośā vṛtrahaṇā huve sajitvānāparājitā /
ṚV, 3, 32, 3.2 mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra //
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 52, 7.2 apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān //
ṚV, 3, 59, 7.1 abhi yo mahinā divam mitro babhūva saprathāḥ /
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 3, 62, 2.2 sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṃ havam me //
ṚV, 4, 1, 2.1 sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṁ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam /
ṚV, 4, 1, 9.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa //
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 16, 11.1 yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ /
ṚV, 4, 17, 13.1 kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham /
ṚV, 4, 47, 3.1 vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī /
ṚV, 5, 11, 2.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ //
ṚV, 5, 11, 2.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ //
ṚV, 5, 29, 9.2 vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam //
ṚV, 5, 35, 7.2 sayāvānaṃ dhane dhane vājayantam avā ratham //
ṚV, 5, 41, 2.2 namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ //
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 6, 9, 5.2 viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu //
ṚV, 6, 18, 7.2 sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ //
ṚV, 6, 20, 5.2 uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau //
ṚV, 6, 27, 7.2 sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan //
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 6, 66, 8.2 toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ //
ṚV, 6, 67, 7.1 tā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti /
ṚV, 7, 2, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 7, 11, 1.2 ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha //
ṚV, 7, 31, 8.1 taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī /
ṚV, 7, 33, 12.1 sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ /
ṚV, 7, 61, 1.2 abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa //
ṚV, 7, 91, 5.1 niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk /
ṚV, 7, 104, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
ṚV, 8, 1, 23.2 saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram //
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 8, 20, 21.1 gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ /
ṚV, 8, 27, 14.1 devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ /
ṚV, 8, 27, 17.2 aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ //
ṚV, 8, 34, 12.1 sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ /
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
ṚV, 8, 78, 6.1 sa manyum martyānām adabdho ni cikīṣate /
ṚV, 8, 93, 7.2 sa vṛṣā vṛṣabho bhuvat //
ṚV, 8, 93, 9.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
ṚV, 9, 37, 1.1 sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati /
ṚV, 9, 77, 2.2 sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā //
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
ṚV, 9, 96, 8.1 sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa /
ṚV, 9, 97, 6.2 devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 38.2 priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat //
ṚV, 9, 103, 5.1 pari daivīr anu svadhā indreṇa yāhi saratham /
ṚV, 10, 15, 10.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ /
ṚV, 10, 17, 8.1 sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī /
ṚV, 10, 22, 11.2 yaddha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ //
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 55, 3.2 catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena //
ṚV, 10, 61, 27.1 ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ /
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //
ṚV, 10, 84, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ /
ṚV, 10, 90, 4.2 tato viṣvaṅ vy akrāmat sāśanānaśane abhi //
ṚV, 10, 93, 5.1 uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā /
ṚV, 10, 97, 3.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
ṚV, 10, 103, 3.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena /
ṚV, 10, 103, 3.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena /
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 157, 3.1 ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām //
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /
Ṛgvedakhilāni
ṚVKh, 2, 1, 3.2 prakampitā mahī sarvā saśailavanakānanā //
ṚVKh, 3, 12, 2.1 yatra devā mahātmanaḥ sendraḥ samarudgaṇāḥ /
ṚVKh, 3, 12, 2.1 yatra devā mahātmanaḥ sendraḥ samarudgaṇāḥ /
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.1 svar ākramete somārkau yadā sākaṃ savāsavau /
Ṛgvidhāna
ṚgVidh, 1, 11, 4.1 savāsāḥ saśirasko 'psu snātvābhyukṣya japed dvijaḥ /
ṚgVidh, 1, 11, 4.1 savāsāḥ saśirasko 'psu snātvābhyukṣya japed dvijaḥ /
Arthaśāstra
ArthaŚ, 1, 6, 5.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa karālaśca vaidehaḥ //
ArthaŚ, 1, 6, 10.2 sabandhurāṣṭrā rājāno vineśur ajitendriyāḥ //
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 14, 11.2 yojayeta yathāśakti sāpasarpān svakarmasu //
ArthaŚ, 1, 18, 3.1 puruṣādhiṣṭhitaśca saviśeṣam ādeśam anutiṣṭhet //
ArthaŚ, 1, 19, 23.1 savatsāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇīkṛtyopasthānaṃ gacchet //
ArthaŚ, 1, 20, 1.1 vāstukapraśaste deśe saprākāraparikhādvāram anekakakṣyāparigatam antaḥpuraṃ kārayet //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 11.1 dvayor aṭṭālakayor madhye saharmyadvitalām adhyardhāyāmāṃ pratolīṃ kārayet //
ArthaŚ, 2, 3, 12.1 aṭṭālakapratolīmadhye tridhānuṣkādhiṣṭhānaṃ sāpidhānacchidraphalakasaṃhatam indrakośaṃ kārayet //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
ArthaŚ, 2, 5, 3.1 tasyoparyubhayatoniṣedhaṃ sapragrīvam aiṣṭakaṃ bhāṇḍavāhinīparikṣiptaṃ kośagṛhaṃ kārayet prāsādaṃ vā //
ArthaŚ, 2, 7, 17.1 āgatānāṃ samudrapustakabhāṇḍanīvīkānām ekatrāsambhāṣāvarodhaṃ kārayet //
ArthaŚ, 2, 9, 9.1 yaścaiṣāṃ yathādiṣṭam arthaṃ saviśeṣaṃ vā karoti sa sthānamānau labheta //
ArthaŚ, 2, 10, 36.1 sadoṣam āyatipradarśanam abhibhartsanam //
ArthaŚ, 2, 11, 34.1 mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 10.1 madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam /
ArthaŚ, 2, 12, 10.1 madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam /
ArthaŚ, 2, 12, 17.1 acchaḥ snigdhaḥ saprabho ghoṣavān śītastīvrastanurāgaśca maṇidhātuḥ //
ArthaŚ, 2, 13, 20.1 sakesaraḥ snigdho mṛdur bhrājiṣṇuśca nikaṣarāgaḥ śreṣṭhaḥ //
ArthaŚ, 2, 13, 23.1 hasticchavikaḥ saharitaḥ pratirāgī vikrayahitaḥ //
ArthaŚ, 2, 13, 32.1 āyukto vā sarūpyasuvarṇastenaiva jīyeta //
ArthaŚ, 2, 14, 12.1 kartur dviguṇaḥ sāpasāraścet //
ArthaŚ, 2, 14, 19.1 saṃnāminyutkīrṇikā bhinnamastakopakaṇṭhī kuśikyā sakaṭukakṣyā parivelyāyaskāntā ca duṣṭatulāḥ //
ArthaŚ, 2, 14, 37.1 saparibhāṇḍe vā rūpe lavaṇam ulkayā kaṭuśarkarayā taptam avatiṣṭhate //
ArthaŚ, 4, 3, 19.1 niṣpannasasyam anyaviṣayaṃ vā sajanapado yāyāt samudrasarastaṭākāni vā saṃśrayeta //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 21.1 sagopasthāniko bāhyaṃ pradeṣṭā coramārgaṇam /
ArthaŚ, 4, 7, 2.1 niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt //
ArthaŚ, 4, 7, 9.1 tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt /
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau vā saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
ArthaŚ, 4, 12, 6.1 sakāmāyāṃ catuṣpañcāśatpaṇo daṇḍaḥ striyāstvardhadaṇḍaḥ //
ArthaŚ, 4, 12, 20.1 strīprakṛtā sakāmā samānā dvādaśapaṇaṃ daṇḍaṃ dadyāt prakartrī dviguṇam //
ArthaŚ, 4, 12, 24.1 prasahya kanyām apaharato dviśataḥ sasuvarṇām uttamaḥ //
ArthaŚ, 4, 13, 4.1 divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ //
ArthaŚ, 4, 13, 31.1 sakāmā tad eva labheta dāsaparicārakāhitakabhuktā ca //
ArthaŚ, 4, 13, 37.1 sakāmā tad eva labheta //
ArthaŚ, 10, 1, 11.1 bāhyato lubdhakaśvagaṇinaḥ satūryāgnayaḥ gūḍhāścārakṣāḥ //
ArthaŚ, 14, 3, 62.1 caṇḍālīkumbhītumbakaṭukasāraughaḥ sanārībhago 'si svāhā //
ArthaŚ, 14, 3, 74.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 74.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 76.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 76.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 3.2 tato yaśomatyā dārikayā bhagavān saśrāvakasaṃghaḥ śvo 'ntargṛhe bhaktenopanimantritaḥ /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 8.8 tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ /
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 5.1 atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ /
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 4.1 dakṣiṇapañcālarājenāpi bhagavān saśrāvakasaṃghas traimāsyaṃ śatarasenāhāreṇopanimantritaḥ śatasahasreṇa ca vastreṇācchāditaḥ /
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 5.6 yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajit saparivāraḥ /
AvŚat, 10, 5.10 tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 3.2 yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ /
AvŚat, 12, 5.8 ahaṃ bhagavantaṃ saśrāvakasaṃgham upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 4.3 dadṛśus te vaṇijo bhagavantaṃ sabhikṣusaṃgham /
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.9 tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 5.12 kṛtvā ca bhagavataḥ saśrāvakasaṃghasya niryātitaḥ /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 3.5 tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 16, 6.5 tato rājño nāgaraiś cāvarjitamānasaistathāgatasya saśrāvakasaṃghasya pañcavārṣikaṃ kṛtam /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 4.11 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ //
AvŚat, 17, 5.3 yannu vayaṃ rājānaṃ vijñāpya bhagavantaṃ saśrāvakasaṃghaṃ nagarapraveśenopanimantrayemahīti /
AvŚat, 17, 5.4 yāvat tair gāndharvikair labdhānujñair bhagavān saśrāvakasaṃgho nagarapraveśenopanimantritaḥ /
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 3.12 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ //
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.7 ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 20, 12.7 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upanimantritavān /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 2.21 tato rājā sāmātyaḥ sāntaḥpuraś ca tad udyānaṃ gataḥ /
AvŚat, 21, 2.21 tato rājā sāmātyaḥ sāntaḥpuraś ca tad udyānaṃ gataḥ /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
Aṣṭasāhasrikā
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 6, 10.30 tatkasya hetoḥ saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ /
ASāh, 6, 10.30 tatkasya hetoḥ saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.37 evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva /
ASāh, 6, 10.39 tatkasya hetoḥ saviṣatvādupalambhasya /
ASāh, 7, 10.34 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante /
ASāh, 7, 11.6 te svasaṃtānān saviṣān kṛtvā parasaṃtānān saviṣān kariṣyanti /
ASāh, 7, 11.6 te svasaṃtānān saviṣān kṛtvā parasaṃtānān saviṣān kariṣyanti /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.2 bhagavānāha rūpaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.4 vijñānaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.5 cakṣuḥ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.6 evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.7 pṛthivīdhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.8 yāvadvijñānadhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.9 dānapāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.11 prajñāpāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.12 evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.13 srotaāpattiphalaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.14 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.15 pratyekabuddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.16 buddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.17 sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 18.0 na ktvā seṭ //
Aṣṭādhyāyī, 3, 2, 114.0 vibhāṣā sākāṅkṣe //
Aṣṭādhyāyī, 4, 1, 34.0 vibhāṣā sapūrvasya //
Aṣṭādhyāyī, 5, 1, 112.0 samāpanāt sapūrvapadāt //
Aṣṭādhyāyī, 5, 2, 87.0 sapūrvāc ca //
Aṣṭādhyāyī, 5, 4, 10.0 sthānāntād vibhāṣā sasthāneneti cet //
Aṣṭādhyāyī, 6, 1, 196.0 thali ca seṭīḍ anto vā //
Aṣṭādhyāyī, 6, 4, 52.0 niṣṭhāyāṃ seṭi //
Aṣṭādhyāyī, 6, 4, 121.0 thali ca seṭi //
Aṣṭādhyāyī, 8, 1, 26.0 sapūrvāyāḥ prathamāyā vibhāṣā //
Aṣṭādhyāyī, 8, 1, 53.0 vibhāṣitaṃ sopasargam anuttamam //
Aṣṭādhyāyī, 8, 1, 68.0 sagatir api tiṅ //
Aṣṭādhyāyī, 8, 4, 21.0 ubhau sābhyāsasya //
Aṣṭādhyāyī, 8, 4, 32.0 ijādeḥ sanumaḥ //
Buddhacarita
BCar, 1, 21.2 sacandanā cotpalapadmagarbhā papāta vṛṣṭirgaganādanabhrāt //
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
BCar, 1, 62.2 sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha sa prāñjalirānatāṅgaḥ //
BCar, 1, 78.1 iti śrutārthaḥ sasuhṛt sadārastyaktvā viṣādaṃ mumude narendraḥ /
BCar, 1, 78.1 iti śrutārthaḥ sasuhṛt sadārastyaktvā viṣādaṃ mumude narendraḥ /
BCar, 1, 80.2 sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma //
BCar, 1, 84.1 api ca śatasahasrapūrṇasaṃkhyāḥ sthirabalavattanayāḥ sahemaśṛṅgīḥ /
BCar, 1, 89.1 iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat /
BCar, 2, 21.1 tato mahārhāṇi ca candanāni ratnāvalīścauṣadhibhiḥ sagarbhāḥ /
BCar, 2, 31.1 vāgbhiḥ kalābhir lalitaiśca hāvairmadaiḥ sakhelairmadhuraiśca hāsaiḥ /
BCar, 3, 9.2 mārgaṃ prapede sadṛśānuyātraścandraḥ sanakṣatra ivāntarīkṣam //
BCar, 3, 16.1 kāsāṃcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām /
BCar, 3, 18.2 tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣvapraśamo babhūva //
BCar, 3, 20.2 śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ //
BCar, 3, 35.2 tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvigna idaṃ jagāda //
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
BCar, 3, 62.2 jānanvināśaṃ katham ārtikāle sacetanaḥ syādiha hi pramattaḥ //
BCar, 4, 36.1 kācitpadmavanādetya sapadmā padmalocanā /
BCar, 4, 37.1 madhuraṃ gītamanvarthaṃ kācitsābhinayaṃ jagau /
BCar, 4, 40.2 kāścit sākṣepamadhurair jagṛhur vacanāṅkuśaiḥ //
BCar, 4, 54.2 martavyamiti sodvego na jaharṣa na vivyathe //
BCar, 4, 59.1 jarāṃ vyādhiṃ ca mṛtyuṃ ca ko hi jānansacetanaḥ /
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 5, 10.2 savitarkavicāramāpa śāntaṃ prathamaṃ dhyānam anāsravaprakāram //
BCar, 5, 24.2 iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalirjagāda //
BCar, 5, 28.1 praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām /
BCar, 6, 13.2 bruvanvākyamidaṃ tasthau sāditya iva mandaraḥ //
BCar, 6, 39.1 hṛdayena salajjena jihvayā sajjamānayā /
BCar, 6, 41.1 sānukrośasya satataṃ nityaṃ karuṇavedinaḥ /
BCar, 6, 55.2 mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati //
BCar, 6, 57.1 niṣkāsya taṃ cotpalapattranīlaṃ cicheda citraṃ mukuṭaṃ sakeśam /
BCar, 6, 65.1 chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāyasambhṛddhṛtikīrtibhṛtsaḥ /
BCar, 6, 67.1 vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam /
BCar, 7, 3.1 sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ /
BCar, 7, 9.2 pratyarcayāṃ dharmabhṛto babhūva svareṇa sāmbho'mbudharopamena //
BCar, 8, 3.1 hayaśca saujā vicacāra kanthakastatāma bhāvena babhūva nirmadaḥ /
BCar, 8, 6.1 sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi /
BCar, 8, 24.1 tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
BCar, 8, 42.2 adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanairidaṃ chandaka uttaraṃ jagau //
BCar, 8, 55.2 vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ //
BCar, 8, 71.2 mahāravindairiva vṛṣṭitāḍitairmukhaiḥ sabāṣpair vanitā vicukruśuḥ //
BCar, 8, 87.2 kṛtamiti savadhūjanaḥ sadāro nṛpatirapi pracakāra śeṣakāryam //
BCar, 8, 87.2 kṛtamiti savadhūjanaḥ sadāro nṛpatirapi pracakāra śeṣakāryam //
BCar, 9, 40.2 sodvegatā yatra madaḥ śramaśca parāpacāreṇa ca dharmapīḍā //
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
BCar, 9, 45.1 jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ /
BCar, 9, 66.1 ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
BCar, 9, 70.1 tathaiva śālvādhipatirdrumākhyo vanāt sasūnur nagaraṃ viveśa /
BCar, 9, 80.1 tataḥ sabāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam /
BCar, 9, 81.1 tatsnehādatha nṛpateśca bhaktitastau sāpekṣaṃ pratiyayatuśca tasthatuśca /
BCar, 10, 9.1 dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam /
BCar, 10, 19.2 savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe //
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
BCar, 11, 67.2 tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate //
BCar, 11, 72.1 nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ /
BCar, 12, 21.1 saśiṣyaḥ kapilaśceha pratibuddha iti smṛtiḥ /
BCar, 12, 21.2 saputro 'pratibuddhastu prajāpatirihocyate //
BCar, 12, 110.2 saphenamālānīlāmburyamuneva saridvarā //
BCar, 13, 7.2 so 'śvatthamūlaṃ sasuto 'bhyagacchadasvāsthyakārī manasaḥ prajānām //
BCar, 13, 28.2 na dyauścakāśe pṛthivī cakampe prajajvaluścaiva diśaḥ saśabdāḥ //
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
BCar, 13, 42.1 tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam /
BCar, 13, 45.1 bhūtvāpare vāridharā bṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ /
BCar, 13, 45.1 bhūtvāpare vāridharā bṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ /
BCar, 13, 72.1 dravati saparipakṣe nirjite puṣpaketau jayati jitatamaske nīrajaske maharṣau /
BCar, 13, 72.2 yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta //
BCar, 13, 72.2 yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta //
Carakasaṃhitā
Ca, Sū., 1, 33.2 śrāvayāmāsur ātreyaṃ sarṣisaṃghaṃ sumedhasaḥ //
Ca, Sū., 1, 36.2 sāmarāḥ paramarṣīṇāṃ śrutvā mumudire param //
Ca, Sū., 1, 48.2 sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanam //
Ca, Sū., 1, 49.1 sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ /
Ca, Sū., 1, 60.1 sasnehamuṣṇaṃ tīkṣṇaṃ ca dravamamlaṃ saraṃ kaṭu /
Ca, Sū., 1, 70.1 suvarṇaṃ samalāḥ pañca lohāḥ sasikatāḥ sudhā /
Ca, Sū., 1, 70.1 suvarṇaṃ samalāḥ pañca lohāḥ sasikatāḥ sudhā /
Ca, Sū., 1, 100.1 avimūtraṃ satiktaṃ syāt snigdhaṃ pittāvirodhi ca /
Ca, Sū., 1, 101.1 gavyaṃ samadhuraṃ kiṃciddoṣaghnaṃ krimikuṣṭhanut /
Ca, Sū., 1, 102.1 arśaḥśophodaraghnaṃ tu sakṣāraṃ māhiṣaṃ saram /
Ca, Sū., 1, 103.2 satiktaṃ śvāsakāsaghnam arśoghnaṃ cauṣṭramucyate //
Ca, Sū., 1, 115.2 kṣīramarkasya vijñeyaṃ vamane savirecane //
Ca, Sū., 1, 128.1 kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ /
Ca, Sū., 1, 128.2 saśeṣamāturaṃ kuryānnatvajñamatam auṣadham //
Ca, Sū., 2, 12.1 balāṃ śvadaṃṣṭrāṃ bṛhatīmeraṇḍaṃ sapunarnavam /
Ca, Sū., 2, 19.2 pācanī grāhiṇī peyā savāte pāñcamūlikī //
Ca, Sū., 2, 22.1 dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām /
Ca, Sū., 2, 22.1 dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām /
Ca, Sū., 2, 22.1 dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām /
Ca, Sū., 2, 22.1 dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām /
Ca, Sū., 2, 22.2 śvadaṃṣṭrākaṇṭakārībhyāṃ mūtrakṛcchre saphāṇitām //
Ca, Sū., 2, 23.2 takrasiddhā yavāgūḥ syāt krimighnī sasuvarcikā //
Ca, Sū., 2, 25.2 gavedhukānāṃ bhṛṣṭānāṃ karśanīyā samākṣikā //
Ca, Sū., 2, 31.1 gavyamāṃsarasaiḥ sāmlā viṣamajvaranāśinī /
Ca, Sū., 2, 32.2 samāṣavidalā vṛṣyā ghṛtakṣīropasādhitā //
Ca, Sū., 3, 3.1 āragvadhaḥ saiḍagajaḥ karañjo vāsā guḍūcī madanaṃ haridre /
Ca, Sū., 3, 4.1 granthiśca bhaurjo laśunaḥ śirīṣaḥ salomaśo guggulukṛṣṇagandhe /
Ca, Sū., 3, 7.1 kuṣṭhāni kṛcchrāṇi navaṃ kilāsaṃ sureśaluptaṃ kiṭibhaṃ sadadru /
Ca, Sū., 3, 7.2 bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām //
Ca, Sū., 3, 8.2 sasarṣapaṃ tumburudhānyavanyaṃ caṇḍāṃ ca cūrṇāni samāni kuryāt //
Ca, Sū., 3, 9.2 tenāsyakaṇḍūḥ piḍakāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
Ca, Sū., 3, 11.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim //
Ca, Sū., 3, 12.2 tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt //
Ca, Sū., 3, 13.1 rasāñjanaṃ saprapunāḍabījaṃ yuktaṃ kapitthasya rasena lepaḥ /
Ca, Sū., 3, 13.2 karañjabījaiḍagajaṃ sakuṣṭhaṃ gomūtrapiṣṭaṃ ca paraḥ pradehaḥ //
Ca, Sū., 3, 14.2 tvacaṃ samadhyāṃ hayamārakasya lepaṃ tilakṣārayutaṃ vidadhyāt //
Ca, Sū., 3, 15.1 manaḥśilā tvak kuṭajāt sakuṣṭhāt salomaśaḥ saiḍagajaḥ karañjaḥ /
Ca, Sū., 3, 15.1 manaḥśilā tvak kuṭajāt sakuṣṭhāt salomaśaḥ saiḍagajaḥ karañjaḥ /
Ca, Sū., 3, 15.1 manaḥśilā tvak kuṭajāt sakuṣṭhāt salomaśaḥ saiḍagajaḥ karañjaḥ /
Ca, Sū., 3, 20.1 takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt /
Ca, Sū., 3, 20.2 kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte //
Ca, Sū., 3, 20.2 kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte //
Ca, Sū., 3, 21.2 ghṛtaṃ vidārīṃ ca sitopalāṃ ca kuryāt pradehaṃ pavane sarakte //
Ca, Sū., 3, 22.1 rāsnā guḍūcī madhukaṃ bale dve sajīvakaṃ sarṣabhakaṃ payaśca /
Ca, Sū., 3, 22.1 rāsnā guḍūcī madhukaṃ bale dve sajīvakaṃ sarṣabhakaṃ payaśca /
Ca, Sū., 3, 23.1 vāte sarakte saghṛtaṃ pradeho godhūmacūrṇaṃ chagalīpayaśca /
Ca, Sū., 3, 23.1 vāte sarakte saghṛtaṃ pradeho godhūmacūrṇaṃ chagalīpayaśca /
Ca, Sū., 3, 23.2 natotpalaṃ candanakuṣṭhayuktaṃ śirorujāyāṃ saghṛtaṃ pradehaḥ //
Ca, Sū., 3, 24.2 śirorujāyāṃ saghṛtaḥ pradeho lohairakāpadmakacorakaiśca //
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Sū., 3, 26.2 priyaṅgukāleyakacandanāni nirvāpaṇaḥ syāt saghṛtaḥ pradehaḥ //
Ca, Sū., 3, 28.1 śaileyamelāguruṇī sakuṣṭhe caṇḍā nataṃ tvak suradāru rāsnā /
Ca, Sū., 3, 28.2 śītaṃ nihanyādacirāt pradeho viṣaṃ śirīṣastu sasindhuvāraḥ //
Ca, Sū., 5, 53.2 aviśuddhaḥ svaro yasya kaṇṭhaśca sakapho bhavet //
Ca, Sū., 6, 43.2 śālīn sayavagodhūmān sevyān āhurghanātyaye //
Ca, Sū., 7, 17.1 tatrordhvajatruke'bhyaṅgaḥ svedo dhūmaḥ sanāvanaḥ /
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 10, 20.2 durbalasya susaṃvṛddhaṃ vyādhiṃ sāriṣṭameva ca //
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 13, 71.2 snehāgniruttamāṃ tṛṣṇāṃ sopasargāmudīrayet //
Ca, Sū., 13, 74.1 na sarpiḥ kevalaṃ pitte sāme viśeṣataḥ /
Ca, Sū., 13, 75.1 tandrā sotkleśa ānāho jvaraḥ stambho visaṃjñatā /
Ca, Sū., 13, 84.1 yavakolakulatthāśca snehāḥ saguḍaśarkarāḥ /
Ca, Sū., 13, 84.2 dāḍimaṃ dadhi savyoṣaṃ rasasaṃyogasaṃgrahaḥ //
Ca, Sū., 13, 85.1 snehayanti tilāḥ pūrvaṃ jagdhāḥ sasnehaphāṇitāḥ /
Ca, Sū., 13, 87.2 piban saphāṇitaṃ kṣīraṃ naraḥ snihyati vātikaḥ //
Ca, Sū., 13, 88.1 dhāroṣṇaṃ snehasaṃyuktaṃ pītvā saśarkaraṃ payaḥ /
Ca, Sū., 13, 88.2 naraḥ snihyati pītvā vā saraṃ dadhnaḥ saphāṇitam //
Ca, Sū., 13, 100.2 snehāḥ snehavidhiḥ kṛtsnavyāpatsiddhiḥ sabheṣajā /
Ca, Sū., 14, 16.2 pittināṃ sātisārāṇāṃ rūkṣāṇāṃ madhumehinām //
Ca, Sū., 14, 26.1 gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ /
Ca, Sū., 14, 33.2 mūtrairamlaiśca sasnehairnāḍīsvedaṃ prayojayet //
Ca, Sū., 14, 35.2 sasnehakiṇvalavaṇairupanāhaḥ praśasyate //
Ca, Sū., 14, 37.1 carmabhiścopanaddhavyaḥ salomabhirapūtibhiḥ /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 23.2 īśvarāṇāṃ vasumatāṃ vamanaṃ savirecanam /
Ca, Sū., 16, 23.1 abhyaṅgotsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ /
Ca, Sū., 17, 5.2 pṛṣṭavānasi yat saumya tanme śṛṇu savistaram //
Ca, Sū., 17, 19.2 sabhrūmadhyaṃ lalāṭaṃ ca tapatīvātivedanam //
Ca, Sū., 17, 47.2 karṣet kuryāttadā śūlaṃ saśaityastambhagauravam //
Ca, Sū., 17, 49.2 sannirundhyāttadā kuryāt satandrāgauravaṃ jvaram //
Ca, Sū., 17, 74.1 hṛdi tiṣṭhati yacchuddhaṃ raktamīṣatsapītakam /
Ca, Sū., 17, 120.2 śirorogāḥ sahṛdrogā rogā mānavikalpajāḥ /
Ca, Sū., 17, 120.3 kṣayāḥ sapiḍakāścoktā doṣāṇāṃ gatireva ca //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 18, 18.2 saptako 'yaṃ sadaurbalyaḥ śophopadravasaṃgrahaḥ //
Ca, Sū., 18, 23.1 yasya pittaṃ prakupitaṃ saraktaṃ tvaci sarpati /
Ca, Sū., 18, 23.2 śophaṃ sarāgam janayedvisarpastasya jāyate //
Ca, Sū., 18, 24.2 śothaṃ sarāgaṃ janayet piḍakā tasya jāyate //
Ca, Sū., 18, 29.2 śophaṃ saśūlaṃ janayan gulmastasyopajāyate //
Ca, Sū., 21, 24.2 śilājatuprayogaśca sāgnimantharasaḥ paraḥ //
Ca, Sū., 21, 52.2 śālyannaṃ sadadhi kṣīraṃ sneho madyaṃ manaḥsukham //
Ca, Sū., 22, 31.2 snehādhyāye mayoktāste svedākhye ca savistaram //
Ca, Sū., 23, 9.1 sakṣaudraścābhayāprāśaḥ prāyo rūkṣānnasevanam /
Ca, Sū., 23, 10.1 triphalāragvadhaṃ pāṭhāṃ saptaparṇaṃ savatsakam /
Ca, Sū., 23, 10.2 mustaṃ samadanaṃ nimbaṃ jalenotkvathitaṃ pibet //
Ca, Sū., 23, 26.2 vakṣyante sauṣadhāścordhvamapatarpaṇajā gadāḥ //
Ca, Sū., 23, 38.2 parūṣakaiḥ sāmalakairyukto madyavikāranut //
Ca, Sū., 23, 39.1 svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā /
Ca, Sū., 23, 40.3 saṃtarpaṇīye te 'dhyāye sauṣadhāḥ parikīrtitāḥ //
Ca, Sū., 24, 31.1 sakrodhaparuṣābhāṣaṃ saṃprahārakalipriyam /
Ca, Sū., 24, 37.2 paśyaṃstamaḥ praviśati sasvedaḥ pratibudhyate //
Ca, Sū., 24, 38.1 sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ /
Ca, Sū., 24, 38.1 sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ /
Ca, Sū., 24, 40.2 saprasekaḥ sahṛllāso mūrcchāye kaphasaṃbhave //
Ca, Sū., 24, 40.2 saprasekaḥ sahṛllāso mūrcchāye kaphasaṃbhave //
Ca, Sū., 24, 56.1 triphalāyāḥ prayogo vā saghṛtakṣaudraśarkaraḥ /
Ca, Sū., 25, 27.1 vādān saprativādān hi vadanto niścitāniva /
Ca, Sū., 25, 40.1 ato bhūyaḥ karmauṣadhānāṃ ca prādhānyataḥ sānubandhāni dravyāṇyanuvyākhyāsyāmaḥ /
Ca, Sū., 27, 31.2 sasnehā balibhir bhojyā vividhāḥ śimbijātayaḥ //
Ca, Sū., 27, 99.1 ālukāni ca sarvāṇi sapattrāṇi kuṭiñjaram /
Ca, Sū., 27, 117.2 kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ //
Ca, Sū., 27, 117.2 kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ //
Ca, Sū., 27, 129.2 sasnehaṃ śleṣmalaṃ śītaṃ vṛṣyaṃ viṣṭabhya jīryati //
Ca, Sū., 28, 9.2 hṛllāso gauravaṃ tandrā sāṅgamardo jvaras tamaḥ //
Ca, Sū., 28, 19.2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Ca, Sū., 28, 19.2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 2, 13.1 tatra sādhyamāmaṃ praduṣṭam alasībhūtam ullekhayed ādau pāyayitvā salavaṇamuṣṇaṃ vāri tataḥ svedanavartipraṇidhānābhyām upācared upavāsayeccainam /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 49.2 pūrvarūpāṇi sāmānyā hetavaḥ sasvalakṣaṇāḥ /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 31.2 vyādhitau puruṣau jñājñau bhiṣajau saprayojanau /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 36.3 etat saviparyayamuttaram //
Ca, Vim., 8, 103.1 tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 1, 22.1 indriyeṇendriyārtho hi samanaskena gṛhyate /
Ca, Śār., 1, 30.2 sparśanendriyavijñeyaḥ sparśo hi saviparyayaḥ //
Ca, Śār., 1, 136.1 vedanānāmadhiṣṭhānaṃ mano dehaśca sendriyaḥ /
Ca, Śār., 1, 139.2 saśarīrasya yogajñāstaṃ yogamṛṣayo viduḥ //
Ca, Śār., 1, 148.2 nimittarūpagrahaṇāt sādṛśyāt saviparyayāt //
Ca, Śār., 1, 154.1 tasmiṃścaramasaṃnyāse samūlāḥ sarvavedanāḥ /
Ca, Śār., 1, 154.2 sasaṃjñājñānavijñānā nivṛttiṃ yāntyaśeṣataḥ //
Ca, Śār., 2, 5.2 garbhaṃ cirādvindati saprajāpi bhūtvāthavā naśyati kena garbhaḥ //
Ca, Śār., 2, 7.2 akālayogādbalasaṃkṣayācca garbhaṃ cirādvindati saprajāpi //
Ca, Śār., 2, 38.2 gatipravṛttyostu nimittamuktaṃ manaḥ sadoṣaṃ balavacca karma //
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 4, 36.2 tatra śuddhamadoṣamākhyātaṃ kalyāṇāṃśatvāt rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt /
Ca, Śār., 4, 36.2 tatra śuddhamadoṣamākhyātaṃ kalyāṇāṃśatvāt rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt /
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Śār., 5, 25.2 saprayojanamuddiṣṭaṃ lokasya puruṣasya ca /
Ca, Śār., 6, 28.3 na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt /
Ca, Śār., 7, 6.1 trīṇi saṣaṣṭīni śatānyasthnāṃ saha dantolūkhalanakhena /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 5.2 tataścaturthe'hanyenām utsādya saśiraskaṃ snāpayitvā śuklāni vāsāṃsyācchādayet puruṣaṃ ca /
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Indr., 5, 42.1 nātiprasuptaḥ puruṣaḥ saphalānaphalāṃstathā /
Ca, Indr., 6, 15.1 uroyukto bahuśleṣmā nīlaḥ pītaḥ salohitaḥ /
Ca, Indr., 7, 10.2 nābhasī nirmalā nīlā sasnehā saprabheva ca //
Ca, Indr., 7, 10.2 nābhasī nirmalā nīlā sasnehā saprabheva ca //
Ca, Indr., 9, 21.1 saphenaṃ rudhiraṃ yasya muhurāsyāt prasicyate /
Ca, Indr., 12, 3.2 sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam //
Ca, Indr., 12, 38.2 nivāte sendhanaṃ yasya tasya nāsti cikitsitam //
Ca, Indr., 12, 75.1 nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā /
Ca, Indr., 12, 80.2 maṅgalācārasampannaḥ sāturo vaiśmiko janaḥ //
Ca, Indr., 12, 84.2 svapne devaiḥ sapitṛbhiḥ prasannaiścābhibhāṣaṇam //
Ca, Cik., 1, 32.1 hṛdrogaṃ saśirorogam atīsāram arocakam /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 2, 15.0 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa //
Ca, Cik., 3, 7.1 liṅgamāmasya jīrṇasya sauṣadhaṃ ca kriyākramam /
Ca, Cik., 3, 26.1 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā /
Ca, Cik., 3, 26.1 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā /
Ca, Cik., 3, 28.1 ālasyaṃ nayane sāsre jṛmbhaṇaṃ gauravaṃ klamaḥ /
Ca, Cik., 3, 30.1 kevalaṃ samanaskaṃ ca jvarādhiṣṭhānamucyate /
Ca, Cik., 3, 52.1 sapralāpabhramaśvāsastīkṣṇo hanyājjvaro naram /
Ca, Cik., 3, 62.1 sapratyanīkaḥ kurute kālavṛddhikṣayātmakam /
Ca, Cik., 3, 64.1 sapratyanīko janayatyekakālamaharniśi /
Ca, Cik., 3, 76.2 rasasthite bahistāpaḥ sāṅgamardo vijṛmbhaṇam //
Ca, Cik., 3, 77.1 raktoṣṇāḥ piḍakāstṛṣṇā saraktaṃ ṣṭhīvanaṃ muhuḥ /
Ca, Cik., 3, 78.1 antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā /
Ca, Cik., 3, 78.1 antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā /
Ca, Cik., 3, 80.1 virekavamane cobhe sāsthibhedaṃ prakūjanam /
Ca, Cik., 3, 104.1 sāsrāve kaluṣe rakte nirbhugne cāpi darśane /
Ca, Cik., 3, 104.2 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ //
Ca, Cik., 3, 104.2 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ //
Ca, Cik., 3, 114.1 savyathāśophavaivarṇyaṃ karoti sarujaṃ jvaram /
Ca, Cik., 3, 114.1 savyathāśophavaivarṇyaṃ karoti sarujaṃ jvaram /
Ca, Cik., 3, 148.2 sarvadehānugāḥ sāmā dhātusthā asunirharāḥ //
Ca, Cik., 3, 149.1 doṣāḥ phalānāmāmānāṃ svarasā iva sātyayāḥ /
Ca, Cik., 3, 156.1 jvarāpahaiḥ phalarasairyuktaṃ samadhuśarkaram /
Ca, Cik., 3, 180.2 amlābhilāṣī tāmeva dāḍimāmlāṃ sanāgarām //
Ca, Cik., 3, 182.2 jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ //
Ca, Cik., 3, 184.2 vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ śṛtām //
Ca, Cik., 3, 185.2 koṣṭhe vibaddhe saruji pibet peyāṃ śṛtāṃ jvarī //
Ca, Cik., 3, 186.2 pibet sabilvāṃ peyāṃ vā jvare saparikartike //
Ca, Cik., 3, 186.2 pibet sabilvāṃ peyāṃ vā jvare saparikartike //
Ca, Cik., 3, 187.2 asvedanidrastṛṣṇārtaḥ pibet peyāṃ saśarkarām //
Ca, Cik., 3, 188.2 mudgānmasūrāṃścaṇakān kulatthān samakuṣṭakān //
Ca, Cik., 3, 189.2 paṭolapatraṃ saphalaṃ kulakaṃ pāpacelikam //
Ca, Cik., 3, 198.1 sanāgaraṃ parpaṭakaṃ pibedvā sadurālabham /
Ca, Cik., 3, 198.1 sanāgaraṃ parpaṭakaṃ pibedvā sadurālabham /
Ca, Cik., 3, 199.1 pāṭhāmuśīraṃ sodīcyaṃ pibedvā jvaraśāntaye /
Ca, Cik., 3, 204.2 mūrvāṃ sātiviṣāṃ nimbaṃ paṭolaṃ dhanvayāsakam //
Ca, Cik., 3, 208.1 vibaddhadoṣo jvaritaḥ kaṣāyaṃ saguḍaṃ pibet /
Ca, Cik., 3, 214.2 kāsādiṣu ca sarveṣu dadyāt sopadraveṣu ca //
Ca, Cik., 3, 231.2 pibedvā kṣaudramāvāpya saghṛtaṃ triphalārasam //
Ca, Cik., 3, 235.1 eraṇḍamūlotkvathitaṃ jvarāt saparikartikāt /
Ca, Cik., 3, 237.1 sanāgaraṃ samṛdvīkaṃ saghṛtakṣaudraśarkaram /
Ca, Cik., 3, 237.1 sanāgaraṃ samṛdvīkaṃ saghṛtakṣaudraśarkaram /
Ca, Cik., 3, 237.1 sanāgaraṃ samṛdvīkaṃ saghṛtakṣaudraśarkaram /
Ca, Cik., 3, 237.2 śṛtaṃ payaḥ sakharjūraṃ pipāsājvaranāśanam //
Ca, Cik., 3, 240.1 prayojayejjvaraharānnirūhān sānuvāsanān /
Ca, Cik., 3, 241.1 paṭolāriṣṭapatrāṇi sośīraścaturaṅgulaḥ /
Ca, Cik., 3, 249.1 īṣatsalavaṇaṃ yuktyā nirūhaṃ madhusarpiṣā /
Ca, Cik., 3, 283.2 sāmā ye ye ca kaphajāḥ kaphapittajvarāśca ye //
Ca, Cik., 3, 293.2 vātapradhānaṃ sarpirbhirbastibhiḥ sānuvāsanaiḥ //
Ca, Cik., 3, 297.2 surā samaṇḍā pānārthe bhakṣyārthe caraṇāyudhaḥ //
Ca, Cik., 3, 301.2 sānnaṃ madyaṃ prabhūtaṃ vā pītvā svapyājjvarāgame //
Ca, Cik., 3, 303.1 vṛṣasya dadhimaṇḍena surayā vā sasaindhavam /
Ca, Cik., 3, 304.2 rasonasya satailasya prāgbhaktamupasevanam //
Ca, Cik., 3, 305.2 hiṅgutulyā tu vaiyāghrī vasā nasyaṃ sasaindhavā //
Ca, Cik., 3, 306.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
Ca, Cik., 3, 306.2 saindhavaṃ pippalīnāṃ ca taṇḍulāḥ samanaḥśilāḥ //
Ca, Cik., 3, 308.1 sarṣapāḥ sayavāḥ sarpirdhūpanaṃ jvaranāśanam /
Ca, Cik., 3, 310.2 somaṃ sānucaraṃ devaṃ samātṛgaṇamīśvaram //
Ca, Cik., 3, 310.2 somaṃ sānucaraṃ devaṃ samātṛgaṇamīśvaram //
Ca, Cik., 3, 316.2 virecanaṃ sopavāsaṃ māṃsamedaḥsthite hitam //
Ca, Cik., 3, 317.1 asthimajjagate deyā nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 3, 319.2 sānāho madyasātmyānāṃ madirārasabhojanaiḥ //
Ca, Cik., 3, 325.2 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣyate //
Ca, Cik., 3, 326.1 sadoṣaśabdaṃ ca śakṛddravaṃ sravati vegavat /
Ca, Cik., 3, 330.1 sajvaro jvaramuktaśca vidāhīni gurūṇi ca /
Ca, Cik., 4, 4.1 bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ /
Ca, Cik., 4, 11.1 sāndraṃ sapāṇḍu sasnehaṃ picchilaṃ ca kaphānvitam /
Ca, Cik., 4, 11.1 sāndraṃ sapāṇḍu sasnehaṃ picchilaṃ ca kaphānvitam /
Ca, Cik., 4, 11.2 śyāvāruṇaṃ saphenaṃ ca tanu rūkṣaṃ ca vātikam //
Ca, Cik., 4, 33.1 jalaṃ kharjūramṛdvīkāmadhūkaiḥ saparūṣakaiḥ /
Ca, Cik., 4, 33.2 śṛtaśītaṃ prayoktavyaṃ tarpaṇārthe saśarkaram //
Ca, Cik., 4, 34.1 tarpaṇaṃ saghṛtakṣaudraṃ lājacūrṇaiḥ pradāpayet /
Ca, Cik., 4, 35.1 mandāgneramlasātmyāya tat sāmlamapi kalpayet /
Ca, Cik., 4, 38.2 kirātatiktakaṃ śākaṃ gaṇḍīraḥ sakaṭhillakaḥ //
Ca, Cik., 4, 42.2 īṣadamlānanamlān vā ghṛtabhṛṣṭān saśarkarān //
Ca, Cik., 4, 45.1 candanośīralodhrāṇāṃ rase tadvat sanāgare /
Ca, Cik., 4, 47.1 rase hareṇukānāṃ vā saghṛte sabalārase /
Ca, Cik., 4, 47.1 rase hareṇukānāṃ vā saghṛte sabalārase /
Ca, Cik., 4, 48.1 ityuktā raktapittaghnyaḥ śītāḥ samadhuśarkarāḥ /
Ca, Cik., 4, 49.1 śaśaḥ savāstukaḥ śasto vibandhe raktapittinām /
Ca, Cik., 4, 59.1 vamanaṃ madanonmiśro manthaḥ sakṣaudraśarkaraḥ /
Ca, Cik., 4, 59.2 saśarkaraṃ vā salilamikṣūṇāṃ rasa eva vā //
Ca, Cik., 4, 64.1 śoṣeṇa sānubandhaṃ vā tasya saṃśamanī kriyā /
Ca, Cik., 4, 65.1 aṭarūṣakamṛdvīkāpathyākvāthaḥ saśarkaraḥ /
Ca, Cik., 4, 72.2 sakṣaudraṃ grathite rakte lihyāt pārāvataṃ śakṛt //
Ca, Cik., 4, 73.2 pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ //
Ca, Cik., 4, 74.1 raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ /
Ca, Cik., 4, 74.2 kirātatiktaṃ kramukaṃ samustaṃ prapauṇḍarīkaṃ kamalotpale ca //
Ca, Cik., 4, 76.1 tugālatāvetasataṇḍulīyaṃ sasārivaṃ mocarasaḥ samaṅgā /
Ca, Cik., 4, 77.2 ete samastā gaṇaśaḥ pṛthagvā raktaṃ sapittaṃ śamayanti yogāḥ //
Ca, Cik., 4, 78.1 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena /
Ca, Cik., 4, 78.1 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena /
Ca, Cik., 4, 78.1 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena /
Ca, Cik., 4, 78.1 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena /
Ca, Cik., 4, 78.2 balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam //
Ca, Cik., 4, 80.2 saśarkaraḥ kṣaudrayutaḥ suśīto raktātiyogapraśamāya deyaḥ //
Ca, Cik., 4, 81.2 samṛtprasādaṃ saha yaṣṭikāmbunā saśarkaraṃ raktanibarhaṇaṃ param //
Ca, Cik., 4, 81.2 samṛtprasādaṃ saha yaṣṭikāmbunā saśarkaraṃ raktanibarhaṇaṃ param //
Ca, Cik., 4, 83.2 saśarkaraṃ mākṣikasamprayuktaṃ vidārigandhādigaṇaiḥ śṛtaṃ vā //
Ca, Cik., 4, 84.2 sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā //
Ca, Cik., 4, 84.2 sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā //
Ca, Cik., 4, 84.2 sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā //
Ca, Cik., 4, 85.2 raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti //
Ca, Cik., 4, 88.1 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ /
Ca, Cik., 4, 88.1 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ /
Ca, Cik., 4, 88.2 pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam //
Ca, Cik., 4, 90.1 syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre /
Ca, Cik., 4, 93.1 kaphānubandhe rudhire sapitte kaṇṭhāgate syādgrathite prayogaḥ /
Ca, Cik., 4, 97.3 ghrāṇāt pravṛttaṃ rudhiraṃ sapītaṃ yadā bhavenniḥsṛtaduṣṭadoṣam //
Ca, Cik., 4, 98.2 raktaṃ sapūyaṃ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ //
Ca, Cik., 4, 99.1 nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena /
Ca, Cik., 4, 99.2 nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ //
Ca, Cik., 4, 99.2 nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ //
Ca, Cik., 4, 101.2 āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca //
Ca, Cik., 4, 108.2 dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ //
Ca, Cik., 4, 109.2 mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam //
Ca, Cik., 5, 19.1 yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ /
Ca, Cik., 5, 22.1 bhojanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ /
Ca, Cik., 5, 26.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 5, 31.2 kuryādvirecyaḥ sa bhavet sasnehairānulomikaiḥ //
Ca, Cik., 5, 34.2 kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ //
Ca, Cik., 5, 35.1 payasā vā sukhoṣṇena satiktena virecayet /
Ca, Cik., 5, 38.2 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ //
Ca, Cik., 5, 42.2 śyāve saraktaparyante saṃsparśe bastisaṃnibhe //
Ca, Cik., 5, 47.2 ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam //
Ca, Cik., 5, 48.1 śuddhasya tiktaṃ sakṣaudraṃ prayoge sarpiriṣyate /
Ca, Cik., 5, 50.1 sotkleśā cāruciryasya sa gulmī vamanopagaḥ /
Ca, Cik., 5, 51.2 sānāhaṃ savibandhaṃ ca gulmaṃ kaṭhinamunnatam //
Ca, Cik., 5, 51.2 sānāhaṃ savibandhaṃ ca gulmaṃ kaṭhinamunnatam //
Ca, Cik., 5, 53.1 kaphagulmī pibet kāle sakṣārakaṭukaṃ ghṛtam /
Ca, Cik., 5, 54.1 sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ /
Ca, Cik., 5, 54.2 mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam //
Ca, Cik., 5, 59.2 mande 'gnāvarucau sātmye madye sasnehamaśnatām //
Ca, Cik., 5, 66.1 kalkīkṛtairghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut /
Ca, Cik., 5, 71.3 sājājīpippalīmūladīpyakairvipacedghṛtam //
Ca, Cik., 5, 72.1 sakolamūlakarasaṃ sakṣīradadhidāḍimam /
Ca, Cik., 5, 72.1 sakolamūlakarasaṃ sakṣīradadhidāḍimam /
Ca, Cik., 5, 78.2 kuryādvartīḥ saguṭikā gulmānāhārtiśāntaye //
Ca, Cik., 5, 87.1 sacavyapippalīmūlāmajagandhāṃ sadāḍimām /
Ca, Cik., 5, 87.1 sacavyapippalīmūlāmajagandhāṃ sadāḍimām /
Ca, Cik., 5, 97.2 pañcamūlīkaṣāyeṇa sakṣāreṇa śilājatu /
Ca, Cik., 5, 101.1 tasmādabhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ /
Ca, Cik., 5, 104.2 samalāya pradātavyaṃ śodhanaṃ vātagulmine //
Ca, Cik., 5, 105.2 śodhanārthaṃ ghṛtaṃ deyaṃ sabiḍakṣāranāgaram //
Ca, Cik., 5, 111.2 samaṇḍavāruṇīpānaṃ pakvaṃ vā dhānyakairjalam //
Ca, Cik., 5, 123.2 drākṣāṃ madhūkaṃ kharjūraṃ vidārīṃ saśatāvarīm /
Ca, Cik., 5, 126.2 vṛṣaṃ samūlamāpothya pacedaṣṭaguṇe jale /
Ca, Cik., 5, 127.1 tena siddhaṃ ghṛtaṃ śītaṃ sakṣaudraṃ pittagulmanut /
Ca, Cik., 5, 130.1 drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet /
Ca, Cik., 5, 132.1 ye ca pittajvaraharāḥ satiktāḥ kṣīrabastayaḥ /
Ca, Cik., 5, 133.2 kharjūrāmalakaṃ drākṣāṃ dāḍimaṃ saparūṣakam //
Ca, Cik., 5, 142.1 savyoṣakṣāralavaṇaṃ daśamūlīśṛtaṃ ghṛtam /
Ca, Cik., 5, 142.2 kaphagulmaṃ jayatyāśu sahiṅgubiḍadāḍimam //
Ca, Cik., 5, 147.3 palikaiḥ sayavakṣārairghṛtaprasthaṃ vipācayet //
Ca, Cik., 5, 150.2 sa siddho miśrakasnehaḥ sakṣaudraḥ kaphagulmanut //
Ca, Cik., 5, 171.1 gṛhītvā sajvaraśvāsaṃ vamyatīsārapīḍitam /
Ca, Cik., 5, 176.1 adhoharaiścordhvaharairbhāvitān vā samākṣikaiḥ /
Ca, Cik., 5, 176.2 kiṇvaṃ vā saguḍakṣāraṃ dadyādyoniviśodhanam //
Ca, Cik., 5, 178.1 bastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
Ca, Cik., 5, 178.1 bastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
Ca, Cik., 5, 181.2 surāṃ samaṇḍāṃ pūrvaṃ ca pānamamlasya sarpiṣaḥ //
Ca, Cik., 5, 182.2 atipravṛtte rudhire satiktenānuvāsanam //
Ca, Cik., 5, 184.1 sarpiḥ satiktasiddhaṃ kṣīraṃ prasraṃsanaṃ nirūhāśca /
Ca, Cik., 5, 185.1 upanāhanaṃ saśastraṃ pakvasyābhyantaraprabhinnasya /
Ca, Cik., 5, 186.2 sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ //
Ca, Cik., 23, 123.2 saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām //
Ca, Cik., 23, 128.1 pṛthvarpitaḥ saśothaśca daṃśo maṇḍalinā kṛtaḥ /
Ca, Cik., 23, 139.2 savarṇāstatkṛtā daṃśā bahūttaraviṣā bhṛśāḥ //
Ca, Cik., 23, 159.2 pakṣasandhiṣu madhyāhne sārdharātre 'ṣṭamīṣu ca //
Ca, Si., 12, 43.1 prasaṅgaikāntanaikāntāḥ sāpavargo viparyayaḥ /
Ca, Cik., 1, 3, 29.1 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca /
Ca, Cik., 1, 3, 57.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 2, 1, 43.1 īṣat salavaṇaṃ yuktaṃ dhānyajīrakanāgaraiḥ /
Ca, Cik., 2, 2, 10.1 caṭakānāṃ sahaṃsānāṃ dakṣāṇāṃ śikhināṃ tathā /
Ca, Cik., 2, 3, 7.1 yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram /
Ca, Cik., 2, 3, 11.2 apatyajananaṃ siddhaṃ saghṛtakṣaudraśarkaram //
Ca, Cik., 2, 3, 26.1 mattadvirephācaritāḥ sapadmāḥ salilāśayāḥ /
Ca, Cik., 2, 4, 9.1 pūrvaṃ śuddhaśarīrāṇāṃ nirūhaiḥ sānuvāsanaiḥ /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 69.1 adhivāsayati sma bhagavāṃsteṣāṃ devaputrāṇāṃ tūṣṇībhāvena sadevakasya lokasyānukampāmupādāya //
LalVis, 1, 76.1 adhivāsayati sma bhagavāṃsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tūṣṇībhāvena sadevamānuṣāsurasya lokasyānukampāmupādāya //
LalVis, 1, 81.2 pragṛhya caivāñjalimaṅgulībhiḥ sagauravā māmiha te yayācuḥ //
LalVis, 2, 9.2 atha ca punaramalanayanā anukampā sadevakaṃ lokam //
LalVis, 3, 1.2 atha ye devaputrā bodhisattvasya sabhāgāḥ samayānasamprasthitāste 'pi tameva prāsādamabhirohanti sma /
LalVis, 3, 1.3 ye ca daśadiksaṃnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca te 'pi taṃ prāsādamabhiruhya yathāpratyarheṣu siṃhāsaneṣu svakasvakeṣu niṣīdanti sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ //
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 9.2 sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati asvāmikāni nidhānāni paśyati /
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 32.3 sabhāgadevaiḥ parivārito ṛṣiḥ saṃbodhisattvebhi mahāyaśobhiḥ //
LalVis, 3, 34.2 sarvān sadoṣānanucintayantaḥ śākyaṃ kulaṃ cādṛśu vītadoṣam //
LalVis, 3, 35.2 ṛddhaṃ ca sphītaṃ ca nirākulaṃ ca sagauravaṃ sajjanadhārmikaṃ ca //
LalVis, 4, 1.4 idaṃ khalvapi vacanaṃ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṃnipatanti sma //
LalVis, 4, 3.5 dṛṣṭvā ca punaryena bodhisattvastena sāñjaliṃ praṇamya pañcamaṇḍalairnamasyanti sma /
LalVis, 4, 24.2 sānuśayadoṣajālaṃ vidārayata jñānavajreṇa //
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
LalVis, 6, 59.2 samanvāharati sma bhikṣavaḥ bodhisattvo brahmāṇaṃ sahāpatimāgacchantaṃ saparivāram /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 84.2 te bodhisattvaṃ nagaraṃ praviśantaṃ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhur iha bhoḥ sarvārthasiddha praviśa /
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 74.1 iti hi dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ /
LalVis, 12, 74.2 tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya /
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 12, 75.2 sarva eva ekībhūtvā idānīṃ sālambhāyāgacchateti //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 98.2 pāpaṃ vivarjayi niveśayi buddhadharme saphalaṃ sumaṅgalu sudarśanu tādṛśānām //
LalVis, 13, 3.1 tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṃ namasyanti sma /
LalVis, 13, 3.1 tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṃ namasyanti sma /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 141.2 tatkasmāddhetos tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo 'bhūt /
Mahābhārata
MBh, 1, 1, 27.5 śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ /
MBh, 1, 1, 47.2 vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca //
MBh, 1, 1, 49.1 itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca /
MBh, 1, 1, 63.2 anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām /
MBh, 1, 1, 68.2 araṇye mṛgayāśīlo nyavasat sajanas tadā //
MBh, 1, 1, 109.4 upāsyamānān sagaṇair jātu sarvāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 212.3 caturbhyaḥ sarahasyebhyo vedebhyo hyadhikaṃ yadā /
MBh, 1, 2, 106.10 subhadrāyāḥ saputrāyāḥ kṛṣṇena dvārakāṃ purīm /
MBh, 1, 2, 181.2 pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ /
MBh, 1, 2, 191.9 sāntaḥpurasya gamanaṃ śokārtasya prakīrtitam /
MBh, 1, 2, 215.2 tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ //
MBh, 1, 2, 232.13 mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha /
MBh, 1, 2, 233.19 keśiṃ sakāliyadamaṃ kālaneminam eva ca /
MBh, 1, 2, 233.42 uktavān sapurāṇāni rahasyaṃ cāvasānikam /
MBh, 1, 3, 33.1 sa upādhyāyavacanād arakṣad gāḥ /
MBh, 1, 3, 84.1 sa śiṣyān na kiṃcid uvāca /
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 129.1 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa /
MBh, 1, 3, 129.2 bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca /
MBh, 1, 3, 139.2 varṣanta iva jīmūtāḥ savidyutpavaneritāḥ //
MBh, 1, 5, 5.2 tat tāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ /
MBh, 1, 5, 5.2 tat tāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ /
MBh, 1, 13, 19.2 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ /
MBh, 1, 16, 7.2 ujjahāra balād brahman savanaṃ savanaukasam /
MBh, 1, 16, 7.2 ujjahāra balād brahman savanaṃ savanaukasam /
MBh, 1, 16, 15.2 sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt /
MBh, 1, 16, 15.2 sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt /
MBh, 1, 16, 16.1 te dhūmasaṃghāḥ sambhūtā meghasaṃghāḥ savidyutaḥ /
MBh, 1, 16, 36.11 jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan /
MBh, 1, 17, 7.5 saparvatavanadvīpāṃ daityasyākampayan mahīm /
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 17, 25.2 mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ //
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 20, 9.3 adūrād abhyupetyainaṃ devāḥ sarṣigaṇāstadā //
MBh, 1, 20, 15.1 evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā /
MBh, 1, 20, 15.33 tato devāḥ sarṣigaṇā upagamya pitāmaham /
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 26, 4.1 evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ /
MBh, 1, 26, 21.2 amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ //
MBh, 1, 26, 28.2 sadhūmā cāpatat sārcir divolkā nabhasaścyutā //
MBh, 1, 26, 28.2 sadhūmā cāpatat sārcir divolkā nabhasaścyutā //
MBh, 1, 26, 30.2 vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ //
MBh, 1, 26, 43.1 savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ /
MBh, 1, 26, 43.1 savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ /
MBh, 1, 28, 12.1 paṭṭiśaiḥ parighaiḥ śūlair gadābhiśca savāsavāḥ /
MBh, 1, 28, 16.1 sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam /
MBh, 1, 30, 5.1 saparvatavanām urvīṃ sasāgaravanām imām /
MBh, 1, 30, 5.1 saparvatavanām urvīṃ sasāgaravanām imām /
MBh, 1, 30, 6.1 sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān /
MBh, 1, 32, 10.1 na marṣayanti satataṃ vinatāṃ sasutāṃ ca te /
MBh, 1, 32, 19.1 imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca /
MBh, 1, 32, 19.1 imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca /
MBh, 1, 33, 21.2 varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ //
MBh, 1, 39, 29.1 tato rājā sasacivaḥ phalānyādātum aicchata /
MBh, 1, 42, 1.5 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ /
MBh, 1, 48, 24.2 jaratkāroḥ purā dattā sā trāhyasmān sabāndhavān //
MBh, 1, 48, 26.2 mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam //
MBh, 1, 54, 3.2 vedāṃścādhijage sāṅgān setihāsān mahāyaśāḥ //
MBh, 1, 54, 3.2 vedāṃścādhijage sāṅgān setihāsān mahāyaśāḥ //
MBh, 1, 54, 10.2 sagaṇo 'bhyudyayau tūrṇaṃ prītyā bharatasattamaḥ //
MBh, 1, 57, 21.5 vratibhiḥ sajalaiḥ sarvaiḥ krīḍitvā nṛpaśāsanāt /
MBh, 1, 57, 21.10 sāntaḥpuraḥ sahāmātyaḥ sarvābharaṇabhūṣitaḥ /
MBh, 1, 57, 21.12 jātihiṅgulikenāktaḥ sadāro mumude tadā /
MBh, 1, 57, 68.4 śvetapaṭṭagṛhe ramye paryaṅke sottaracchade /
MBh, 1, 57, 68.64 gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe /
MBh, 1, 57, 68.105 parāśare kṛtodvāhe devāḥ sarṣigaṇāstadā /
MBh, 1, 57, 69.33 matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi /
MBh, 1, 58, 11.2 adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām //
MBh, 1, 61, 88.26 sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam /
MBh, 1, 61, 88.26 sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam /
MBh, 1, 62, 11.2 udyamya mandaraṃ dorbhyāṃ haret savanakānanam //
MBh, 1, 63, 4.2 rathanemisvanaiścāpi sanāgavarabṛṃhitaiḥ /
MBh, 1, 63, 15.1 tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ /
MBh, 1, 64, 21.2 sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām //
MBh, 1, 64, 29.1 sāmātyo rājaliṅgāni so 'panīya narādhipaḥ /
MBh, 1, 64, 42.2 viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam //
MBh, 1, 66, 4.2 utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī /
MBh, 1, 67, 14.1 sā tvaṃ mama sakāmasya sakāmā varavarṇini /
MBh, 1, 67, 14.1 sā tvaṃ mama sakāmasya sakāmā varavarṇini /
MBh, 1, 67, 20.15 śakuntalā sāśrumukhī papāta nṛpapādayoḥ /
MBh, 1, 67, 23.7 śakuntalā ca savrīḍā tam ṛṣiṃ nābhyabhāṣata /
MBh, 1, 67, 23.12 savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca /
MBh, 1, 67, 23.19 tataḥ kṛcchrād atiśubhā savrīḍā śrīmatī tadā /
MBh, 1, 67, 23.20 sagadgadam uvācedaṃ kāśyapaṃ sā śucismitā /
MBh, 1, 67, 26.2 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 67, 26.2 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 67, 31.3 tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi //
MBh, 1, 68, 12.2 śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam //
MBh, 1, 68, 13.17 maṇṭapaiḥ sasabhai ramyaiḥ prapābhiśca samāvṛtām /
MBh, 1, 68, 13.100 bāndhavā iva sasnehā anujagmuḥ śakuntalām /
MBh, 1, 68, 15.10 kariṣyāmi na saṃdehaḥ saputrāyā viśeṣataḥ /
MBh, 1, 68, 17.5 śakuntalā saputrā ca manasyantaradhīyata /
MBh, 1, 68, 17.6 sa dhārayan manasyenāṃ saputrāṃ sasmitāṃ tadā /
MBh, 1, 68, 41.1 bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ /
MBh, 1, 68, 43.2 yaḥ sadāraḥ sa viśvāsyastasmād dārāḥ parā gatiḥ //
MBh, 1, 68, 53.1 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam /
MBh, 1, 69, 28.3 tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhnyadṛśyata /
MBh, 1, 69, 38.1 mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje /
MBh, 1, 70, 46.4 pārayitvā tvanaśanaṃ sadāraḥ svargam āptavān //
MBh, 1, 71, 36.3 sendrā devā vasavo 'thāśvinau ca /
MBh, 1, 73, 11.1 anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki /
MBh, 1, 75, 4.2 vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam /
MBh, 1, 75, 11.11 śukrasya vacanaṃ śrutvā vṛṣaparvā sabāndhavaḥ /
MBh, 1, 78, 9.15 tato varṣavarān mūkān paṅgūn vṛddhān sapaṇḍakān /
MBh, 1, 78, 17.3 śrutvā tu teṣāṃ bālānāṃ savrīḍa iva pārthivaḥ /
MBh, 1, 78, 22.6 nirdahantīva savrīḍāṃ śarmiṣṭhāṃ samudīkṣya ca /
MBh, 1, 78, 23.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 80, 10.5 mayā dattaṃ tu sānvayam /
MBh, 1, 80, 25.4 akarot sa vane rājā sabhāryastapa uttamam //
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 89, 34.1 tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ /
MBh, 1, 89, 34.1 tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ /
MBh, 1, 89, 34.1 tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ /
MBh, 1, 89, 34.1 tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ /
MBh, 1, 89, 55.16 sahasravyāmam udvṛddhāḥ sendrair devaiḥ samucchritāḥ /
MBh, 1, 89, 55.19 dāsīdāsaṃ dhanaṃ dhānyaṃ savatsā gāḥ payasvinīḥ /
MBh, 1, 92, 17.2 tapastepe sutasyārthe sabhāryaḥ kurunandana /
MBh, 1, 93, 12.1 te sadārā vanaṃ tacca vyacaranta samantataḥ /
MBh, 1, 93, 23.1 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām /
MBh, 1, 93, 28.2 na cāpaśyata gāṃ tatra savatsāṃ kānanottame //
MBh, 1, 94, 32.1 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān /
MBh, 1, 94, 32.2 sa khilān sopaniṣadān sāṅgopāṅgān yathāvidhi /
MBh, 1, 94, 32.2 sa khilān sopaniṣadān sāṅgopāṅgān yathāvidhi /
MBh, 1, 94, 90.1 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇāstathā /
MBh, 1, 96, 6.4 sodvegā iva taṃ dṛṣṭvā kanyāḥ paramaśobhanāḥ /
MBh, 1, 96, 17.1 savarmabhir bhūṣaṇaiste drāg bhrājadbhir itastataḥ /
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
MBh, 1, 96, 31.6 samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 96, 31.6 samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 96, 53.31 devavrataṃ samutsṛjya sānujaṃ bharatarṣabham /
MBh, 1, 98, 17.19 ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā /
MBh, 1, 98, 17.22 pratyuvāca tataḥ patnīṃ pradveṣīṃ sasutāṃ tadā /
MBh, 1, 99, 3.3 vihasantīva savrīḍam idaṃ vacanam abravīt /
MBh, 1, 99, 3.40 sopāyaṃ kulasaṃtāne vaktum arhasi naḥ param /
MBh, 1, 104, 14.2 putratve kalpayāmāsa sabhāryaḥ sūtanandanaḥ //
MBh, 1, 105, 14.1 te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ /
MBh, 1, 105, 14.1 te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ /
MBh, 1, 110, 1.3 sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ //
MBh, 1, 110, 38.2 pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ //
MBh, 1, 111, 11.4 so 'ham ugreṇa tapasā sabhāryastyaktajīvitaḥ /
MBh, 1, 112, 8.2 upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ //
MBh, 1, 113, 35.2 akāmo vā sakāmo vā sa te vaśam upaiṣyati /
MBh, 1, 114, 9.4 sā salajjā vihasyāha putraṃ dehi surottama /
MBh, 1, 114, 38.1 tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām /
MBh, 1, 116, 2.7 bhūtasaṃmohane rājā sabhāryo vyacarad vanam //
MBh, 1, 116, 30.71 udakumbhaṃ saparaśuṃ samanīya tapasvibhiḥ /
MBh, 1, 117, 4.3 kurukṣetram itaḥ kuntīṃ tāṃ saputrāṃ nayāmahe /
MBh, 1, 117, 10.2 sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ //
MBh, 1, 117, 16.3 upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ //
MBh, 1, 117, 23.3 asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan /
MBh, 1, 118, 18.2 sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ /
MBh, 1, 118, 21.4 hayamedhāgninā sarve yājakāḥ sapurohitāḥ /
MBh, 1, 118, 25.2 ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ //
MBh, 1, 120, 15.1 dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca /
MBh, 1, 120, 15.3 sa rājñe darśayāmāsa mithunaṃ saśaraṃ tadā //
MBh, 1, 121, 19.1 tathaiveyaṃ dharā devī sāgarāntā sapattanā /
MBh, 1, 121, 21.2 astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava /
MBh, 1, 121, 21.11 saputrasya dadāmyetat tava droṇa mahad varam /
MBh, 1, 121, 22.3 sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ //
MBh, 1, 122, 11.7 sa tathoktastadā tena sadāraḥ prādravat kurūn /
MBh, 1, 122, 11.8 syālasyaiva gṛhaṃ droṇaḥ sadāraḥ pratyupasthitaḥ /
MBh, 1, 122, 31.28 pūrvasnehānurāgitvāt sadāraḥ saumakiṃ gataḥ /
MBh, 1, 122, 36.5 evam uktastvahaṃ tena sadāraḥ prasthitastadā /
MBh, 1, 123, 6.20 sasaṃhāraprayogaṃ ca tvam adhīṣva vrataṃ cara /
MBh, 1, 123, 68.1 kasyacit tvatha kālasya saśiṣyo 'ṅgirasāṃ varaḥ /
MBh, 1, 124, 12.1 tasmiṃstato 'hani prāpte rājā sasacivastadā /
MBh, 1, 124, 12.2 sāntaḥpuraḥ sahāmātyo vyāsasyānumate tadā /
MBh, 1, 124, 14.2 striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ /
MBh, 1, 124, 14.2 striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ /
MBh, 1, 124, 18.1 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha /
MBh, 1, 124, 23.2 manujā dhṛṣṭam apare vīkṣāṃcakruḥ savismayāḥ //
MBh, 1, 125, 8.2 baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ //
MBh, 1, 125, 9.2 sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ //
MBh, 1, 125, 9.2 sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ //
MBh, 1, 125, 9.2 sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ //
MBh, 1, 125, 10.2 prāvādyanta ca vādyāni saśaṅkhāni samantataḥ //
MBh, 1, 125, 16.3 avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ //
MBh, 1, 126, 22.1 tato duryodhanenāpi sabhrātrā samarodyataḥ /
MBh, 1, 126, 22.2 pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ //
MBh, 1, 126, 23.1 tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ /
MBh, 1, 126, 23.1 tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ /
MBh, 1, 126, 36.2 tatastasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ /
MBh, 1, 127, 1.2 tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ /
MBh, 1, 127, 1.2 tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ /
MBh, 1, 127, 3.1 tataḥ pādāvavacchādya paṭāntena sasaṃbhramaḥ /
MBh, 1, 127, 15.1 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam /
MBh, 1, 127, 15.1 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam /
MBh, 1, 128, 4.40 sabālavṛddhāḥ kāmpilyāḥ kauravān abhyayustadā /
MBh, 1, 128, 4.98 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ /
MBh, 1, 128, 4.98 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ /
MBh, 1, 128, 4.98 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ /
MBh, 1, 128, 4.98 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ /
MBh, 1, 129, 8.2 saputraṃ vividhair bhogair yojayiṣyati pūjayan //
MBh, 1, 129, 18.30 rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ /
MBh, 1, 129, 18.37 kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān /
MBh, 1, 129, 18.45 saputraṃ vividhair bhogair yojayiṣyati pūjayan /
MBh, 1, 130, 1.31 saputraṃ vividhair bhogair vāsayiṣyati mānitaḥ /
MBh, 1, 130, 6.2 pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ //
MBh, 1, 130, 8.2 kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān //
MBh, 1, 131, 8.2 sagaṇāḥ sānuyātrāśca viharadhvaṃ yathāmarāḥ //
MBh, 1, 131, 8.2 sagaṇāḥ sānuyātrāśca viharadhvaṃ yathāmarāḥ //
MBh, 1, 131, 14.2 sagaṇāstāta vatsyāmo dhṛtarāṣṭrasya śāsanāt //
MBh, 1, 132, 13.2 vāsayeḥ pāṇḍaveyāṃśca kuntīṃ ca sasuhṛjjanām //
MBh, 1, 133, 27.1 yadi tacchakyam asmābhiḥ śrotuṃ na ca sadoṣavat /
MBh, 1, 134, 12.1 tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ /
MBh, 1, 135, 11.1 sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ /
MBh, 1, 135, 12.2 asmāsviha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ //
MBh, 1, 135, 19.1 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa /
MBh, 1, 136, 7.4 annārthinī samabhyāgāt saputrā kālacoditā /
MBh, 1, 136, 8.1 sā pītvā madirāṃ mattā saputrā madavihvalā /
MBh, 1, 137, 14.5 dhṛtarāṣṭraḥ saputraśca gaṅgām abhimukhā yayuḥ /
MBh, 1, 137, 14.8 saputrabāndhavāmātyās tyaktamaṅgalavāhanāḥ /
MBh, 1, 137, 16.71 pṛthāyāśca saputrāyā dhārtarāṣṭrasya śāsanāt /
MBh, 1, 137, 16.76 dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam /
MBh, 1, 138, 1.3 vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat /
MBh, 1, 138, 8.18 sāśrudhvani rudantī sā nidrāvaśam upāgatā //
MBh, 1, 138, 28.1 vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā /
MBh, 1, 138, 29.3 sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana /
MBh, 1, 138, 29.6 nanvadya sasutāmātyaṃ sakarṇānujasaubalam /
MBh, 1, 138, 29.6 nanvadya sasutāmātyaṃ sakarṇānujasaubalam /
MBh, 1, 142, 6.2 bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā //
MBh, 1, 143, 27.22 tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī //
MBh, 1, 144, 8.6 svarāṣṭre vihariṣyanto bhaviṣyatha sabāndhavāḥ //
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 1, 145, 17.3 ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate //
MBh, 1, 145, 40.2 aho dhik kāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ /
MBh, 1, 146, 36.3 mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ /
MBh, 1, 147, 18.1 tvayi tvaroge nirmukte kleśād asmāt sabāndhave /
MBh, 1, 148, 8.2 saputradārāṃstān hatvā tad rakṣo bhakṣayatyuta //
MBh, 1, 149, 1.4 naiva svayaṃ saputrasya gamanaṃ tatra rocaye //
MBh, 1, 150, 24.2 prāpnotīha kule janma sadravye rājasatkṛte //
MBh, 1, 151, 1.9 āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya /
MBh, 1, 151, 1.18 saghṛtaṃ sopadaṃśaṃ ca sūpair nānāvidhaiḥ saha /
MBh, 1, 151, 1.18 saghṛtaṃ sopadaṃśaṃ ca sūpair nānāvidhaiḥ saha /
MBh, 1, 151, 11.3 bhīmodaragatāḥ piṇḍāḥ sāntarālāḥ paraṃ śatam /
MBh, 1, 151, 25.36 śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ /
MBh, 1, 151, 25.45 etacchrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ /
MBh, 1, 151, 25.52 ityuktvā prārudat tatra dhṛtarāṣṭraḥ sasaubalaḥ /
MBh, 1, 151, 25.102 tasmāt saputrā gacchethā brāhmaṇi yadi rocate /
MBh, 1, 152, 4.3 sagaṇastu bakabhrātā prāṇamat pāṇḍavaṃ tadā /
MBh, 1, 152, 6.5 sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ /
MBh, 1, 154, 22.2 droṇāya darśayāmāsur baddhvā sasacivaṃ tadā /
MBh, 1, 155, 38.2 bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ //
MBh, 1, 155, 38.2 bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ //
MBh, 1, 157, 16.8 brāhmaṇān gacchato 'paśyan pāñcālān sagaṇān bahūn /
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 159, 11.2 yatastato māṃ kaunteya sadāraṃ manyur āviśat //
MBh, 1, 160, 26.4 sa savṛkṣakṣupalato hiraṇmaya ivābhavat /
MBh, 1, 160, 30.1 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam /
MBh, 1, 160, 39.2 saudāminīva sābhreṣu tatraivāntaradhīyata //
MBh, 1, 162, 2.1 amātyaḥ sānuyātrastu taṃ dadarśa mahāvane /
MBh, 1, 163, 15.4 prajāḥ kṣayam upājagmuḥ sarvāḥ sasthāṇujaṅgamāḥ /
MBh, 1, 165, 12.2 sāmātyaḥ sabalaścaiva tutoṣa sa bhṛśaṃ nṛpaḥ /
MBh, 1, 165, 12.2 sāmātyaḥ sabalaścaiva tutoṣa sa bhṛśaṃ nṛpaḥ /
MBh, 1, 165, 36.2 cibukāṃśca pulindāṃśca cīnān hūṇān sakeralān /
MBh, 1, 166, 16.2 tasthau tatra ca rājā tu saviṣādo babhūva ha /
MBh, 1, 166, 21.2 yayāce kṣudhitaścainaṃ samāṃsaṃ bhojanaṃ tadā //
MBh, 1, 166, 25.1 tato 'rdharātra utthāya sūdam ānāyya satvaram /
MBh, 1, 166, 26.2 annārthī tvaṃ tam annena samāṃsenopapādaya //
MBh, 1, 167, 13.2 putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ /
MBh, 1, 169, 25.1 saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi /
MBh, 1, 170, 12.1 tāpayāmāsa lokān sa sadevāsuramānuṣān /
MBh, 1, 171, 6.1 sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ /
MBh, 1, 171, 20.2 na caiva sāmarā lokā gamiṣyanti parābhavam //
MBh, 1, 172, 12.8 ātmajena saroṣeṇa śaktir nīta ito divam /
MBh, 1, 173, 7.1 araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame /
MBh, 1, 175, 2.2 brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn //
MBh, 1, 175, 9.1 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ /
MBh, 1, 175, 9.1 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ /
MBh, 1, 176, 13.11 duryodhanapurogāśca sakarṇāḥ kuravo nṛpa //
MBh, 1, 176, 29.9 satūryaṃ snāpayāṃcakruḥ svarṇakumbhasthitair jalaiḥ /
MBh, 1, 177, 18.5 śaṅkuśca sagaveṣaṇaḥ /
MBh, 1, 178, 12.3 devāśca sarve sagaṇāḥ sametās tāṃ draṣṭukāmā vasavo 'śvinau ca /
MBh, 1, 178, 14.2 vimānasaṃbādham abhūt samantāt saveṇuvīṇāpaṇavānunādam /
MBh, 1, 178, 15.2 sakarṇaduryodhanaśālvaśalyadrauṇāyanikrāthasunīthavakrāḥ /
MBh, 1, 178, 18.2 kuntīsuto jiṣṇur iyeṣa kartuṃ sajyaṃ dhanustat saśaraṃ sa vīraḥ //
MBh, 1, 179, 15.6 tad arjuno vīryavatāṃ sadarpas tad aindrir indrāvarajaprabhāvaḥ //
MBh, 1, 180, 11.2 drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan //
MBh, 1, 181, 18.3 dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunāstadā /
MBh, 1, 181, 20.7 dṛṣṭvā tad api kaunteyaścicheda saśaraṃ dhanuḥ /
MBh, 1, 181, 20.10 punar āyān muhūrtena gṛhītvā saśaraṃ dhanuḥ /
MBh, 1, 181, 31.2 brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā /
MBh, 1, 183, 8.2 diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ sahāmātyo na sakāmo 'bhaviṣyat /
MBh, 1, 186, 3.4 susnāpitāḥ sākṣatalājadhānair varair ghaṭaiścandanavāripūrṇaiḥ /
MBh, 1, 190, 5.7 kuntī saputrā yatrāste dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 1, 190, 6.1 tato rājā yajñasenaḥ saputro janyārthayuktaṃ bahu tat tadagryam /
MBh, 1, 192, 6.1 saputrā hi purā kuntī dagdhā jatugṛhe śrutā /
MBh, 1, 192, 7.56 aśakyān pāṇḍavān manye devair api savāsavaiḥ /
MBh, 1, 192, 7.119 saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ /
MBh, 1, 192, 23.1 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam /
MBh, 1, 192, 29.2 yathā no na graseyuste saputrabalabāndhavān //
MBh, 1, 195, 13.2 diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ /
MBh, 1, 196, 16.2 sasahāyo 'sahāyaśca sarvaṃ sarvatra vindati //
MBh, 1, 196, 23.2 yat tasya rājyaṃ sāmātyo na śaknotyabhivardhitum /
MBh, 1, 197, 29.22 pāṇḍavāśca vayaṃ sarve bhūmipālāḥ sabāndhavāḥ /
MBh, 1, 197, 29.24 sarve sambhūya jīvāma saputrapaśubāndhavāḥ /
MBh, 1, 198, 15.1 rājañ śṛṇu sahāmātyaḥ saputraśca vaco mama /
MBh, 1, 198, 15.2 dhṛtarāṣṭraḥ saputrastvāṃ sahāmātyaḥ sabāndhavaḥ //
MBh, 1, 198, 15.2 dhṛtarāṣṭraḥ saputrastvāṃ sahāmātyaḥ sabāndhavaḥ //
MBh, 1, 199, 11.2 savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam /
MBh, 1, 199, 22.13 kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām /
MBh, 1, 199, 22.13 kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām /
MBh, 1, 199, 22.20 bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutastadā /
MBh, 1, 199, 25.36 āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhṛdgaṇaiḥ /
MBh, 1, 199, 26.5 ghoṣayāmāsa nagare dhārtarāṣṭraḥ sasaubalaḥ /
MBh, 1, 204, 8.7 muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā /
MBh, 1, 206, 32.2 sa tvam ātmapradānena sakāmāṃ kartum arhasi //
MBh, 1, 211, 6.2 sadārāḥ sānuyātrāśca śataśo 'tha sahasraśaḥ //
MBh, 1, 211, 6.2 sadārāḥ sānuyātrāśca śataśo 'tha sahasraśaḥ //
MBh, 1, 212, 1.146 ārye pṛthā ca kuśalā saputrā ca sahasnuṣā /
MBh, 1, 212, 1.195 sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ /
MBh, 1, 212, 1.195 sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ /
MBh, 1, 212, 1.195 sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ /
MBh, 1, 212, 1.195 sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ /
MBh, 1, 212, 1.219 babhūva sa mahādvīpaḥ saparvatamahāvanaḥ /
MBh, 1, 212, 1.237 antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ /
MBh, 1, 212, 1.254 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 212, 1.254 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 212, 1.284 āhuko vasudevaśca sahākrūraḥ sasātyakiḥ /
MBh, 1, 212, 1.311 ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ /
MBh, 1, 212, 1.312 evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ /
MBh, 1, 212, 1.343 sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ /
MBh, 1, 212, 1.348 sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ /
MBh, 1, 212, 1.383 tataḥ kanyāpuradvārāt saghoṣam abhiniḥsṛtam /
MBh, 1, 212, 1.394 abhikāmā sakāmena pārthena saha gacchati /
MBh, 1, 212, 1.413 savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam /
MBh, 1, 213, 1.6 śṛṇudhvaṃ sahitāḥ sarve mama vākyaṃ sahetukam //
MBh, 1, 213, 8.3 api sarveṣu lokeṣu sendrarudreṣu māriṣa //
MBh, 1, 213, 12.6 āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ /
MBh, 1, 213, 52.3 divārātraṃ ca satataṃ sānujair adhikaṃ madhu /
MBh, 1, 214, 17.24 sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ /
MBh, 1, 214, 17.24 sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ /
MBh, 1, 214, 17.24 sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ /
MBh, 1, 215, 7.2 sagaṇastatkṛte dāvaṃ parirakṣati vajrabhṛt //
MBh, 1, 215, 11.25 sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ /
MBh, 1, 215, 11.47 sādhikṣepaṃ vacaḥ śrutvā saṃkruddhaḥ śvetakir nṛpaḥ /
MBh, 1, 216, 30.3 yadi khāṇḍavam eṣyati pramādāt sagaṇo vā parirakṣituṃ mahendraḥ /
MBh, 1, 217, 14.3 tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ //
MBh, 1, 217, 22.2 babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat //
MBh, 1, 218, 22.1 tāṃścakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān /
MBh, 1, 218, 23.1 tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ /
MBh, 1, 218, 47.2 sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam //
MBh, 1, 218, 49.2 sārkacandragrahasyeva nabhasaḥ praviśīryataḥ //
MBh, 1, 219, 4.2 tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ /
MBh, 1, 219, 17.2 sayakṣarakṣogandharvanarakiṃnarapannagaiḥ //
MBh, 1, 220, 26.1 tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ /
MBh, 1, 221, 6.3 mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī /
MBh, 1, 223, 24.4 etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān //
MBh, 1, 225, 15.1 pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam /
MBh, 2, 2, 20.1 nivartayitvā ca tadā pāṇḍavān sapadānugān /
MBh, 2, 4, 11.1 tittirir yājñavalkyaśca sasuto lomaharṣaṇaḥ /
MBh, 2, 5, 88.2 guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam //
MBh, 2, 6, 12.4 juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ /
MBh, 2, 7, 7.1 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ /
MBh, 2, 8, 23.2 vṛṣādarbhiśca rājarṣir dhāmnā saha samantriṇā //
MBh, 2, 10, 9.1 tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ /
MBh, 2, 10, 22.4 prahṛṣṭāḥ śataśaścānye bahuśaḥ saparicchadāḥ /
MBh, 2, 10, 22.15 saha yakṣaiḥ sagandharvaiḥ saha sarvair niśācaraiḥ /
MBh, 2, 11, 55.1 sa vijitya mahīṃ sarvāṃ saśailavanakānanām /
MBh, 2, 13, 48.2 prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ //
MBh, 2, 13, 65.3 nivasāma tathādyāpi sadhanajñātibāndhavāḥ /
MBh, 2, 15, 12.2 tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ //
MBh, 2, 16, 25.1 tataḥ sabhāryaḥ praṇatastam uvāca bṛhadrathaḥ /
MBh, 2, 16, 36.2 sajīve prāṇiśakale tatyajāte suduḥkhite //
MBh, 2, 16, 42.2 prākrośad atisaṃrambhāt satoya iva toyadaḥ //
MBh, 2, 17, 1.7 yo māṃ bhaktyā likhet kuḍye saputrāṃ yauvanānvitām /
MBh, 2, 17, 9.1 tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ /
MBh, 2, 17, 9.1 tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ /
MBh, 2, 17, 9.2 sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ //
MBh, 2, 17, 24.2 sabhāryaḥ svargam agamat tapastaptvā bṛhadrathaḥ /
MBh, 2, 17, 25.3 hate caiva mayā kaṃse sahaṃsaḍibhake tadā /
MBh, 2, 20, 21.2 mā gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam //
MBh, 2, 20, 21.2 mā gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam //
MBh, 2, 20, 22.2 śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ //
MBh, 2, 22, 39.2 niryayau sajanāmātyaḥ puraskṛtya purohitam //
MBh, 2, 23, 8.2 sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ //
MBh, 2, 24, 27.1 sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam /
MBh, 2, 26, 16.2 satkṛtaḥ śiśupālena yayau sabalavāhanaḥ //
MBh, 2, 27, 3.1 tato gopālakacchaṃ ca sottamān api cottarān /
MBh, 2, 27, 9.2 sopadeśaṃ vinirjitya prayayāvuttarāmukhaḥ /
MBh, 2, 28, 41.2 sa cāsya sasuto rājan pratijagrāha śāsanam //
MBh, 2, 30, 25.2 saphalaḥ kṛṣṇa saṃkalpaḥ siddhiśca niyatā mama /
MBh, 2, 30, 47.2 bahvannāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak /
MBh, 2, 31, 9.1 yajñasenaḥ saputraśca śālvaśca vasudhādhipaḥ /
MBh, 2, 32, 12.1 bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ /
MBh, 2, 32, 12.1 bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ /
MBh, 2, 33, 18.1 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate /
MBh, 2, 35, 28.1 savṛddhabāleṣvatha vā pārthiveṣu mahātmasu /
MBh, 2, 40, 2.1 tenāsya mātāpitarau tresatustau sabāndhavau /
MBh, 2, 40, 3.1 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam /
MBh, 2, 40, 3.1 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam /
MBh, 2, 40, 3.1 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam /
MBh, 2, 41, 11.1 yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām /
MBh, 2, 41, 32.2 yasya vastvarate buddhir maraṇāya sa mādhavam //
MBh, 2, 42, 42.2 droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ //
MBh, 2, 42, 43.2 draupadeyāḥ sasaubhadrāḥ pārvatīyānmahīpatīn //
MBh, 2, 43, 5.2 vāpīṃ matvā sthalam iti savāsāḥ prāpatajjale //
MBh, 2, 45, 49.2 dyūtadoṣāṃśca jānan sa putrasnehād akṛṣyata //
MBh, 2, 46, 10.1 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ /
MBh, 2, 46, 30.1 tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam /
MBh, 2, 48, 14.2 vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ //
MBh, 2, 48, 17.1 vaṅgāḥ kaliṅgapatayastāmraliptāḥ sapuṇḍrakāḥ /
MBh, 2, 48, 28.2 dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate //
MBh, 2, 48, 36.1 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ /
MBh, 2, 49, 25.2 tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca //
MBh, 2, 52, 4.2 pūjāpūrvaṃ pratigṛhyājamīḍhas tato 'pṛcchad dhṛtarāṣṭraṃ saputram //
MBh, 2, 52, 6.2 rājā mahātmā kuśalī saputra āste vṛto jñātibhir indrakalpaiḥ /
MBh, 2, 52, 17.3 prāyācchvobhūte sagaṇaḥ sānuyātraḥ saha strībhir draupadīm ādikṛtvā //
MBh, 2, 52, 17.3 prāyācchvobhūte sagaṇaḥ sānuyātraḥ saha strībhir draupadīm ādikṛtvā //
MBh, 2, 55, 16.1 vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān /
MBh, 2, 55, 16.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 2, 55, 16.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 2, 56, 2.1 prātipīyāḥ śāṃtanavā bhaimasenāḥ sabāhlikāḥ /
MBh, 2, 58, 26.2 bahu vittaṃ parājaiṣīr bhrātṝṃśca sahayadvipān /
MBh, 2, 58, 32.3 sarāgaraktanetrā ca tayā dīvyāmyahaṃ tvayā //
MBh, 2, 58, 36.1 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca /
MBh, 2, 60, 19.1 tataḥ samutthāya sa rājaputraḥ śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ /
MBh, 2, 60, 26.1 tato 'bravīt tāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām /
MBh, 2, 60, 30.2 na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ //
MBh, 2, 60, 38.1 karṇastu tad vākyam atīva hṛṣṭaḥ saṃpūjayāmāsa hasan saśabdam /
MBh, 2, 61, 8.1 na sakāmāḥ pare kāryā dharmam evācarottamam /
MBh, 2, 61, 82.1 tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān /
MBh, 2, 63, 32.2 sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau /
MBh, 2, 63, 32.2 sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau /
MBh, 2, 64, 10.3 atha niṣkramya rājendra samūlān kṛndhi bhārata //
MBh, 2, 64, 14.2 sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata //
MBh, 2, 64, 14.2 sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata //
MBh, 2, 66, 1.2 anujñātāṃstān viditvā saratnadhanasaṃcayān /
MBh, 2, 66, 3.1 duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha /
MBh, 2, 66, 19.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 2, 66, 21.2 ayaṃ hi śakunir veda savidyām akṣasaṃpadam //
MBh, 2, 67, 10.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 2, 68, 18.2 goptāraḥ sānubandhāṃstānneṣyāmi yamasādanam //
MBh, 2, 68, 23.2 tasya rājā siṃhagateḥ sakhelaṃ duryodhano bhīmasenasya harṣāt /
MBh, 2, 68, 24.2 śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha //
MBh, 2, 68, 40.1 yathā caivoktavān bhīmastvām uddiśya sabāndhavam /
MBh, 2, 68, 41.1 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam /
MBh, 2, 70, 6.1 sabhāgyāḥ kuravaśceme ye na dagdhāstvayānaghe /
MBh, 2, 70, 23.1 rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ /
MBh, 2, 71, 35.1 gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān /
MBh, 2, 71, 47.2 saśastrarathapādātā bhogavantaśca putrakāḥ //
MBh, 2, 72, 5.3 vināśaḥ sarvalokasya sānubandho bhaviṣyati //
MBh, 2, 72, 26.2 sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham //
MBh, 2, 72, 26.2 sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham //
MBh, 3, 1, 16.1 sānukrośā mahātmāno vijitendriyaśatravaḥ /
MBh, 3, 1, 41.2 sāgnayo 'nagnayaś caiva saśiṣyagaṇabāndhavāḥ /
MBh, 3, 1, 41.2 sāgnayo 'nagnayaś caiva saśiṣyagaṇabāndhavāḥ /
MBh, 3, 11, 7.3 pūjayā pratijagrāha saputras taṃ narādhipaḥ //
MBh, 3, 12, 6.2 dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata //
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 12, 9.2 muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam //
MBh, 3, 12, 38.2 naitad astīti sakrodho bhartsayāmāsa rākṣasam //
MBh, 3, 13, 73.2 saśeṣatvān mahābāho bhīmasya puruṣottama //
MBh, 3, 16, 5.1 purī samantād vihitā sapatākā satoraṇā /
MBh, 3, 16, 5.1 purī samantād vihitā sapatākā satoraṇā /
MBh, 3, 16, 5.2 sacakrā sahuḍā caiva sayantrakhanakā tathā //
MBh, 3, 16, 5.2 sacakrā sahuḍā caiva sayantrakhanakā tathā //
MBh, 3, 16, 5.2 sacakrā sahuḍā caiva sayantrakhanakā tathā //
MBh, 3, 16, 6.1 sopatalpapratolīkā sāṭṭāṭṭālakagopurā /
MBh, 3, 16, 6.1 sopatalpapratolīkā sāṭṭāṭṭālakagopurā /
MBh, 3, 16, 6.2 sakacagrahaṇī caiva solkālātāvapothikā //
MBh, 3, 16, 6.2 sakacagrahaṇī caiva solkālātāvapothikā //
MBh, 3, 16, 7.1 soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā /
MBh, 3, 16, 7.1 soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā /
MBh, 3, 16, 7.2 samittṛṇakuśā rājan saśataghnīkalāṅgalā //
MBh, 3, 16, 8.1 sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā /
MBh, 3, 16, 8.1 sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā /
MBh, 3, 16, 8.1 sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā /
MBh, 3, 16, 8.2 lohacarmavatī cāpi sāgniḥ sahuḍaśṛṅgikā //
MBh, 3, 16, 8.2 lohacarmavatī cāpi sāgniḥ sahuḍaśṛṅgikā //
MBh, 3, 17, 26.1 sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ /
MBh, 3, 17, 30.2 nivārayantaṃ saṃgrāme balāt saubhaṃ sarājakam //
MBh, 3, 18, 12.2 sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān //
MBh, 3, 18, 12.2 sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān //
MBh, 3, 18, 12.2 sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān //
MBh, 3, 18, 12.2 sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān //
MBh, 3, 20, 21.1 tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ /
MBh, 3, 23, 12.1 tato 'haṃ parvatacitaḥ sahayaḥ sahasārathiḥ /
MBh, 3, 23, 12.2 aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ //
MBh, 3, 24, 10.1 dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ sasaubalaṃ pāpamatiṃ ca karṇam /
MBh, 3, 25, 14.1 brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ /
MBh, 3, 25, 21.1 tataḥ sa yānād avaruhya rājā sabhrātṛkaḥ sajanaḥ kānanaṃ tat /
MBh, 3, 25, 21.1 tataḥ sa yānād avaruhya rājā sabhrātṛkaḥ sajanaḥ kānanaṃ tat /
MBh, 3, 27, 14.1 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir varṇaṃ dvitīyaṃ bhajate cirāya /
MBh, 3, 27, 17.1 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ /
MBh, 3, 28, 6.1 sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ /
MBh, 3, 34, 42.2 prāptir vā buddhim āsthāya sopāyaṃ kurunandana //
MBh, 3, 34, 77.2 savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira //
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 37, 11.1 sarve kauravasainyasya saputrāmātyasainikāḥ /
MBh, 3, 37, 15.2 ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ //
MBh, 3, 37, 39.2 nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ //
MBh, 3, 37, 39.2 nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ //
MBh, 3, 38, 5.1 brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam /
MBh, 3, 38, 16.1 kavacī satalatrāṇo baddhagodhāṅgulitravān /
MBh, 3, 41, 18.1 tatas tvadhyāpayāmāsa sarahasyanivartanam /
MBh, 3, 41, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 3, 41, 20.2 sasāgaravanoddeśā sagrāmanagarākarā //
MBh, 3, 41, 20.2 sasāgaravanoddeśā sagrāmanagarākarā //
MBh, 3, 42, 11.1 trīṃllokān guhyakāṃś caiva gandharvāṃś ca sapannagān /
MBh, 3, 42, 24.2 samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam //
MBh, 3, 42, 24.2 samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam //
MBh, 3, 42, 24.2 samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam //
MBh, 3, 42, 24.2 samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam //
MBh, 3, 42, 27.2 pratigṛhṇīṣva kaunteya sarahasyanivartanān //
MBh, 3, 43, 5.2 vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ //
MBh, 3, 44, 10.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 45, 1.2 tato devāḥ sagandharvāḥ samādāyārghyam uttamam /
MBh, 3, 45, 3.2 upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ //
MBh, 3, 46, 41.1 sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ /
MBh, 3, 47, 5.2 anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā //
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 49, 3.3 dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ //
MBh, 3, 49, 9.2 nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ //
MBh, 3, 49, 16.1 sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sasaubalān /
MBh, 3, 50, 8.1 tasmai prasanno damanaḥ sabhāryāya varaṃ dadau /
MBh, 3, 51, 22.1 etasmin kathyamāne tu lokapālāś ca sāgnikāḥ /
MBh, 3, 51, 24.1 tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ /
MBh, 3, 58, 15.2 āgatā na hi naḥ prītiḥ savāsasi gate tvayi //
MBh, 3, 61, 16.1 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ /
MBh, 3, 61, 16.1 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ /
MBh, 3, 61, 38.2 saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam /
MBh, 3, 61, 91.2 antarhitāstāpasās te sāgnihotrāśramās tadā //
MBh, 3, 65, 1.2 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate /
MBh, 3, 67, 14.1 khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā /
MBh, 3, 69, 7.1 na caivaṃ karhicit kuryāt sāpatyā ca viśeṣataḥ /
MBh, 3, 73, 25.2 bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha //
MBh, 3, 75, 21.2 suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā //
MBh, 3, 77, 12.3 diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa //
MBh, 3, 77, 18.3 saratnakośanicayaḥ prāṇena paṇito 'pi ca //
MBh, 3, 77, 20.2 tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ //
MBh, 3, 78, 3.1 āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ /
MBh, 3, 78, 5.2 tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt //
MBh, 3, 78, 6.2 devanena naraśreṣṭha sabhāryo bharatarṣabha //
MBh, 3, 79, 10.1 evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ /
MBh, 3, 80, 43.1 ādityā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ /
MBh, 3, 80, 47.1 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ /
MBh, 3, 82, 4.1 siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ /
MBh, 3, 82, 63.2 yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ //
MBh, 3, 82, 77.3 savatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata //
MBh, 3, 83, 23.2 bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ //
MBh, 3, 83, 94.1 pitāmahapurogāś ca devāḥ sarṣigaṇā nṛpa /
MBh, 3, 88, 12.1 sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā /
MBh, 3, 89, 2.1 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te /
MBh, 3, 89, 11.2 tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam //
MBh, 3, 89, 11.2 tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam //
MBh, 3, 89, 11.2 tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam //
MBh, 3, 91, 28.1 sāyudhā baddhanistriṃśās tūṇavantaḥ samārgaṇāḥ /
MBh, 3, 91, 28.1 sāyudhā baddhanistriṃśās tūṇavantaḥ samārgaṇāḥ /
MBh, 3, 92, 16.1 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ /
MBh, 3, 92, 20.1 yathā cekṣvākur acarat saputrajanabāndhavaḥ /
MBh, 3, 95, 5.1 taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim /
MBh, 3, 95, 15.2 tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt //
MBh, 3, 96, 13.2 abhigamya mahārāja viṣayānte savāhanaḥ //
MBh, 3, 98, 24.1 tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ /
MBh, 3, 99, 2.2 samudyatapraharaṇaiḥ saśṛṅgair iva parvataiḥ //
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 102, 10.3 so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ //
MBh, 3, 102, 23.1 agastyasahitā devāḥ sagandharvamahoragāḥ /
MBh, 3, 103, 4.1 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ /
MBh, 3, 103, 5.2 tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat //
MBh, 3, 104, 13.1 taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam /
MBh, 3, 104, 21.1 sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ /
MBh, 3, 105, 14.2 sasamudravanadvīpā sanadīnadakandarā /
MBh, 3, 105, 14.2 sasamudravanadvīpā sanadīnadakandarā /
MBh, 3, 105, 14.3 saparvatavanoddeśā nikhilena mahī nṛpa //
MBh, 3, 109, 20.2 tatastatra samāplutya gātrāṇi sagaṇo nṛpaḥ /
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 3, 114, 18.2 saparvatavanoddeśā dakṣiṇā vai svayambhuvā //
MBh, 3, 115, 19.1 taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ /
MBh, 3, 116, 7.1 krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam /
MBh, 3, 117, 16.3 darśayāmāsa tān viprān dharmarājaṃ ca sānujam //
MBh, 3, 118, 12.2 dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājan sagaṇasya caiva //
MBh, 3, 118, 18.2 tau sarvavṛṣṇipravarau sasainyau yudhiṣṭhiraṃ jagmatur ājamīḍham //
MBh, 3, 119, 12.2 vicitravīryasya sutaḥ saputraḥ kṛtvā nṛśaṃsaṃ bata paśyati sma //
MBh, 3, 119, 13.2 prasthāpayad yat sa vanaṃ hyaśaṅko yudhiṣṭhiraṃ sānujam āttaśastram //
MBh, 3, 119, 14.2 śrutvaiva śabdaṃ hi vṛkodarasya muñcanti sainyāni śakṛtsamūtram //
MBh, 3, 119, 17.1 prācyāṃ nṛpān ekarathena jitvā vṛkodaraḥ sānucarān raṇeṣu /
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 119, 22.2 duryodhane cāpi vivardhamāne kathaṃ na sīdatyavaniḥ saśailā //
MBh, 3, 120, 5.2 yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ //
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 120, 16.1 kiṃ nāma lokeṣvaviṣahyam asti kṛṣṇasya sarveṣu sadaivateṣu /
MBh, 3, 120, 25.1 yadā tu pāñcālapatir mahātmā sakekayaś cedipatir vayaṃ ca /
MBh, 3, 121, 6.2 svayam utthāpayāmāsur devāḥ sendrā yudhiṣṭhira //
MBh, 3, 122, 25.2 prāptaprasādo rājā sa sasainyaḥ punar āvrajat //
MBh, 3, 124, 3.1 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ /
MBh, 3, 126, 28.2 māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ //
MBh, 3, 126, 30.1 vedās taṃ sadhanurvedā divyānyastrāṇi ceśvaram /
MBh, 3, 126, 36.2 nirjitā śāsanād eva saratnākarapattanā //
MBh, 3, 127, 15.1 vayaś ca samatītaṃ me sabhāryasya dvijottama /
MBh, 3, 129, 9.2 tadvad bhūtilaye snātvā saputrā vastum icchasi //
MBh, 3, 129, 18.2 tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ /
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 135, 7.2 tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa //
MBh, 3, 139, 5.1 jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasyapi /
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 142, 4.1 tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam /
MBh, 3, 142, 26.2 sāyudhā baddhanistriṃśāḥ saha viprair mahāvrataiḥ //
MBh, 3, 143, 1.2 te śūrāstatadhanvānas tūṇavantaḥ samārgaṇāḥ /
MBh, 3, 143, 7.1 tato reṇuḥ samudbhūtaḥ sapattrabahulo mahān /
MBh, 3, 146, 4.2 kamalaiḥ sotpalais tatra bhrājamānāni sarvaśaḥ /
MBh, 3, 146, 5.2 hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān //
MBh, 3, 146, 5.2 hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān //
MBh, 3, 146, 25.1 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ /
MBh, 3, 146, 40.3 vinardamāno 'tibhṛśaṃ savidyud iva toyadaḥ //
MBh, 3, 146, 74.1 avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ //
MBh, 3, 147, 17.1 sāvajñam atha vāmena smayañjagrāha pāṇinā /
MBh, 3, 149, 15.1 tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām /
MBh, 3, 149, 16.2 tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi //
MBh, 3, 149, 20.1 tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam /
MBh, 3, 151, 12.1 sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam /
MBh, 3, 151, 13.1 ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ /
MBh, 3, 152, 12.4 mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ //
MBh, 3, 153, 3.1 papāta mahatī colkā sanirghātā mahāprabhā /
MBh, 3, 154, 28.2 prādṛśyata mahābāhuḥ savajra iva vāsavaḥ //
MBh, 3, 155, 33.1 puṇyaṃ padmasaropetaṃ sapalvalamahāvanam /
MBh, 3, 157, 62.2 sāgnijvālā mahāraudrā papāta sahasā bhuvi //
MBh, 3, 157, 68.1 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā /
MBh, 3, 158, 3.2 sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā //
MBh, 3, 158, 28.1 sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ /
MBh, 3, 158, 50.2 tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ //
MBh, 3, 158, 50.2 tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ //
MBh, 3, 163, 31.1 bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ /
MBh, 3, 164, 29.2 vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt //
MBh, 3, 164, 33.2 paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja //
MBh, 3, 164, 49.1 tato 'paśyaṃ vasūn rudrān sādhyāṃśca samarudgaṇān /
MBh, 3, 167, 13.2 sāyudhān achinaṃ rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 169, 9.2 sarvato mām acinvanta sarathaṃ dharaṇīdharaiḥ //
MBh, 3, 170, 8.3 sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ //
MBh, 3, 170, 44.2 piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām //
MBh, 3, 170, 68.2 sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ //
MBh, 3, 170, 68.2 sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ //
MBh, 3, 172, 7.2 samākrāntā mahī padbhyāṃ samakampata sadrumā //
MBh, 3, 172, 14.2 bhagavāṃśca mahādevaḥ sagaṇo 'bhyāyayau tadā //
MBh, 3, 173, 7.2 tato 'nugacchāma vanānyapāsya suyodhanaṃ sānucaraṃ nihantum //
MBh, 3, 173, 10.2 niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya //
MBh, 3, 173, 10.2 niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya //
MBh, 3, 173, 20.2 uvāha cainān sagaṇāṃs tathaiva ghaṭotkacaḥ parvatanirjhareṣu //
MBh, 3, 174, 15.2 ghaṭotkacaṃ sānucaraṃ visṛjya tato 'bhyayur yāmunam adrirājam //
MBh, 3, 179, 3.2 apetārkaprabhājālāḥ savidyudvimalaprabhāḥ //
MBh, 3, 180, 12.1 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ /
MBh, 3, 180, 12.1 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ /
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 180, 33.2 sa sānubandhaḥ sasuhṛdgaṇaś ca saubhasya saubhādhipateś ca mārgam //
MBh, 3, 180, 33.2 sa sānubandhaḥ sasuhṛdgaṇaś ca saubhasya saubhādhipateś ca mārgam //
MBh, 3, 180, 34.2 dāśārhayodhais tu sasādiyodhaṃ pratīkṣatāṃ nāgapuraṃ bhavantam //
MBh, 3, 182, 12.3 anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ //
MBh, 3, 184, 25.1 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ /
MBh, 3, 185, 49.1 manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 186, 64.1 sadevāsuragandharvaṃ sayakṣoragarākṣasam /
MBh, 3, 186, 64.1 sadevāsuragandharvaṃ sayakṣoragarākṣasam /
MBh, 3, 186, 70.1 tair iyaṃ pṛthivī sarvā saparvatavanākarā /
MBh, 3, 190, 6.1 tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata //
MBh, 3, 190, 65.3 te tvāṃ saśiṣyam iha pātayantu madvākyanunnāḥ śitaśūlāsihastāḥ //
MBh, 3, 190, 81.3 śivena cādhyāhi saputrabāndhavaṃ varo vṛto hyeṣa mayā dvijāgrya //
MBh, 3, 192, 11.1 tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 193, 21.3 yadā tadā bhūś calati saśailavanakānanā //
MBh, 3, 193, 22.3 savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hyatidāruṇam //
MBh, 3, 193, 22.3 savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hyatidāruṇam //
MBh, 3, 193, 22.3 savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hyatidāruṇam //
MBh, 3, 195, 6.1 sa tu devān sagandharvāñjitvā dhundhur amarṣaṇaḥ /
MBh, 3, 195, 10.1 etasminn eva kāle tu sabhṛtyabalavāhanaḥ /
MBh, 3, 195, 32.2 ṛṣibhiśca sagandharvair uttaṅkena ca dhīmatā //
MBh, 3, 199, 8.1 samāṃsaṃ dadato hyannaṃ rantidevasya nityaśaḥ /
MBh, 3, 203, 5.2 durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ //
MBh, 3, 203, 33.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 3, 204, 14.2 saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe /
MBh, 3, 204, 14.2 saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe /
MBh, 3, 204, 22.2 saputradāraḥ śuśrūṣāṃ nityam eva karomyaham //
MBh, 3, 209, 25.2 mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ //
MBh, 3, 212, 2.2 ātmā bhuvanabharteti sānvayeṣu dvijātiṣu //
MBh, 3, 220, 17.2 ghaṇṭāyāḥ sapatākāyāḥ śṛṇu me sambhavaṃ nṛpa //
MBh, 3, 220, 27.1 evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam /
MBh, 3, 221, 4.2 vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā //
MBh, 3, 221, 21.2 yasya kurvanti vacanaṃ sendrā devāś camūmukhe //
MBh, 3, 221, 30.1 jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam /
MBh, 3, 221, 31.2 umā caiva mahābhāgā devāś ca samaharṣayaḥ //
MBh, 3, 221, 56.1 tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ /
MBh, 3, 222, 18.2 sadārān pāṇḍavān nityaṃ prayatopacarāmyaham //
MBh, 3, 222, 59.2 kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum //
MBh, 3, 223, 2.1 naitādṛśaṃ daivatam asti satye sarveṣu lokeṣu sadaivateṣu /
MBh, 3, 225, 29.1 svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet /
MBh, 3, 226, 8.2 saparvatavanā devī sagrāmanagarākarā /
MBh, 3, 226, 8.2 saparvatavanā devī sagrāmanagarākarā /
MBh, 3, 228, 11.1 athavā sāyudhā vīrā manyunābhipariplutāḥ /
MBh, 3, 230, 7.1 yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ /
MBh, 3, 233, 3.1 te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ /
MBh, 3, 235, 2.2 kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ //
MBh, 3, 235, 5.2 gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya //
MBh, 3, 235, 13.2 durvṛtto dhārtarāṣṭro 'yaṃ sāmātyajñātibāndhavaḥ //
MBh, 3, 235, 19.1 sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ /
MBh, 3, 235, 20.2 yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt //
MBh, 3, 236, 13.1 ariṣṭān akṣatāṃś cāpi sadāradhanavāhanān /
MBh, 3, 237, 4.2 sabhṛtyāmātyaputrāś ca sadāradhanavāhanāḥ /
MBh, 3, 237, 4.2 sabhṛtyāmātyaputrāś ca sadāradhanavāhanāḥ /
MBh, 3, 237, 6.2 sāmātyadāro hriyate gandharvair divam āsthitaiḥ //
MBh, 3, 238, 3.3 draṣṭāraḥ sma sukhāddhīnān sadārān pāṇḍavān iti //
MBh, 3, 238, 20.2 pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ //
MBh, 3, 238, 27.3 sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ //
MBh, 3, 238, 29.2 vidīryet sanagā bhūmir dyauś cāpi śakalībhavet /
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 239, 26.3 sābhimānam idaṃ vākyaṃ duryodhanam athābruvan //
MBh, 3, 241, 6.1 pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate /
MBh, 3, 241, 6.3 krośatas tava rājendra sasainyasya nṛpātmaja //
MBh, 3, 241, 10.2 prahasya sahasā rājan vipratasthe sasaubalaḥ //
MBh, 3, 246, 5.1 saputradāro hi muniḥ pakṣāhāro babhūva saḥ /
MBh, 3, 246, 20.2 saputradāram uñchantam āviveśa dvijottamam //
MBh, 3, 246, 29.2 saśarīro bhavān gantā svargaṃ sucaritavrata //
MBh, 3, 252, 1.2 saroṣarāgopahatena valgunā sarāganetreṇa natonnatabhruvā /
MBh, 3, 252, 1.2 saroṣarāgopahatena valgunā sarāganetreṇa natonnatabhruvā /
MBh, 3, 252, 18.2 saśaṅkhaghoṣaḥ satalatraghoṣo gāṇḍīvadhanvā muhur udvamaṃś ca /
MBh, 3, 252, 18.2 saśaṅkhaghoṣaḥ satalatraghoṣo gāṇḍīvadhanvā muhur udvamaṃś ca /
MBh, 3, 254, 5.2 na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam //
MBh, 3, 255, 2.2 bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān //
MBh, 3, 255, 7.1 gajaṃ tu sagajārohaṃ padātīṃśca caturdaśa /
MBh, 3, 255, 12.1 tatas trigartaḥ sadhanur avatīrya mahārathāt /
MBh, 3, 255, 20.2 preṣayāmāsa sakrodham abhyucchritakaraṃ tataḥ //
MBh, 3, 255, 21.2 saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata //
MBh, 3, 255, 29.2 sapatākāśca mātaṃgāḥ sadhvajāśca mahārathāḥ //
MBh, 3, 255, 29.2 sapatākāśca mātaṃgāḥ sadhvajāśca mahārathāḥ //
MBh, 3, 255, 47.2 rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ //
MBh, 3, 255, 49.2 samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ //
MBh, 3, 256, 17.1 tam uvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ /
MBh, 3, 256, 23.2 sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha //
MBh, 3, 256, 23.2 sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha //
MBh, 3, 256, 24.1 evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃcid avāṅmukhaḥ /
MBh, 3, 256, 27.1 samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān /
MBh, 3, 257, 7.3 parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān //
MBh, 3, 258, 14.2 pratīkārāya sakrodhas tato vaiśravaṇasya vai //
MBh, 3, 259, 1.3 viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata //
MBh, 3, 259, 2.1 bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ /
MBh, 3, 261, 4.2 vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ //
MBh, 3, 261, 33.2 sakāmā bhava me mātar ityuktvā praruroda ha //
MBh, 3, 262, 8.1 tam uvācātha sakrodho rāvaṇaḥ paribhartsayan /
MBh, 3, 262, 36.1 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet /
MBh, 3, 264, 66.1 śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ /
MBh, 3, 264, 68.1 rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā /
MBh, 3, 266, 12.2 pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ /
MBh, 3, 266, 13.1 sakrodha iti taṃ matvā rājā pratyudyayau hariḥ /
MBh, 3, 266, 13.2 taṃ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ /
MBh, 3, 266, 15.1 sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ /
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 266, 18.2 vicetavyā mahī vīra sagrāmanagarākarā //
MBh, 3, 266, 33.1 tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 266, 37.1 vicitya dakṣiṇām āśāṃ saparvatavanākarām /
MBh, 3, 267, 50.2 sasainyaḥ setunā tena māsenaiva narādhipa //
MBh, 3, 268, 4.1 karṇāṭṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ /
MBh, 3, 268, 4.2 sāśīviṣaghaṭāyodhāḥ sasarjarasapāṃsavaḥ //
MBh, 3, 268, 28.2 rākṣasā vismitā rājan sastrīvṛddhāḥ samantataḥ //
MBh, 3, 268, 30.1 parigṛhya śataghnīśca sacakrāḥ sahuḍopalāḥ /
MBh, 3, 268, 30.1 parigṛhya śataghnīśca sacakrāḥ sahuḍopalāḥ /
MBh, 3, 270, 14.1 tatastam atikāyena sāśvaṃ sarathasārathim /
MBh, 3, 270, 14.1 tatastam atikāyena sāśvaṃ sarathasārathim /
MBh, 3, 270, 18.2 dhūmrākṣaṃ ca maheṣvāsaṃ sasainyaṃ vānararṣabhaiḥ //
MBh, 3, 272, 2.2 jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam //
MBh, 3, 272, 7.1 tvam adya niśitair bāṇair hatvā śatrūn sasainikān /
MBh, 3, 272, 10.1 taṃ lakṣmaṇo 'pyabhyadhāvat pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 272, 18.2 jaghānendrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim //
MBh, 3, 272, 18.2 jaghānendrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim //
MBh, 3, 273, 31.2 asakṛddhi tvayā sendrās trāsitās tridaśā yudhi //
MBh, 3, 274, 3.2 hanūmāñjāmbavāṃścaiva sasainyāḥ paryavārayan //
MBh, 3, 274, 18.2 siṃhanādāḥ sapaṭahā divi divyāś ca nānadan //
MBh, 3, 274, 28.1 sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ /
MBh, 3, 274, 28.1 sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ /
MBh, 3, 274, 29.1 tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ /
MBh, 3, 274, 29.1 tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ /
MBh, 3, 275, 1.3 babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha //
MBh, 3, 275, 2.1 tato hate daśagrīve devāḥ sarṣipurogamāḥ /
MBh, 3, 275, 48.1 sadevāsuragandharvā yakṣarākṣasapannagāḥ /
MBh, 3, 275, 66.1 so 'bhiṣiktaḥ kapiśreṣṭhaṃ sugrīvaṃ sasuhṛjjanam /
MBh, 3, 276, 3.2 asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ //
MBh, 3, 276, 7.1 ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām /
MBh, 3, 279, 2.1 tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān /
MBh, 3, 281, 94.3 ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha //
MBh, 3, 282, 5.1 bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ /
MBh, 3, 282, 28.1 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho /
MBh, 3, 282, 44.3 narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam //
MBh, 3, 283, 4.1 taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam /
MBh, 3, 283, 4.1 taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam /
MBh, 3, 289, 18.1 akāmo vā sakāmo vā na sa naiṣyati te vaśam /
MBh, 3, 291, 4.1 bālenāpi satā mohād bhṛśaṃ sāpahnavānyapi /
MBh, 3, 291, 27.1 iti smoktā kuntirājātmajā sā vivasvantaṃ yācamānā salajjā /
MBh, 3, 292, 14.2 marutaś ca sahendreṇa diśaś ca sadigīśvarāḥ //
MBh, 3, 292, 27.1 amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam /
MBh, 3, 293, 1.3 sūto 'dhiratha ityeva sadāro jāhnavīṃ yayau //
MBh, 3, 294, 43.1 pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiś ca /
MBh, 3, 294, 43.1 pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiś ca /
MBh, 3, 296, 21.1 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 298, 27.2 paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet //
MBh, 3, 299, 7.2 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ //
MBh, 4, 1, 2.28 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ /
MBh, 4, 1, 22.15 virāṭarājaṃ ramayan sāmātyaṃ sahabāndhavam /
MBh, 4, 2, 2.4 pūrvam aprāśitāṃstena kartāsmi saguṇānvitān /
MBh, 4, 5, 10.1 sāyudhāśca vayaṃ tāta pravekṣyāmaḥ puraṃ yadi /
MBh, 4, 5, 24.28 vanaspatīnāṃ ca saparvatānām /
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 12, 3.2 tathaiva ca virāṭasya saputrasya viśāṃ pate //
MBh, 4, 14, 17.2 ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam /
MBh, 4, 16, 11.2 upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe //
MBh, 4, 18, 9.1 yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 18, 17.2 saparvatavanā bhīma sahasthāvarajaṅgamā //
MBh, 4, 21, 20.2 alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ //
MBh, 4, 22, 19.1 sa taṃ vṛkṣaṃ daśavyāmaṃ saskandhaviṭapaṃ balī /
MBh, 4, 24, 1.2 kīcakasya tu ghātena sānujasya viśāṃ pate /
MBh, 4, 28, 2.1 dharmārthasahitaṃ ślakṣṇaṃ tattvataśca sahetumat /
MBh, 4, 28, 12.2 sakośabalasaṃvṛddhaḥ samyak siddhim avāpsyasi //
MBh, 4, 30, 7.1 asmān yudhi vinirjitya paribhūya sabāndhavān /
MBh, 4, 30, 10.1 savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam /
MBh, 4, 31, 11.2 adṛśyata śiraśchinnaṃ rajodhvastaṃ sakuṇḍalam //
MBh, 4, 31, 13.2 ākīrṇā vasudhā tatra śirobhiśca sakuṇḍalaiḥ //
MBh, 4, 33, 7.1 gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ /
MBh, 4, 36, 8.1 droṇena ca saputreṇa maheṣvāsena dhīmatā /
MBh, 4, 36, 25.3 tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ //
MBh, 4, 40, 26.1 sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam /
MBh, 4, 41, 5.1 sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ /
MBh, 4, 41, 5.1 sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ /
MBh, 4, 41, 6.1 baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ /
MBh, 4, 43, 19.2 samūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt //
MBh, 4, 45, 3.2 tūṣṇīṃ dhārayate lokān vasudhā sacarācarān //
MBh, 4, 46, 9.1 anyatra bhāratācāryāt saputrād iti me matiḥ /
MBh, 4, 48, 4.2 eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ //
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 53, 5.1 sasaṃhārāṇi divyāni sarvāṇyastrāṇi māriṣa /
MBh, 4, 53, 52.1 bāhubhiśca sakeyūrair vicitraiśca mahārathaiḥ /
MBh, 4, 56, 25.1 tataḥ pārtham abhidrutya duḥsahaḥ saviviṃśatiḥ /
MBh, 4, 57, 12.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 4, 57, 12.2 sahastābharaṇaiścānyaiḥ pracchannā bhāti medinī //
MBh, 4, 59, 25.2 samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ /
MBh, 4, 59, 33.2 prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ //
MBh, 4, 60, 13.1 tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe /
MBh, 4, 61, 19.2 raṇād vimuktaṃ sthitam ekam ājau sa dhārtarāṣṭrastvarito babhāṣe //
MBh, 4, 63, 4.1 sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ /
MBh, 4, 63, 54.1 na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam /
MBh, 4, 63, 54.2 virāṭam iha sāmātyaṃ hanyāt sabalavāhanam //
MBh, 4, 63, 54.2 virāṭam iha sāmātyaṃ hanyāt sabalavāhanam //
MBh, 4, 64, 5.3 mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet //
MBh, 4, 64, 8.2 sarāṣṭrastvaṃ mahārāja vinaśyethā na saṃśayaḥ //
MBh, 4, 64, 23.1 duryodhanaṃ ca samare sanāgam iva yūthapam /
MBh, 4, 65, 19.2 sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ //
MBh, 4, 66, 19.3 prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham //
MBh, 4, 66, 21.3 rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā //
MBh, 4, 66, 21.3 rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā //
MBh, 5, 2, 5.2 droṇaṃ saputraṃ viduraṃ kṛpaṃ ca gāndhārarājaṃ ca sasūtaputram //
MBh, 5, 2, 5.2 droṇaṃ saputraṃ viduraṃ kṛpaṃ ca gāndhārarājaṃ ca sasūtaputram //
MBh, 5, 2, 13.3 taccāpi vākyaṃ parinindya tasya samādade vākyam idaṃ samanyuḥ //
MBh, 5, 5, 10.1 tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ /
MBh, 5, 5, 11.3 gṛhān prasthāpayāmāsa sagaṇaṃ sahabāndhavam //
MBh, 5, 5, 17.2 cālayantīva gāṃ devīṃ saparvatavanām imām //
MBh, 5, 8, 37.1 indreṇa śrūyate rājan sabhāryeṇa mahātmanā /
MBh, 5, 9, 1.2 katham indreṇa rājendra sabhāryeṇa mahātmanā /
MBh, 5, 9, 2.3 sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata //
MBh, 5, 9, 6.1 sa tapasvī mṛdur dānto dharme tapasi codyataḥ /
MBh, 5, 9, 25.2 apaśyad abravīccainaṃ satvaraṃ pākaśāsanaḥ /
MBh, 5, 10, 3.2 graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam //
MBh, 5, 10, 5.2 evam ukte maghavatā devāḥ sarṣigaṇāstadā /
MBh, 5, 10, 9.1 gatir bhava tvaṃ devānāṃ sendrāṇām amarottama /
MBh, 5, 10, 11.1 gacchadhvaṃ sarṣigandharvā yatrāsau viśvarūpadhṛk /
MBh, 5, 10, 19.1 pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 5, 10, 38.1 savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān /
MBh, 5, 10, 40.1 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ /
MBh, 5, 11, 4.1 tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 1.2 kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 2.2 trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam //
MBh, 5, 12, 2.2 trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam //
MBh, 5, 12, 12.1 te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute /
MBh, 5, 12, 14.1 evam ukte tu sā devī bāṣpam utsṛjya sasvaram /
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 12, 28.1 tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ /
MBh, 5, 12, 31.2 abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam //
MBh, 5, 13, 8.1 tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ /
MBh, 5, 13, 15.2 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
MBh, 5, 16, 10.1 praviśyāpastato vahniḥ sasamudrāḥ sapalvalāḥ /
MBh, 5, 16, 10.1 praviśyāpastato vahniḥ sasamudrāḥ sapalvalāḥ /
MBh, 5, 16, 18.1 pāhi devān salokāṃśca mahendra balam āpnuhi /
MBh, 5, 18, 25.3 jagāma sabalaḥ śrīmān duryodhanam ariṃdamaḥ //
MBh, 5, 19, 5.2 babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ //
MBh, 5, 19, 28.2 rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata //
MBh, 5, 20, 8.2 chadmanāpahṛtaṃ kṣudrair dhārtarāṣṭraiḥ sasaubalaiḥ //
MBh, 5, 22, 13.1 yaścaiva devān khāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān /
MBh, 5, 23, 5.1 kaccit kṛṣṇā draupadī rājaputrī satyavratā vīrapatnī saputrā /
MBh, 5, 23, 9.1 kaccid rājā dhṛtarāṣṭraḥ saputro vaicitravīryaḥ kuśalī mahātmā /
MBh, 5, 23, 10.2 droṇaḥ saputraśca kṛpaśca vipro maheṣvāsāḥ kaccid ete 'pyarogāḥ //
MBh, 5, 23, 16.1 kaccid rājā dhṛtarāṣṭraḥ saputra upekṣate brāhmaṇātikramān vai /
MBh, 5, 23, 18.1 kaccid rājā dhṛtarāṣṭraḥ saputro bubhūṣate vṛttim amātyavarge /
MBh, 5, 24, 3.2 mitradhruk syād dhṛtarāṣṭraḥ saputro yuṣmān dviṣan sādhuvṛttān asādhuḥ //
MBh, 5, 25, 4.2 sabhrātṛputrasvajanasya rājñas tad rocatāṃ pāṇḍavānāṃ śamo 'stu //
MBh, 5, 25, 10.1 ko hyeva yuṣmān saha keśavena sacekitānān pārṣatabāhuguptān /
MBh, 5, 25, 10.2 sasātyakīn viṣaheta prajetuṃ labdhvāpi devān sacivān sahendrān //
MBh, 5, 26, 19.1 āśaṃsate vai dhṛtarāṣṭraḥ saputro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 27, 18.1 matsyo rājā rukmarathaḥ saputraḥ prahāribhiḥ saha putrair virāṭaḥ /
MBh, 5, 29, 3.2 yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ kasmād eṣāṃ kalaho nātra mūrchet //
MBh, 5, 29, 32.1 taṃ cet tadā te sakumāravṛddhā avārayiṣyan kuravaḥ sametāḥ /
MBh, 5, 29, 47.1 vanaṃ rājā dhṛtarāṣṭraḥ saputro vyāghrā vane saṃjaya pāṇḍaveyāḥ /
MBh, 5, 29, 47.2 mā vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 30, 31.2 iti smoktvā saṃjaya brūhi paścād ajātaśatruḥ kuśalī saputraḥ //
MBh, 5, 32, 9.3 kaccit sa rājā kuśalī saputraḥ sahāmātyaḥ sānujaḥ kauravāṇām //
MBh, 5, 32, 9.3 kaccit sa rājā kuśalī saputraḥ sahāmātyaḥ sānujaḥ kauravāṇām //
MBh, 5, 33, 42.2 buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam //
MBh, 5, 33, 44.2 sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ //
MBh, 5, 33, 44.2 sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ //
MBh, 5, 34, 8.1 anubandhān avekṣeta sānubandheṣu karmasu /
MBh, 5, 35, 31.3 mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman //
MBh, 5, 37, 25.1 astabdham aklībam adīrghasūtraṃ sānukrośaṃ ślakṣṇam ahāryam anyaiḥ /
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 5, 37, 38.1 paśya doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherann api devāḥ saśakrāḥ /
MBh, 5, 37, 41.2 mā vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 37, 59.1 latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ /
MBh, 5, 37, 60.1 vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi /
MBh, 5, 38, 37.1 na sa rātrau sukhaṃ śete sasarpa iva veśmani /
MBh, 5, 38, 37.2 yaḥ kopayati nirdoṣaṃ sadoṣo 'bhyantaraṃ janam //
MBh, 5, 39, 10.1 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam /
MBh, 5, 39, 49.1 ārjavena naraṃ yuktam ārjavāt savyapatrapam /
MBh, 5, 39, 67.2 annapānajitā dārāḥ saphalaṃ tasya jīvitam //
MBh, 5, 43, 17.1 apasmāraḥ sātivādastathā saṃbhāvanātmani /
MBh, 5, 46, 5.2 aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ //
MBh, 5, 47, 30.2 yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 31.2 yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 59.2 yadā dhakṣyāmyagnivat kauraveyāṃs tadā taptā dhṛtarāṣṭraḥ saputraḥ //
MBh, 5, 47, 60.1 sahabhrātā sahaputraḥ sasainyo bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ /
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 47, 66.2 tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt //
MBh, 5, 47, 88.2 āśaṃse 'haṃ vāsudevadvitīyo duryodhanaṃ sānubandhaṃ nihantum //
MBh, 5, 47, 91.1 hatvā tvahaṃ dhārtarāṣṭrān sakarṇān rājyaṃ kurūṇām avajetā samagram /
MBh, 5, 47, 103.1 vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaśca droṇaḥ saputro viduraśca dhīmān /
MBh, 5, 48, 19.2 ajeyau mānuṣe loke sendrair api surāsuraiḥ //
MBh, 5, 50, 5.2 anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ //
MBh, 5, 52, 3.1 yaśca sendrān imāṃllokān icchan kuryād vaśe balī /
MBh, 5, 53, 7.1 pitryaṃ rājyaṃ mahārāja kuravaste sajāṅgalāḥ /
MBh, 5, 53, 13.2 evam etāni saratho vahañ śvetahayo raṇe /
MBh, 5, 53, 17.1 matsyāstvām adya nārcanti pāñcālāśca sakekayāḥ /
MBh, 5, 53, 18.2 sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ /
MBh, 5, 54, 6.2 bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ //
MBh, 5, 54, 16.1 te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ /
MBh, 5, 56, 25.2 yat te kāryaṃ saputrasya kriyatāṃ tad akālikam //
MBh, 5, 56, 40.2 parākrānto hyahaṃ pāṇḍūn saputrān yoddhum āhave //
MBh, 5, 56, 44.2 balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām //
MBh, 5, 56, 49.1 tān sarvān āhave kruddhān sānubandhān samāgatān /
MBh, 5, 56, 56.2 sabāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ //
MBh, 5, 57, 24.2 viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān //
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 61, 4.2 tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ //
MBh, 5, 61, 5.2 nihatya pārthāṃśca saputrapautrāṃl lokān ahaṃ śastrajitān prapatsye //
MBh, 5, 61, 10.2 sa pāṇḍuputrābhihataḥ śaraughaiḥ saha tvayā yāsyati karṇa nāśam //
MBh, 5, 62, 26.2 vineśur viṣame tasmin sasarpe girigahvare //
MBh, 5, 63, 9.1 ekato hyasya dārāśca jñātayaśca sabāndhavāḥ /
MBh, 5, 63, 16.2 sabhrātṝn abhijānīhi vṛttyā ca pratipādaya //
MBh, 5, 64, 15.1 tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ /
MBh, 5, 66, 3.1 sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam /
MBh, 5, 70, 6.2 śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam /
MBh, 5, 70, 30.2 sendrān garhayate devānnātmānaṃ ca kathaṃcana //
MBh, 5, 70, 60.2 anirvṛtena manasā sasarpa iva veśmani //
MBh, 5, 71, 14.1 vāgbhistvapratirūpābhir atudat sakanīyasam /
MBh, 5, 72, 9.2 indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ //
MBh, 5, 72, 11.2 ye samuccichidur jñātīn suhṛdaśca sabāndhavān //
MBh, 5, 73, 6.2 apraśāntamanā bhīma sadhūma iva pāvakaḥ //
MBh, 5, 74, 8.2 aham ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare //
MBh, 5, 76, 6.1 saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho /
MBh, 5, 76, 12.1 na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ /
MBh, 5, 77, 8.2 antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ //
MBh, 5, 80, 5.1 dhṛtarāṣṭrasya putreṇa sāmātyena janārdana /
MBh, 5, 80, 19.2 pāṇḍavaiḥ saha dāśārha sṛñjayaiśca sasainikaiḥ //
MBh, 5, 80, 28.1 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti /
MBh, 5, 80, 28.1 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti /
MBh, 5, 80, 29.2 trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām //
MBh, 5, 80, 42.2 ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam //
MBh, 5, 80, 42.2 ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam //
MBh, 5, 80, 48.2 dyauḥ patecca sanakṣatrā na me moghaṃ vaco bhavet //
MBh, 5, 81, 16.1 ardhacandraiśca candraiśca matsyaiḥ samṛgapakṣibhiḥ /
MBh, 5, 81, 32.1 dhṛṣṭadyumnaḥ saputraśca virāṭaḥ kekayaiḥ saha /
MBh, 5, 82, 5.1 anabhre 'śaninirghoṣaḥ savidyutsamajāyata /
MBh, 5, 82, 15.1 sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam /
MBh, 5, 83, 2.2 duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam //
MBh, 5, 84, 17.1 sastrīpuruṣabālaṃ hi nagaraṃ madhusūdanam /
MBh, 5, 85, 4.2 guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ //
MBh, 5, 87, 17.1 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam /
MBh, 5, 87, 17.1 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam /
MBh, 5, 87, 26.1 tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 88, 7.2 ahārṣuśca vanaṃ yāntaḥ samūlaṃ hṛdayaṃ mama //
MBh, 5, 88, 24.1 kīcakasya ca sajñāter yo hantā madhusūdana /
MBh, 5, 88, 87.1 yasyā mama saputrāyāstvaṃ nātho madhusūdana /
MBh, 5, 89, 36.2 nivedayāmo vārṣṇeya saratnāṃste gṛhānvayam //
MBh, 5, 90, 9.1 niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana /
MBh, 5, 91, 5.1 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 5, 91, 5.1 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 5, 92, 24.2 savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam //
MBh, 5, 92, 24.2 savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam //
MBh, 5, 92, 27.2 saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan //
MBh, 5, 93, 41.2 trayodaśaṃ tathājñātaiḥ sajane parivatsaram //
MBh, 5, 93, 53.2 tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa //
MBh, 5, 93, 54.2 saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa //
MBh, 5, 93, 55.2 indraprasthaṃ tvayaivāsau saputreṇa vivāsitaḥ //
MBh, 5, 103, 14.2 mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam //
MBh, 5, 103, 21.2 yadyenaṃ dhārayasyekaṃ saphalaṃ te vikatthitam //
MBh, 5, 103, 26.1 sa viṣṇuṃ śirasā pakṣī praṇamya vinatāsutaḥ /
MBh, 5, 107, 18.2 adhītya sakhilān vedān ālabhante yamakṣayam //
MBh, 5, 110, 7.1 sasāgaravanām urvīṃ saśailavanakānanām /
MBh, 5, 110, 7.1 sasāgaravanām urvīṃ saśailavanakānanām /
MBh, 5, 110, 8.1 samīnanāganakraṃ ca kham ivāropyate jalam /
MBh, 5, 111, 21.2 yathā saṃsidhyate vipra sa mārgastu niśamyatām //
MBh, 5, 112, 15.2 ityevam āha sakrodho viśvāmitrastapodhanaḥ //
MBh, 5, 113, 5.1 adya me saphalaṃ janma tāritaṃ cādya me kulam /
MBh, 5, 122, 6.2 samarthaṃ te viśeṣeṇa sānubandhasya bhārata //
MBh, 5, 122, 19.2 sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām //
MBh, 5, 122, 44.1 duḥśāsane durviṣahe karṇe cāpi sasaubale /
MBh, 5, 122, 52.1 yaḥ sa devān sagandharvān sayakṣāsurapannagān /
MBh, 5, 122, 52.1 yaḥ sa devān sagandharvān sayakṣāsurapannagān /
MBh, 5, 123, 6.1 ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam /
MBh, 5, 125, 5.2 atha sarve bhavanto māṃ vidviṣanti sarājakāḥ //
MBh, 5, 125, 14.1 na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana /
MBh, 5, 126, 37.1 ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ /
MBh, 5, 127, 19.2 hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam //
MBh, 5, 128, 31.1 sahamitraṃ sahāmātyaṃ sasodaryaṃ sahānugam /
MBh, 5, 128, 37.1 yo na śakyo balātkartuṃ devair api savāsavaiḥ /
MBh, 5, 128, 52.2 pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi //
MBh, 5, 129, 11.2 prādurāsanmahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ /
MBh, 5, 129, 20.2 niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ //
MBh, 5, 130, 2.2 uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam /
MBh, 5, 130, 32.2 mā gamaḥ kṣīṇapuṇyastvaṃ sānujaḥ pāpikāṃ gatim //
MBh, 5, 132, 40.2 sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet //
MBh, 5, 135, 22.1 pāṇḍavān kuśalaṃ pṛccheḥ saputrān kṛṣṇayā saha /
MBh, 5, 137, 11.2 sagrāhanakramakaraṃ gaṅgāvegam ivoṣṇage //
MBh, 5, 137, 13.1 draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam /
MBh, 5, 137, 22.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 5, 137, 22.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 5, 139, 30.1 hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ /
MBh, 5, 139, 35.1 śaṅkhaśabdāḥ samurajā bheryaśca madhusūdana /
MBh, 5, 141, 10.2 divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ //
MBh, 5, 141, 10.2 divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ //
MBh, 5, 141, 21.3 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam //
MBh, 5, 141, 21.3 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam //
MBh, 5, 141, 21.3 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam //
MBh, 5, 142, 7.2 yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati //
MBh, 5, 144, 22.2 nirarjunāḥ sakarṇā vā sārjunā vā hate mayi //
MBh, 5, 144, 22.2 nirarjunāḥ sakarṇā vā sārjunā vā hate mayi //
MBh, 5, 146, 28.2 śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya //
MBh, 5, 147, 35.1 prayaccha rājyārdham apetamohaḥ savāhanaṃ tvaṃ saparicchadaṃ ca /
MBh, 5, 147, 35.1 prayaccha rājyārdham apetamohaḥ savāhanaṃ tvaṃ saparicchadaṃ ca /
MBh, 5, 149, 15.1 yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ /
MBh, 5, 149, 17.1 sa droṇabhīṣmāv āyāntau sahed iti matir mama /
MBh, 5, 149, 49.1 prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ /
MBh, 5, 149, 59.1 hṛṣṭāstuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ /
MBh, 5, 149, 83.2 abhisasrur yathoddeśaṃ sabalāḥ sahavāhanāḥ //
MBh, 5, 150, 2.1 virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam /
MBh, 5, 151, 3.2 vāsudeva matajño 'si mama sabhrātṛkasya ca //
MBh, 5, 151, 9.2 jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ //
MBh, 5, 152, 3.1 sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ /
MBh, 5, 152, 3.1 sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ /
MBh, 5, 152, 3.1 sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ /
MBh, 5, 152, 3.1 sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ /
MBh, 5, 152, 3.2 sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ //
MBh, 5, 152, 3.2 sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ //
MBh, 5, 152, 3.2 sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ //
MBh, 5, 152, 3.2 sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ //
MBh, 5, 152, 4.1 sadhvajāḥ sapatākāśca saśarāsanatomarāḥ /
MBh, 5, 152, 4.1 sadhvajāḥ sapatākāśca saśarāsanatomarāḥ /
MBh, 5, 152, 4.1 sadhvajāḥ sapatākāśca saśarāsanatomarāḥ /
MBh, 5, 152, 4.2 rajjubhiśca vicitrābhiḥ sapāśāḥ saparistarāḥ //
MBh, 5, 152, 4.2 rajjubhiśca vicitrābhiḥ sapāśāḥ saparistarāḥ //
MBh, 5, 152, 5.1 sakacagrahavikṣepāḥ satailaguḍavālukāḥ /
MBh, 5, 152, 5.1 sakacagrahavikṣepāḥ satailaguḍavālukāḥ /
MBh, 5, 152, 5.2 sāśīviṣaghaṭāḥ sarve sasarjarasapāṃsavaḥ //
MBh, 5, 152, 5.2 sāśīviṣaghaṭāḥ sarve sasarjarasapāṃsavaḥ //
MBh, 5, 152, 6.1 saghaṇṭāphalakāḥ sarve vāsīvṛkṣādanānvitāḥ /
MBh, 5, 152, 7.1 savastayaḥ saśṛṅgāśca saprāsavividhāyudhāḥ /
MBh, 5, 152, 7.1 savastayaḥ saśṛṅgāśca saprāsavividhāyudhāḥ /
MBh, 5, 152, 7.1 savastayaḥ saśṛṅgāśca saprāsavividhāyudhāḥ /
MBh, 5, 152, 7.2 sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ //
MBh, 5, 152, 7.2 sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ //
MBh, 5, 152, 7.2 sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ //
MBh, 5, 152, 15.1 gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ /
MBh, 5, 152, 16.1 vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ /
MBh, 5, 153, 20.2 kuryāṃ śastrabalenaiva sasurāsurarākṣasam //
MBh, 5, 154, 25.1 asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān /
MBh, 5, 157, 18.2 puṣṭāste 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 158, 5.1 drupadasya saputrasya virāṭasya ca saṃnidhau /
MBh, 5, 158, 11.2 samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 158, 20.2 śālvaiḥ samatsyaiḥ kurumadhyadeśair mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ //
MBh, 5, 158, 27.2 bhūyaścaiva praśāsiṣye nihatya tvāṃ sabāndhavam //
MBh, 5, 158, 29.1 sagadād bhīmasenācca pārthāccaiva sagāṇḍivāt /
MBh, 5, 158, 29.1 sagadād bhīmasenācca pārthāccaiva sagāṇḍivāt /
MBh, 5, 160, 2.1 sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ /
MBh, 5, 161, 3.1 bhīmasenādibhir guptāṃ sārjunaiśca mahārathaiḥ /
MBh, 5, 164, 20.2 pradhakṣyati sa pāñcālān kakṣaṃ kṛṣṇagatir yathā //
MBh, 5, 166, 7.2 mayaikena nirastāni sasainyāni raṇājire //
MBh, 5, 166, 39.1 manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam /
MBh, 5, 171, 4.2 uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā //
MBh, 5, 172, 19.2 abravīt sāśrunayanā bāṣpavihvalayā girā //
MBh, 5, 174, 24.1 tatastu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ /
MBh, 5, 176, 33.2 dhakṣyāmyenaṃ raṇe bhadre sāmātyaṃ śastratejasā //
MBh, 5, 179, 19.2 apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇāstadā //
MBh, 5, 180, 18.2 tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ /
MBh, 5, 180, 26.2 eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam //
MBh, 5, 180, 30.1 kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ /
MBh, 5, 182, 11.2 bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān //
MBh, 5, 182, 13.2 samācinoccāpi bhṛśaṃ śarīraṃ hayān sūtaṃ sarathaṃ caiva mahyam //
MBh, 5, 183, 22.1 ulkāśca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ /
MBh, 5, 183, 22.1 ulkāśca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ /
MBh, 5, 185, 9.2 aśobhata mahārāja saśṛṅga iva parvataḥ //
MBh, 5, 185, 19.1 ṛṣayaśca sagandharvā devatāścaiva bhārata /
MBh, 5, 185, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 5, 185, 22.1 tato hāhākṛte loke sadevāsurarākṣase /
MBh, 5, 186, 32.1 te māṃ sapraṇayaṃ vākyam abruvan samare sthitam /
MBh, 5, 190, 23.2 eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava //
MBh, 5, 191, 8.2 ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam //
MBh, 5, 191, 15.1 iti niścitya tattvena samitraḥ sabalānugaḥ /
MBh, 5, 191, 15.1 iti niścitya tattvena samitraḥ sabalānugaḥ /
MBh, 5, 193, 10.2 sabhāryastacca sasmāra maheśvaravacastadā //
MBh, 5, 193, 19.2 uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam //
MBh, 5, 193, 37.2 nopasarpati tenāsau savrīḍaḥ strīsvarūpavān //
MBh, 5, 194, 20.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha //
MBh, 5, 195, 11.1 sāmarān api lokāṃstrīn sahasthāvarajaṅgamān /
MBh, 5, 196, 17.1 teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām /
MBh, 5, 196, 17.2 vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam //
MBh, 5, 196, 18.1 sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ /
MBh, 6, 1, 5.2 prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ //
MBh, 6, 1, 10.2 ādideśa savāhānāṃ bhakṣyabhojyam anuttamam //
MBh, 6, 1, 18.2 śrutvā savāhanā yodhāḥ śakṛnmūtraṃ prasusruvuḥ //
MBh, 6, 2, 3.1 vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam /
MBh, 6, 2, 21.1 śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ /
MBh, 6, 3, 9.1 pratimāścālikhantyanye saśastrāḥ kālacoditāḥ /
MBh, 6, 3, 15.1 śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ /
MBh, 6, 3, 32.3 patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ //
MBh, 6, 7, 14.2 candramāśca sanakṣatro vāyuścaiva pradakṣiṇam //
MBh, 6, 9, 11.2 candramāśca sanakṣatro jyotir bhūta ivāvṛtaḥ //
MBh, 6, 10, 24.2 vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm //
MBh, 6, 10, 56.1 oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ pārvatīyāśca māriṣa /
MBh, 6, 10, 64.1 yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ /
MBh, 6, 10, 67.1 ātreyāḥ sabharadvājāstathaiva stanayoṣikāḥ /
MBh, 6, 13, 30.2 gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ //
MBh, 6, 13, 45.1 sa rāhuśchādayatyetau yathākālaṃ mahattayā /
MBh, 6, 13, 47.1 yathādṛṣṭaṃ mayā proktaṃ saniryāṇam idaṃ jagat /
MBh, 6, 15, 25.1 yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān /
MBh, 6, 15, 25.1 yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān /
MBh, 6, 15, 38.1 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ /
MBh, 6, 16, 13.2 pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ //
MBh, 6, 16, 14.2 hanyād gupto hyasau pārthān somakāṃśca sasṛñjayān //
MBh, 6, 16, 25.2 vibhrājamānā dṛśyante meghā iva savidyutaḥ //
MBh, 6, 17, 13.1 sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ /
MBh, 6, 18, 5.2 bhrājamānā vyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 19, 14.2 eta tiṣṭhanti sāmātyāḥ prekṣakāste nareśvara //
MBh, 6, 19, 20.2 draupadeyāḥ sasaubhadrāḥ pṛṣṭhagopāstarasvinaḥ //
MBh, 6, 19, 36.2 prāvāt sapṛṣato vāyur anabhre stanayitnumān //
MBh, 6, 19, 39.2 niṣprabho 'bhyudiyāt sūryaḥ saghoṣo bhūścacāla ha /
MBh, 6, 19, 39.3 vyaśīryata sanādā ca tadā bharatasattama //
MBh, 6, 19, 42.1 mahatāṃ sapatākānām ādityasamatejasām /
MBh, 6, 20, 2.1 keṣāṃ jaghanyau somasūryau savāyū keṣāṃ senāṃ śvāpadā vyābhaṣanta /
MBh, 6, 20, 9.1 bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ /
MBh, 6, 21, 5.1 te vayaṃ saṃśayaṃ prāptāḥ sasainyāḥ śatrukarśana /
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 6, BhaGī 1, 37.1 tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān /
MBh, 6, BhaGī 1, 47.2 visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ //
MBh, 6, BhaGī 7, 2.1 jñānaṃ te 'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ /
MBh, 6, BhaGī 7, 30.1 sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ /
MBh, 6, BhaGī 7, 30.1 sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ /
MBh, 6, BhaGī 11, 35.3 namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya //
MBh, 6, BhaGī 11, 51.3 idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ //
MBh, 6, BhaGī 13, 6.2 etatkṣetraṃ samāsena savikāramudāhṛtam //
MBh, 6, BhaGī 18, 24.1 yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ /
MBh, 6, BhaGī 18, 48.1 sahajaṃ karma kaunteya sadoṣamapi na tyajet /
MBh, 6, 41, 4.1 atha devāḥ sagandharvāḥ pitaraśca janeśvara /
MBh, 6, 41, 22.2 yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ //
MBh, 6, 41, 26.2 yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha //
MBh, 6, 41, 103.2 vṛttaṃ tat pāṇḍuputrāṇāṃ ruruduste sagadgadāḥ //
MBh, 6, 43, 21.1 tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam /
MBh, 6, 43, 69.2 sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave //
MBh, 6, 43, 69.2 sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave //
MBh, 6, 43, 73.2 sasainyāste sasainyāṃśca yodhayāmāsur āhave //
MBh, 6, 43, 73.2 sasainyāste sasainyāṃśca yodhayāmāsur āhave //
MBh, 6, 44, 7.2 satomarapatākaiśca vāraṇāḥ paravāraṇaiḥ //
MBh, 6, 44, 14.1 gadābhir musalaiścaiva bhiṇḍipālaiḥ satomaraiḥ /
MBh, 6, 44, 26.1 sāśvārohān hayān kecid unmathya varavāraṇāḥ /
MBh, 6, 44, 27.1 sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ /
MBh, 6, 44, 27.2 rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ //
MBh, 6, 44, 28.2 sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā //
MBh, 6, 44, 28.2 sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā //
MBh, 6, 44, 29.1 kecid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ /
MBh, 6, 46, 24.2 svarājyam anusaṃprāptā modiṣyanti sabāndhavāḥ //
MBh, 6, 46, 29.1 tathaiva sabalāḥ sarve rājāno rājasattama /
MBh, 6, 47, 5.2 pāṇḍuputrān raṇe hantuṃ sasainyān kimu saṃhatāḥ //
MBh, 6, 48, 50.2 virarāja raṇe rājan sapuṣpa iva kiṃśukaḥ //
MBh, 6, 48, 62.1 tatra devāḥ sagandharvāścāraṇāśca saharṣibhiḥ /
MBh, 6, 48, 63.2 sadevāsuragandharvair lokair api kathaṃcana //
MBh, 6, 48, 65.2 sadhanuśca rathasthaśca pravapan sāyakān raṇe //
MBh, 6, 49, 4.3 na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ //
MBh, 6, 50, 22.2 sadhvajaḥ saha sūtena jagāma dharaṇītalam //
MBh, 6, 50, 34.2 sāsir vegād avaplutya dantābhyāṃ vāraṇottamam //
MBh, 6, 50, 43.2 sāsim uttamavegena vicarantaṃ mahāraṇe //
MBh, 6, 50, 56.2 pātayāmāsa khaḍgena sadhvajān api pāṇḍavaḥ //
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 51, 24.2 tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ //
MBh, 6, 51, 24.2 tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ //
MBh, 6, 51, 27.1 sagadān udyatān bāhūn sakhaḍgāṃśca viśāṃ pate /
MBh, 6, 51, 27.1 sagadān udyatān bāhūn sakhaḍgāṃśca viśāṃ pate /
MBh, 6, 51, 27.2 saprāsāṃśca satūṇīrān saśarān saśarāsanān //
MBh, 6, 51, 27.2 saprāsāṃśca satūṇīrān saśarān saśarāsanān //
MBh, 6, 51, 27.2 saprāsāṃśca satūṇīrān saśarān saśarāsanān //
MBh, 6, 51, 27.2 saprāsāṃśca satūṇīrān saśarān saśarāsanān //
MBh, 6, 51, 28.1 sāṅkuśān sapatākāṃśca tatra tatrārjuno nṛṇām /
MBh, 6, 51, 28.1 sāṅkuśān sapatākāṃśca tatra tatrārjuno nṛṇām /
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 6, 54, 33.1 droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane /
MBh, 6, 54, 33.1 droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane /
MBh, 6, 54, 40.2 ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ //
MBh, 6, 54, 41.2 kariṣyāmi yathāśakti prekṣedānīṃ sabāndhavaḥ //
MBh, 6, 54, 42.1 adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ /
MBh, 6, 55, 43.1 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge /
MBh, 6, 55, 50.1 kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ /
MBh, 6, 55, 67.2 kimu pāṇḍusutān yuddhe sabalān sapadānugān //
MBh, 6, 55, 67.2 kimu pāṇḍusutān yuddhe sabalān sapadānugān //
MBh, 6, 55, 72.3 vavuśca vātāstumulāḥ sadhūmā diśaśca sarvāḥ kṣubhitā babhūvuḥ //
MBh, 6, 55, 82.2 bhīṣmaṃ rathāt paśya nipātyamānaṃ droṇaṃ ca saṃkhye sagaṇaṃ mayādya //
MBh, 6, 55, 84.1 nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram /
MBh, 6, 55, 97.1 nigṛhyamāṇaśca tadādidevo bhṛśaṃ saroṣaḥ kila nāma yogī /
MBh, 6, 55, 101.2 sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punar āruroha //
MBh, 6, 55, 104.2 sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām //
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 55, 128.1 athāpayānaṃ kuravaḥ sabhīṣmāḥ sadroṇaduryodhanabāhlikāśca /
MBh, 6, 55, 128.1 athāpayānaṃ kuravaḥ sabhīṣmāḥ sadroṇaduryodhanabāhlikāśca /
MBh, 6, 55, 131.3 svabāhuvīryeṇa jitāḥ sabhīṣmāḥ kirīṭinā lokamahārathena //
MBh, 6, 56, 5.2 babhau savidyutstanayitnukalpā jalāgame dyaur iva jātameghā //
MBh, 6, 56, 12.2 śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ //
MBh, 6, 56, 13.1 tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 18.1 gajair viṣāṇair varahastarugṇāḥ kecit sasūtā rathinaḥ prapetuḥ /
MBh, 6, 57, 30.1 tasya rājan sanistriṃśaṃ suprabhaṃ ca śarāvaram /
MBh, 6, 58, 34.2 bhīmaseno mahābāhuḥ savajra iva vāsavaḥ //
MBh, 6, 59, 7.1 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 6, 59, 7.1 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 6, 60, 17.2 anyat kārmukam ādatta satvaraṃ vegavattaram //
MBh, 6, 60, 29.1 ugrasya saśirastrāṇaṃ śiraścandropamaṃ bhuvi /
MBh, 6, 60, 30.1 bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim /
MBh, 6, 60, 30.1 bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim /
MBh, 6, 60, 53.2 sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ //
MBh, 6, 60, 67.2 balavīryasamāviṣṭaḥ sasahāyaśca sāṃpratam //
MBh, 6, 61, 19.2 sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 61, 20.3 sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ //
MBh, 6, 61, 20.3 sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ //
MBh, 6, 61, 48.1 vyaktāvyaktāmitasthāna niyatendriya sendriya /
MBh, 6, 62, 18.1 tasmāt sarvaiḥ suraiḥ sendrair lokaiścāmitavikramaḥ /
MBh, 6, 62, 25.1 tato devāḥ sagandharvā munayo 'psaraso 'pi ca /
MBh, 6, 63, 11.1 yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām /
MBh, 6, 66, 8.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 6, 66, 8.2 sahastābharaṇaiścānyair abhavacchāditā mahī //
MBh, 6, 67, 6.1 caṇḍavāto yathā meghaḥ savidyutstanayitnumān /
MBh, 6, 67, 21.2 droṇena samasajjanta saputreṇa mahātmanā /
MBh, 6, 67, 23.2 prādurāsanmaholkāśca sanirghātā viśāṃ pate //
MBh, 6, 67, 33.1 adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ /
MBh, 6, 67, 33.1 adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ /
MBh, 6, 67, 33.1 adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ /
MBh, 6, 67, 35.1 satomaramahāmātrair nipatadbhir gatāsubhiḥ /
MBh, 6, 67, 36.2 nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ //
MBh, 6, 67, 36.2 nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ //
MBh, 6, 67, 41.2 sādibhiśca padātaiśca sadhvajaiśca mahārathaiḥ //
MBh, 6, 68, 3.1 saindhavaṃ ca maheṣvāsaṃ sāmātyaṃ saha bandhubhiḥ /
MBh, 6, 68, 13.2 sapatākā rathā rejur vaiyāghraparivāraṇāḥ //
MBh, 6, 69, 12.2 astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham //
MBh, 6, 71, 33.2 muhyate tatra tatraiva samadeva varāṅganā //
MBh, 6, 72, 12.1 sajayaiśca narair mukhyair bahuśo mukhyakarmabhiḥ /
MBh, 6, 72, 13.2 asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ //
MBh, 6, 72, 13.2 asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ //
MBh, 6, 73, 28.1 asvasti tasya kurvanti devāḥ sāgnipurogamāḥ /
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 73, 68.1 tataḥ sarathanāgāśvā samakampata vāhinī /
MBh, 6, 75, 8.1 adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam /
MBh, 6, 75, 8.1 adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam /
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 6, 77, 8.2 aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ /
MBh, 6, 77, 29.2 sasainyaṃ samare kruddho rākṣasaḥ samabhidravat //
MBh, 6, 78, 29.1 sakhaḍgasya mahārāja caratastasya saṃyuge /
MBh, 6, 79, 8.1 tavāparādhāt sumahān saputrasya viśāṃ pate /
MBh, 6, 79, 24.2 rathenādityavarṇena sadhvajena mahābalaḥ //
MBh, 6, 79, 26.1 tatra devāḥ sagandharvā ṛṣayaśca samāgatāḥ /
MBh, 6, 79, 41.1 pāṇḍavīṃ samare senāṃ saṃmamarda sakuñjaraḥ /
MBh, 6, 80, 16.1 satvaraṃ caraṇe rājaṃstasya vāhānmahātmanaḥ /
MBh, 6, 81, 19.1 tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe /
MBh, 6, 81, 29.1 tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam /
MBh, 6, 81, 30.1 tam āpatantaṃ mahatā javena jayadrathaḥ sagadaṃ bhīmasenam /
MBh, 6, 81, 36.1 gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye /
MBh, 6, 81, 36.1 gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye /
MBh, 6, 81, 37.2 sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ //
MBh, 6, 82, 3.1 tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ /
MBh, 6, 82, 45.1 arjuno 'tha suśarmādīn rājñastān sapadānugān /
MBh, 6, 83, 33.2 danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam //
MBh, 6, 84, 38.2 duryodhanam idaṃ vākyam abravīt sāśrulocanam //
MBh, 6, 84, 43.1 na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ /
MBh, 6, 85, 33.2 hārair niṣkaiḥ sakeyūraiḥ śirobhiśca sakuṇḍalaiḥ //
MBh, 6, 85, 33.2 hārair niṣkaiḥ sakeyūraiḥ śirobhiśca sakuṇḍalaiḥ //
MBh, 6, 86, 28.1 yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ /
MBh, 6, 86, 70.1 sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham /
MBh, 6, 86, 70.1 sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham /
MBh, 6, 86, 71.2 viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ //
MBh, 6, 86, 82.2 eka eva raṇe śakto hantum asmān sasainikān //
MBh, 6, 87, 3.2 saparvatavanā rājaṃścacāla subhṛśaṃ tadā /
MBh, 6, 87, 14.1 nadanto vividhānnādānmeghā iva savidyutaḥ /
MBh, 6, 87, 15.1 bhiṇḍipālaistathā śūlair mudgaraiḥ saparaśvadhaiḥ /
MBh, 6, 89, 32.2 saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 90, 20.2 bhīmaseno mahābāhur gadām ādāya satvaraḥ //
MBh, 6, 90, 42.2 hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ //
MBh, 6, 91, 57.3 saviṣphuliṅgajvālābhiḥ samantāt pariveṣṭitam //
MBh, 6, 91, 63.2 divi devāḥ sagandharvā munayaścāpi vismitāḥ //
MBh, 6, 91, 68.3 papāta sahasā tasya saśaraṃ dhanur uttamam //
MBh, 6, 91, 73.1 tam udyatagadaṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 6, 92, 38.2 avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ //
MBh, 6, 92, 59.1 satalatraiḥ sakeyūrair bāhubhiścandanokṣitaiḥ /
MBh, 6, 92, 59.1 satalatraiḥ sakeyūrair bāhubhiścandanokṣitaiḥ /
MBh, 6, 92, 60.1 baddhacūḍāmaṇidharaiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 6, 92, 63.2 vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ //
MBh, 6, 92, 66.1 dantibhiścāparaistatra saprāsair gāḍhavedanaiḥ /
MBh, 6, 92, 69.2 yantraiśca bahudhā chinnaistomaraiśca sakampanaiḥ //
MBh, 6, 92, 70.2 sādināṃ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā //
MBh, 6, 93, 2.2 kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti //
MBh, 6, 93, 13.2 mayaikena raṇe rājan sasuhṛdgaṇabāndhavān //
MBh, 6, 93, 35.2 utsahema raṇe jetuṃ sendrān api surāsurān //
MBh, 6, 93, 36.1 kimu pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān /
MBh, 6, 93, 40.2 sa jeṣyati raṇe pārthān sasuhṛdgaṇabāndhavān //
MBh, 6, 94, 3.2 sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ /
MBh, 6, 94, 14.1 ahaṃ tu somakān sarvān sapāñcālān samāgatān /
MBh, 6, 95, 6.2 pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ //
MBh, 6, 95, 43.1 vayaṃ pratinadantastān abhyagacchāma satvarāḥ /
MBh, 6, 95, 45.2 saprabhaścoditaḥ sūryo niṣprabhaḥ samapadyata //
MBh, 6, 96, 5.2 gajārohāṃśca sagajān pātayāmāsa phālguniḥ //
MBh, 6, 96, 11.2 adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt //
MBh, 6, 96, 39.1 viṣaktaiḥ sa śaraiścāpi tapanīyaparicchadaiḥ /
MBh, 6, 97, 16.2 vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ //
MBh, 6, 97, 28.3 madāndho vanyanāgendraḥ sapadmāṃ padminīm iva //
MBh, 6, 97, 35.1 tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate /
MBh, 6, 98, 13.2 trigartarājaṃ samare saputraṃ vivyadhe śaraiḥ //
MBh, 6, 98, 24.1 vindānuvindāvāvantyau bāhlikaśca sabāhlikaḥ /
MBh, 6, 99, 46.1 na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ /
MBh, 6, 99, 46.1 na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ /
MBh, 6, 100, 26.1 sasaṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ /
MBh, 6, 100, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 101, 22.1 sasādino hayā rājaṃstatra tatra niṣūditāḥ /
MBh, 6, 102, 18.2 nimagnāḥ paralokāya savājirathakuñjarāḥ //
MBh, 6, 102, 20.1 savarūthai rathair bhagnai rathibhiśca nipātitaiḥ /
MBh, 6, 102, 22.1 bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 6, 102, 33.2 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge //
MBh, 6, 102, 41.1 kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ /
MBh, 6, 102, 70.2 nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ //
MBh, 6, 103, 17.1 varuṇaḥ pāśabhṛd vāpi sagado vā dhaneśvaraḥ /
MBh, 6, 103, 42.1 sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara /
MBh, 6, 103, 69.2 na bhavān samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 6, 103, 70.3 nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ //
MBh, 6, 103, 84.2 arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt //
MBh, 6, 104, 29.1 sa pāṇḍavānmaheṣvāsaḥ pāñcālāṃśca sasṛñjayān /
MBh, 6, 105, 32.2 sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ //
MBh, 6, 108, 9.2 sakabandhaśca parigho bhānum āvṛtya tiṣṭhati //
MBh, 6, 108, 23.1 ajeyaḥ samare caiva devair api savāsavaiḥ /
MBh, 6, 109, 8.2 kṛpasya saśaraṃ cāpaṃ madhye cicheda bhārata /
MBh, 6, 109, 28.1 tatastu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ /
MBh, 6, 110, 13.2 gajāśca sagajārohāḥ petur urvyāṃ mahāmṛdhe //
MBh, 6, 111, 6.2 arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ //
MBh, 6, 111, 26.1 cedibhiśca sapāñcālaiḥ sahito vānaradhvajaḥ /
MBh, 6, 112, 66.1 yathā hi sumahān agniḥ kakṣe carati sānilaḥ /
MBh, 6, 112, 74.2 saṃgrāme bhīṣmam āsādya savājirathakuñjarāḥ /
MBh, 6, 112, 91.1 yad ekaḥ samare pārthān sānugān samayodhayat /
MBh, 6, 112, 115.1 sadhvajā rathinaḥ petur hayārohā hayaiḥ saha /
MBh, 6, 112, 128.2 pādātāścāpyadṛśyanta sāśvāḥ sahayasādinaḥ //
MBh, 6, 112, 128.2 pādātāścāpyadṛśyanta sāśvāḥ sahayasādinaḥ //
MBh, 6, 112, 134.1 śvetacchatrasahasrāṇi sadhvajāśca mahārathāḥ /
MBh, 6, 112, 134.3 sapatākāśca mātaṅgā diśo jagmuḥ śarāturāḥ //
MBh, 6, 113, 5.2 duḥśāsano vikarṇaśca rathān āsthāya satvarāḥ /
MBh, 6, 113, 11.1 channam āyodhanaṃ reje śirobhiśca sakuṇḍalaiḥ /
MBh, 6, 113, 14.2 kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa //
MBh, 6, 113, 34.2 sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ //
MBh, 6, 113, 34.2 sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ //
MBh, 6, 113, 34.2 sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ //
MBh, 6, 113, 48.1 te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ /
MBh, 6, 114, 2.1 śataghnībhiḥ sughorābhiḥ paṭṭiśaiḥ saparaśvadhaiḥ /
MBh, 6, 114, 62.2 saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata //
MBh, 6, 114, 67.2 paṭṭiśaiśca sanistriṃśair nānāpraharaṇaistathā //
MBh, 6, 114, 107.3 somakāśca sapañcālāḥ prāhṛṣyanta janeśvara //
MBh, 6, 117, 4.1 nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ /
MBh, 6, 117, 6.2 śanair udvīkṣya sasneham idaṃ vacanam abravīt //
MBh, 7, 1, 16.2 sopadhānaṃ naravyāghra śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 1, 22.1 mohāt tava saputrasya vadhācchāṃtanavasya ca /
MBh, 7, 1, 33.2 sāmātyabandhuḥ karṇo vai tam āhvayata māciram //
MBh, 7, 1, 49.2 kṛtavānmama putrāṇāṃ jayāśāṃ saphalām api //
MBh, 7, 2, 17.1 yamau raṇe yatra yamopamau bale sasātyakir yatra ca devakīsutaḥ /
MBh, 7, 2, 25.2 ślakṣṇair vastrair vipramṛjyānayasva citrāṃ mālāṃ cātra baddhvā sajālām //
MBh, 7, 2, 34.2 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham /
MBh, 7, 2, 36.1 varūthinā mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā /
MBh, 7, 4, 8.1 yathā duryodhanastāta sajñātikulabāndhavaḥ /
MBh, 7, 5, 2.1 sanātham idam atyarthaṃ bhavatā pālitaṃ balam /
MBh, 7, 5, 31.1 dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam /
MBh, 7, 5, 31.1 dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam /
MBh, 7, 6, 6.1 madrāstrigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ /
MBh, 7, 6, 12.1 karṇo hi samare śakto jetuṃ devān savāsavān /
MBh, 7, 6, 24.1 tatastumulam ākāśam āvṛṇot sadivākaram /
MBh, 7, 6, 27.1 apatad dīpyamānā ca sanirghātā sakampanā /
MBh, 7, 6, 27.1 apatad dīpyamānā ca sanirghātā sakampanā /
MBh, 7, 6, 28.1 pariveṣo mahāṃścāpi savidyutstanayitnumān /
MBh, 7, 6, 34.2 vyaśīryata sapāñcālā vāteneva balāhakāḥ //
MBh, 7, 7, 1.2 tathā droṇam abhighnantaṃ sāśvasūtarathadvipān /
MBh, 7, 7, 5.1 draupadeyāśca saṃhṛṣṭā dhṛṣṭaketuḥ sasātyakiḥ /
MBh, 7, 7, 16.1 utkṛtya ca śirāṃsyugro bāhūn api sabhūṣaṇān /
MBh, 7, 7, 21.1 tān vai sarathahastyaśvān prāhiṇod yamasādanam /
MBh, 7, 7, 24.1 sa kekayānāṃ pravarāṃśca pañca pāñcālarājaṃ ca śaraiḥ pramṛdya /
MBh, 7, 10, 6.2 vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe //
MBh, 7, 10, 8.2 tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ //
MBh, 7, 10, 9.2 ārādhitaḥ sadāreṇa sa cāsmai pradadau varān //
MBh, 7, 10, 16.2 kāśmīrakān aurasakān piśācāṃśca samandarān //
MBh, 7, 11, 21.1 na hi pārtho raṇe śakyaḥ sendrair devāsurair api /
MBh, 7, 11, 28.2 grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 7, 12, 10.1 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet /
MBh, 7, 13, 5.1 nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye /
MBh, 7, 13, 21.2 saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 13, 24.2 cikrīḍatū raṇe śūrau saśṛṅgāviva parvatau //
MBh, 7, 13, 50.1 dvābhyāṃ śarābhyāṃ hārdikyaścakarta saśaraṃ dhanuḥ /
MBh, 7, 13, 65.2 dadṛśāte mahātmānau sapakṣāviva parvatau //
MBh, 7, 13, 73.1 tām avaplutya jagrāha sakośaṃ cākarod asim /
MBh, 7, 14, 1.3 tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām //
MBh, 7, 14, 17.2 sāgnijvālā mahāraudrā gadācūrṇam aśīryata //
MBh, 7, 14, 32.1 tataḥ sagadam āropya madrāṇām adhipaṃ ratham /
MBh, 7, 14, 34.2 sanāgarathapattyaśvāḥ samakampanta māriṣa //
MBh, 7, 15, 37.1 tatastu siṃhasenasya śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 15, 51.2 pṛṣṭhataḥ sarvasainyānāṃ mudito vai sakeśavaḥ //
MBh, 7, 16, 2.2 duryodhanam abhiprekṣya savrīḍam idam abravīt //
MBh, 7, 16, 9.2 samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ //
MBh, 7, 16, 40.2 vadhāya sagaṇasyāsya mām anujñātum arhasi //
MBh, 7, 17, 22.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 18, 23.1 tataḥ saṃśaptakavrātān sāśvadviparathāyudhān /
MBh, 7, 18, 26.1 śirāṃsi bhallair aharad bāhūn api ca sāyudhān /
MBh, 7, 18, 30.1 sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ /
MBh, 7, 18, 30.1 sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ /
MBh, 7, 18, 31.2 sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau //
MBh, 7, 19, 5.2 śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha //
MBh, 7, 19, 11.1 pṛṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ paundramadrakāḥ /
MBh, 7, 19, 12.1 pucche vaikartanaḥ karṇaḥ saputrajñātibāndhavaḥ /
MBh, 7, 19, 16.2 savidyutstanitā meghāḥ sarvadigbhya ivoṣṇage //
MBh, 7, 19, 39.2 dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata //
MBh, 7, 19, 40.2 babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ //
MBh, 7, 19, 51.1 sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ /
MBh, 7, 19, 51.1 sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ /
MBh, 7, 19, 55.2 sacakrāśca vicakrāśca rathair eva mahārathāḥ //
MBh, 7, 20, 5.2 avidhyacchīghram ācāryaśchittvāsya saśaraṃ dhanuḥ //
MBh, 7, 20, 11.2 ṣaḍbhiḥ sasūtaṃ sahayaṃ śarair droṇo 'vadhīd vṛkam //
MBh, 7, 20, 11.2 ṣaḍbhiḥ sasūtaṃ sahayaṃ śarair droṇo 'vadhīd vṛkam //
MBh, 7, 20, 12.2 sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam //
MBh, 7, 20, 12.2 sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam //
MBh, 7, 20, 12.2 sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam //
MBh, 7, 20, 13.2 tatastasya vināśāya satvaraṃ vyasṛjaccharān //
MBh, 7, 20, 21.2 ṣaḍbhiḥ sasūtaṃ sahayaṃ droṇaṃ viddhvānadad bhṛśam //
MBh, 7, 20, 21.2 ṣaḍbhiḥ sasūtaṃ sahayaṃ droṇaṃ viddhvānadad bhṛśam //
MBh, 7, 20, 22.1 tasya nānadato droṇaḥ śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 20, 47.1 taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot /
MBh, 7, 20, 47.1 taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot /
MBh, 7, 22, 10.2 putraṃ virāṭarājasya satvarāḥ samudāvahan //
MBh, 7, 22, 62.2 pratyadṛśyanta rājendra sendrā iva divaukasaḥ //
MBh, 7, 24, 14.1 subāhoḥ sadhanurbāṇāvasyataḥ parighopamau /
MBh, 7, 24, 17.1 tasya nānadataḥ ketum uccakarta sakārmukam /
MBh, 7, 24, 26.2 ṣaḍbhiḥ sāśvaniyantāram anayad yamasādanam //
MBh, 7, 24, 39.2 tasya tad vibabhau vaktraṃ sanālam iva paṅkajam //
MBh, 7, 24, 42.2 sāśvasūtadhvajarathāḥ parasparaśarācitāḥ //
MBh, 7, 24, 48.2 sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat //
MBh, 7, 24, 53.2 sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā //
MBh, 7, 25, 24.2 bhagadattaṃ sapāñcālaḥ sarvataḥ samavārayat //
MBh, 7, 25, 28.2 tiryagyātena nāgena samadenāśugāminā //
MBh, 7, 25, 29.2 sapakṣayoḥ parvatayor yathā sadrumayoḥ purā //
MBh, 7, 25, 29.2 sapakṣayoḥ parvatayor yathā sadrumayoḥ purā //
MBh, 7, 25, 33.1 sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ /
MBh, 7, 25, 50.1 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ /
MBh, 7, 25, 56.1 sa nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣo 'drivaro yathā nṛpa /
MBh, 7, 26, 20.1 yadā moham anuprāptaḥ sasvedaśca janārdanaḥ /
MBh, 7, 26, 21.1 śataśaḥ pāṇayaśchinnāḥ seṣujyātalakārmukāḥ /
MBh, 7, 26, 23.2 sārohāsturagāḥ petur mathitāḥ pārthamārgaṇaiḥ //
MBh, 7, 26, 24.1 sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ /
MBh, 7, 26, 24.1 sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ /
MBh, 7, 27, 8.2 sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam //
MBh, 7, 27, 8.2 sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam //
MBh, 7, 27, 29.2 sārohaṃ mṛtyusāt kartuṃ smaran dharmaṃ dhanaṃjayaḥ //
MBh, 7, 28, 14.2 abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram //
MBh, 7, 28, 21.1 sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān /
MBh, 7, 28, 21.1 sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān /
MBh, 7, 28, 21.1 sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān /
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 29, 16.1 laguḍāyoguḍāśmānaḥ śataghnyaśca saśaktayaḥ /
MBh, 7, 29, 17.1 sakampanarṣṭinakharā musalāni paraśvadhāḥ /
MBh, 7, 30, 25.1 tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 31, 21.1 sāsir bāhur nipatitaḥ śiraśchinnaṃ sakuṇḍalam /
MBh, 7, 31, 21.1 sāsir bāhur nipatitaḥ śiraśchinnaṃ sakuṇḍalam /
MBh, 7, 31, 22.2 sārohaścāpatad vājī gajenātāḍito bhṛśam //
MBh, 7, 31, 27.1 tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ /
MBh, 7, 31, 27.2 sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā //
MBh, 7, 31, 27.2 sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā //
MBh, 7, 31, 27.2 sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā //
MBh, 7, 32, 7.2 jighṛkṣato rakṣyamāṇaḥ sāmarair api pāṇḍavaiḥ //
MBh, 7, 32, 10.1 sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 32, 10.1 sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 33, 1.3 sakṛṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ //
MBh, 7, 34, 6.1 ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 7, 35, 23.1 baddhagodhāṅgulitrāṇān saśarāvarakārmukān /
MBh, 7, 35, 23.2 sāsicarmāṅkuśābhīśūn satomaraparaśvadhān //
MBh, 7, 35, 23.2 sāsicarmāṅkuśābhīśūn satomaraparaśvadhān //
MBh, 7, 35, 24.1 saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān /
MBh, 7, 35, 24.1 saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān /
MBh, 7, 35, 24.2 sabhiṇḍipālaparighān saśaktivarakampanān //
MBh, 7, 35, 24.2 sabhiṇḍipālaparighān saśaktivarakampanān //
MBh, 7, 35, 25.1 sapratodamahāśaṅkhān sakuntān sakacagrahān /
MBh, 7, 35, 25.1 sapratodamahāśaṅkhān sakuntān sakacagrahān /
MBh, 7, 35, 25.1 sapratodamahāśaṅkhān sakuntān sakacagrahān /
MBh, 7, 35, 25.2 samudgarakṣepaṇīyān sapāśaparighopalān //
MBh, 7, 35, 25.2 samudgarakṣepaṇīyān sapāśaparighopalān //
MBh, 7, 35, 26.1 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān /
MBh, 7, 35, 40.3 vyahanat sa padātyoghāṃstvadīyān eva bhārata //
MBh, 7, 36, 8.1 tāñ śaraugheṇa mahatā sāśvasūtān mahārathān /
MBh, 7, 37, 4.1 sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim /
MBh, 7, 37, 11.2 huṃkāraiḥ kṣveḍitotkruṣṭaiḥ siṃhanādaiḥ sagarjitaiḥ //
MBh, 7, 38, 9.2 harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram //
MBh, 7, 38, 24.2 ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam //
MBh, 7, 39, 29.3 sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat //
MBh, 7, 40, 2.2 sacchatradhvajayantāraṃ sāśvam āśu smayann iva //
MBh, 7, 40, 2.2 sacchatradhvajayantāraṃ sāśvam āśu smayann iva //
MBh, 7, 40, 16.1 sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 40, 16.1 sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 40, 16.1 sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 40, 16.1 sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 40, 17.2 sakuṇḍalāni sragvīṇi bhūmāvāsan sahasraśaḥ //
MBh, 7, 40, 24.1 sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ /
MBh, 7, 41, 3.3 dhṛṣṭadyumno virāṭaśca drupadaśca sakekayaḥ /
MBh, 7, 42, 17.1 saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhir dvipaiḥ /
MBh, 7, 43, 13.1 teṣāṃ śarān seṣvasanāñ śarīrāṇi śirāṃsi ca /
MBh, 7, 43, 13.2 sakuṇḍalāni sragvīṇi kruddhaścicheda phālguniḥ //
MBh, 7, 43, 14.1 sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ /
MBh, 7, 43, 14.1 sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ /
MBh, 7, 43, 14.1 sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ /
MBh, 7, 44, 20.1 sasūtāśvadhvajaṃ tasya syandanaṃ taṃ ca māriṣa /
MBh, 7, 44, 26.1 dhanūṃṣyaśvānniyantṝṃśca dhvajān bāhūṃśca sāṅgadān /
MBh, 7, 45, 17.2 sunasaṃ subhrukeśāntaṃ śiro 'hārṣīt sakuṇḍalam /
MBh, 7, 45, 25.1 sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ /
MBh, 7, 45, 25.1 sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ /
MBh, 7, 46, 4.1 taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiśca sabṛhadbalaḥ /
MBh, 7, 46, 21.2 iyeṣa phālguneḥ kāyācchiro hartuṃ sakuṇḍalam //
MBh, 7, 47, 5.2 sāśvasūtadhvajarathān saubhadro nijaghāna ha //
MBh, 7, 47, 7.2 sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat //
MBh, 7, 47, 7.2 sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat //
MBh, 7, 47, 30.1 sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ /
MBh, 7, 47, 36.1 mayyeva nipatatyeṣa sāsir ityūrdhvadṛṣṭayaḥ /
MBh, 7, 48, 8.3 dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat //
MBh, 7, 48, 23.2 uttamāṅgaiśca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ //
MBh, 7, 48, 27.2 sārohair viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ //
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 49, 17.2 akṣṇor nimeṣamātreṇa paulomāḥ sagaṇā hatāḥ //
MBh, 7, 50, 6.2 api svasti bhaved rājñaḥ sāmātyasya guror mama //
MBh, 7, 50, 7.2 vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati /
MBh, 7, 50, 70.2 tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān //
MBh, 7, 50, 72.1 sanāgasyandanahayān drakṣyadhvaṃ nihatānmayā /
MBh, 7, 50, 72.2 saṃgrāme sānubandhāṃstānmama putrasya vairiṇaḥ //
MBh, 7, 51, 42.2 jagat sapātālaviyaddigīśvaraṃ prakampayāmāsa yugātyaye yathā //
MBh, 7, 52, 4.1 abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt /
MBh, 7, 52, 17.2 vindānuvindāvāvantyau droṇo drauṇiḥ sasaubalaḥ //
MBh, 7, 53, 5.2 siṃhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ //
MBh, 7, 53, 6.1 tena śabdena vitrastā dhārtarāṣṭrāḥ sasaindhavāḥ /
MBh, 7, 53, 18.2 mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān //
MBh, 7, 53, 23.2 sāmarān api lokāṃstrīnnihanyād iti me matiḥ //
MBh, 7, 53, 28.3 etān ajitvā sagaṇānnaiva prāpyo jayadrathaḥ //
MBh, 7, 53, 33.1 droṇasya miṣataḥ so 'haṃ sagaṇasya vilapyataḥ /
MBh, 7, 53, 35.2 dyaur viyat pṛthivī ceyaṃ diśaśca sadigīśvarāḥ //
MBh, 7, 53, 48.2 mayā sarājakā bāṇair nunnā naṅkṣyanti saindhavāḥ //
MBh, 7, 54, 2.1 naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ /
MBh, 7, 54, 3.2 sakabandhastathāditye parighaḥ samadṛśyata //
MBh, 7, 54, 4.1 śuṣkāśanyaśca niṣpetuḥ sanirghātāḥ savidyutaḥ /
MBh, 7, 54, 4.1 śuṣkāśanyaśca niṣpetuḥ sanirghātāḥ savidyutaḥ /
MBh, 7, 54, 4.2 cacāla cāpi pṛthivī saśailavanakānanā //
MBh, 7, 54, 12.1 mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā /
MBh, 7, 54, 18.2 asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ //
MBh, 7, 55, 34.1 sopacārastu kṛṣṇastāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ /
MBh, 7, 56, 25.1 ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ /
MBh, 7, 56, 25.1 ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ /
MBh, 7, 56, 25.2 arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ //
MBh, 7, 56, 25.2 arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ //
MBh, 7, 56, 27.2 sāśvadviparathānyājau vidraviṣyanti dāruka //
MBh, 7, 56, 29.1 śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ /
MBh, 7, 56, 29.1 śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ /
MBh, 7, 57, 65.2 tata ānīyatāṃ kṛṣṇau saśaraṃ dhanur uttamam //
MBh, 7, 57, 75.2 vyakarṣaccāpi vidhivat saśaraṃ dhanur uttamam //
MBh, 7, 58, 10.2 āplutaḥ sādhivāsena jalena ca sugandhinā //
MBh, 7, 58, 18.1 tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ /
MBh, 7, 58, 23.1 parārdhyāstaraṇāstīrṇaṃ sottaracchadam ṛddhimat /
MBh, 7, 59, 14.2 sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ /
MBh, 7, 59, 20.1 yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau /
MBh, 7, 60, 1.3 didṛkṣur bharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam //
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 7, 61, 28.2 sajñātimitraḥ sasuhṛcciraṃ jīved anāmayaḥ //
MBh, 7, 61, 28.2 sajñātimitraḥ sasuhṛcciraṃ jīved anāmayaḥ //
MBh, 7, 63, 6.1 saghaṇṭāścandanādigdhāḥ svarṇavajravibhūṣitāḥ /
MBh, 7, 63, 15.1 tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ /
MBh, 7, 63, 32.1 saśailasāgaravanāṃ nānājanapadākulām /
MBh, 7, 64, 6.1 sanirghātā jvalantyaśca petur ulkāḥ samantataḥ /
MBh, 7, 64, 7.1 viṣvag vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ /
MBh, 7, 64, 14.1 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ /
MBh, 7, 64, 23.2 evaṃ savāhanaṃ sarvam āvignam abhavad balam //
MBh, 7, 64, 27.2 siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ //
MBh, 7, 64, 35.2 sakuṇḍalaśirastrāṇair vasudhā samakīryata //
MBh, 7, 64, 37.2 adṛśyanta yathā rājanmeghasaṃghāḥ savidyutaḥ //
MBh, 7, 64, 44.1 niṣṭanantaḥ sarudhirā visaṃjñā gāḍhavedanāḥ /
MBh, 7, 64, 45.1 sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ /
MBh, 7, 64, 45.1 sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ /
MBh, 7, 64, 45.1 sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ /
MBh, 7, 64, 45.2 saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ //
MBh, 7, 64, 45.2 saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ //
MBh, 7, 64, 45.2 saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ //
MBh, 7, 64, 46.1 sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe /
MBh, 7, 64, 46.1 sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe /
MBh, 7, 64, 46.1 sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe /
MBh, 7, 64, 51.2 abhinat phalguno bāṇai rathinaṃ ca sasārathim //
MBh, 7, 65, 10.2 vyālambahastān saṃrabdhān sapakṣān iva parvatān //
MBh, 7, 65, 20.1 sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale /
MBh, 7, 65, 27.1 sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 65, 27.1 sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 65, 27.1 sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 65, 27.1 sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 65, 31.2 samprādravanmahārāja vyathitaṃ vai sanāyakam //
MBh, 7, 66, 8.2 sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim //
MBh, 7, 66, 8.2 sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim //
MBh, 7, 66, 17.2 rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ //
MBh, 7, 67, 3.1 aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ /
MBh, 7, 67, 27.2 vidhunvan saśaraṃ cāpaṃ pāñcālyābhyāṃ samāgataḥ //
MBh, 7, 67, 64.2 saghaṇṭāṃ prāhiṇod ghorāṃ kruddho gāṇḍīvadhanvane //
MBh, 7, 67, 65.2 savisphuliṅgā nirbhidya nipapāta mahītale //
MBh, 7, 67, 66.2 sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ /
MBh, 7, 68, 18.1 sacakrakūbararathaṃ sāśvadhvajapatākinam /
MBh, 7, 68, 18.1 sacakrakūbararathaṃ sāśvadhvajapatākinam /
MBh, 7, 68, 20.1 saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam /
MBh, 7, 68, 39.2 sahasraśaśchinnagātrāḥ sārohāḥ sapadānugāḥ //
MBh, 7, 68, 39.2 sahasraśaśchinnagātrāḥ sārohāḥ sapadānugāḥ //
MBh, 7, 68, 40.3 sāntarāyudhikā mattā dvipāstīkṣṇaviṣopamāḥ //
MBh, 7, 68, 61.1 tataḥ śarair hemapuṅkhaiḥ sagadaṃ rathināṃ varam /
MBh, 7, 68, 64.1 tasyārjunaḥ kṣuraprābhyāṃ sagadāvudyatau bhujau /
MBh, 7, 69, 36.1 yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 69, 36.1 yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 69, 36.2 yodhayanti trayo lokāḥ sanarā nāsti te bhayam //
MBh, 7, 69, 46.1 dhātā vidhātā lokeśo diśaśca sadigīśvarāḥ /
MBh, 7, 69, 50.1 hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ /
MBh, 7, 69, 53.1 rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ /
MBh, 7, 70, 13.2 pāṇḍavān samare kruddhān pāñcālāṃśca sakekayān //
MBh, 7, 70, 17.1 sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ /
MBh, 7, 71, 5.2 parākrāntau parākramya yodhayāmāsa sānugau //
MBh, 7, 71, 11.2 sasainyo yodhayāmāsa gajaḥ pratigajaṃ yathā //
MBh, 7, 72, 9.2 saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ //
MBh, 7, 72, 22.3 hayāḥ śuśubhire rājanmeghā iva savidyutaḥ //
MBh, 7, 73, 28.1 sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ /
MBh, 7, 73, 28.1 sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ /
MBh, 7, 73, 28.1 sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ /
MBh, 7, 73, 39.1 tutoṣāstravidāṃ śreṣṭhastathā devāḥ savāsavāḥ /
MBh, 7, 73, 50.1 dhṛṣṭadyumnamukhaiḥ sārdhaṃ virāṭaśca sakekayaḥ /
MBh, 7, 74, 24.2 jaghānāśvān sapadātāṃstathobhau pārṣṇisārathī //
MBh, 7, 75, 17.2 samāsthāya mahātejāḥ sārjunaḥ prayayau drutam //
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 77, 16.2 diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ //
MBh, 7, 78, 19.2 punar dadau surapatir mahyaṃ varma sasaṃgraham //
MBh, 7, 78, 38.2 niḥsattvāśca sasattvāśca kṣitau petustadā janāḥ //
MBh, 7, 78, 43.2 saśailā sārṇavadvīpā sapātālā viśāṃ pate //
MBh, 7, 78, 43.2 saśailā sārṇavadvīpā sapātālā viśāṃ pate //
MBh, 7, 78, 43.2 saśailā sārṇavadvīpā sapātālā viśāṃ pate //
MBh, 7, 79, 10.2 pūrayanto divaṃ rājan pṛthivīṃ ca sasāgarām //
MBh, 7, 79, 24.2 śalyasya saśaraṃ cāpaṃ muṣṭau cicheda vīryavān //
MBh, 7, 80, 32.2 nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ //
MBh, 7, 80, 32.2 nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ //
MBh, 7, 81, 20.2 sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām //
MBh, 7, 82, 7.2 sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt //
MBh, 7, 82, 31.2 cakre 'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare //
MBh, 7, 82, 31.2 cakre 'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare //
MBh, 7, 82, 32.2 sāśvasūtadhvajaṃ bāṇair vyāghradattam apātayat //
MBh, 7, 84, 29.1 sa pūjyamānaḥ pitṛbhiḥ sabāndhavair ghaṭotkacaḥ karmaṇi duṣkare kṛte /
MBh, 7, 84, 30.1 tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān /
MBh, 7, 85, 8.1 bhāradvājo raṇe viddho yuyudhānena satvaram /
MBh, 7, 85, 33.1 tatra devāḥ sagandharvāḥ pitaraścābruvannṛpa /
MBh, 7, 85, 33.2 ete dravanti pāñcālāḥ pāṇḍavāśca sasainikāḥ //
MBh, 7, 86, 6.1 lokatrayaṃ yodhayeyaṃ sadevāsuramānuṣam /
MBh, 7, 86, 30.1 udyuktā pṛthivī sarvā sasurāsuramānuṣā /
MBh, 7, 86, 30.2 sarākṣasagaṇā rājan sakiṃnaramahoragā //
MBh, 7, 86, 30.2 sarākṣasagaṇā rājan sakiṃnaramahoragā //
MBh, 7, 86, 43.1 pārṣataśca sasodaryaḥ pārthivāśca mahābalāḥ /
MBh, 7, 86, 49.2 kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ //
MBh, 7, 87, 62.3 utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ //
MBh, 7, 88, 10.1 anukarṣaiḥ patākābhiḥ śirastrāṇaiḥ sakāñcanaiḥ /
MBh, 7, 88, 10.2 bāhubhiścandanādigdhaiḥ sāṅgadaiśca viśāṃ pate //
MBh, 7, 88, 20.1 taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat /
MBh, 7, 88, 23.1 taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ /
MBh, 7, 88, 23.1 taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ /
MBh, 7, 88, 44.2 sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ //
MBh, 7, 88, 45.2 samārgaṇaguṇaṃ rājan kṛtavarmā śarāsanam //
MBh, 7, 88, 49.1 sarathaṃ kṛtavarmāṇaṃ samantāt paryavākirat /
MBh, 7, 89, 10.2 asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ //
MBh, 7, 89, 10.2 asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ //
MBh, 7, 89, 24.2 tathā putraiśca me tāta jñātibhiśca sabāndhavaiḥ //
MBh, 7, 90, 29.1 śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram /
MBh, 7, 90, 31.1 sa tasya saśaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ /
MBh, 7, 90, 42.2 visṛjan saśaraṃ cāpaṃ mūrchayābhipariplutaḥ //
MBh, 7, 90, 46.2 yad ekaḥ samare pārthān vārayāmāsa sānugān //
MBh, 7, 91, 27.2 aśobhata mahārāja savidyud iva toyadaḥ //
MBh, 7, 91, 37.1 jalasaṃdhastu tat tyaktvā saśaraṃ vai śarāsanam /
MBh, 7, 91, 43.1 tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ /
MBh, 7, 91, 43.2 sāṅgadau jalasaṃdhasya cicheda prahasann iva //
MBh, 7, 92, 26.2 bhartsayan sārathiṃ cograṃ yāhi yāhīti satvaraḥ //
MBh, 7, 93, 30.2 iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ //
MBh, 7, 94, 15.1 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt /
MBh, 7, 95, 6.2 nirjitya durdharaṃ droṇaṃ sapadānugam āhave //
MBh, 7, 95, 11.2 yatraite satanutrāṇāḥ suyodhanapurogamāḥ //
MBh, 7, 95, 14.1 etān sarathanāgāśvānnihatyājau sapattinaḥ /
MBh, 7, 95, 14.1 etān sarathanāgāśvānnihatyājau sapattinaḥ /
MBh, 7, 95, 21.1 adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ /
MBh, 7, 95, 40.1 dasyūnāṃ saśirastrāṇaiḥ śirobhir lūnamūrdhajaiḥ /
MBh, 7, 95, 42.2 te sāśvayānā nihatāḥ samāvavrur vasuṃdharām //
MBh, 7, 96, 5.1 sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān /
MBh, 7, 97, 14.1 kuṇindāstaṅgaṇāmbaṣṭhāḥ paiśācāśca samandarāḥ /
MBh, 7, 98, 40.2 puṣpāṇīva vicinvan hi sottamāṅgānyapātayat //
MBh, 7, 100, 31.1 śataśaścāparān yodhān sadvipāṃśca rathān raṇe /
MBh, 7, 100, 38.2 caṇḍavātoddhutānmeghān sajalān acalo yathā //
MBh, 7, 101, 26.1 so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam /
MBh, 7, 101, 59.2 ardhacandreṇa cicheda droṇasya saśaraṃ dhanuḥ //
MBh, 7, 102, 21.2 sanāthau bhavitārau hi yudhi sātvataphalgunau //
MBh, 7, 102, 27.1 yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat /
MBh, 7, 102, 27.1 yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat /
MBh, 7, 102, 54.2 sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ //
MBh, 7, 102, 54.2 sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ //
MBh, 7, 102, 54.2 sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ //
MBh, 7, 102, 55.2 vibabhau parvataśliṣṭaḥ savidyud iva toyadaḥ //
MBh, 7, 102, 56.2 kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ //
MBh, 7, 102, 62.3 diśaḥ sapradiśaḥ pārtha sātvatasya ca kāraṇāt //
MBh, 7, 102, 68.1 taṃ sasenā mahārāja sodaryāḥ paryavārayan /
MBh, 7, 102, 88.1 sāśvasūtadhvajaṃ yānaṃ droṇasyāpothayat tadā /
MBh, 7, 102, 101.3 prādravan sarathāḥ sarve bhīmasenabhayārditāḥ //
MBh, 7, 103, 5.1 sendrāśanir ivendreṇa praviddhā saṃhatātmanā /
MBh, 7, 103, 16.1 droṇastu satvaro rājan kṣipto bhīmena saṃyuge /
MBh, 7, 103, 42.3 kaccit sa saindhavaṃ saṃkhye haniṣyati dhanaṃjayaḥ //
MBh, 7, 104, 21.1 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ /
MBh, 7, 104, 25.2 sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa /
MBh, 7, 105, 22.2 udyamyātmānam ugrāya karmaṇe sapadānugaḥ //
MBh, 7, 105, 34.2 gadayā pothayāmāsa sāśvasūtadhvajaṃ raṇe //
MBh, 7, 106, 32.1 sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā /
MBh, 7, 106, 32.1 sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā /
MBh, 7, 106, 32.1 sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā /
MBh, 7, 107, 10.2 satataṃ ca parikleśān saputreṇa tvayā kṛtān //
MBh, 7, 107, 11.1 dagdhum aicchaśca yat kuntīṃ saputrāṃ tvam anāgasam /
MBh, 7, 107, 31.2 tava durmantrite rājan saputrasya viśāṃ pate //
MBh, 7, 108, 2.2 vārayed yo raṇe karṇaḥ sayakṣāsuramānavān //
MBh, 7, 108, 5.2 jetum utsahate pārthān sagovindān sasātvatān //
MBh, 7, 108, 5.2 jetum utsahate pārthān sagovindān sasātvatān //
MBh, 7, 108, 9.1 ajayyāḥ pāṇḍavāstāta devair api savāsavaiḥ /
MBh, 7, 108, 38.1 bhīmaseno 'pi saṃkruddhaḥ sāśvayantāram āśugaiḥ /
MBh, 7, 110, 2.1 karṇaḥ pārthān sagovindāñ jetum utsahate raṇe /
MBh, 7, 110, 11.2 na sa pāṇḍusuto jetuṃ śakyaḥ kenacid āhave //
MBh, 7, 110, 35.1 tān bāṇaiḥ pañcaviṃśatyā sāśvān rājannararṣabhān /
MBh, 7, 110, 35.2 sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam //
MBh, 7, 111, 19.2 sāśvasūtadhvajān yattān pātayāmāsa saṃyuge /
MBh, 7, 111, 30.1 sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ /
MBh, 7, 111, 30.2 vyarocata raṇe bhīmaḥ savidyud iva toyadaḥ //
MBh, 7, 111, 31.1 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān /
MBh, 7, 112, 43.2 saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam /
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
MBh, 7, 113, 17.1 sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ /
MBh, 7, 113, 19.2 prāsatomarasaṃghātaiḥ khaḍgaiśca saparaśvadhaiḥ //
MBh, 7, 113, 21.2 tanutraiḥ satalatraiśca hārair niṣkaiśca bhārata //
MBh, 7, 114, 4.1 sa kuṇḍalaṃ mahat karṇāt karṇasyāpātayad bhuvi /
MBh, 7, 114, 17.2 savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm //
MBh, 7, 114, 50.1 sa carmādatta kaunteyo jātarūpapariṣkṛtam /
MBh, 7, 114, 94.1 tad balaṃ bharataśreṣṭha savājidvipamānavam /
MBh, 7, 115, 4.2 grastān hi pratipaśyāmi bhūmipālān sasaindhavān //
MBh, 7, 115, 18.2 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt //
MBh, 7, 116, 32.2 na ca bhūriśravāḥ śrāntaḥ sasahāyaśca keśava //
MBh, 7, 117, 6.2 savrīḍo bhavitā sadyo yenāsīha praveśitaḥ //
MBh, 7, 117, 35.1 sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau /
MBh, 7, 117, 35.1 sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau /
MBh, 7, 117, 62.2 sakhaḍgaṃ yajñaśīlasya patriṇā bāhum achinat //
MBh, 7, 118, 1.2 sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ /
MBh, 7, 118, 1.2 sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ /
MBh, 7, 118, 22.2 uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ //
MBh, 7, 118, 45.1 ceṣṭamānaṃ pratīghāte sabhujaṃ māṃ sacakṣuṣaḥ /
MBh, 7, 118, 45.1 ceṣṭamānaṃ pratīghāte sabhujaṃ māṃ sacakṣuṣaḥ /
MBh, 7, 118, 46.2 sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ //
MBh, 7, 120, 15.1 vinaṣṭaiḥ pāṇḍaveyaiśca saśailavanakānanām /
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 121, 11.1 sa varāhadhvajastūrṇaṃ gārdhrapatrān ajihmagān /
MBh, 7, 121, 26.1 sakuṇḍalaṃ sindhupateḥ prabhañjanasutānuja /
MBh, 7, 121, 36.1 upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam /
MBh, 7, 122, 50.1 upāramata tat sainyaṃ sarathāśvanaradvipam /
MBh, 7, 122, 78.1 āyasaiḥ kāñcanaiścāpi paṭṭair naddhaṃ sakūbaram /
MBh, 7, 123, 15.1 tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ /
MBh, 7, 123, 26.1 evam eva hate karṇe sānubandhe durātmani /
MBh, 7, 123, 33.1 sasattvā gatasattvāśca prabhayā parayā yutāḥ /
MBh, 7, 123, 33.2 sajīvā iva lakṣyante gatasattvā narādhipāḥ //
MBh, 7, 123, 35.1 varmabhiścarmabhir hāraiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 7, 124, 22.2 samitrabandhuḥ samare prāṇāṃstyakṣyati durmatiḥ //
MBh, 7, 124, 26.1 vinaṣṭān kauravānmanye saputrapaśubāndhavān /
MBh, 7, 125, 7.2 tṛṇavat tam ahaṃ manye sa karṇo nirjito yudhi //
MBh, 7, 126, 30.3 avadhyakalpaṃ saṃgrāme devair api savāsavaiḥ //
MBh, 7, 128, 25.1 śataśaścāparān yodhān sadvipāśvarathān raṇe /
MBh, 7, 129, 7.2 dhṛṣṭadyumnaḥ śatānīko virāṭaśca sakekayaḥ /
MBh, 7, 129, 9.2 sasenāste 'bhyavartanta droṇam eva mahādyutim //
MBh, 7, 129, 14.2 nyavedayan bhayaṃ ghoraṃ sajvālakavalair mukhaiḥ //
MBh, 7, 129, 24.2 dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha //
MBh, 7, 129, 28.2 niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 7, 130, 17.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 130, 39.2 vṛkodaraṃ sarathapadātikuñjarā yuyutsavo bhṛśam abhiparyavārayan //
MBh, 7, 131, 7.1 arakṣyamāṇaṃ pārthena jiṣṇunā sasutānujam /
MBh, 7, 131, 11.1 tvāṃ cāpyadya vadhiṣyāmi saputrapaśubāndhavam /
MBh, 7, 131, 13.2 sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi //
MBh, 7, 131, 14.2 yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ /
MBh, 7, 131, 71.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 7, 131, 73.1 sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ /
MBh, 7, 131, 97.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ /
MBh, 7, 131, 105.1 sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 131, 105.2 viveśa vasudhāṃ bhittvā sāśanir bhṛśadāruṇā //
MBh, 7, 131, 112.1 tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam /
MBh, 7, 131, 114.1 nimeṣāntaramātreṇa sāśvasūtarathadvipām /
MBh, 7, 131, 125.1 punar apyatisaṃkruddhaḥ savṛkodarapārṣatān /
MBh, 7, 131, 131.2 viveśa vasudhāṃ śīghraṃ sapuṅkhaḥ pṛthivīpate //
MBh, 7, 132, 23.1 ambaṣṭhānmālavāñ śūrāṃstrigartān saśibīn api /
MBh, 7, 132, 24.1 abhīṣāhāñ śūrasenān bāhlīkān savasātikān /
MBh, 7, 133, 13.1 śobhanaṃ śobhanaṃ karṇa sanāthaḥ kurupuṃgavaḥ /
MBh, 7, 133, 18.2 katham utsahase jetuṃ sakṛṣṇān sarvapāṇḍavān //
MBh, 7, 133, 29.1 vṛthā śūrā na garjanti sajalā iva toyadāḥ /
MBh, 7, 133, 31.1 paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ /
MBh, 7, 133, 31.2 hatvā pāṇḍusutān ājau sahakṛṣṇān sasātvatān /
MBh, 7, 133, 41.1 kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam /
MBh, 7, 133, 41.2 sayakṣarākṣasagaṇaṃ sabhūtabhujagadvipam /
MBh, 7, 133, 41.2 sayakṣarākṣasagaṇaṃ sabhūtabhujagadvipam /
MBh, 7, 133, 46.1 ajayyāśca raṇe pārthā devair api savāsavaiḥ /
MBh, 7, 133, 46.2 sadaityayakṣagandharvapiśācoragarākṣasaiḥ /
MBh, 7, 133, 49.1 teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā /
MBh, 7, 134, 54.3 ahaṃ pārthān haniṣyāmi sapāñcālān sasomakān //
MBh, 7, 134, 54.3 ahaṃ pārthān haniṣyāmi sapāñcālān sasomakān //
MBh, 7, 134, 81.1 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ /
MBh, 7, 134, 81.2 kimu pārthāḥ sapāñcālāḥ satyam etad vaco mama //
MBh, 7, 135, 16.1 tato 'bravīt sakaikeyān pāñcālān gautamīsutaḥ /
MBh, 7, 135, 21.1 tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām /
MBh, 7, 137, 40.2 sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat //
MBh, 7, 139, 21.2 nirjayet tridaśān yuddhe kimu pārthān sasomakān //
MBh, 7, 139, 24.2 sa guptaḥ somakān hanyāt sṛñjayāṃśca sarājakān //
MBh, 7, 140, 2.1 abravīt pāṇḍavāṃścaiva pāñcālāṃśca sasomakān /
MBh, 7, 140, 9.2 śakuniḥ saubalo rājan vārayāmāsa satvaraḥ //
MBh, 7, 140, 13.1 drupadaṃ vṛṣasenastu sasainyaṃ sapadānugam /
MBh, 7, 140, 13.1 drupadaṃ vṛṣasenastu sasainyaṃ sapadānugam /
MBh, 7, 141, 22.1 kṣuraprair ardhacandraiśca nārācaiḥ saśilīmukhaiḥ /
MBh, 7, 141, 27.1 sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ /
MBh, 7, 142, 3.2 sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat //
MBh, 7, 142, 10.1 sasaṃbhramastatastūrṇam avaplutya rathottamāt /
MBh, 7, 143, 32.2 virarāja mahābāhuḥ saśṛṅga iva parvataḥ //
MBh, 7, 143, 36.1 patākāśca sa tūṇīrān raśmīn yoktrāṇi cābhibho /
MBh, 7, 143, 40.1 āplutaḥ sa tato yānaṃ sutasomasya bhāsvaram /
MBh, 7, 144, 11.1 tato 'sya saśaraṃ cāpaṃ muṣṭideśe sa cicchide /
MBh, 7, 144, 21.2 ardhacandreṇa cicheda sajyaṃ saviśikhaṃ tadā //
MBh, 7, 144, 21.2 ardhacandreṇa cicheda sajyaṃ saviśikhaṃ tadā //
MBh, 7, 145, 42.2 sahastāvāpadhanuṣī tayościcheda sātvataḥ //
MBh, 7, 146, 7.1 hastihastān hayagrīvān bāhūn api ca sāyudhān /
MBh, 7, 148, 12.2 bāhū cicheda vai karṇaḥ śiraścaiva sakuṇḍalam //
MBh, 7, 148, 38.1 kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate /
MBh, 7, 148, 38.1 kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate /
MBh, 7, 149, 20.2 kṣitikampe yathā śailaḥ savṛkṣagaṇagulmavān //
MBh, 7, 150, 70.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 7, 150, 72.1 sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ /
MBh, 7, 150, 78.1 bhūyaścāñjalikenātha samārgaṇagaṇaṃ mahat /
MBh, 7, 150, 82.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ /
MBh, 7, 150, 86.2 maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ //
MBh, 7, 150, 92.1 sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 151, 8.1 tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram /
MBh, 7, 151, 8.1 tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram /
MBh, 7, 151, 11.1 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān /
MBh, 7, 152, 5.1 upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ /
MBh, 7, 152, 20.2 sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat //
MBh, 7, 153, 17.1 tato vajranipātāśca sāśanistanayitnavaḥ /
MBh, 7, 154, 14.1 tau karṇinārācaśilīmukhaiśca nālīkadaṇḍaiśca savatsadantaiḥ /
MBh, 7, 154, 14.2 varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ kṣurapravarṣaiśca vinedatuḥ kham //
MBh, 7, 154, 28.1 mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ /
MBh, 7, 154, 28.1 mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ /
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 154, 50.2 mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ //
MBh, 7, 154, 56.2 vavur vātāstumulāścāpi rājan sanirghātā cāśānir gāṃ jagāma //
MBh, 7, 155, 15.1 yadi hi syāt sakavacastathaiva ca sakuṇḍalaḥ /
MBh, 7, 155, 15.1 yadi hi syāt sakavacastathaiva ca sakuṇḍalaḥ /
MBh, 7, 155, 15.2 sāmarān api lokāṃstrīn ekaḥ karṇo jayed balī //
MBh, 7, 156, 14.1 sā tu bhūmigatā pārtha hatā sasutabāndhavā /
MBh, 7, 156, 16.2 sendrā devā na taṃ hantuṃ raṇe śaktā narottama //
MBh, 7, 156, 19.1 ekalavyaṃ hi sāṅguṣṭham aśaktā devadānavāḥ /
MBh, 7, 156, 19.2 sarākṣasoragāḥ pārtha vijetuṃ yudhi karhicit //
MBh, 7, 157, 14.1 sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi /
MBh, 7, 157, 15.1 taistair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva /
MBh, 7, 157, 16.1 saviśeṣaṃ tvamoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam /
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 7, 157, 32.2 duḥśāsanaśca karṇaśca śakuniśca sasaindhavaḥ /
MBh, 7, 158, 2.2 anivāryām asahyāṃ ca devair api savāsavaiḥ //
MBh, 7, 158, 40.2 nimittam abhavad droṇaḥ saputrastatra karmaṇi //
MBh, 7, 158, 46.1 yatra vadhyo bhaved droṇaḥ sūtaputraśca sānugaḥ /
MBh, 7, 159, 3.2 saśaraḥ kavacī khaḍgī dhanvī ca paratāpanaḥ /
MBh, 7, 159, 23.1 śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ /
MBh, 7, 159, 36.1 sāyudhāḥ sagadāścaiva sakhaḍgāḥ saparaśvadhāḥ /
MBh, 7, 159, 36.1 sāyudhāḥ sagadāścaiva sakhaḍgāḥ saparaśvadhāḥ /
MBh, 7, 159, 36.1 sāyudhāḥ sagadāścaiva sakhaḍgāḥ saparaśvadhāḥ /
MBh, 7, 159, 36.1 sāyudhāḥ sagadāścaiva sakhaḍgāḥ saparaśvadhāḥ /
MBh, 7, 159, 36.2 saprāsakavacāścānye narāḥ suptāḥ pṛthak pṛthak //
MBh, 7, 160, 7.1 sasurāsuragandharvān imāṃl lokān dvijottama /
MBh, 7, 160, 9.2 samanyur abravīd rājan duryodhanam idaṃ vacaḥ //
MBh, 7, 161, 3.2 abhyadravat sapāñcālān duryodhanapurogamaḥ //
MBh, 7, 161, 5.1 sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ /
MBh, 7, 162, 14.1 ardhāsibhistathā khaḍgaistomaraiḥ saparaśvadhaiḥ /
MBh, 7, 162, 20.1 vihvalaṃ tat samudbhrāntaṃ sabhayaṃ bhāratāturam /
MBh, 7, 163, 2.2 mādrīsutaḥ śiro yantuḥ saśirastrāṇam achinat //
MBh, 7, 163, 41.2 icchamānau punar imau hanyetāṃ sāmaraṃ jagat //
MBh, 7, 163, 44.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 7, 164, 3.1 kṣaṇena sa rathastasya sadhvajaḥ sahasārathiḥ /
MBh, 7, 164, 72.1 bhīmasenastu savrīḍam upetya droṇam āhave /
MBh, 7, 164, 131.1 yathā savidyuto meghā nadanto jaladāgame /
MBh, 7, 165, 10.2 vavur vātāḥ sanirghātāstrāsayanto varūthinīm //
MBh, 7, 165, 51.2 utkrośann arjunaścaiva sānukrośastam ādravat //
MBh, 7, 165, 76.1 varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm /
MBh, 7, 165, 96.1 tataḥ śāradvataṃ rājā savrīḍam idam abravīt /
MBh, 7, 165, 113.1 bhīmasenastu savrīḍam abravīt pitaraṃ tava /
MBh, 7, 166, 7.1 sa śilpaṃ prāpya tat sarvaṃ saviśeṣaṃ ca saṃjaya /
MBh, 7, 166, 26.1 tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam /
MBh, 7, 166, 35.1 adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ /
MBh, 7, 166, 42.2 yad idaṃ mayi kauravya sakalyaṃ sanivartanam //
MBh, 7, 166, 42.2 yad idaṃ mayi kauravya sakalyaṃ sanivartanam //
MBh, 7, 167, 1.3 prāvāt sapṛṣato vāyur anabhre stanayitnumān //
MBh, 7, 167, 21.2 sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama //
MBh, 7, 167, 38.2 rakṣatvidānīṃ sāmātyo yadi śaknoṣi pārṣatam //
MBh, 7, 168, 12.2 sānubandhān haniṣyāmi kṣudrān rājyaharān aham //
MBh, 7, 169, 1.2 sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā /
MBh, 7, 169, 7.2 sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt //
MBh, 7, 170, 29.2 avasatsyāmyasalile sagaṇo drauṇigoṣpade //
MBh, 7, 170, 32.2 upekṣitā saputreṇa dāsabhāvaṃ niyacchatī //
MBh, 7, 170, 34.2 kurvāṇā majjaye yatnaṃ samūlā vinipātitāḥ //
MBh, 7, 170, 36.2 hatastadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ //
MBh, 7, 171, 3.1 sāśvasūtaratho bhīmo droṇaputrāstrasaṃvṛtaḥ /
MBh, 7, 171, 6.1 yathā dagdhvā jagat kṛtsnaṃ samaye sacarācaram /
MBh, 7, 171, 34.3 sakrodho bhayam utsṛjya abhidudrāva pārṣatam //
MBh, 7, 171, 50.1 sa taṃ nirbhidya tenāstaḥ sāyakaḥ saśarāvaram /
MBh, 7, 171, 51.2 vimucya saśaraṃ cāpaṃ bhūrivraṇaparisravaḥ //
MBh, 7, 171, 65.2 bāṇaistvarāvāñ jvalitāgnikalpair viddhvā prādānmṛtyave sāśvasūtam //
MBh, 7, 172, 36.1 sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ /
MBh, 7, 172, 36.1 sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ /
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 8, 4, 35.2 sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā //
MBh, 8, 4, 49.1 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ /
MBh, 8, 4, 49.1 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ /
MBh, 8, 4, 49.1 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ /
MBh, 8, 4, 51.1 ete cānye ca bahavo rājānaḥ sagaṇā raṇe /
MBh, 8, 4, 53.1 sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ /
MBh, 8, 4, 54.2 sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ //
MBh, 8, 4, 59.3 sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ //
MBh, 8, 5, 81.1 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ /
MBh, 8, 5, 81.1 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ /
MBh, 8, 5, 82.1 tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ /
MBh, 8, 6, 21.1 vṛddhau ca tau maheṣvāsau sāpekṣau ca dhanaṃjaye /
MBh, 8, 6, 25.2 sa cāpi nihato vṛddho dhṛṣṭadyumnena satvaram //
MBh, 8, 6, 30.2 draviṣyanti sapāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ /
MBh, 8, 6, 33.3 jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān //
MBh, 8, 6, 33.3 jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān //
MBh, 8, 6, 39.1 jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave /
MBh, 8, 6, 39.1 jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave /
MBh, 8, 6, 40.1 jahi pārthān sapāñcālān rādheya vijayāya naḥ /
MBh, 8, 6, 41.1 na hy alaṃ tvadvisṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ /
MBh, 8, 6, 42.1 na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ /
MBh, 8, 7, 8.1 tūṇena śarapūrṇena sāṅgadena varūthinā /
MBh, 8, 7, 25.2 sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ /
MBh, 8, 7, 25.2 sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ /
MBh, 8, 7, 34.2 dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa //
MBh, 8, 7, 35.2 sahasaivābhyahanyanta saśabdāś ca samantataḥ //
MBh, 8, 8, 15.1 bhṛtā vittena mahatā pāṇḍyāś cauḍrāḥ sakeralāḥ /
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 8, 39.2 vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram //
MBh, 8, 8, 44.1 sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam /
MBh, 8, 9, 25.2 rarāja samare rājan sapatra iva kiṃśukaḥ //
MBh, 8, 9, 32.1 savarmā kekayo rājan dvidhā chinno mahāhave /
MBh, 8, 10, 10.1 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ /
MBh, 8, 10, 10.2 rarāja samare rājan sapuṣpa iva kiṃśukaḥ //
MBh, 8, 10, 13.1 tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ /
MBh, 8, 10, 13.2 jahāra saśirastrāṇaṃ śiras tasya mahātmanaḥ //
MBh, 8, 10, 32.1 sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ /
MBh, 8, 11, 26.2 savisphuliṅgo dīptārciḥ so 'dahad vāhinīdvayam //
MBh, 8, 12, 5.2 sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān /
MBh, 8, 12, 5.2 sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān /
MBh, 8, 12, 7.1 dvipān hayān rathāṃś caiva sārohān arjuno raṇe /
MBh, 8, 12, 18.2 seṣuṇā pāṇināhūya hasan drauṇir athābravīt //
MBh, 8, 12, 36.1 tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān /
MBh, 8, 12, 45.1 tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ /
MBh, 8, 12, 51.2 saraśmijālanikarau yugāntārkāv ivāsatuḥ //
MBh, 8, 12, 53.1 sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasv atiraudrakarmā /
MBh, 8, 12, 54.2 taṃ sāśvasūtadhvajam ekavīram āvṛtya saṃśaptakasainyam ārchat //
MBh, 8, 13, 7.1 rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat /
MBh, 8, 13, 8.1 narāṃś ca kārṣṇāyasavarmabhūṣaṇān nipātya sāśvān api pattibhiḥ saha /
MBh, 8, 13, 8.2 vyapothayad dantivareṇa śuṣmiṇā saśabdavat sthūlanaḍān yathā tathā //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 13, 15.2 papāta rugṇaḥ saniyantṛkas tathā yathā girir vajranipātacūrṇitaḥ //
MBh, 8, 13, 17.1 sa tomarair arkakaraprabhais tribhir janārdanaṃ pañcabhir eva cārjunam /
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 14, 13.1 sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ /
MBh, 8, 14, 16.2 sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate //
MBh, 8, 14, 16.2 sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate //
MBh, 8, 14, 18.2 nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ //
MBh, 8, 14, 21.1 sāśvapattidviparathaṃ mahāśastraugham aplavam /
MBh, 8, 14, 39.1 bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ /
MBh, 8, 14, 39.2 satalatraiḥ sakeyūrair bhāti bhārata medinī //
MBh, 8, 14, 39.2 satalatraiḥ sakeyūrair bhāti bhārata medinī //
MBh, 8, 14, 40.1 sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ /
MBh, 8, 14, 41.1 baddhacūḍāmaṇivaraiḥ śirobhiś ca sakuṇḍalaiḥ /
MBh, 8, 14, 51.1 sajīvāṃś ca narān paśya kūjamānān samantataḥ /
MBh, 8, 15, 8.2 sapādarakṣān avadhīd vajreṇārīn ivārihā //
MBh, 8, 15, 9.1 saśaktiprāsatūṇīrān aśvārohān hayān api /
MBh, 8, 15, 30.1 parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm /
MBh, 8, 15, 42.1 śiraś ca tat pūrṇaśaśiprabhānanaṃ saroṣatāmrāyatanetram unnasam /
MBh, 8, 15, 42.2 kṣitau vibabhrāja patat sakuṇḍalaṃ viśākhayor madhyagataḥ śaśī yathā //
MBh, 8, 16, 16.2 sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam //
MBh, 8, 16, 25.1 susaṃnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ /
MBh, 8, 16, 28.1 dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ /
MBh, 8, 16, 35.1 sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ /
MBh, 8, 17, 36.1 samārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ /
MBh, 8, 17, 101.2 sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa /
MBh, 8, 17, 113.1 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān /
MBh, 8, 18, 14.1 sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn /
MBh, 8, 18, 34.2 avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā //
MBh, 8, 18, 36.1 sa chittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ /
MBh, 8, 18, 68.2 dhanur anyat samādāya samārgaṇagaṇaṃ prabho /
MBh, 8, 19, 10.2 sauśruteḥ saśirastrāṇaṃ śiraḥ kāyād apāharat /
MBh, 8, 19, 23.2 rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha //
MBh, 8, 19, 26.1 śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha /
MBh, 8, 19, 28.1 sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca /
MBh, 8, 19, 53.1 sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe /
MBh, 8, 19, 59.1 sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ /
MBh, 8, 19, 59.2 bhūmāv amṛdnan vegena savarmāṇaṃ patākinam //
MBh, 8, 20, 6.1 krodhena mahatāviṣṭaḥ saviṣo bhujago yathā /
MBh, 8, 20, 25.2 duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ //
MBh, 8, 21, 10.1 tam api sarathavājisārathiṃ śinivṛṣabho vividhaiḥ śarais tvaran /
MBh, 8, 21, 16.2 sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt //
MBh, 8, 21, 29.1 rathinaḥ samahāmātrān gajān aśvān sasādinaḥ /
MBh, 8, 21, 29.1 rathinaḥ samahāmātrān gajān aśvān sasādinaḥ /
MBh, 8, 21, 33.1 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam /
MBh, 8, 22, 16.1 karṇo hy eko mahābāhur hanyāt pārthān sasomakān /
MBh, 8, 22, 18.2 jetum utsahate pārthān saputrān sahakeśavān //
MBh, 8, 22, 41.1 adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam /
MBh, 8, 22, 42.1 saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā /
MBh, 8, 22, 42.1 saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā /
MBh, 8, 22, 44.1 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā /
MBh, 8, 22, 59.3 sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja //
MBh, 8, 22, 59.3 sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja //
MBh, 8, 23, 15.2 tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ //
MBh, 8, 23, 15.2 tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ //
MBh, 8, 23, 18.2 devatānām api raṇe saśakrāṇāṃ mahīpate /
MBh, 8, 24, 29.1 vidrāvya sagaṇān devāṃs tatra tatra tadā tadā /
MBh, 8, 24, 51.1 namo 'stu te sasainyāya tryambakāyogratejase /
MBh, 8, 24, 68.2 saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā //
MBh, 8, 24, 91.1 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī /
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 24, 120.3 tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave //
MBh, 8, 24, 151.1 sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ /
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 8, 26, 14.1 sa śalyasaṃgṛhītāśve rathe karṇaḥ sthito 'bhavat /
MBh, 8, 26, 41.1 sa śalyam ābhāṣya jagāda vākyaṃ pārthasya karmāpratimaṃ ca dṛṣṭvā /
MBh, 8, 26, 60.1 yamavaruṇakuberavāsavā vā yadi yugapat sagaṇā mahāhave /
MBh, 8, 26, 65.1 asurasuramahoragān narān garuḍapiśācasayakṣarākṣasān /
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 27, 14.2 duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat //
MBh, 8, 27, 15.2 siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ //
MBh, 8, 27, 77.2 pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca //
MBh, 8, 27, 80.1 madrake saṃgataṃ nāsti madrako hi sacāpalaḥ /
MBh, 8, 28, 60.2 karṇa duryodhanaṃ pārthaḥ sabhāryaṃ samamocayat //
MBh, 8, 29, 9.1 pramuñcantaṃ bāṇasaṃghān amoghān marmacchido vīrahaṇaḥ sapatrān /
MBh, 8, 29, 18.1 yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī /
MBh, 8, 29, 28.2 sagadād vā dhanapateḥ savajrād vāpi vāsavāt //
MBh, 8, 29, 28.2 sagadād vā dhanapateḥ savajrād vāpi vāsavāt //
MBh, 8, 30, 3.1 yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ /
MBh, 8, 30, 3.2 tathāpi me bhayaṃ na syāt kimu pārthāt sakeśavāt //
MBh, 8, 30, 33.2 sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet //
MBh, 8, 30, 60.1 kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ /
MBh, 8, 30, 86.2 anyonyam avatakṣanto deśe deśe samaithunāḥ //
MBh, 8, 31, 16.1 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ /
MBh, 8, 31, 16.1 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ /
MBh, 8, 31, 50.1 sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ /
MBh, 8, 31, 51.2 sapatākā rathāś cāpi pāñcālānāṃ mahātmanām //
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 32, 6.2 sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva //
MBh, 8, 32, 12.1 sāyudhān udyatān bāhūn udyatāny āyudhāni ca /
MBh, 8, 32, 29.1 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram /
MBh, 8, 32, 29.1 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram /
MBh, 8, 32, 29.2 sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata //
MBh, 8, 32, 49.1 satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham /
MBh, 8, 32, 78.2 sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ //
MBh, 8, 32, 80.1 sa rathāṃs triśatān hatvā cedīnām anivartinām /
MBh, 8, 32, 81.1 tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ /
MBh, 8, 33, 19.1 tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam /
MBh, 8, 33, 29.2 savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā //
MBh, 8, 33, 44.1 yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ /
MBh, 8, 33, 51.2 sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ //
MBh, 8, 33, 52.2 sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ //
MBh, 8, 34, 19.3 gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ //
MBh, 8, 35, 11.2 sakuṇḍalaśirastrāṇaṃ pūrṇacandropamaṃ tadā /
MBh, 8, 35, 28.1 tān sa saptaśatān nāgān sārohāyudhaketanān /
MBh, 8, 35, 34.1 tān sasūtarathān sarvān sapatākādhvajāyudhān /
MBh, 8, 35, 34.1 tān sasūtarathān sarvān sapatākādhvajāyudhān /
MBh, 8, 36, 11.2 varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi //
MBh, 8, 38, 9.2 carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau //
MBh, 8, 38, 14.2 saputraṃ sahasenaṃ ca droṇaputro nyavārayat //
MBh, 8, 38, 25.1 athāsya saśaraṃ cāpaṃ punaś cicheda māriṣa /
MBh, 8, 38, 28.2 soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat //
MBh, 8, 38, 28.2 soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat //
MBh, 8, 38, 34.2 pārṣataṃ sarathaṃ sāśvaṃ chādayāmāsa sāyakaiḥ //
MBh, 8, 38, 34.2 pārṣataṃ sarathaṃ sāśvaṃ chādayāmāsa sāyakaiḥ //
MBh, 8, 38, 35.1 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate /
MBh, 8, 40, 1.2 bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam /
MBh, 8, 40, 24.1 athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa /
MBh, 8, 40, 29.2 vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ //
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 8, 40, 69.1 bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān /
MBh, 8, 40, 80.1 ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ /
MBh, 8, 40, 123.1 tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā /
MBh, 8, 43, 40.1 eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate /
MBh, 8, 43, 71.1 satomarāv asya bhujau chinnau bhīmena garjataḥ /
MBh, 8, 43, 73.1 sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ /
MBh, 8, 44, 55.2 tatas tu satvaraṃ rājan pāṇḍusainyam upādravat //
MBh, 8, 46, 8.1 apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ /
MBh, 8, 46, 21.2 sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ //
MBh, 8, 46, 21.2 sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ //
MBh, 8, 46, 27.1 pūjito dhṛtarāṣṭreṇa saputreṇa viśāṃ pate /
MBh, 8, 46, 30.1 sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam /
MBh, 8, 46, 42.2 sakuṇḍalaṃ bhānumad uttamāṅgaṃ kāyāt prakṛttaṃ yudhi savyasācin //
MBh, 8, 47, 13.1 karṇaṃ na ced adya nihanmi rājan sabāndhavaṃ yudhyamānaṃ prasahya /
MBh, 8, 49, 6.2 kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram //
MBh, 8, 49, 66.1 tan mānitaḥ pārthivo 'yaṃ sadaiva tvayā sabhīmena tathā yamābhyām /
MBh, 8, 49, 93.2 ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat //
MBh, 8, 49, 94.1 mayā hi rājan sadigīśvarā diśo vijitya sarvā bhavataḥ kṛtā vaśe /
MBh, 8, 49, 95.1 pāṇau pṛṣatkā likhitā mameme dhanuś ca saṃkhye vitataṃ sabāṇam /
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 49, 113.2 sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā /
MBh, 8, 49, 116.2 samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta //
MBh, 8, 50, 12.2 samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ //
MBh, 8, 50, 31.2 adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ /
MBh, 8, 50, 40.3 samaṅgalasvastyayanam āruroha rathottamam //
MBh, 8, 50, 62.1 sarvair avadhyo rādheyo devair api savāsavaiḥ /
MBh, 8, 51, 8.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān /
MBh, 8, 51, 17.2 tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ //
MBh, 8, 51, 25.3 savājirathanāgāś ca mṛtyulokam ito gatāḥ //
MBh, 8, 51, 47.2 hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau //
MBh, 8, 51, 51.2 hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām //
MBh, 8, 51, 52.1 sākāśajalapātālāṃ saparvatamahāvanām /
MBh, 8, 51, 52.1 sākāśajalapātālāṃ saparvatamahāvanām /
MBh, 8, 51, 60.1 dahane yat saputrāyā niśi mātus tavānagha /
MBh, 8, 51, 64.2 vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe //
MBh, 8, 51, 109.1 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān /
MBh, 8, 51, 110.2 kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama //
MBh, 8, 52, 18.1 hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt /
MBh, 8, 52, 20.1 adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ /
MBh, 8, 52, 21.2 hate karṇe mayā saṃkhye saputre sasuhṛjjane //
MBh, 8, 52, 21.2 hate karṇe mayā saṃkhye saputre sasuhṛjjane //
MBh, 8, 52, 32.2 himātyaye kakṣagato yathāgnis tahā daheyaṃ sagaṇān prasahya //
MBh, 8, 52, 33.1 pāṇau pṛṣatkā likhitā mamaite dhanuś ca savye nihitaṃ sabāṇam /
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 53, 4.2 ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ //
MBh, 8, 53, 8.2 pāñcālānām adhipo yājñaseniḥ senāpatiṃ karṇam ārchat sasainyam //
MBh, 8, 55, 8.1 suvarṇajālāvatatā mahāgajāḥ savaijayantīdhvajayodhakalpitāḥ /
MBh, 8, 55, 68.3 apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati //
MBh, 8, 56, 15.2 nakulaḥ sahadevaś ca draupadeyāḥ sasātyakāḥ /
MBh, 8, 56, 53.2 tathā sa somakān hatvā tasthāv eko mahārathaḥ //
MBh, 8, 57, 61.1 svam āyudhaṃ copavikīrya bhūtale dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ /
MBh, 8, 57, 62.2 kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayān dhvajaṃ sārathim eva patribhiḥ //
MBh, 8, 57, 64.1 savājisūteṣv asanān saketanāñ jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ /
MBh, 8, 57, 64.1 savājisūteṣv asanān saketanāñ jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ /
MBh, 8, 58, 4.1 sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ /
MBh, 8, 58, 8.1 īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām /
MBh, 8, 58, 8.2 sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī //
MBh, 8, 58, 10.2 paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ //
MBh, 8, 59, 4.1 tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān /
MBh, 8, 59, 5.2 savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā //
MBh, 8, 59, 6.1 tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama /
MBh, 8, 59, 13.2 sapatākān sahārohān girīn vajrair ivābhinat //
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 8, 59, 26.2 pothayāmāsa gadayā saśabdaṃ te 'patan hatāḥ //
MBh, 8, 60, 8.2 śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca chittvā śarābhyām ahanat sujātam //
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 61, 4.1 hayāḥ sasūtāś ca hatā narendra cūrṇīkṛtaś cāsya rathaḥ patantyā /
MBh, 8, 61, 14.2 dhṛtarāṣṭrasya daurātmyāt saputrasya sadā vayam //
MBh, 8, 62, 36.2 suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ //
MBh, 8, 62, 37.1 kuṇindaputro daśabhir mahāyasaiḥ kṛpaṃ sasūtāśvam apīḍayad bhṛśam /
MBh, 8, 62, 41.2 yathā savidyutstanitā balāhakāḥ samāsthitā digbhya ivogramārutaiḥ //
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 62, 46.1 kuṇindaputraprahito 'paradvipaḥ śukaṃ sasūtāśvarathaṃ vyapothayat /
MBh, 8, 62, 47.2 savājisūteṣvasanas tathāpatad yathā mahāvātahato mahādrumaḥ //
MBh, 8, 62, 48.2 tato vṛkaṃ sāśvarathaṃ mahājavaṃ tvaraṃś caturbhiś caraṇe vyapothayat //
MBh, 8, 62, 49.1 sa nāgarājaḥ saniyantṛko 'patat parāhato babhrusuteṣubhir bhṛśam /
MBh, 8, 63, 15.1 raktacandanadigdhāṅgau samadau vṛṣabhāv iva /
MBh, 8, 63, 23.1 dhārtarāṣṭrās tataḥ karṇaṃ sabalā bharatarṣabha /
MBh, 8, 63, 30.1 tato 'ntarikṣe sākṣepā vivādā bharatarṣabha /
MBh, 8, 63, 32.1 dyaur āsīt karṇato vyagrā sanakṣatrā viśāṃ pate /
MBh, 8, 63, 35.2 sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ //
MBh, 8, 63, 35.2 sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ //
MBh, 8, 63, 35.2 sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ //
MBh, 8, 63, 36.2 parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ /
MBh, 8, 63, 40.1 devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan /
MBh, 8, 63, 56.1 vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt /
MBh, 8, 63, 73.1 athābravīt sūtaputraḥ śalyam ābhāṣya sasmitam /
MBh, 8, 63, 79.1 sapatākādhvajaṃ karṇaṃ saśalyarathavājinam /
MBh, 8, 63, 79.1 sapatākādhvajaṃ karṇaṃ saśalyarathavājinam /
MBh, 8, 63, 79.2 sachatrakavacaṃ caiva saśaktiśarakārmukam //
MBh, 8, 63, 79.2 sachatrakavacaṃ caiva saśaktiśarakārmukam //
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 64, 9.2 sasiṃhanādau babhatur narottamau śaśāṅkasūryāv iva meghasaṃplave //
MBh, 8, 64, 10.2 didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāv iva duḥsahau raṇe //
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 8, 64, 26.2 nivārayiṣyāmi hi karṇam apy ahaṃ yadā bhavān sapraṇayo bhaviṣyati //
MBh, 8, 64, 32.2 samāghnatābhidravatāhitān imān sabāṇaśabdān kimu joṣam āsyate //
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 8, 65, 11.2 jahy arjunaṃ karṇa tataḥ sacīrāḥ punar vanaṃ yāntu cirāya pārthāḥ //
MBh, 8, 65, 21.1 tato mahīṃ sāgaramekhalāṃ tvaṃ sapattanāṃ grāmavatīṃ samṛddhām /
MBh, 8, 65, 30.2 catuḥśatān dviradān sāyudhīyān hatvā rathān aṣṭaśataṃ jaghāna /
MBh, 8, 65, 43.2 kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ //
MBh, 8, 66, 37.1 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī samācinod bhārata vatsadantaiḥ /
MBh, 8, 66, 37.1 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī samācinod bhārata vatsadantaiḥ /
MBh, 8, 66, 38.1 sa vatsadantaiḥ pṛthupīnavakṣāḥ samācitaḥ smādhirathir vibhāti /
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 66, 43.1 amṛṣyamāṇo vyasanāni tāni hastau vidhunvan sa vigarhamāṇaḥ /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 8, 67, 25.2 pareṇa kṛcchreṇa śarīram atyajad gṛhaṃ maharddhīva sasaṅgam īśvaraḥ //
MBh, 8, 67, 33.2 chinnam añjalikenājau sotsedham apatacchiraḥ //
MBh, 8, 67, 34.2 śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam //
MBh, 8, 68, 6.2 dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram //
MBh, 8, 68, 16.2 praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ //
MBh, 8, 68, 26.1 sahemapaṭṭāḥ parighāḥ paraśvadhāḥ kaḍaṅgarāyomusalāni paṭṭiśāḥ /
MBh, 8, 68, 27.2 ṛṣṭyaś ca pītā vimalā vikośāḥ prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ //
MBh, 8, 68, 29.2 āpīḍakeyūravarāṅgadāni graiveyaniṣkāḥ sasuvarṇasūtrāḥ //
MBh, 8, 68, 43.2 saputraḥ puruṣavyāghraḥ saṃśāntaḥ pārthatejasā /
MBh, 8, 68, 48.2 diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur mahārṇavāś cukṣubhire ca sasvanāḥ //
MBh, 8, 68, 48.2 diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur mahārṇavāś cukṣubhire ca sasvanāḥ //
MBh, 8, 68, 49.1 sakānanāḥ sādricayāś cakampuḥ pravivyathur bhūtagaṇāś ca māriṣa /
MBh, 8, 68, 49.1 sakānanāḥ sādricayāś cakampuḥ pravivyathur bhūtagaṇāś ca māriṣa /
MBh, 8, 68, 63.1 sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api /
MBh, 8, 69, 21.1 pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam /
MBh, 8, 69, 30.1 saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ /
MBh, 9, 1, 18.2 praruroda bhṛśodvigno hā rājann iti sasvaram //
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 9, 2, 37.2 nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 54.2 sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā //
MBh, 9, 2, 63.1 pāñcālāśca yathā sarve nihatāḥ sapadānugāḥ /
MBh, 9, 5, 14.2 sāṅgāṃśca caturo vedān samyag ākhyānapañcamān //
MBh, 9, 6, 3.1 udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām /
MBh, 9, 6, 9.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān /
MBh, 9, 6, 12.2 adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ //
MBh, 9, 6, 31.1 sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet /
MBh, 9, 6, 36.2 mā nimajjasva sagaṇaḥ śalyam āsādya goṣpadam //
MBh, 9, 7, 9.2 sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ /
MBh, 9, 7, 32.2 sasainyau sahasenau tāvupatasthatur āhave //
MBh, 9, 8, 4.1 nāgair abhyāhatāḥ kecit sarathā rathino 'patan /
MBh, 9, 8, 8.2 sottarāyudhinaṃ jaghnur dravamāṇā mahāravam //
MBh, 9, 8, 21.1 bāhubhiścandanādigdhaiḥ sakeyūrair mahādhanaiḥ /
MBh, 9, 9, 19.1 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam /
MBh, 9, 9, 19.1 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam /
MBh, 9, 10, 14.2 cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā //
MBh, 9, 10, 15.1 sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ /
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 9, 11, 3.1 saśūlam iva haryakṣaṃ vane mattam iva dvipam /
MBh, 9, 11, 22.1 athodyamya gade ghore saśṛṅgāviva parvatau /
MBh, 9, 11, 25.1 tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe /
MBh, 9, 12, 8.1 tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ /
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 12, 15.2 sāśvasūtadhvajarathaṃ śalyaṃ prācchādayaccharaiḥ //
MBh, 9, 12, 34.1 samāchannāṃstatastāṃstu rājan vīkṣya sa sainikān /
MBh, 9, 12, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 9, 13, 18.2 rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan //
MBh, 9, 14, 9.2 pāṇḍavān pīḍayāmāsa sasātyakivṛkodarān //
MBh, 9, 14, 19.1 tatastu saśaraṃ cāpaṃ nakulasya mahātmanaḥ /
MBh, 9, 14, 24.1 athāsya saśaraṃ cāpaṃ muṣṭau cicheda māriṣa /
MBh, 9, 15, 39.1 sakiṅkiṇīkajālena mahatā cārudarśanaḥ /
MBh, 9, 15, 50.1 sāśvasūtadhvajarathān rathinaḥ pātayan bahūn /
MBh, 9, 15, 51.1 sāśvārohāṃśca turagān pattīṃścaiva sahasraśaḥ /
MBh, 9, 16, 4.1 tāṃstān anyānmaheṣvāsān sāśvān sarathakuñjarān /
MBh, 9, 16, 4.1 tāṃstān anyānmaheṣvāsān sāśvān sarathakuñjarān /
MBh, 9, 16, 5.1 bāhūṃścicheda ca tathā sāyudhān ketanāni ca /
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 16, 63.1 sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt /
MBh, 9, 16, 80.1 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 17, 23.1 yāmaḥ sarve 'tra sambhūya savājirathakuñjarāḥ /
MBh, 9, 19, 17.1 sa taṃ rathaṃ hemavibhūṣitāṅgaṃ sāśvaṃ sasūtaṃ sahasā vimṛdya /
MBh, 9, 19, 17.1 sa taṃ rathaṃ hemavibhūṣitāṅgaṃ sāśvaṃ sasūtaṃ sahasā vimṛdya /
MBh, 9, 20, 18.2 anyad ādatta vegena śaineyaḥ saśaraṃ dhanuḥ //
MBh, 9, 22, 6.2 jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān //
MBh, 9, 22, 20.3 cacāla śabdaṃ kurvāṇā saparvatavanā mahī //
MBh, 9, 22, 21.1 sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ /
MBh, 9, 22, 21.1 sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ /
MBh, 9, 22, 53.2 sāśvārohair hatair aśvair āvṛte vasudhātale //
MBh, 9, 22, 66.2 sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate /
MBh, 9, 22, 84.2 sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ //
MBh, 9, 23, 4.2 yatraite satalatrāṇā rathāstiṣṭhanti daṃśitāḥ //
MBh, 9, 23, 7.2 sarathāṃstāvakān sarvān harṣayañśakunistataḥ //
MBh, 9, 23, 24.2 saputre vai naravyāghre naivāśāmyata vaiśasam //
MBh, 9, 23, 61.1 yathā vanānte vanapair visṛṣṭaḥ kakṣaṃ dahet kṛṣṇagatiḥ saghoṣaḥ /
MBh, 9, 25, 32.1 tataḥ pañcaśatān hatvā savarūthānmahārathān /
MBh, 9, 25, 34.2 mene kṛtārtham ātmānaṃ saphalaṃ janma ca prabho //
MBh, 9, 27, 11.2 sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ //
MBh, 9, 27, 12.2 sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ //
MBh, 9, 27, 12.2 sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ //
MBh, 9, 27, 12.2 sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ //
MBh, 9, 27, 18.1 tena śabdena vitrastāḥ sarve sahayavāraṇāḥ /
MBh, 9, 27, 28.3 parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ //
MBh, 9, 27, 31.2 sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran //
MBh, 9, 27, 40.2 dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ //
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 27, 62.2 śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ //
MBh, 9, 28, 8.1 samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān /
MBh, 9, 28, 8.2 pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata //
MBh, 9, 28, 31.1 tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ /
MBh, 9, 28, 32.1 subalasya hate putre savājirathakuñjare /
MBh, 9, 28, 48.2 dvitīyaṃ neha paśyāmi sasahāyāśca pāṇḍavāḥ //
MBh, 9, 28, 68.1 tato duryodhanāmātyāḥ sāśrukaṇṭhā bhṛśāturāḥ /
MBh, 9, 28, 83.1 apaśyata mahāprājñaṃ viduraṃ sāśrulocanam /
MBh, 9, 28, 86.2 nihate śakunau tāta sajñātisutabāndhave /
MBh, 9, 28, 86.4 svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 30, 10.2 rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ /
MBh, 9, 31, 3.1 iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam /
MBh, 9, 31, 5.1 śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 7.1 śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ /
MBh, 9, 31, 9.1 yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ /
MBh, 9, 31, 9.1 yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ /
MBh, 9, 31, 17.1 adya vaḥ sarathān sāśvān aśastro viratho 'pi san /
MBh, 9, 31, 17.1 adya vaḥ sarathān sāśvān aśastro viratho 'pi san /
MBh, 9, 31, 38.1 gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 9, 31, 38.3 sagado bhārato bhāti pratapan bhāskaro yathā //
MBh, 9, 31, 44.2 gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam //
MBh, 9, 31, 56.1 saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani /
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 32, 23.1 hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām /
MBh, 9, 36, 5.1 tatra devāḥ sagandharvā māsi māsi janeśvara /
MBh, 9, 36, 7.1 tatra modanti devāśca pitaraśca savīrudhaḥ /
MBh, 9, 40, 34.1 tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā /
MBh, 9, 42, 4.1 kasyacit tvatha kālasya ṛṣayaḥ satapodhanāḥ /
MBh, 9, 43, 22.1 dhanurvedaścatuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ /
MBh, 9, 43, 30.2 brahmā svayaṃbhūr bhagavān saputraḥ saha viṣṇunā //
MBh, 9, 44, 13.2 airāvataḥ sānucaraḥ kalāḥ kāṣṭhāstathaiva ca /
MBh, 9, 44, 26.1 jayaśabdaṃ tataścakrur devāḥ sarve savāsavāḥ /
MBh, 9, 46, 17.1 pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ /
MBh, 9, 46, 19.2 jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ /
MBh, 9, 48, 3.1 nirargalān sajārūthyān sarvān vividhadakṣiṇān /
MBh, 9, 48, 8.3 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām //
MBh, 9, 48, 18.1 tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ /
MBh, 9, 48, 18.2 viśvedevāḥ samaruto gandharvāpsarasaśca ha //
MBh, 9, 49, 16.1 tataḥ savismayaścintāṃ jagāmāthāsitaḥ prabhuḥ /
MBh, 9, 50, 17.1 viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ /
MBh, 9, 54, 22.2 saṃyuge sma prakāśete girī saśikharāviva //
MBh, 9, 54, 34.2 dadṛśustau mahātmānau saśṛṅgāviva parvatau //
MBh, 9, 55, 8.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 55, 9.1 mahāsvanāḥ sanirghātāstumulā romaharṣaṇāḥ /
MBh, 9, 55, 10.2 cakampe ca mahākampaṃ pṛthivī savanadrumā //
MBh, 9, 56, 18.1 abhidravaṇam ākṣepam avasthānaṃ savigraham /
MBh, 9, 56, 28.2 sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā //
MBh, 9, 56, 28.2 sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā //
MBh, 9, 56, 30.2 bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān //
MBh, 9, 56, 36.1 savisphuliṅgo nirhrādastayostatrābhighātajaḥ /
MBh, 9, 57, 46.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 57, 46.2 cacāla pṛthivī cāpi savṛkṣakṣupaparvatā //
MBh, 9, 57, 47.2 mahāsvanā punar dīptā sanirghātā bhayaṃkarī /
MBh, 9, 58, 11.2 te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ //
MBh, 9, 58, 11.2 te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ //
MBh, 9, 59, 27.1 pāñcālāśca savārṣṇeyāḥ pāṇḍavāśca viśāṃ pate /
MBh, 9, 59, 42.1 seyaṃ ratnasamākīrṇā mahī savanaparvatā /
MBh, 9, 60, 22.2 diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ //
MBh, 9, 60, 39.2 hatastvam asi gāndhāre sabhrātṛsutabāndhavaḥ /
MBh, 9, 60, 39.3 sagaṇaḥ sasuhṛccaiva pāpamārgam anuṣṭhitaḥ //
MBh, 9, 60, 39.3 sagaṇaḥ sasuhṛccaiva pāpamārgam anuṣṭhitaḥ //
MBh, 9, 60, 46.4 adhītaṃ vidhivad dattaṃ bhūḥ praśāstā sasāgarā /
MBh, 9, 60, 49.1 sasuhṛt sānubandhaśca svargaṃ gantāham acyuta /
MBh, 9, 60, 49.1 sasuhṛt sānubandhaśca svargaṃ gantāham acyuta /
MBh, 9, 60, 62.2 sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ //
MBh, 9, 61, 14.1 sopāsaṅgaḥ saraśmiśca sāśvaḥ sayugabandhuraḥ /
MBh, 9, 61, 14.1 sopāsaṅgaḥ saraśmiśca sāśvaḥ sayugabandhuraḥ /
MBh, 9, 61, 14.1 sopāsaṅgaḥ saraśmiśca sāśvaḥ sayugabandhuraḥ /
MBh, 9, 61, 14.1 sopāsaṅgaḥ saraśmiśca sāśvaḥ sayugabandhuraḥ /
MBh, 9, 61, 16.1 kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca /
MBh, 9, 62, 20.2 śaktibhir bhiṇḍipālaiśca tomaraiḥ saparaśvadhaiḥ //
MBh, 9, 62, 36.2 pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha //
MBh, 9, 62, 44.2 droṇena ca saputreṇa vidureṇa ca dhīmatā /
MBh, 9, 62, 60.1 śaktā cāsi mahābhāge pṛthivīṃ sacarācarām /
MBh, 9, 63, 18.1 iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā /
MBh, 9, 63, 41.1 sasāgaravanā ghorā pṛthivī sacarācarā /
MBh, 9, 63, 41.1 sasāgaravanā ghorā pṛthivī sacarācarā /
MBh, 9, 63, 41.2 cacālātha sanirhrādā diśaścaivāvilābhavan //
MBh, 9, 64, 10.2 sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā //
MBh, 9, 64, 18.2 satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam //
MBh, 10, 1, 43.1 tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi /
MBh, 10, 1, 49.2 sopadhāni kṛtānyeva pāṇḍavair akṛtātmabhiḥ //
MBh, 10, 4, 4.2 vikramya rathināṃ śreṣṭha pāñcālān sapadānugān //
MBh, 10, 5, 35.1 kṣipraṃ saṃnaddhakavacau sakhaḍgāvāttakārmukau /
MBh, 10, 7, 28.2 sadhvajāḥ sapatākāśca saghaṇṭāḥ saparaśvadhāḥ //
MBh, 10, 7, 28.2 sadhvajāḥ sapatākāśca saghaṇṭāḥ saparaśvadhāḥ //
MBh, 10, 7, 28.2 sadhvajāḥ sapatākāśca saghaṇṭāḥ saparaśvadhāḥ //
MBh, 10, 7, 28.2 sadhvajāḥ sapatākāśca saghaṇṭāḥ saparaśvadhāḥ //
MBh, 10, 7, 38.2 sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale //
MBh, 10, 8, 52.1 sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ /
MBh, 10, 8, 55.2 abhidrutya tato drauṇiṃ savye sa phalake bhṛśam //
MBh, 10, 8, 58.2 sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat //
MBh, 10, 8, 94.1 vicetasaḥ sanidrāśca tamasā cāvṛtā narāḥ /
MBh, 10, 8, 106.1 kāṃścid yodhān sa khaḍgena madhye saṃchidya vīryavān /
MBh, 10, 8, 109.1 sāyudhān sāṅgadān bāhūnnicakarta śirāṃsi ca /
MBh, 10, 8, 109.1 sāyudhān sāṅgadān bāhūnnicakarta śirāṃsi ca /
MBh, 10, 8, 130.1 saputradārāḥ sukrūrā durdarśanasunirghṛṇāḥ /
MBh, 10, 9, 36.2 sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca //
MBh, 10, 9, 37.1 bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ /
MBh, 10, 9, 50.2 sauptike śibiraṃ teṣāṃ hataṃ sanaravāhanam //
MBh, 10, 10, 26.2 gacchānayainām iha mandabhāgyāṃ samātṛpakṣām iti rājaputrīm //
MBh, 10, 10, 30.2 uccaiḥ pracukrośa ca kauravāgryaḥ papāta corvyāṃ sagaṇo visaṃjñaḥ //
MBh, 10, 11, 14.2 hriyate sānubandhasya yudhi vikramya jīvitam //
MBh, 10, 11, 27.2 ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ //
MBh, 10, 11, 28.2 visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat //
MBh, 10, 13, 15.1 tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 10, 14, 4.2 avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ //
MBh, 10, 14, 10.1 saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam /
MBh, 10, 14, 10.2 cacāla ca mahī kṛtsnā saparvatavanadrumā //
MBh, 10, 15, 8.2 tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati //
MBh, 10, 15, 22.2 sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi //
MBh, 10, 16, 21.1 droṇaputrasya sahajaṃ maṇim ādāya satvarāḥ /
MBh, 10, 16, 35.2 śuśubhe sa mahārājaḥ sacandra iva parvataḥ //
MBh, 10, 18, 13.2 apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ //
MBh, 10, 18, 21.2 sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho //
MBh, 11, 1, 33.1 tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ /
MBh, 11, 10, 3.2 gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ //
MBh, 11, 14, 1.3 gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā //
MBh, 11, 14, 6.1 suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā /
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 16, 23.2 khaḍgaiśca vimalaistīkṣṇaiḥ saśaraiśca śarāsanaiḥ //
MBh, 11, 16, 55.1 bāhubhiśca sakhaḍgaiśca śirobhiśca sakuṇḍalaiḥ /
MBh, 11, 16, 55.1 bāhubhiśca sakhaḍgaiśca śirobhiśca sakuṇḍalaiḥ /
MBh, 11, 24, 26.2 vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca //
MBh, 11, 25, 21.2 cedirājaṃ hṛṣīkeśa hataṃ sabalabāndhavam //
MBh, 11, 26, 21.2 ye 'trānāthā janasyāsya sanāthā ye ca bhārata /
MBh, 11, 27, 9.1 pratyayudhyata yaḥ sarvān purā vaḥ sapadānugān /
MBh, 11, 27, 17.2 nidhanena hi karṇasya pīḍitāḥ sma sabāndhavāḥ //
MBh, 11, 27, 23.1 tata ānāyayāmāsa karṇasya saparicchadam /
MBh, 12, 1, 33.2 sakarṇā vā hate pārthe sārjunā vā hate mayi //
MBh, 12, 1, 33.2 sakarṇā vā hate pārthe sārjunā vā hate mayi //
MBh, 12, 2, 10.1 brahmāstraṃ vettum icchāmi sarahasyanivartanam /
MBh, 12, 2, 12.1 droṇastathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati /
MBh, 12, 3, 2.1 tasmai sa vidhivat kṛtsnaṃ brahmāstraṃ sanivartanam /
MBh, 12, 3, 24.2 rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt //
MBh, 12, 3, 29.1 tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva /
MBh, 12, 4, 17.2 dhanūṃṣi saśarāvāpānyapātayata bhūtale //
MBh, 12, 6, 12.1 tataḥ śokaparītātmā sadhūma iva pāvakaḥ /
MBh, 12, 10, 8.1 te sadoṣā hatāsmābhī rājyasya paripanthinaḥ /
MBh, 12, 14, 10.2 saṃstīrya ca rathair bhūmiṃ sasādibhir ariṃdamāḥ //
MBh, 12, 14, 25.1 dvīpāśca sāntaradvīpā nānājanapadālayāḥ /
MBh, 12, 14, 32.2 tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ //
MBh, 12, 14, 38.2 saparvatavanadvīpāṃ mā rājan vimanā bhava //
MBh, 12, 16, 25.1 diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi /
MBh, 12, 18, 35.1 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān /
MBh, 12, 21, 16.2 tasyāyaṃ ca paraścaiva lokaḥ syāt saphalo nṛpa /
MBh, 12, 21, 19.1 evaṃ rudrāḥ savasavastathādityāḥ paraṃtapa /
MBh, 12, 28, 44.1 āyurvedam adhīyānāḥ kevalaṃ saparigraham /
MBh, 12, 29, 16.2 yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ /
MBh, 12, 29, 16.2 yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ /
MBh, 12, 29, 91.2 pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam //
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 31, 38.2 abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ //
MBh, 12, 32, 8.1 te tvayā dharmahantāro nihatāḥ sapadānugāḥ /
MBh, 12, 32, 22.1 svadharme vartamānasya sāpavāde 'pi bhārata /
MBh, 12, 33, 1.3 śvaśurā guravaścaiva mātulāḥ sapitāmahāḥ //
MBh, 12, 35, 29.2 sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam //
MBh, 12, 36, 10.1 gosahasraṃ savatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye /
MBh, 12, 36, 34.2 trir ahnastrir niśāyāśca savāsā jalam āviśet //
MBh, 12, 38, 10.2 tacca sarvaṃ savaiyākhyaṃ prāptavān kurusattamaḥ //
MBh, 12, 39, 4.1 tāḥ śanair iva savrīḍaṃ praśaśaṃsur yudhiṣṭhiram /
MBh, 12, 39, 37.2 rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ //
MBh, 12, 46, 16.2 sāṅgāṃśca caturo vedāṃstam asmi manasā gataḥ //
MBh, 12, 46, 24.2 sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha //
MBh, 12, 49, 13.2 gādhiḥ sadāraḥ samprāpta ṛcīkasyāśramaṃ prati //
MBh, 12, 49, 31.1 dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām /
MBh, 12, 49, 35.2 dadāha pavaneneddhaścitrabhānuḥ sahaihayaḥ //
MBh, 12, 49, 55.1 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha /
MBh, 12, 50, 4.1 aho dhanyo hi loko 'yaṃ sabhāgyāśca narā bhuvi /
MBh, 12, 50, 25.1 tvaṃ hi devān sagandharvān sasurāsurarākṣasān /
MBh, 12, 50, 25.1 tvaṃ hi devān sagandharvān sasurāsurarākṣasān /
MBh, 12, 51, 8.2 vapur hyanumimīmaste meghasyeva savidyutaḥ //
MBh, 12, 52, 23.2 papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ //
MBh, 12, 52, 23.2 papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ //
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 56, 57.2 līlayā caiva kurvanti sāvajñāstasya śāsanam /
MBh, 12, 56, 59.2 krīḍituṃ tena cecchanti sasūtreṇeva pakṣiṇā /
MBh, 12, 59, 105.1 kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ /
MBh, 12, 59, 105.1 kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ /
MBh, 12, 61, 4.1 sadāro vāpyadāro vā ātmavān saṃyatendriyaḥ /
MBh, 12, 62, 8.2 tādṛśaṃ tādṛśenaiva sa guṇaṃ pratipadyate //
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 63, 24.2 sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi //
MBh, 12, 68, 44.2 saputrapautrān sāmātyāṃstadā bhavati so 'ntakaḥ //
MBh, 12, 68, 44.2 saputrapautrān sāmātyāṃstadā bhavati so 'ntakaḥ //
MBh, 12, 70, 2.2 mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ /
MBh, 12, 72, 4.2 atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ //
MBh, 12, 74, 10.1 naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante /
MBh, 12, 75, 9.1 tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ /
MBh, 12, 75, 16.1 tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam /
MBh, 12, 77, 14.2 tato nirvāsanīyaḥ syāt tasmād deśāt sabāndhavaḥ //
MBh, 12, 83, 31.2 vaiśvānara iva kruddhaḥ samūlam api nirdahet /
MBh, 12, 84, 40.1 satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ /
MBh, 12, 85, 5.2 dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran //
MBh, 12, 87, 2.2 yatra kaunteya vastavyaṃ saputrabhrātṛbandhunā /
MBh, 12, 87, 9.1 suprabhaṃ sānunādaṃ ca supraśastaniveśanam /
MBh, 12, 88, 11.1 vikrayaṃ krayam adhvānaṃ bhaktaṃ ca saparivyayam /
MBh, 12, 88, 32.1 iti vācā madhurayā ślakṣṇayā sopacārayā /
MBh, 12, 89, 13.2 kuśīlavāḥ sakitavā ye cānye kecid īdṛśāḥ //
MBh, 12, 90, 3.2 parikalpyāsya vṛttiḥ syāt sadārasya narādhipa //
MBh, 12, 92, 14.2 mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam //
MBh, 12, 95, 5.2 sadhanā dhānyavantaśca dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 96, 2.2 sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ /
MBh, 12, 96, 8.2 sa cet sasainya āgacchet sasainyastam athāhvayet //
MBh, 12, 96, 8.2 sa cet sasainya āgacchet sasainyastam athāhvayet //
MBh, 12, 96, 12.2 savraṇo nābhihantavyo nānapatyaḥ kathaṃcana //
MBh, 12, 96, 21.1 tataḥ samūlo hriyate nadīkūlād iva drumaḥ /
MBh, 12, 97, 21.1 sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau /
MBh, 12, 101, 19.2 nīcadrumā mahākakṣā sodakā hastiyodhinām //
MBh, 12, 103, 25.1 viṣayo vyathate rājan sarvaḥ sasthāṇujaṅgamaḥ /
MBh, 12, 106, 7.2 tataḥ sahāyān sotsāhāṃllapsyase 'vyasanāñśucīn //
MBh, 12, 112, 5.1 saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ /
MBh, 12, 112, 50.1 saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam /
MBh, 12, 112, 68.2 pariṣvaktaśca sasnehaṃ mṛgendreṇa punaḥ punaḥ //
MBh, 12, 112, 70.2 avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan //
MBh, 12, 112, 75.2 antarhitāḥ sopahitāḥ sarve te parasādhanāḥ //
MBh, 12, 113, 11.2 sadārastāṃ guhām āśu praviveśa jalārditaḥ //
MBh, 12, 113, 14.2 tāvat tena sadāreṇa jambukena sa bhakṣitaḥ //
MBh, 12, 114, 4.1 samūlaśākhān paśyāmi nihatāṃś chāyino drumān /
MBh, 12, 116, 14.3 hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalam aśnute //
MBh, 12, 117, 6.1 siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ /
MBh, 12, 119, 4.2 sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute //
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 121, 4.2 dṛśyate lokam āsaktaṃ sasurāsuramānuṣam //
MBh, 12, 121, 55.2 lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām /
MBh, 12, 121, 55.3 samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt //
MBh, 12, 124, 5.1 indraprasthe mahārāja tava sabhrātṛkasya ha /
MBh, 12, 124, 63.2 sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā /
MBh, 12, 124, 67.2 na bhuñjate ciraṃ tāta samūlāśca patanti te //
MBh, 12, 125, 6.1 āśāṃ mahattarāṃ manye parvatād api sadrumāt /
MBh, 12, 125, 12.2 sasāra bāṇāsanabhṛt sakhaḍgo haṃsavat tadā //
MBh, 12, 125, 25.3 balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ //
MBh, 12, 125, 25.3 balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ //
MBh, 12, 126, 13.2 upāyājjavanair aśvaiḥ sabalaḥ sāvarodhanaḥ //
MBh, 12, 126, 13.2 upāyājjavanair aśvaiḥ sabalaḥ sāvarodhanaḥ //
MBh, 12, 126, 43.2 etacchrutvā tato rājan sa rājā sāvarodhanaḥ /
MBh, 12, 129, 1.2 kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu /
MBh, 12, 131, 14.2 anurajyanti bhūtāni samaryādeṣu dasyuṣu //
MBh, 12, 131, 17.1 tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ /
MBh, 12, 131, 18.1 saśeṣakāriṇastāta śeṣaṃ paśyanti sarvataḥ /
MBh, 12, 133, 1.3 yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati //
MBh, 12, 136, 54.1 satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ /
MBh, 12, 136, 78.1 asmāt te saṃśayānmuktaḥ samitragaṇabāndhavaḥ /
MBh, 12, 136, 105.2 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
MBh, 12, 136, 124.1 ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam /
MBh, 12, 136, 180.2 tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ //
MBh, 12, 137, 38.3 strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam //
MBh, 12, 137, 49.1 evaṃ vaseha sasnehā yathākālam ahiṃsitā /
MBh, 12, 137, 73.1 netrābhyāṃ sarujābhyāṃ yaḥ prativātam udīkṣate /
MBh, 12, 137, 87.1 utpatet sarujād deśād vyādhidurbhikṣapīḍitāt /
MBh, 12, 138, 20.3 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
MBh, 12, 138, 45.2 bhayaṃ hi śaṅkitājjātaṃ samūlam api kṛntati //
MBh, 12, 138, 70.2 tathākarod vākyam adīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ //
MBh, 12, 139, 44.2 sahasābhyāgatabhayaḥ sodvegastena karmaṇā //
MBh, 12, 139, 89.2 sadārastām upākṛtya vane yāto mahāmuniḥ //
MBh, 12, 142, 1.2 atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ /
MBh, 12, 145, 10.1 sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ /
MBh, 12, 146, 4.1 taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ /
MBh, 12, 149, 39.1 prājño vā yadi vā mūrkhaḥ sadhano nirdhano 'pi vā /
MBh, 12, 149, 83.2 kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca /
MBh, 12, 150, 22.2 vāyunā saparīvārastena tiṣṭhasyasaṃśayam //
MBh, 12, 156, 23.2 ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ //
MBh, 12, 156, 25.1 upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ /
MBh, 12, 160, 14.1 nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃstathā /
MBh, 12, 160, 22.2 ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ //
MBh, 12, 160, 28.1 ete cānye ca bahavaḥ sagaṇā daityadānavāḥ /
MBh, 12, 160, 49.1 trikūṭaṃ carma codyamya savidyutam ivāmbudam /
MBh, 12, 160, 60.2 samākīrṇā mahābāho śailair iva sakiṃśukaiḥ //
MBh, 12, 160, 78.1 uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ /
MBh, 12, 162, 39.2 sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam /
MBh, 12, 163, 11.1 tato 'paśyat suramye sa suvarṇasikatācite /
MBh, 12, 164, 11.2 kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān //
MBh, 12, 165, 24.2 gautamo 'pi suvarṇasya bhāram ādāya satvaraḥ //
MBh, 12, 166, 15.1 ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ /
MBh, 12, 166, 15.1 ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ /
MBh, 12, 166, 16.1 sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam /
MBh, 12, 167, 13.1 sabhāṇḍopaskaraṃ rājaṃstam āsādya bakādhipaḥ /
MBh, 12, 167, 14.2 visarjayitvā sadhanaṃ praviveśa svam ālayam //
MBh, 12, 171, 25.2 na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi //
MBh, 12, 171, 44.2 na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ //
MBh, 12, 173, 10.1 sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ /
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 2.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 2.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 7.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 176, 11.2 taccāmbhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ //
MBh, 12, 180, 25.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 12, 181, 8.1 svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam /
MBh, 12, 182, 17.2 sānukrośaśca bhūteṣu tad dvijātiṣu lakṣaṇam //
MBh, 12, 184, 10.3 samāvṛttānāṃ sadārāṇāṃ sahadharmacaryāphalārthināṃ gṛhāśramo vidhīyate /
MBh, 12, 185, 15.1 sopadhaṃ nikṛtiḥ steyaṃ parivādo 'bhyasūyatā /
MBh, 12, 185, 18.1 iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā /
MBh, 12, 192, 26.3 saśarīreṇa gantavyo mayā svargo na vā vibho //
MBh, 12, 192, 52.3 prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam //
MBh, 12, 192, 120.2 sarāgastatra vasati guṇāṃsteṣāṃ samācaran //
MBh, 12, 192, 124.1 caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ /
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
MBh, 12, 196, 22.1 yathā candrārkanirmuktaḥ sa rāhur nopalabhyate /
MBh, 12, 198, 13.1 nairguṇyād brahma cāpnoti saguṇatvānnivartate /
MBh, 12, 201, 31.2 gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ //
MBh, 12, 203, 17.1 yugānte 'ntarhitān vedān setihāsānmaharṣayaḥ /
MBh, 12, 203, 34.1 ete bhāvā jagat sarvaṃ vahanti sacarācaram /
MBh, 12, 203, 36.2 vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ //
MBh, 12, 204, 6.1 sarvanītyā sarvagataṃ manohetu salakṣaṇam /
MBh, 12, 204, 13.1 sarajastāmasair bhāvaiścyuto hetubalānvitaḥ /
MBh, 12, 205, 7.2 dharmyaṃ panthānam ākramya sānubandho vinaśyati //
MBh, 12, 205, 19.2 trailokyaṃ seśvaraṃ sarvam ahaṃkāre pratiṣṭhitam //
MBh, 12, 210, 3.1 atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram /
MBh, 12, 217, 38.2 pātayeyam ahaṃ tvādya savajram api muṣṭinā //
MBh, 12, 218, 3.2 tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā //
MBh, 12, 220, 48.1 savṛkṣauṣadhiratneyaṃ sasaritparvatākarā /
MBh, 12, 220, 48.1 savṛkṣauṣadhiratneyaṃ sasaritparvatākarā /
MBh, 12, 220, 78.1 parvatāścāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ /
MBh, 12, 220, 78.1 parvatāścāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ /
MBh, 12, 220, 78.2 saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā //
MBh, 12, 220, 79.2 na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā //
MBh, 12, 220, 89.1 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃśca vāruṇān /
MBh, 12, 224, 7.1 adhītya vedān akhilān sāṅgopaniṣadastathā /
MBh, 12, 224, 20.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
MBh, 12, 224, 20.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
MBh, 12, 224, 66.2 utsīdante sayajñāśca kevalā dharmasetavaḥ //
MBh, 12, 226, 21.2 chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam //
MBh, 12, 226, 23.2 arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam //
MBh, 12, 226, 26.2 brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām //
MBh, 12, 226, 36.2 savatsānāṃ mahātejā gato lokān anuttamān //
MBh, 12, 229, 19.2 sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ //
MBh, 12, 229, 19.2 sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ //
MBh, 12, 230, 7.1 tretāyāṃ dvāpare caiva kalijāśca sasaṃśayāḥ /
MBh, 12, 233, 20.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 12, 234, 1.2 kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca /
MBh, 12, 237, 28.2 tasyāgnihotraṃ hutam ātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu //
MBh, 12, 243, 20.1 saviśeṣāṇi bhūtāni guṇāṃścābhajato muneḥ /
MBh, 12, 248, 8.2 sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ //
MBh, 12, 248, 8.2 sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ //
MBh, 12, 249, 19.2 tasmāt saṃhara sarvāstvaṃ prajāḥ sajaḍapaṇḍitāḥ //
MBh, 12, 249, 21.2 pradadhyau duḥkhitā bālā sāśrupātam atīva hi //
MBh, 12, 250, 18.1 kuruṣva me vaco mṛtyo tad anādṛtya satvarā /
MBh, 12, 253, 5.2 viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām //
MBh, 12, 254, 5.1 vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam /
MBh, 12, 260, 28.1 yajñaṃ vahanti sambhūya sahartvigbhiḥ sadakṣiṇaiḥ /
MBh, 12, 261, 36.2 yathā ca vedaprāmāṇyaṃ tyāgaśca saphalo yathā /
MBh, 12, 261, 41.1 naur nāvīva nibaddhā hi srotasā sanibandhanā /
MBh, 12, 265, 2.3 śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ //
MBh, 12, 267, 29.1 atha vā saśarīrāste guṇāḥ sarve śarīriṇām /
MBh, 12, 267, 29.2 saṃśritāstadviyoge hi saśarīrā na santi te //
MBh, 12, 270, 12.2 tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ //
MBh, 12, 270, 18.2 sāvaśeṣeṇa kālena sambhavanti punaḥ punaḥ //
MBh, 12, 270, 30.1 nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai /
MBh, 12, 271, 1.3 yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram //
MBh, 12, 271, 39.2 sa lohitaṃ varṇam upaiti nīlo manuṣyaloke parivartate ca //
MBh, 12, 271, 48.1 saptottaraṃ teṣu vasatyanīśaḥ saṃhāravikṣepaśataṃ saśeṣam /
MBh, 12, 271, 52.1 prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ /
MBh, 12, 271, 54.1 sa yāvad evāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle /
MBh, 12, 276, 46.2 vyavadhāvet tatastūrṇaṃ sasarpāccharaṇād iva //
MBh, 12, 277, 7.2 sakarṇakena śirasā śakyāśchettuṃ vijānatā //
MBh, 12, 277, 10.1 sāpatyo nirapatyo vā muktaścara yathāsukham /
MBh, 12, 280, 20.1 satoye 'nyat tu yat toyaṃ tasminn eva prasicyate /
MBh, 12, 280, 22.1 rājñā jetavyāḥ sāyudhāśconnatāśca samyak kartavyaṃ pālanaṃ ca prajānām /
MBh, 12, 283, 15.1 tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau /
MBh, 12, 283, 21.1 tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ /
MBh, 12, 286, 8.2 sāvaśeṣāyuṣaṃ cāpi kaścid evāpakarṣati //
MBh, 12, 289, 60.1 tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devān uragān pitṝṃśca /
MBh, 12, 289, 60.2 śailāṃśca kṛtsnān udadhīṃśca ghorān nadīśca sarvāḥ savanān ghanāṃśca //
MBh, 12, 290, 5.1 jñānena parisaṃkhyāya sadoṣān viṣayānnṛpa /
MBh, 12, 290, 43.2 sadevakeṣu lokeṣu ye na vartanti mānavāḥ //
MBh, 12, 291, 29.2 veditavyaṃ naraśreṣṭha sadevanaradānave //
MBh, 12, 291, 30.1 sayakṣabhūtagandharve sakiṃnaramahorage /
MBh, 12, 291, 30.1 sayakṣabhūtagandharve sakiṃnaramahorage /
MBh, 12, 291, 30.2 sacāraṇapiśāce vai sadevarṣiniśācare //
MBh, 12, 291, 30.2 sacāraṇapiśāce vai sadevarṣiniśācare //
MBh, 12, 291, 31.1 sadaṃśakīṭamaśake sapūtikṛmimūṣake /
MBh, 12, 291, 31.1 sadaṃśakīṭamaśake sapūtikṛmimūṣake /
MBh, 12, 291, 31.2 śuni śvapāke vaiṇeye sacaṇḍāle sapulkase //
MBh, 12, 291, 31.2 śuni śvapāke vaiṇeye sacaṇḍāle sapulkase //
MBh, 12, 291, 32.1 hastyaśvakharaśārdūle savṛkṣe gavi caiva ha /
MBh, 12, 293, 28.2 sopahāsātmatām eti yasmāccaivātmavān api //
MBh, 12, 293, 43.1 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram /
MBh, 12, 294, 8.2 prāṇāyāmastu saguṇo nirguṇo manasastathā //
MBh, 12, 295, 29.2 sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tvaham //
MBh, 12, 295, 39.2 avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā /
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 297, 6.2 dharmāllokāstrayastāta pravṛttāḥ sacarācarāḥ //
MBh, 12, 298, 14.2 buddhīndriyāṇyathaitāni saviśeṣāṇi maithila //
MBh, 12, 304, 8.2 saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam //
MBh, 12, 304, 9.2 prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ //
MBh, 12, 305, 20.1 sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha /
MBh, 12, 306, 10.2 pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija //
MBh, 12, 306, 10.2 pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija //
MBh, 12, 306, 16.1 tataḥ śatapathaṃ kṛtsnaṃ sarahasyaṃ sasaṃgraham /
MBh, 12, 306, 16.1 tataḥ śatapathaṃ kṛtsnaṃ sarahasyaṃ sasaṃgraham /
MBh, 12, 306, 16.2 cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha //
MBh, 12, 306, 17.2 vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ //
MBh, 12, 306, 18.1 tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ /
MBh, 12, 306, 24.1 śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham /
MBh, 12, 306, 48.1 sāṅgopāṅgān api yadi pañca vedān adhīyate /
MBh, 12, 306, 72.3 sasnehaḥ sahavāsācca sābhimānaśca nityaśaḥ //
MBh, 12, 306, 72.3 sasnehaḥ sahavāsācca sābhimānaśca nityaśaḥ //
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 308, 9.1 sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā /
MBh, 12, 308, 16.1 sulabhā tvasya dharmeṣu mukto neti sasaṃśayā /
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām /
MBh, 12, 308, 61.2 sagotram āviśantyāste tṛtīyo gotrasaṃkaraḥ //
MBh, 12, 308, 79.1 saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ /
MBh, 12, 308, 163.2 sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ //
MBh, 12, 308, 163.2 sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ //
MBh, 12, 308, 163.2 sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ //
MBh, 12, 308, 163.2 sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ //
MBh, 12, 309, 35.1 purā samūlabāndhavaṃ prabhur haratyaduḥkhavit /
MBh, 12, 309, 37.1 purā sahikka eva te pravāti māruto 'ntakaḥ /
MBh, 12, 309, 66.1 sakūlamūlabāndhavaṃ prabhur haratyasaṅgavān /
MBh, 12, 311, 22.1 utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ /
MBh, 12, 311, 22.1 utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ /
MBh, 12, 311, 24.1 so 'dhītya vedān akhilān sarahasyān sasaṃgrahān /
MBh, 12, 311, 24.1 so 'dhītya vedān akhilān sarahasyān sasaṃgrahān /
MBh, 12, 312, 12.2 padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām //
MBh, 12, 313, 7.2 anāmayaṃ ca rājendra śukaḥ sānucarasya ha //
MBh, 12, 313, 17.1 samāvṛttastu gārhasthye sadāro niyato vaset /
MBh, 12, 314, 6.2 catvāro lokapālāśca devāḥ sarṣigaṇāstathā /
MBh, 12, 314, 11.2 apaśyad bhagavān viṣṇuḥ kṣiptaṃ sāsurarākṣasam /
MBh, 12, 314, 13.2 medinī kampitā sarvā saśailavanakānanā //
MBh, 12, 314, 32.1 vedeṣu niṣṭhāṃ samprāpya sāṅgeṣvatitapasvinaḥ /
MBh, 12, 315, 13.2 rajasā tamasā caiva somaḥ sopaplavo yathā //
MBh, 12, 319, 24.1 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām /
MBh, 12, 319, 28.1 śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ /
MBh, 12, 320, 36.2 tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati //
MBh, 12, 321, 16.1 sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ /
MBh, 12, 321, 16.1 sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ /
MBh, 12, 321, 24.1 vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase /
MBh, 12, 321, 24.1 vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase /
MBh, 12, 322, 51.2 sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau //
MBh, 12, 324, 36.2 saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ //
MBh, 12, 326, 81.2 haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam //
MBh, 12, 326, 94.3 savedāḥ saśrutīkāśca kṛtāḥ pūrvaṃ kṛte yuge //
MBh, 12, 326, 94.3 savedāḥ saśrutīkāśca kṛtāḥ pūrvaṃ kṛte yuge //
MBh, 12, 326, 97.2 purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama //
MBh, 12, 327, 5.1 ime sabrahmakā lokāḥ sasurāsuramānavāḥ /
MBh, 12, 327, 5.1 ime sabrahmakā lokāḥ sasurāsuramānavāḥ /
MBh, 12, 327, 43.1 bho bhoḥ sabrahmakā devā ṛṣayaśca tapodhanāḥ /
MBh, 12, 327, 64.1 sanaḥ sanatsujātaśca sanakaḥ sasanandanaḥ /
MBh, 12, 327, 79.2 te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇāstathā /
MBh, 12, 327, 81.2 sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk //
MBh, 12, 328, 1.2 astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam /
MBh, 12, 328, 6.2 vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ //
MBh, 12, 328, 8.2 ṛgvede sayajurvede tathaivātharvasāmasu /
MBh, 12, 328, 8.3 purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna //
MBh, 12, 328, 27.1 sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ /
MBh, 12, 328, 27.1 sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ /
MBh, 12, 328, 27.1 sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ /
MBh, 12, 328, 49.1 vedān avāpya caturaḥ sāṅgopāṅgān sanātanān /
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 26.2 sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti /
MBh, 12, 329, 42.2 sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ //
MBh, 12, 329, 42.2 sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ //
MBh, 12, 330, 44.1 tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram /
MBh, 12, 330, 56.1 sāñjalipragraho bhūtvā caturvaktro niruktagaḥ /
MBh, 12, 331, 6.2 ṛṣayaśca sagandharvā yacca kiṃciccarācaram /
MBh, 12, 331, 47.3 sāṅgān āvartayan vedāṃstapastepe suduścaram //
MBh, 12, 332, 23.1 sarvaṃ hi nau saṃviditaṃ trailokye sacarācare /
MBh, 12, 333, 22.1 varāhaparvate vipra dattvā piṇḍān savistarān /
MBh, 12, 335, 11.2 bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca /
MBh, 12, 335, 33.3 tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ //
MBh, 12, 335, 45.1 tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā /
MBh, 12, 335, 51.1 sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca /
MBh, 12, 335, 84.2 sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 336, 28.2 dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham /
MBh, 12, 336, 28.2 dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham /
MBh, 12, 336, 50.1 nāradena tu samprāptaḥ sarahasyaḥ sasaṃgrahaḥ /
MBh, 12, 336, 50.1 nāradena tu samprāptaḥ sarahasyaḥ sasaṃgrahaḥ /
MBh, 12, 337, 13.1 vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ /
MBh, 12, 337, 19.2 sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ //
MBh, 12, 337, 34.1 mayā dhṛtā dhārayati jagaddhi sacarācaram /
MBh, 12, 337, 66.2 sasaṃśayān hetubalānnādhyāvasati mādhavaḥ //
MBh, 12, 339, 2.2 saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ //
MBh, 12, 339, 15.2 sasaptadaśakenāpi rāśinā yujyate hi saḥ /
MBh, 12, 339, 16.1 yat tat kṛtsnaṃ lokatantrasya dhāma vedyaṃ paraṃ bodhanīyaṃ saboddhṛ /
MBh, 12, 339, 17.1 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca /
MBh, 12, 339, 19.3 matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra //
MBh, 12, 340, 8.1 yathā tvam api viprarṣe trailokyaṃ sacarācaram /
MBh, 12, 350, 6.2 yato bījaṃ mahī ceyaṃ dhāryate sacarācaram //
MBh, 13, 1, 5.3 tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ //
MBh, 13, 1, 50.1 evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase /
MBh, 13, 5, 2.3 saviṣaṃ kāṇḍam ādāya mṛgayāmāsa vai mṛgam //
MBh, 13, 10, 45.1 savrīḍaṃ vai bhavati hi mano me hasatā tvayā /
MBh, 13, 14, 7.1 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ /
MBh, 13, 14, 46.1 svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ /
MBh, 13, 14, 49.2 iha devaḥ sapatnīkaḥ samākrīḍatyadhokṣaja //
MBh, 13, 14, 50.1 ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā /
MBh, 13, 14, 111.1 tasya tejobhavo vahniḥ sameghaḥ stanayitnumān /
MBh, 13, 14, 125.2 sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam //
MBh, 13, 14, 133.1 yauvanāśvo hato yena māndhātā sabalaḥ purā /
MBh, 13, 14, 136.1 vidhūmaṃ sārciṣaṃ kṛṣṇaṃ kālasūryam ivoditam /
MBh, 13, 14, 170.1 tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ /
MBh, 13, 15, 12.2 candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam //
MBh, 13, 15, 17.2 brahmarṣayaśca sasutāstathā devarṣayaśca vai //
MBh, 13, 15, 21.1 manavaḥ saptasomaśca atharvā sabṛhaspatiḥ /
MBh, 13, 15, 23.2 devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ //
MBh, 13, 15, 27.2 saprajāpatiśakrāntaṃ jaganmām abhyudaikṣata //
MBh, 13, 15, 47.1 saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi /
MBh, 13, 16, 9.3 antarhitaḥ kṣaṇe tasmin sagaṇo bhīmapūrvaja //
MBh, 13, 16, 35.1 bhūrādyān sarvabhuvanān utpādya sadivaukasaḥ /
MBh, 13, 16, 52.1 candrādityau sanakṣatrau sagrahau saha vāyunā /
MBh, 13, 16, 52.1 candrādityau sanakṣatrau sagrahau saha vāyunā /
MBh, 13, 16, 53.1 pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam /
MBh, 13, 16, 72.1 antarhite bhagavati sānuge yādaveśvara /
MBh, 13, 17, 98.2 sa yajñāriḥ sa kāmārir mahādaṃṣṭro mahāyudhaḥ //
MBh, 13, 17, 114.2 mahāketur dhanur dhātur naikasānucaraścalaḥ //
MBh, 13, 17, 124.1 vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ /
MBh, 13, 18, 26.2 āyuścaiva saputrasya saṃvatsaraśatāyutam //
MBh, 13, 18, 37.3 sagaṇo daivataśreṣṭhastatraivāntaradhīyata //
MBh, 13, 18, 43.2 tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ //
MBh, 13, 18, 47.2 dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ //
MBh, 13, 19, 18.1 pāṇitālasatālaiśca śamyātālaiḥ samaistathā /
MBh, 13, 21, 4.3 divyaṃ ca vidhivaccakre sopacāraṃ munestadā //
MBh, 13, 22, 6.1 tuṣṭaḥ pitāmahaste 'dya tathā devāḥ savāsavāḥ /
MBh, 13, 23, 36.1 sāṅgāṃśca caturo vedān yo 'dhīyīta dvijarṣabhaḥ /
MBh, 13, 24, 7.1 niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata /
MBh, 13, 24, 9.1 garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā /
MBh, 13, 24, 30.2 sasaṃjño bhaikṣyavṛttiśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 91.2 bhrātṝṇāṃ caiva sasnehāste narāḥ svargagāminaḥ //
MBh, 13, 24, 93.1 aparāddheṣu sasnehā mṛdavo mitravatsalāḥ /
MBh, 13, 24, 100.2 sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ //
MBh, 13, 27, 46.1 te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ /
MBh, 13, 27, 67.2 devaiḥ sendraiśca ko gaṅgāṃ nopaseveta mānavaḥ //
MBh, 13, 27, 82.2 devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti //
MBh, 13, 27, 95.1 prasādya devān savibhūn samastān bhagīrathastapasogreṇa gaṅgām /
MBh, 13, 31, 35.1 sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī /
MBh, 13, 31, 56.2 yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate //
MBh, 13, 41, 25.2 mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ //
MBh, 13, 41, 35.1 tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ /
MBh, 13, 41, 35.1 tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ /
MBh, 13, 43, 16.3 mumoda svargam āsthāya sahabhāryaḥ saśiṣyakaḥ //
MBh, 13, 43, 19.2 dhārayanti mahīṃ rājann imāṃ savanakānanām //
MBh, 13, 51, 20.1 agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ /
MBh, 13, 51, 38.3 naraṃ samūlaṃ dahati kakṣam agnir iva jvalan //
MBh, 13, 52, 30.2 saṃviveśa narendrastu sapatnīkaḥ sthito 'bhavat //
MBh, 13, 52, 35.1 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana /
MBh, 13, 53, 13.2 darśayāmāsa kuśikaṃ sabhāryaṃ bhṛgunandanaḥ //
MBh, 13, 53, 14.1 saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim /
MBh, 13, 53, 23.2 sabhāryo vāgyataḥ śrīmānna ca taṃ kopa āviśat //
MBh, 13, 53, 26.2 sabhāryo māṃ rathenāśu vaha yatra bravīmyaham //
MBh, 13, 53, 29.2 sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān //
MBh, 13, 53, 29.2 sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān //
MBh, 13, 53, 29.2 sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān //
MBh, 13, 53, 46.2 rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam //
MBh, 13, 53, 56.2 ihasthaṃ māṃ sabhāryastvaṃ draṣṭāsi śvo narādhipa //
MBh, 13, 53, 60.1 pratodena vraṇā ye me sabhāryasya kṛtāstvayā /
MBh, 13, 53, 63.2 āgacchethāḥ sabhāryaśca tvam iheti narādhipa //
MBh, 13, 53, 65.1 tata enam upājagmur amātyāḥ sapurohitāḥ /
MBh, 13, 53, 67.2 bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ //
MBh, 13, 54, 1.3 kṛtapūrvāhṇikaḥ prāyāt sabhāryastad vanaṃ prati //
MBh, 13, 54, 3.1 parvatān ramyasānūṃśca nalinīśca sapaṅkajāḥ /
MBh, 13, 54, 23.1 tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā /
MBh, 13, 55, 16.1 yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ /
MBh, 13, 55, 20.2 sabhāryasya naraśreṣṭha tena te prītimān aham //
MBh, 13, 55, 22.2 sabhāryo māṃ vahasveti tacca tvaṃ kṛtavāṃstathā //
MBh, 13, 55, 24.2 sabhāryasya vanaṃ bhūyastad viddhi manujādhipa //
MBh, 13, 55, 26.1 svargoddeśastvayā rājan saśarīreṇa pārthiva /
MBh, 13, 55, 26.2 muhūrtam anubhūto 'sau sabhāryeṇa nṛpottama //
MBh, 13, 56, 5.2 mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt //
MBh, 13, 57, 28.1 prayacchate yaḥ kapilāṃ sacailāṃ kāṃsyopadohāṃ kanakāgraśṛṅgīm /
MBh, 13, 57, 30.1 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohāṃ draviṇottarīyām /
MBh, 13, 58, 9.2 yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira //
MBh, 13, 58, 15.1 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 58, 15.1 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 58, 20.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 59, 14.1 api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān /
MBh, 13, 59, 19.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 60, 20.2 sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ //
MBh, 13, 61, 28.1 halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api /
MBh, 13, 61, 28.1 halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api /
MBh, 13, 62, 5.2 annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā /
MBh, 13, 62, 21.2 akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt //
MBh, 13, 62, 47.1 anekaśatabhaumāni sāntarjalavanāni ca /
MBh, 13, 63, 5.2 kṛttikāsu mahābhāge pāyasena sasarpiṣā /
MBh, 13, 63, 7.1 dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate /
MBh, 13, 63, 19.2 saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam //
MBh, 13, 63, 19.2 saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam //
MBh, 13, 63, 23.1 kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam /
MBh, 13, 63, 26.1 udamanthaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam /
MBh, 13, 63, 30.1 gandhāñ śatabhiṣagyoge dattvā sāgurucandanān /
MBh, 13, 64, 12.1 pipāsayā na mriyate sopacchandaśca dṛśyate /
MBh, 13, 64, 18.3 kṛcchrāt sa viṣamāccaiva vipra mokṣam avāpnute //
MBh, 13, 68, 9.2 tṛṣitā hyabhivīkṣantyo naraṃ hanyuḥ sabāndhavam //
MBh, 13, 68, 20.2 vṛttiṃ viprāyātisṛjeta tasmai yastulyaśīlaśca saputradāraḥ //
MBh, 13, 69, 19.2 na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ //
MBh, 13, 70, 22.2 anekaśatabhaumāni sāntarjalavanāni ca //
MBh, 13, 70, 31.2 vatsaiḥ prītāḥ suprajāḥ sopacārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 72, 3.2 saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ //
MBh, 13, 72, 46.2 gobhiśca samanujñātaḥ sarvatra sa mahīyate //
MBh, 13, 76, 20.1 sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ /
MBh, 13, 77, 12.1 kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 14.1 apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 15.1 vātareṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 16.1 hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 17.1 palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 18.1 savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām /
MBh, 13, 78, 20.1 pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 79, 11.1 dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ kāṃsyopadohāṃ vasanottarīyām /
MBh, 13, 82, 8.1 atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ /
MBh, 13, 82, 29.1 saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ /
MBh, 13, 85, 6.1 vedāśca sopaniṣado vidyā sāvitryathāpi ca /
MBh, 13, 85, 13.2 saguṇastejaso nityaṃ tamasyākāśam eva ca //
MBh, 13, 85, 63.1 sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām /
MBh, 13, 86, 15.1 tato devāstrayastriṃśad diśaśca sadigīśvarāḥ /
MBh, 13, 89, 2.2 agnīn ādhāya sāpatyo yajeta vigatajvaraḥ //
MBh, 13, 90, 13.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tad āsuram //
MBh, 13, 90, 23.2 makheṣu ca samantreṣu bhavantyavabhṛthāplutāḥ //
MBh, 13, 94, 14.2 ekaikaśaḥ savṛṣāḥ samprasūtāḥ sarveṣāṃ vai śīghragāḥ śvetalomāḥ //
MBh, 13, 101, 30.1 tīkṣṇavīryāstu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ /
MBh, 13, 103, 21.1 tasmiñśirasyabhihate sa jaṭāntargato bhṛguḥ /
MBh, 13, 105, 5.1 taṃ dṛṣṭvā jīvayāmāsa sānukrośo dhṛtavrataḥ /
MBh, 13, 105, 12.2 tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam /
MBh, 13, 105, 21.3 ye 'dhīyante setihāsaṃ purāṇaṃ madhvāhutyā juhvati ca dvijebhyaḥ //
MBh, 13, 106, 27.2 trayodaśadvādaśāhāṃśca deva sapauṇḍarīkānna ca teṣāṃ phalena //
MBh, 13, 106, 31.1 ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva /
MBh, 13, 109, 39.1 daśavarṣasahasrāṇi svarge ca sa mahīyate /
MBh, 13, 109, 41.2 triṃśadvarṣasahasrāṇi svarge ca sa mahīyate //
MBh, 13, 110, 78.1 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate /
MBh, 13, 110, 100.2 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate //
MBh, 13, 110, 130.2 maharṣitvam athāsādya saśarīragatir bhavet //
MBh, 13, 111, 9.2 sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ //
MBh, 13, 112, 39.1 yad etad ucyate śāstre setihāse sacchandasi /
MBh, 13, 112, 39.1 yad etad ucyate śāstre setihāse sacchandasi /
MBh, 13, 112, 86.1 aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ /
MBh, 13, 116, 54.2 abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho //
MBh, 13, 118, 1.2 akāmāśca sakāmāśca hatā ye 'sminmahāhave /
MBh, 13, 119, 13.2 sabāndhavaḥ sahāmātyaścāśnāmi piśitaudanam //
MBh, 13, 126, 17.1 so 'gnir dadāha taṃ śailaṃ sadrumaṃ salatākṣupam /
MBh, 13, 126, 17.1 so 'gnir dadāha taṃ śailaṃ sadrumaṃ salatākṣupam /
MBh, 13, 126, 17.2 sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam //
MBh, 13, 126, 17.2 sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam //
MBh, 13, 126, 21.2 sapakṣigaṇasaṃghuṣṭaḥ saśvāpadasarīsṛpaḥ //
MBh, 13, 126, 21.2 sapakṣigaṇasaṃghuṣṭaḥ saśvāpadasarīsṛpaḥ //
MBh, 13, 127, 32.1 dahyamāne vane tasmin saśālasaraladrume /
MBh, 13, 127, 32.2 sacandanavane ramye divyauṣadhividīpite //
MBh, 13, 127, 35.2 sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ //
MBh, 13, 127, 36.2 bhagavantaṃ prapannā sā sāñjalipragrahā sthitā //
MBh, 13, 127, 41.2 kimarthaṃ ca girir dagdhaḥ sapakṣigaṇakānanaḥ //
MBh, 13, 127, 49.2 sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja //
MBh, 13, 128, 44.2 susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe //
MBh, 13, 132, 55.2 sarvabhūteṣu sasneho yathātmani tathāpare //
MBh, 13, 133, 53.2 sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca /
MBh, 13, 134, 24.2 sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanam abravīt //
MBh, 13, 137, 4.1 sa tu ratnākaravatīṃ sadvīpāṃ sāgarāmbarām /
MBh, 13, 139, 3.2 ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat //
MBh, 13, 140, 25.1 evaṃ sendrā vasiṣṭhena rakṣitāstridivaukasaḥ /
MBh, 13, 141, 22.2 adbhiḥ siktvāstambhayat taṃ savajraṃ sahaparvatam //
MBh, 13, 141, 25.1 jihvāmūle sthitāstasya sarve devāḥ savāsavāḥ /
MBh, 13, 142, 2.1 madasyāsyam anuprāptā yadā sendrā divaukasaḥ /
MBh, 13, 142, 5.2 gacchadhvaṃ śaraṇaṃ viprān āśu sendrā divaukasaḥ /
MBh, 13, 144, 24.2 tam āruhya rathaṃ caiva niryayau sa gṛhānmama //
MBh, 13, 145, 11.3 dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca //
MBh, 13, 145, 29.2 te 'surāḥ sapurāstatra dagdhā rudreṇa bhārata //
MBh, 13, 145, 31.2 savajraṃ stambhayāmāsa taṃ bāhuṃ parighopamam //
MBh, 13, 145, 32.2 saprajāpatayaḥ sarve tasminmumuhur īśvare //
MBh, 13, 146, 4.1 ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ /
MBh, 13, 151, 11.1 ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca /
MBh, 13, 151, 13.1 nakṣatrāṇy ṛtavaścaiva māsāḥ saṃdhyāḥ savatsarāḥ /
MBh, 13, 152, 11.2 prayayau saparīvāro nagaraṃ nāgasāhvayam //
MBh, 13, 153, 31.2 vedāṃśca caturaḥ sāṅgānnikhilenāvabudhyase //
MBh, 13, 153, 46.3 dhṛtarāṣṭramukhāṃścāpi sarvān sasuhṛdastathā //
MBh, 14, 4, 15.1 yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ /
MBh, 14, 5, 10.2 saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ //
MBh, 14, 7, 21.2 kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam //
MBh, 14, 7, 25.2 yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi //
MBh, 14, 9, 6.2 devaiḥ saha tvam asurān sampraṇudya jighāṃsase 'dyāpyuta sānubandhān /
MBh, 14, 10, 20.1 tam āyāntaṃ sahitaṃ devasaṃghaiḥ pratyudyayau sapurodhā maruttaḥ /
MBh, 14, 10, 22.2 śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me /
MBh, 14, 11, 2.2 upaplutam ivādityaṃ sadhūmam iva pāvakam //
MBh, 14, 15, 15.2 dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ //
MBh, 14, 15, 28.2 dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ //
MBh, 14, 15, 28.2 dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ //
MBh, 14, 15, 29.2 sthitā samudravasanā saśailavanakānanā /
MBh, 14, 16, 27.1 tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ /
MBh, 14, 17, 17.1 tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran /
MBh, 14, 19, 32.2 tasminn āvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ //
MBh, 14, 29, 13.1 rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ /
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //
MBh, 14, 45, 20.2 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum //
MBh, 14, 51, 54.1 tam anvagād vānaravaryaketanaḥ sasātyakir mādravatīsutāvapi /
MBh, 14, 51, 55.2 janārdano dārukam āha satvaraḥ pracodayāśvān iti sātyakistadā //
MBh, 14, 52, 1.3 pariṣvajya nyavartanta sānuyātrāḥ paraṃtapāḥ //
MBh, 14, 52, 16.1 tataste nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ /
MBh, 14, 52, 18.2 dhārtarāṣṭrāśca nihatāḥ sarve sasutabāndhavāḥ //
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //
MBh, 14, 54, 32.2 toyepsāṃ tava durdharṣa kariṣye saphalām aham //
MBh, 14, 57, 23.2 papāta vṛkṣāt sodvego duḥkhāt paramakopanaḥ //
MBh, 14, 58, 8.1 patākābhir vicitrābhiḥ saghaṇṭābhiḥ samantataḥ /
MBh, 14, 59, 34.1 nihate kauravendre ca sānubandhe suyodhane /
MBh, 14, 61, 6.1 vāsudevo 'tha dāśārho baladevaḥ sasātyakiḥ /
MBh, 14, 62, 22.2 dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām //
MBh, 14, 63, 9.1 prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 63, 14.1 śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 64, 7.1 kṛsareṇa samāṃsena nivāpaistilasaṃyutaiḥ /
MBh, 14, 64, 12.1 tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ /
MBh, 14, 64, 12.1 tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ /
MBh, 14, 65, 13.2 savikrośaṃ sakaruṇaṃ bāndhavānāṃ striyo nṛpa //
MBh, 14, 65, 13.2 savikrośaṃ sakaruṇaṃ bāndhavānāṃ striyo nṛpa //
MBh, 14, 65, 28.1 abruvaṃśca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ /
MBh, 14, 68, 1.2 saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī /
MBh, 14, 68, 24.2 śanaiḥ śanair mahārāja prāspandata sacetanaḥ //
MBh, 14, 70, 4.2 pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ //
MBh, 14, 70, 4.2 pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ //
MBh, 14, 72, 21.1 sa hayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama /
MBh, 14, 73, 24.2 jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave //
MBh, 14, 74, 1.2 prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ /
MBh, 14, 74, 2.1 sa hayaṃ pāṇḍuputrasya viṣayāntam upāgatam /
MBh, 14, 75, 2.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt //
MBh, 14, 76, 19.1 rāsabhāruṇasaṃkāśā dhanuṣmantaḥ savidyutaḥ /
MBh, 14, 76, 28.1 tataste saindhavā yodhāḥ sarva eva sarājakāḥ /
MBh, 14, 78, 3.1 uvāca cainaṃ dharmātmā samanyuḥ phalgunastadā /
MBh, 14, 80, 1.3 upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī //
MBh, 14, 81, 4.2 ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ //
MBh, 14, 83, 29.2 tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān //
MBh, 14, 86, 2.2 śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat //
MBh, 14, 86, 3.2 śrutvānyeṣu ca deśeṣu sa suprīto 'bhavannṛpaḥ //
MBh, 14, 86, 12.1 taṃ saśālacayagrāmaṃ saṃpratolīviṭaṅkinam /
MBh, 14, 86, 13.1 sadaḥ sapatnīsadanaṃ sāgnīdhram api cottaram /
MBh, 14, 86, 16.2 kārayāmāsa bhīmaḥ sa vividhāni hyanekaśaḥ //
MBh, 14, 86, 23.2 samājagmuḥ saśiṣyāṃstān pratijagrāha kauravaḥ //
MBh, 14, 89, 10.1 kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata /
MBh, 14, 89, 18.1 ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām /
MBh, 14, 91, 6.2 vyāsaḥ saśiṣyo bhagavān vardhayāmāsa taṃ nṛpam //
MBh, 14, 92, 22.1 svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ /
MBh, 14, 92, 22.1 svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ /
MBh, 14, 93, 3.1 sabhāryaḥ saha putreṇa sasnuṣastapasi sthitaḥ /
MBh, 14, 93, 3.1 sabhāryaḥ saha putreṇa sasnuṣastapasi sthitaḥ /
MBh, 14, 93, 14.1 sabrahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam /
MBh, 14, 93, 40.1 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha /
MBh, 14, 93, 40.2 uñchavṛttistu savrīḍo babhūva dvijasattamaḥ //
MBh, 14, 93, 81.2 sabhāryaḥ sahaputraśca sasnuṣaśca divaṃ vraja //
MBh, 14, 93, 81.2 sabhāryaḥ sahaputraśca sasnuṣaśca divaṃ vraja //
MBh, 14, 93, 82.2 sabhāryaḥ sasutaścāpi sasnuṣaśca divaṃ yayau //
MBh, 14, 93, 82.2 sabhāryaḥ sasutaścāpi sasnuṣaśca divaṃ yayau //
MBh, 14, 93, 82.2 sabhāryaḥ sasutaścāpi sasnuṣaśca divaṃ yayau //
MBh, 14, 93, 83.1 tasmin vipre gate svargaṃ sasute sasnuṣe tadā /
MBh, 14, 93, 83.1 tasmin vipre gate svargaṃ sasute sasnuṣe tadā /
MBh, 14, 95, 6.2 mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ //
MBh, 14, 95, 24.1 divyāścāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ /
MBh, 14, 95, 24.1 divyāścāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ /
MBh, 15, 1, 24.2 saviśeṣam avartanta bhīmam ekaṃ vinā tadā //
MBh, 15, 4, 9.2 yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ //
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
MBh, 15, 8, 16.2 ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī //
MBh, 15, 11, 11.3 tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit //
MBh, 15, 15, 25.2 susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate //
MBh, 15, 16, 7.2 pṛthivī nihatā sarvā sahayā sarathadvipā //
MBh, 15, 16, 7.2 pṛthivī nihatā sarvā sahayā sarathadvipā //
MBh, 15, 16, 11.1 labhatāṃ vīralokān sa sasahāyo narādhipaḥ /
MBh, 15, 17, 4.2 śrāddham icchati dātuṃ sa gāṅgeyasya mahātmanaḥ //
MBh, 15, 17, 15.1 bhīmasenastu sakrodhaḥ provācedaṃ vacastadā /
MBh, 15, 20, 12.1 savastraphenaratnaugho mṛdaṅganinadasvanaḥ /
MBh, 15, 21, 6.1 tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ /
MBh, 15, 22, 6.1 nivṛtte pauravarge tu rājā sāntaḥpurastadā /
MBh, 15, 22, 32.1 anvayuḥ pāṇḍavāstāṃ tu sabhṛtyāntaḥpurāstadā /
MBh, 15, 22, 32.2 tataḥ pramṛjya sāśrūṇi putrān vacanam abravīt //
MBh, 15, 23, 16.1 na tasya putraḥ pautrau vā kuta eva sa pārthiva /
MBh, 15, 24, 14.2 nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam //
MBh, 15, 25, 3.2 anujajñe saśiṣyān vai vidhivat pratipūjya ca //
MBh, 15, 25, 8.2 sānugo nṛpatir vidvānniyataḥ saṃyatendriyaḥ //
MBh, 15, 25, 18.1 kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram /
MBh, 15, 25, 18.1 kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram /
MBh, 15, 26, 2.1 dvaipāyanaḥ saśiṣyaśca siddhāścānye manīṣiṇaḥ /
MBh, 15, 26, 7.1 sa putre rājyam āsajya jyeṣṭhe paramadhārmike /
MBh, 15, 29, 25.2 śvobhūte niryayau rājā sastrībālapuraskṛtaḥ //
MBh, 15, 31, 9.1 sasvanaṃ prarudan dhīmānmātuḥ pādāvupaspṛśan /
MBh, 15, 32, 14.1 iyaṃ tu niṣṭaptasuvarṇagaurī rājño virāṭasya sutā saputrā /
MBh, 15, 33, 11.3 apyasyāḥ saphalo rājan vanavāso bhaviṣyati //
MBh, 15, 34, 6.1 sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ /
MBh, 15, 34, 6.1 sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ /
MBh, 15, 34, 6.1 sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ /
MBh, 15, 36, 1.3 sabhārye nṛpaśārdūle vadhvā kuntyā samanvite //
MBh, 15, 36, 4.2 yudhiṣṭhiro narapatir nyavasat sajano dvija //
MBh, 15, 36, 5.1 kimāhārāśca te tatra sasainyā nyavasan prabho /
MBh, 15, 36, 5.2 sāntaḥpurā mahātmāna iti tad brūhi me 'nagha //
MBh, 15, 36, 7.1 māsam ekaṃ vijahruste sasainyāntaḥpurā vane /
MBh, 15, 36, 27.2 ghātitā pṛthivī ceyaṃ sahasā sanaradvipā //
MBh, 15, 37, 18.2 uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam //
MBh, 15, 39, 20.1 dhṛtarāṣṭraśca sāmātyaḥ prayayau saha pāṇḍavaiḥ /
MBh, 15, 39, 22.2 nivāsam akarod dhīmān sastrīvṛddhapuraḥsaraḥ //
MBh, 15, 40, 7.2 sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ //
MBh, 15, 40, 8.1 virāṭadrupadau cobhau saputrau sahasainikau /
MBh, 15, 40, 10.2 bhūriśravāḥ śalaḥ śalyo vṛṣasenaśca sānujaḥ //
MBh, 15, 40, 11.2 śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuśca sānujaḥ //
MBh, 15, 41, 13.2 sarathāḥ sadhvajāścaiva svāni sthānāni bhejire //
MBh, 15, 41, 13.2 sarathāḥ sadhvajāścaiva svāni sthānāni bhejire //
MBh, 15, 41, 16.2 ājagmuste mahātmānaḥ savāhāḥ sapadānugāḥ //
MBh, 15, 41, 16.2 ājagmuste mahātmānaḥ savāhāḥ sapadānugāḥ //
MBh, 15, 44, 1.2 dṛṣṭvā putrāṃstathā pautrān sānubandhāñjanādhipaḥ /
MBh, 15, 44, 4.2 anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim //
MBh, 15, 44, 10.2 sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ //
MBh, 15, 44, 10.2 sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ //
MBh, 15, 44, 52.1 tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ /
MBh, 15, 44, 52.2 nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ //
MBh, 15, 45, 7.1 api dṛṣṭastvayā tatra kuśalī sa kurūdvahaḥ /
MBh, 15, 45, 11.2 saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ //
MBh, 15, 45, 11.2 saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ //
MBh, 15, 47, 10.3 niryayau saha sodaryaiḥ sadāro bharatarṣabha //
MBh, 16, 1, 2.1 vavur vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ /
MBh, 16, 2, 19.2 jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ //
MBh, 16, 4, 6.2 sāntaḥpurāstadā tīrthayātrām aicchannararṣabhāḥ //
MBh, 16, 4, 9.2 prabhūtabhakṣyapeyāste sadārā yādavāstadā //
MBh, 16, 4, 19.2 nirdiśann iva sāvajñaṃ tadā savyena pāṇinā //
MBh, 16, 4, 21.2 tiryak saroṣayā dṛṣṭyā vīkṣāṃcakre sa manyumān //
MBh, 16, 4, 24.1 tata utthāya sakrodhaḥ sātyakir vākyam abravīt /
MBh, 16, 5, 10.1 tato mahānninadaḥ prādurāsīt sastrīkumārasya purasya tasya /
MBh, 16, 5, 20.1 sa keśavaṃ yogayuktaṃ śayānaṃ mṛgāśaṅkī lubdhakaḥ sāyakena /
MBh, 16, 6, 2.1 śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān /
MBh, 16, 6, 12.2 sasvanaṃ bāṣpam utsṛjya nipapāta mahītale //
MBh, 16, 8, 32.2 saptame divase prāyād ratham āruhya satvaraḥ /
MBh, 16, 8, 35.2 sapādarakṣaiḥ saṃyuktāḥ sottarāyudhikā yayuḥ //
MBh, 16, 8, 35.2 sapādarakṣaiḥ saṃyuktāḥ sottarāyudhikā yayuḥ //
MBh, 16, 8, 49.1 tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ /
MBh, 16, 8, 58.2 jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ //
MBh, 16, 8, 65.1 tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ /
MBh, 17, 1, 40.2 sa jale prākṣipat tat tu tathākṣayyau maheṣudhī //
MBh, 18, 1, 21.1 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā /
MBh, 18, 1, 21.1 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā /
MBh, 18, 2, 18.1 daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam /
MBh, 18, 4, 1.2 tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ /
Manusmṛti
ManuS, 1, 55.1 tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ /
ManuS, 1, 70.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
ManuS, 1, 70.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
ManuS, 2, 18.2 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate //
ManuS, 2, 47.2 anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ //
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 2, 165.2 vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā //
ManuS, 2, 168.2 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
ManuS, 3, 15.2 kulāny eva nayanty āśu sasaṃtānāni śūdratām //
ManuS, 3, 87.2 indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret //
ManuS, 3, 205.2 pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ //
ManuS, 3, 210.1 teṣām udakam ānīya sapavitrāṃs tilān api /
ManuS, 3, 223.1 teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam /
ManuS, 3, 238.2 sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate //
ManuS, 4, 9.1 sakarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate /
ManuS, 4, 36.1 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum /
ManuS, 4, 47.1 na sasattveṣu garteṣu na gacchann api na sthitaḥ /
ManuS, 4, 89.2 saṃhātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam //
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 4, 131.1 madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam /
ManuS, 4, 174.2 tataḥ sapatnān jayati samūlas tu vinaśyati //
ManuS, 5, 16.2 rājīvān siṃhatuṇḍāṃś ca saśalkāṃś caiva sarvaśaḥ //
ManuS, 5, 29.2 ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ //
ManuS, 5, 77.2 savāsā jalam āplutya śuddho bhavati mānavaḥ //
ManuS, 5, 78.2 savāsā jalam āplutya sadya eva viśudhyati //
ManuS, 5, 87.1 nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati /
ManuS, 5, 103.2 snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ManuS, 7, 9.2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
ManuS, 7, 29.1 tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram /
ManuS, 7, 36.1 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
ManuS, 7, 40.1 bahavo 'vinayāt naṣṭā rājānaḥ saparicchadāḥ /
ManuS, 7, 111.2 so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ //
ManuS, 7, 127.1 krayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam /
ManuS, 7, 143.2 saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati //
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 8, 198.1 avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam /
ManuS, 8, 240.2 sapālaḥ śatadaṇḍārho vipālān vārayet paśūn //
ManuS, 8, 242.2 sapālān vā vipālān vā na daṇḍyān manur abravīt //
ManuS, 8, 331.2 niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ //
ManuS, 8, 364.2 sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //
ManuS, 8, 368.1 sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt /
ManuS, 9, 237.2 vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ //
ManuS, 9, 237.2 vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ //
ManuS, 9, 266.1 tān prasahya nṛpo hanyāt samitrajñātibāndhavān //
ManuS, 9, 267.2 sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan //
ManuS, 9, 271.2 śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ //
ManuS, 10, 107.1 bharadvājaḥ kṣudhārtas tu saputro vijane vane /
ManuS, 11, 3.1 etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam /
ManuS, 11, 76.2 dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam //
ManuS, 11, 175.2 goyāne 'psu divā caiva savāsāḥ snānam ācaret //
ManuS, 11, 203.2 sacailo bahir āplutya gām ālabhya viśudhyati //
ManuS, 11, 224.1 trir ahnas trir niśāyāṃ ca savāsā jalam āviśet /
ManuS, 11, 249.1 savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa /
ManuS, 11, 263.2 sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate //
ManuS, 12, 42.1 sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ /
ManuS, 12, 109.1 dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ /
Nyāyasūtra
NyāSū, 3, 1, 5.0 tadabhāvaḥ sātmakapradāhe api tannityatvāt //
NyāSū, 3, 1, 25.0 saguṇadravyotpattivat tadutpattiḥ //
NyāSū, 3, 1, 70.0 saguṇānām indriyabhāvāt //
NyāSū, 5, 1, 44.0 pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //
Rāmāyaṇa
Rām, Bā, 1, 67.2 sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ //
Rām, Bā, 1, 78.2 saputrapautraḥ sagaṇaḥ pretya svarge mahīyate //
Rām, Bā, 1, 78.2 saputrapautraḥ sagaṇaḥ pretya svarge mahīyate //
Rām, Bā, 2, 37.2 tataḥ saśiṣyo vālmīkir munir vismayam āyayau //
Rām, Bā, 4, 22.1 svaveśma cānīya tato bhrātarau sakuśīlavau /
Rām, Bā, 8, 4.2 śīghram ānaya me sarvān gurūṃs tān sapurohitān //
Rām, Bā, 10, 12.2 svayam eva mahārāja gatvā sabalavāhanaḥ //
Rām, Bā, 10, 13.2 sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ //
Rām, Bā, 11, 14.2 samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām //
Rām, Bā, 12, 21.2 śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya //
Rām, Bā, 12, 24.2 tān ānaya yathākṣipraṃ sānugān sahabāndhavān //
Rām, Bā, 14, 4.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Bā, 14, 9.1 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā /
Rām, Bā, 14, 20.1 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān /
Rām, Bā, 17, 2.2 praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Bā, 17, 5.2 anvīyamāno rājñātha sānuyātreṇa dhīmatā //
Rām, Bā, 17, 18.2 tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan //
Rām, Bā, 17, 22.2 cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 17, 22.2 cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 17, 27.1 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ /
Rām, Bā, 19, 25.2 tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ //
Rām, Bā, 20, 1.2 samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim //
Rām, Bā, 20, 3.2 mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ //
Rām, Bā, 20, 12.2 gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ //
Rām, Bā, 21, 1.2 prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam //
Rām, Bā, 22, 11.2 kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam /
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 26, 3.1 devāsuragaṇān vāpi sagandharvoragān api /
Rām, Bā, 28, 3.2 nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān /
Rām, Bā, 28, 3.2 nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān /
Rām, Bā, 28, 4.1 bales tu yajamānasya devāḥ sāgnipurogamāḥ /
Rām, Bā, 29, 8.2 prajajvāla tato vediḥ sopādhyāyapurohitā //
Rām, Bā, 30, 13.2 sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ //
Rām, Bā, 30, 13.2 sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ //
Rām, Bā, 32, 25.2 sadāraṃ preṣayāmāsa sopādhyāya gaṇaṃ tadā //
Rām, Bā, 32, 25.2 sadāraṃ preṣayāmāsa sopādhyāya gaṇaṃ tadā //
Rām, Bā, 33, 8.1 saśarīrā gatā svargaṃ bhartāram anuvartinī /
Rām, Bā, 35, 16.2 tejasā pṛthivī yena vyāptā sagirikānanā //
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Rām, Bā, 36, 1.1 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā /
Rām, Bā, 36, 2.2 praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ //
Rām, Bā, 36, 2.2 praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ //
Rām, Bā, 36, 23.1 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ /
Rām, Bā, 37, 15.2 jagāma svapuraṃ rājā sabhāryo raghunandana //
Rām, Bā, 37, 24.1 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā /
Rām, Bā, 38, 15.2 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham //
Rām, Bā, 38, 22.2 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ //
Rām, Bā, 38, 22.2 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ //
Rām, Bā, 39, 9.2 samanyur abravīd vākyaṃ sagaro raghunandana //
Rām, Bā, 39, 13.1 saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana /
Rām, Bā, 40, 3.2 teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam //
Rām, Bā, 40, 11.2 pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ //
Rām, Bā, 42, 22.1 devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ /
Rām, Bā, 42, 22.2 gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ //
Rām, Bā, 44, 7.2 saṃtāraṃ kārayāmāsa sarṣisaṃghaḥ sarāghavaḥ //
Rām, Bā, 44, 7.2 saṃtāraṃ kārayāmāsa sarṣisaṃghaḥ sarāghavaḥ //
Rām, Bā, 44, 27.2 śaśāsa mudito lokān sarṣisaṃghān sacāraṇān //
Rām, Bā, 44, 27.2 śaśāsa mudito lokān sarṣisaṃghān sacāraṇān //
Rām, Bā, 46, 1.2 sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt //
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 47, 27.1 gautamenaivam uktasya saroṣeṇa mahātmanā /
Rām, Bā, 48, 1.2 abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān //
Rām, Bā, 48, 1.2 abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān //
Rām, Bā, 48, 4.1 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Bā, 48, 4.1 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Bā, 48, 5.1 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 48, 6.1 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ /
Rām, Bā, 48, 15.1 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva /
Rām, Bā, 48, 15.1 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva /
Rām, Bā, 49, 9.1 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāyapurodhasaḥ /
Rām, Bā, 52, 6.2 sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ //
Rām, Bā, 52, 6.2 sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ //
Rām, Bā, 52, 7.1 sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā /
Rām, Bā, 52, 7.1 sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā /
Rām, Bā, 53, 12.1 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā /
Rām, Bā, 54, 3.2 romakūpeṣu mlecchāś ca harītāḥ sakirātakāḥ //
Rām, Bā, 54, 4.2 sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana //
Rām, Bā, 54, 4.2 sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana //
Rām, Bā, 54, 4.2 sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana //
Rām, Bā, 54, 7.1 te sāśvarathapādātā vasiṣṭhena mahātmanā /
Rām, Bā, 54, 8.2 savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā //
Rām, Bā, 54, 16.2 sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām //
Rām, Bā, 54, 16.2 sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām //
Rām, Bā, 54, 26.2 viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt //
Rām, Bā, 55, 14.1 tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 55, 14.2 devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ //
Rām, Bā, 56, 7.2 duḥkhena mahatāviṣṭaḥ samanyur idam abravīt //
Rām, Bā, 56, 8.2 devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam //
Rām, Bā, 56, 18.3 saśarīro yathāhaṃ hi devalokam avāpnuyām //
Rām, Bā, 57, 17.1 saśarīro divaṃ yāyām iti me saumyadarśanam /
Rām, Bā, 58, 4.2 anena saha rūpeṇa saśarīro gamiṣyasi //
Rām, Bā, 58, 8.2 saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān //
Rām, Bā, 58, 8.2 saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān //
Rām, Bā, 58, 16.2 vāsiṣṭhā muniśārdūla sarve te samahodayāḥ //
Rām, Bā, 58, 17.2 krodhasaṃraktanayanaḥ saroṣam idam abravīt //
Rām, Bā, 59, 1.1 tapobalahatān kṛtvā vāsiṣṭhān samahodayān /
Rām, Bā, 59, 6.2 tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam //
Rām, Bā, 59, 12.1 sruvam udyamya sakrodhas triśaṅkum idam abravīt /
Rām, Bā, 59, 14.2 rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja //
Rām, Bā, 59, 15.1 uktavākye munau tasmin saśarīro nareśvaraḥ /
Rām, Bā, 59, 23.1 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ /
Rām, Bā, 59, 23.2 viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ //
Rām, Bā, 59, 24.2 saśarīro divaṃ yātuṃ nārhaty eva tapodhana //
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Bā, 60, 11.1 sa putrasahitaṃ tāta sabhāryaṃ raghunandana /
Rām, Bā, 60, 22.1 ambarīṣas tu rājarṣī ratham āropya satvaraḥ /
Rām, Bā, 61, 12.2 sābhimānaṃ naraśreṣṭha salīlam idam abruvan //
Rām, Bā, 61, 12.2 sābhimānaṃ naraśreṣṭha salīlam idam abruvan //
Rām, Bā, 62, 9.2 savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ //
Rām, Bā, 62, 10.1 buddhir muneḥ samutpannā sāmarṣā raghunandana /
Rām, Bā, 62, 16.1 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ /
Rām, Bā, 64, 4.1 tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ /
Rām, Bā, 64, 6.3 vināśayati trailokyaṃ tapasā sacarācaram //
Rām, Bā, 64, 12.1 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ /
Rām, Bā, 64, 29.2 pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 64, 29.2 pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 64, 30.1 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ /
Rām, Bā, 65, 1.2 viśvāmitraṃ mahātmānam ājuhāva sarāghavam //
Rām, Bā, 65, 25.2 avīryā vīryasaṃdigdhāḥ sāmātyāḥ pāpakāriṇaḥ //
Rām, Bā, 66, 9.2 gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ //
Rām, Bā, 66, 16.2 āropayat sa dharmātmā salīlam iva tad dhanuḥ //
Rām, Bā, 67, 4.1 maithilo janako rājā sāgnihotrapuraskṛtaḥ /
Rām, Bā, 67, 4.2 kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam //
Rām, Bā, 67, 5.2 janakas tvāṃ mahārāja pṛcchate sapuraḥsaram //
Rām, Bā, 67, 11.1 sopādhyāyo mahārāja purohitapuraskṛtaḥ /
Rām, Bā, 68, 1.1 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 68, 1.1 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 69, 9.3 ātmajaiḥ saha durdharṣam ānayasva samantriṇam //
Rām, Bā, 69, 11.2 sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam //
Rām, Bā, 69, 12.1 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā /
Rām, Bā, 69, 12.2 sabandhur agamat tatra janako yatra vartate //
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 69, 16.2 uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam //
Rām, Bā, 71, 22.1 suvarṇaśṛṅgāḥ sampannāḥ savatsāḥ kāṃsyadohanāḥ /
Rām, Bā, 72, 27.1 athopakāryāṃ jagmus te sadārā raghunandanāḥ /
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Bā, 73, 8.1 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ /
Rām, Bā, 73, 8.2 gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam //
Rām, Bā, 73, 8.2 gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam //
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 73, 15.2 sasaṃjñā iva tatrāsan sarvam anyad vicetanam //
Rām, Bā, 74, 18.1 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ /
Rām, Bā, 74, 18.1 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ /
Rām, Bā, 74, 19.2 adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā //
Rām, Bā, 74, 20.2 devarātasya rājarṣer dadau haste sasāyakam //
Rām, Bā, 75, 9.1 varāyudhadharaṃ rāmaṃ draṣṭuṃ sarṣigaṇāḥ surāḥ /
Rām, Bā, 75, 22.2 surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham //
Rām, Bā, 76, 1.2 varuṇāyāprameyāya dadau haste sasāyakam //
Rām, Bā, 76, 12.1 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ /
Rām, Bā, 76, 12.1 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ /
Rām, Ay, 1, 5.1 yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ /
Rām, Ay, 3, 22.1 sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ /
Rām, Ay, 4, 17.2 sanirghātā maholkāś ca patantīha mahāsvanāḥ //
Rām, Ay, 4, 26.2 jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ //
Rām, Ay, 4, 34.1 tathā saniyamām eva so 'bhigamyābhivādya ca /
Rām, Ay, 5, 5.1 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ /
Rām, Ay, 5, 18.1 tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ /
Rām, Ay, 6, 28.2 samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam //
Rām, Ay, 7, 24.2 rājñā daśarathenādya saputrā tvaṃ tathā kṛtā //
Rām, Ay, 7, 25.2 rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi //
Rām, Ay, 10, 21.2 tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ //
Rām, Ay, 10, 22.2 jagac ca pṛthivī caiva sagandharvā sarākṣasā //
Rām, Ay, 10, 22.2 jagac ca pṛthivī caiva sagandharvā sarākṣasā //
Rām, Ay, 13, 7.2 salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ /
Rām, Ay, 14, 6.2 dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade //
Rām, Ay, 14, 26.1 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ /
Rām, Ay, 16, 21.2 rakṣitena varau dattau saśalyena mahāraṇe //
Rām, Ay, 16, 26.2 nānāratnasamākīrṇāṃ savājirathakuñjarām //
Rām, Ay, 16, 37.1 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ /
Rām, Ay, 16, 57.2 śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan //
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Ay, 18, 9.1 mayā pārśve sadhanuṣā tava guptasya rāghava /
Rām, Ay, 19, 1.1 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam /
Rām, Ay, 19, 4.2 mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru //
Rām, Ay, 20, 29.2 patiṣyanti dvipā bhūmau meghā iva savidyutaḥ //
Rām, Ay, 22, 4.2 skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ //
Rām, Ay, 27, 21.2 cukrośa patim āyastā bhṛśam āliṅgya sasvaram //
Rām, Ay, 28, 8.1 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ /
Rām, Ay, 29, 5.2 sahemasūtrair maṇibhiḥ keyūrair valayair api //
Rām, Ay, 29, 27.1 tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ /
Rām, Ay, 30, 15.1 te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ /
Rām, Ay, 31, 15.2 visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā //
Rām, Ay, 31, 30.1 iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā /
Rām, Ay, 31, 30.1 iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 32, 1.2 sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ //
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā //
Rām, Ay, 35, 13.2 rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat //
Rām, Ay, 35, 17.1 tataḥ sabālavṛddhā sā purī paramapīḍitā /
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 36, 7.2 ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ //
Rām, Ay, 36, 11.2 viśākhāś ca sadhūmāś ca nabhasi pracakāśire //
Rām, Ay, 36, 17.1 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ay, 37, 18.1 sakāmā bhava kaikeyi vidhavā rājyam āvasa /
Rām, Ay, 38, 6.2 vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 38, 9.2 sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam //
Rām, Ay, 39, 14.1 abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam /
Rām, Ay, 40, 5.1 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva /
Rām, Ay, 40, 16.1 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ /
Rām, Ay, 41, 4.2 sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ //
Rām, Ay, 41, 12.2 rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha //
Rām, Ay, 41, 13.1 sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ /
Rām, Ay, 41, 27.1 taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ /
Rām, Ay, 42, 24.1 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ay, 43, 6.2 vanavāse mahāprājñaṃ sānukrośam atandritam //
Rām, Ay, 44, 7.2 rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 44, 25.2 sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ //
Rām, Ay, 46, 9.2 tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane //
Rām, Ay, 46, 32.1 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ /
Rām, Ay, 46, 39.2 saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā //
Rām, Ay, 46, 54.1 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja /
Rām, Ay, 46, 60.2 jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 46, 65.1 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham /
Rām, Ay, 47, 11.1 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ /
Rām, Ay, 48, 18.1 pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam /
Rām, Ay, 48, 30.2 sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit //
Rām, Ay, 51, 6.1 kaccin na sagajā sāśvā sajanā sajanādhipā /
Rām, Ay, 51, 6.1 kaccin na sagajā sāśvā sajanā sajanādhipā /
Rām, Ay, 51, 6.1 kaccin na sagajā sāśvā sajanā sajanādhipā /
Rām, Ay, 51, 6.1 kaccin na sagajā sāśvā sajanā sajanādhipā /
Rām, Ay, 51, 29.2 patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ //
Rām, Ay, 52, 10.2 uvāca vācā rājānaṃ sabāṣpaparirabdhayā //
Rām, Ay, 53, 4.2 api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ //
Rām, Ay, 53, 25.1 aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam /
Rām, Ay, 55, 2.2 sānukrośo vadānyaś ca priyavādī ca rāghavaḥ //
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 56, 1.1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
Rām, Ay, 57, 26.2 karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi //
Rām, Ay, 57, 36.2 ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā //
Rām, Ay, 59, 8.1 tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ /
Rām, Ay, 60, 3.1 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam /
Rām, Ay, 60, 7.2 sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā //
Rām, Ay, 63, 12.2 ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva parvatān //
Rām, Ay, 65, 25.2 sastrīpuṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure //
Rām, Ay, 66, 24.2 upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram //
Rām, Ay, 67, 14.2 sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm /
Rām, Ay, 72, 14.1 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm /
Rām, Ay, 73, 12.1 na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm /
Rām, Ay, 73, 17.1 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ /
Rām, Ay, 73, 17.1 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ /
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Rām, Ay, 75, 7.2 kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā //
Rām, Ay, 75, 9.2 sudharmām iva dharmātmā sagaṇaḥ pratyapadyata //
Rām, Ay, 75, 14.2 daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā //
Rām, Ay, 77, 7.1 prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam /
Rām, Ay, 78, 17.2 arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi //
Rām, Ay, 79, 21.1 guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ /
Rām, Ay, 81, 9.1 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate /
Rām, Ay, 82, 13.1 manye sābharaṇā suptā sītāsmiñ śayane tadā /
Rām, Ay, 83, 12.2 sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat //
Rām, Ay, 83, 19.1 savaijayantās tu gajā gajārohaiḥ pracoditāḥ /
Rām, Ay, 83, 19.2 tarantaḥ sma prakāśante sadhvajā iva parvatāḥ //
Rām, Ay, 84, 11.2 bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam //
Rām, Ay, 85, 5.2 kasmān nehopayāto 'si sabalaḥ puruṣarṣabha //
Rām, Ay, 85, 6.2 sasainyo nopayāto 'smi bhagavan bhagavadbhayāt //
Rām, Ay, 85, 15.3 sarvās tumburuṇā sārdham āhvaye saparicchadāḥ //
Rām, Ay, 85, 34.1 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ /
Rām, Ay, 85, 42.1 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate /
Rām, Ay, 85, 72.2 avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān //
Rām, Ay, 86, 1.1 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ /
Rām, Ay, 86, 5.2 tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā //
Rām, Ay, 86, 16.2 kaikeyī tasya jagrāha caraṇau savyapatrapā //
Rām, Ay, 86, 31.2 jīmūtā iva gharmānte saghoṣāḥ sampratasthire //
Rām, Ay, 86, 34.2 āsthāya prayayau śrīmān bharataḥ saparicchadaḥ //
Rām, Ay, 87, 1.2 arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ //
Rām, Ay, 90, 2.2 arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ //
Rām, Ay, 90, 21.1 kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām /
Rām, Ay, 90, 21.1 kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām /
Rām, Ay, 90, 25.2 sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ //
Rām, Ay, 91, 2.1 kim atra dhanuṣā kāryam asinā vā sacarmaṇā /
Rām, Ay, 93, 14.2 janendro nirjanaṃ prāpya dhiṅme janma sajīvitam //
Rām, Ay, 94, 48.1 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ /
Rām, Ay, 95, 42.1 varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ /
Rām, Ay, 95, 46.2 cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ //
Rām, Ay, 96, 14.2 ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ //
Rām, Ay, 97, 10.2 rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru //
Rām, Ay, 97, 14.1 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ /
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Rām, Ay, 102, 10.3 sa satyavacanād vīraḥ saśarīro divaṃ gataḥ //
Rām, Ay, 104, 7.1 etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ /
Rām, Ay, 105, 4.2 prayayau tasya pārśvena sasainyo bharatas tadā //
Rām, Ay, 105, 22.2 śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ //
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ay, 107, 20.2 nandigrāme 'vasad vīraḥ sasainyo bharatas tadā //
Rām, Ay, 108, 1.2 lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām //
Rām, Ay, 108, 20.2 purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ //
Rām, Ay, 108, 22.1 sakalatrasya saṃdeho nityaṃ yat tasya rāghava /
Rām, Ay, 109, 2.1 iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ /
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ay, 110, 16.2 saphalaṃ ca praharṣaṃ te hanta sīte karomy aham //
Rām, Ay, 111, 20.2 vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam //
Rām, Ay, 111, 20.2 vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam //
Rām, Ār, 1, 6.1 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā /
Rām, Ār, 1, 21.2 anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan //
Rām, Ār, 2, 7.2 saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat //
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 2, 13.1 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan /
Rām, Ār, 2, 14.2 śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā /
Rām, Ār, 2, 18.3 adyedānīṃ sakāmā sā yā mātā mama madhyamā //
Rām, Ār, 4, 21.1 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ /
Rām, Ār, 4, 36.1 sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha /
Rām, Ār, 6, 8.2 āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam //
Rām, Ār, 6, 11.2 matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ //
Rām, Ār, 6, 11.2 matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ //
Rām, Ār, 6, 18.2 uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ //
Rām, Ār, 7, 10.2 gāḍham āliṅgya sasneham idaṃ vacanam abravīt //
Rām, Ār, 7, 19.1 ābadhya ca śubhe tūṇī cāpau cādāya sasvanau /
Rām, Ār, 9, 18.1 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām /
Rām, Ār, 10, 3.2 sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ //
Rām, Ār, 10, 13.1 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ /
Rām, Ār, 10, 31.1 prasādāt tatra bhavataḥ sānujaḥ saha sītayā /
Rām, Ār, 10, 34.1 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
Rām, Ār, 10, 42.2 pratasthe 'gastyam uddiśya sānujaḥ saha sītayā //
Rām, Ār, 10, 87.1 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Ār, 11, 9.1 tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam /
Rām, Ār, 11, 11.1 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ār, 11, 22.2 sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ //
Rām, Ār, 12, 10.2 guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati //
Rām, Ār, 12, 11.1 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam /
Rām, Ār, 12, 20.1 bhavān api sadāraś ca śaktaś ca parirakṣaṇe /
Rām, Ār, 13, 16.1 teṣām iyaṃ vasumatī purāsīt savanārṇavā /
Rām, Ār, 13, 34.2 sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe //
Rām, Ār, 13, 36.2 jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ //
Rām, Ār, 14, 22.2 snātvā padmāni cādāya saphalaḥ punar āgataḥ //
Rām, Ār, 15, 11.1 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ /
Rām, Ār, 15, 11.1 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ /
Rām, Ār, 15, 37.2 cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā //
Rām, Ār, 15, 39.2 kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ //
Rām, Ār, 16, 11.1 jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk /
Rām, Ār, 17, 2.2 tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā //
Rām, Ār, 17, 26.1 tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam /
Rām, Ār, 17, 26.1 tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam /
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 18, 10.2 tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt //
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 19, 9.2 ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ //
Rām, Ār, 19, 24.3 papāta punar evārtā saniryāseva vallarī //
Rām, Ār, 20, 6.2 vimṛjya nayane sāsre kharaṃ bhrātaram abravīt //
Rām, Ār, 20, 7.2 nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam //
Rām, Ār, 20, 8.1 te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ /
Rām, Ār, 20, 15.2 sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe //
Rām, Ār, 22, 9.1 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau /
Rām, Ār, 22, 15.1 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ /
Rām, Ār, 22, 15.2 pracacāla mahī cāpi saśailavanakānanā //
Rām, Ār, 22, 17.1 sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ /
Rām, Ār, 22, 22.1 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
Rām, Ār, 23, 5.1 sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ /
Rām, Ār, 23, 17.1 tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ /
Rām, Ār, 24, 2.1 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam /
Rām, Ār, 25, 7.2 dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau //
Rām, Ār, 25, 17.1 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ /
Rām, Ār, 27, 7.1 sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ /
Rām, Ār, 27, 14.1 tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ /
Rām, Ār, 27, 28.2 dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ /
Rām, Ār, 28, 12.2 tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi //
Rām, Ār, 33, 11.1 saśailaṃ sāgarānūpaṃ vīryavān avalokayan /
Rām, Ār, 34, 10.1 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
Rām, Ār, 35, 6.2 na vinaśyet purī laṅkā tvayā saha sarākṣasā //
Rām, Ār, 36, 24.1 hṛtadārān sadārāṃś ca daśa vidravato diśaḥ /
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 38, 7.2 na vyāvartayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 39, 2.2 saputrasya sarāṣṭrasya sāmātyasya niśācara //
Rām, Ār, 39, 2.2 saputrasya sarāṣṭrasya sāmātyasya niśācara //
Rām, Ār, 39, 2.2 saputrasya sarāṣṭrasya sāmātyasya niśācara //
Rām, Ār, 39, 13.2 pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ //
Rām, Ār, 39, 16.2 atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi //
Rām, Ār, 39, 18.2 ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam //
Rām, Ār, 40, 30.2 vismayotphullanayanā sasnehaṃ samudaikṣata //
Rām, Ār, 41, 2.2 bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham //
Rām, Ār, 43, 13.2 tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api //
Rām, Ār, 43, 13.2 tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api //
Rām, Ār, 45, 22.1 yena vitrāsitā lokāḥ sadevāsurapannagāḥ /
Rām, Ār, 46, 3.1 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ /
Rām, Ār, 47, 14.1 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam /
Rām, Ār, 47, 28.1 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha /
Rām, Ār, 48, 20.1 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī /
Rām, Ār, 49, 11.1 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam /
Rām, Ār, 49, 20.1 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ /
Rām, Ār, 49, 20.1 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ /
Rām, Ār, 49, 20.1 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ /
Rām, Ār, 49, 20.1 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ /
Rām, Ār, 49, 22.2 vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā //
Rām, Ār, 50, 23.2 babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ //
Rām, Ār, 50, 30.2 saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt //
Rām, Ār, 51, 10.2 sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum //
Rām, Ār, 52, 21.2 sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ //
Rām, Ār, 53, 19.2 neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 56, 7.2 kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati //
Rām, Ār, 56, 8.1 saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī /
Rām, Ār, 60, 52.2 sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham //
Rām, Ār, 60, 52.2 sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham //
Rām, Ār, 61, 6.2 kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ //
Rām, Ār, 61, 6.2 kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ //
Rām, Ār, 63, 8.2 ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ //
Rām, Ār, 64, 15.2 āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam //
Rām, Ār, 65, 26.2 sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau /
Rām, Ār, 67, 15.1 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ /
Rām, Ki, 1, 3.2 yatra rājanti śailābhā drumāḥ saśikharā iva //
Rām, Ki, 3, 12.1 siṃhaskandhau mahāsattvau samadāv iva govṛṣau /
Rām, Ki, 3, 13.2 sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām //
Rām, Ki, 4, 4.2 āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam //
Rām, Ki, 4, 17.1 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam /
Rām, Ki, 7, 1.2 abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ //
Rām, Ki, 7, 4.1 rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam /
Rām, Ki, 8, 8.2 nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ //
Rām, Ki, 8, 13.2 sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ //
Rām, Ki, 8, 22.2 suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva //
Rām, Ki, 10, 11.1 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ /
Rām, Ki, 10, 22.2 tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā //
Rām, Ki, 11, 51.1 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe /
Rām, Ki, 12, 8.1 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha /
Rām, Ki, 12, 37.2 mālayeva balākānāṃ sasaṃdhya iva toyadaḥ //
Rām, Ki, 13, 18.2 divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ //
Rām, Ki, 13, 19.2 āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ //
Rām, Ki, 16, 20.2 abhavac choṇitodgārī sotpīḍa iva parvataḥ //
Rām, Ki, 17, 15.1 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ /
Rām, Ki, 18, 6.1 ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā /
Rām, Ki, 19, 4.1 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam /
Rām, Ki, 19, 5.2 te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ //
Rām, Ki, 19, 24.1 arcitaṃ sarvalokasya sapatākaṃ savedikam /
Rām, Ki, 19, 24.1 arcitaṃ sarvalokasya sapatākaṃ savedikam /
Rām, Ki, 20, 19.1 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase /
Rām, Ki, 20, 22.1 kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam /
Rām, Ki, 22, 2.2 ābhāṣya vyaktayā vācā sasneham idam abravīt //
Rām, Ki, 23, 26.2 siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam //
Rām, Ki, 23, 30.2 hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha //
Rām, Ki, 25, 5.2 saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ //
Rām, Ki, 25, 36.1 aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ /
Rām, Ki, 26, 12.2 tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasam //
Rām, Ki, 26, 13.1 pṛthivīm api kākutstha sasāgaravanācalām /
Rām, Ki, 26, 18.2 tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham //
Rām, Ki, 26, 18.2 tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham //
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Ki, 27, 37.2 vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ //
Rām, Ki, 28, 32.1 harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām /
Rām, Ki, 29, 19.1 salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ svabhāvajaṃ vākyam uvāca rāmaḥ /
Rām, Ki, 29, 19.2 hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāma dharmārthasamāhitaṃ ca //
Rām, Ki, 29, 28.2 navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ //
Rām, Ki, 29, 46.1 sāmātyapariṣat krīḍan pānam evopasevate /
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 30, 43.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ /
Rām, Ki, 31, 19.2 sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat //
Rām, Ki, 31, 21.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ /
Rām, Ki, 31, 21.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 33, 6.2 abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā //
Rām, Ki, 33, 7.1 sattvābhijanasampannaḥ sānukrośo jitendriyaḥ /
Rām, Ki, 35, 9.2 saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai //
Rām, Ki, 35, 10.2 gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram //
Rām, Ki, 37, 11.2 bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ //
Rām, Ki, 37, 15.2 avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ //
Rām, Ki, 37, 33.1 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam /
Rām, Ki, 38, 9.2 cacāla ca mahī sarvā saśailavanakānanā //
Rām, Ki, 39, 17.2 adhigaccha diśaṃ pūrvāṃ saśailavanakānanām //
Rām, Ki, 39, 41.1 vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ /
Rām, Ki, 39, 47.2 sthāpitaḥ parvatasyāgre virājati savedikaḥ //
Rām, Ki, 39, 49.2 jātarūpamayī divyā virājati savedikā //
Rām, Ki, 40, 12.1 anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham /
Rām, Ki, 40, 13.1 tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān /
Rām, Ki, 42, 62.1 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ /
Rām, Ki, 43, 3.1 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ /
Rām, Ki, 43, 3.1 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ /
Rām, Ki, 43, 3.2 viditāḥ sarvalokās te sasāgaradharādharāḥ //
Rām, Ki, 46, 3.2 pradeśān pravicinvanti saśailavanakānanān //
Rām, Ki, 49, 22.2 jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ //
Rām, Ki, 54, 15.1 prakṛtyā priyaputrā sā sānukrośā tapasvinī /
Rām, Ki, 56, 19.1 kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe /
Rām, Ki, 57, 1.2 sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ //
Rām, Ki, 58, 19.2 kathaṃcit sakalatro 'sau gataste svastyasaṃśayam //
Rām, Ki, 61, 13.1 utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam /
Rām, Ki, 65, 30.1 trivikrame mayā tāta saśailavanakānanā /
Rām, Ki, 66, 9.2 samāplāvayituṃ lokaṃ saparvatanadīhradam //
Rām, Ki, 66, 25.1 vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ /
Rām, Ki, 66, 42.2 sapatāka ivābhāti sa tadā dharaṇīdharaḥ //
Rām, Su, 1, 5.1 kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ /
Rām, Su, 1, 39.2 ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām //
Rām, Su, 1, 53.1 pibann iva babhau cāpi sormijālaṃ mahārṇavam /
Rām, Su, 1, 64.2 sa sa tasyāṅgavegena sonmāda iva lakṣyate //
Rām, Su, 1, 91.1 śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ /
Rām, Su, 1, 124.1 uvāca vacanaṃ dhīmān paritoṣāt sagadgadam /
Rām, Su, 1, 130.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 2, 14.2 parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām //
Rām, Su, 2, 14.2 parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām //
Rām, Su, 3, 5.2 tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām //
Rām, Su, 4, 22.1 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm /
Rām, Su, 6, 1.2 yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam //
Rām, Su, 6, 10.2 punaśca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni //
Rām, Su, 6, 14.1 niyujyamānāśca gajāḥ suhastāḥ sakesarāścotpalapatrahastāḥ /
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 8, 7.2 savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram //
Rām, Su, 11, 35.1 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ /
Rām, Su, 11, 35.1 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ /
Rām, Su, 11, 59.1 namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai /
Rām, Su, 11, 64.2 siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha //
Rām, Su, 13, 20.2 sapaṅkām analaṃkārāṃ vipadmām iva padminīm //
Rām, Su, 22, 35.1 yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam /
Rām, Su, 24, 12.1 khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ /
Rām, Su, 24, 23.3 anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ //
Rām, Su, 24, 39.1 dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 25, 23.1 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā /
Rām, Su, 28, 15.2 vyartham āgamanaṃ tasya sasainyasya bhaviṣyati //
Rām, Su, 28, 35.2 kaśca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam //
Rām, Su, 29, 7.2 sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam //
Rām, Su, 30, 4.2 svastyastu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ //
Rām, Su, 31, 14.2 abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame //
Rām, Su, 32, 35.1 nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Su, 32, 35.1 nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Su, 33, 46.2 samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje //
Rām, Su, 33, 72.2 samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam //
Rām, Su, 35, 22.2 śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām //
Rām, Su, 35, 39.1 saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām /
Rām, Su, 35, 39.1 saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām /
Rām, Su, 35, 51.1 sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ /
Rām, Su, 35, 66.2 salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam //
Rām, Su, 35, 67.1 salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam /
Rām, Su, 35, 68.1 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya /
Rām, Su, 35, 68.1 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya /
Rām, Su, 36, 22.3 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Su, 36, 23.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Su, 36, 35.3 bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam //
Rām, Su, 37, 36.1 asakṛt tair mahotsāhaiḥ sasāgaradharādharā /
Rām, Su, 37, 42.1 sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ /
Rām, Su, 37, 44.1 nihate rākṣasendre ca saputrāmātyabāndhave /
Rām, Su, 38, 3.2 saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi //
Rām, Su, 38, 12.1 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam /
Rām, Su, 43, 5.2 babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ //
Rām, Su, 44, 4.2 savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti //
Rām, Su, 44, 7.1 sanāgayakṣagandharvā devāsuramaharṣayaḥ /
Rām, Su, 44, 13.1 kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ /
Rām, Su, 44, 13.1 kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ /
Rām, Su, 44, 22.1 tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ /
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 45, 1.1 senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān /
Rām, Su, 45, 1.1 senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān /
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Su, 45, 27.2 asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiśca pūjitaḥ //
Rām, Su, 45, 33.1 sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat /
Rām, Su, 45, 38.1 maharṣibhiścakracarair mahāvrataiḥ sametya bhūtaiśca sayakṣapannagaiḥ /
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 46, 2.2 sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ //
Rām, Su, 46, 22.1 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ /
Rām, Su, 46, 51.2 vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe //
Rām, Su, 47, 7.2 pūrṇacandrābhavaktreṇa sabalākam ivāmbudam //
Rām, Su, 47, 14.2 viṣṭhitaṃ meruśikhare satoyam iva toyadam //
Rām, Su, 47, 18.2 syād ayaṃ suralokasya saśakrasyāpi rakṣitā //
Rām, Su, 47, 19.1 tena bibhyati khalvasmāl lokāḥ sāmaradānavāḥ /
Rām, Su, 49, 30.1 kāmaṃ khalvaham apyekaḥ savājirathakuñjarām /
Rām, Su, 50, 13.2 bhavān sendreṣu deveṣu yatnam āsthātum arhati //
Rām, Su, 51, 4.2 samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ //
Rām, Su, 51, 4.2 samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ //
Rām, Su, 52, 6.1 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ /
Rām, Su, 52, 15.1 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām /
Rām, Su, 53, 13.2 tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati //
Rām, Su, 54, 15.2 saghoṣāḥ samaśīryanta śilāścūrṇīkṛtāstataḥ //
Rām, Su, 54, 25.2 savṛkṣaśikharodagraḥ praviveśa rasātalam //
Rām, Su, 55, 1.1 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham /
Rām, Su, 55, 1.1 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham /
Rām, Su, 55, 4.2 harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam //
Rām, Su, 55, 4.2 harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam //
Rām, Su, 58, 5.1 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram /
Rām, Su, 58, 5.1 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram /
Rām, Su, 58, 5.2 saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi //
Rām, Su, 58, 12.1 sadevāsurayuddheṣu gandharvoragapakṣiṣu /
Rām, Su, 58, 16.1 etāveva hi saṃkruddhau savājirathakuñjarām /
Rām, Su, 58, 19.2 tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ //
Rām, Su, 60, 24.1 taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam /
Rām, Su, 60, 31.2 ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān //
Rām, Su, 64, 1.2 taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ //
Rām, Su, 65, 8.2 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Su, 65, 9.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Su, 65, 24.1 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam /
Rām, Su, 66, 1.1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam /
Rām, Yu, 3, 31.2 saprakārāṃ sabhavanām ānayiṣyanti maithilīm //
Rām, Yu, 3, 31.2 saprakārāṃ sabhavanām ānayiṣyanti maithilīm //
Rām, Yu, 4, 20.2 jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam //
Rām, Yu, 4, 44.1 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ /
Rām, Yu, 4, 66.2 rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ //
Rām, Yu, 4, 66.2 rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ //
Rām, Yu, 5, 14.2 kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ //
Rām, Yu, 5, 19.2 sotkaṇṭhā kaṇṭham ālambya mokṣyatyānandajaṃ jalam //
Rām, Yu, 6, 17.2 tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ //
Rām, Yu, 6, 17.2 tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ //
Rām, Yu, 8, 4.1 sarvāṃ sāgaraparyantāṃ saśailavanakānanām /
Rām, Yu, 8, 11.1 adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam /
Rām, Yu, 8, 11.1 adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam /
Rām, Yu, 8, 16.3 sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram //
Rām, Yu, 9, 4.2 cāpāni ca sabāṇāni khaḍgāṃśca vipulāñ śitān //
Rām, Yu, 9, 6.1 adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam /
Rām, Yu, 9, 17.1 yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām /
Rām, Yu, 9, 17.1 yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām /
Rām, Yu, 9, 22.2 prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 11, 1.2 ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 11, 25.2 sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ //
Rām, Yu, 13, 12.2 tarāma tarasā sarve sasainyā varuṇālayam //
Rām, Yu, 13, 21.2 laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ //
Rām, Yu, 14, 10.1 saśaṅkhaśuktikājālaṃ samīnamakaraṃ śaraiḥ /
Rām, Yu, 14, 10.1 saśaṅkhaśuktikājālaṃ samīnamakaraṃ śaraiḥ /
Rām, Yu, 14, 17.2 saṃbabhūva mahāghoraḥ samārutaravastadā //
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 15, 23.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ //
Rām, Yu, 15, 28.1 agratastasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ /
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Rām, Yu, 16, 19.2 tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ //
Rām, Yu, 16, 20.1 śvaḥ kāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 16, 20.1 śvaḥ kāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 16, 26.1 ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 16, 26.1 ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 17, 11.1 yasya ghoṣeṇa mahatā saprākārā satoraṇā /
Rām, Yu, 17, 11.1 yasya ghoṣeṇa mahatā saprākārā satoraṇā /
Rām, Yu, 17, 11.2 laṅkā pravepate sarvā saśailavanakānanā //
Rām, Yu, 20, 13.1 evam uktau tu savrīḍau tāvubhau śukasāraṇau /
Rām, Yu, 20, 20.2 kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 20, 21.2 pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau //
Rām, Yu, 21, 11.2 dvāram āśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ //
Rām, Yu, 22, 8.2 māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ //
Rām, Yu, 22, 19.2 balam asya hataṃ rātrau yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 22, 34.1 evaṃ tava hato bhartā sasainyo mama senayā /
Rām, Yu, 22, 37.1 vidyujjihvastato gṛhya śirastat saśarāsanam /
Rām, Yu, 23, 4.1 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ /
Rām, Yu, 24, 2.2 rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā //
Rām, Yu, 25, 14.2 śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ //
Rām, Yu, 25, 19.2 kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ //
Rām, Yu, 25, 24.2 sāmātyasya nṛśaṃsasya niścayo hyeṣa vartate //
Rām, Yu, 27, 9.1 vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam /
Rām, Yu, 27, 9.1 vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam /
Rām, Yu, 28, 10.1 pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati /
Rām, Yu, 29, 8.1 evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati /
Rām, Yu, 29, 9.2 saśaraṃ cāpam udyamya sumahad vikrame rataḥ //
Rām, Yu, 29, 10.1 tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ /
Rām, Yu, 29, 10.1 tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ /
Rām, Yu, 29, 18.2 salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvelapṛṣṭhe nyavasad yathāsukham //
Rām, Yu, 31, 15.1 saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat /
Rām, Yu, 31, 26.2 sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ /
Rām, Yu, 31, 33.1 śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ /
Rām, Yu, 31, 46.1 tena śabdena mahatā saprākārā satoraṇā /
Rām, Yu, 31, 46.1 tena śabdena mahatā saprākārā satoraṇā /
Rām, Yu, 31, 46.2 laṅkā pracalitā sarvā saśailavanakānanā //
Rām, Yu, 31, 65.2 sāmātyaṃ śrāvayāmāsa nivedyātmānam ātmanā //
Rām, Yu, 31, 68.1 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam /
Rām, Yu, 32, 3.1 sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām /
Rām, Yu, 33, 19.1 tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim /
Rām, Yu, 33, 19.1 tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim /
Rām, Yu, 33, 28.2 papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale //
Rām, Yu, 33, 28.2 papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale //
Rām, Yu, 33, 31.2 sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham //
Rām, Yu, 33, 31.2 sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham //
Rām, Yu, 34, 20.2 yuddhād apasṛtāstatra sāvaśeṣāyuṣo 'bhavan //
Rām, Yu, 36, 2.2 ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ //
Rām, Yu, 36, 7.2 babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ //
Rām, Yu, 36, 13.2 sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ //
Rām, Yu, 36, 25.2 sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam //
Rām, Yu, 36, 27.1 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati /
Rām, Yu, 37, 10.1 adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam /
Rām, Yu, 38, 30.1 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ /
Rām, Yu, 39, 2.1 sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ /
Rām, Yu, 39, 4.1 tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam /
Rām, Yu, 39, 24.1 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ /
Rām, Yu, 39, 24.1 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ /
Rām, Yu, 40, 19.2 prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ //
Rām, Yu, 40, 22.2 tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe //
Rām, Yu, 40, 25.1 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam /
Rām, Yu, 40, 33.1 etasminn antare vāyur meghāṃścāpi savidyutaḥ /
Rām, Yu, 40, 34.2 nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi //
Rām, Yu, 40, 47.2 surāścāpi sagandharvāḥ puraskṛtya śatakratum //
Rām, Yu, 42, 28.2 sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam //
Rām, Yu, 42, 28.2 sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam //
Rām, Yu, 42, 28.2 sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam //
Rām, Yu, 42, 28.2 sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam //
Rām, Yu, 42, 29.2 rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ //
Rām, Yu, 44, 23.1 gajāṃśca sagajārohān sarathān rathinastathā /
Rām, Yu, 44, 23.1 gajāṃśca sagajārohān sarathān rathinastathā /
Rām, Yu, 44, 29.1 sa vṛkṣeṇa hatastena sakrodhena mahātmanā /
Rām, Yu, 44, 36.2 cakarṣuśca punastatra saprāṇān eva rākṣasān //
Rām, Yu, 45, 23.1 sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ /
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 47, 4.2 sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 47, 4.2 sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 47, 21.1 yaścaiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya /
Rām, Yu, 47, 37.1 sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam /
Rām, Yu, 47, 69.2 viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt //
Rām, Yu, 47, 110.2 ṛṣayo vānarāścaiva nedur devāḥ savāsavāḥ //
Rām, Yu, 47, 123.2 sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe //
Rām, Yu, 47, 127.1 tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam /
Rām, Yu, 47, 127.1 tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam /
Rām, Yu, 47, 127.2 sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ //
Rām, Yu, 47, 127.2 sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ //
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 48, 31.1 saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam /
Rām, Yu, 48, 40.2 saparvatavanā sarvā so 'pi naiva prabudhyate //
Rām, Yu, 48, 52.2 tapānte sabalākasya meghasyeva vivarṣataḥ //
Rām, Yu, 48, 64.2 kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 48, 64.2 kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 48, 68.1 sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam /
Rām, Yu, 48, 70.1 tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam /
Rām, Yu, 49, 3.1 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 49, 4.2 savismayam idaṃ rāmo vibhīṣaṇam uvāca ha //
Rām, Yu, 49, 5.2 laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ //
Rām, Yu, 49, 34.2 tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ //
Rām, Yu, 50, 13.2 samudraṃ sabalastīrtvā mūlaṃ naḥ parikṛntati //
Rām, Yu, 51, 37.1 adya parvatasaṃkāśaṃ sasūryam iva toyadam /
Rām, Yu, 52, 27.2 hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ //
Rām, Yu, 53, 41.2 sasāgaravanā caiva vasudhā samakampata //
Rām, Yu, 53, 42.1 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ /
Rām, Yu, 54, 8.2 nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ /
Rām, Yu, 55, 16.2 savisphuliṅgaṃ sajvālaṃ nipapāta mahītale //
Rām, Yu, 55, 16.2 savisphuliṅgaṃ sajvālaṃ nipapāta mahītale //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 112.1 sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ /
Rām, Yu, 55, 127.2 sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāmaparākrameṇa //
Rām, Yu, 57, 22.2 savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ //
Rām, Yu, 57, 22.2 savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ //
Rām, Yu, 57, 22.2 savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ //
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Rām, Yu, 57, 78.2 rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ //
Rām, Yu, 58, 21.2 savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ //
Rām, Yu, 58, 21.2 savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ //
Rām, Yu, 58, 27.1 tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam /
Rām, Yu, 58, 40.1 sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni /
Rām, Yu, 59, 18.1 sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ /
Rām, Yu, 59, 18.1 sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ /
Rām, Yu, 59, 18.1 sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ /
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 59, 56.1 śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ /
Rām, Yu, 59, 56.1 śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ /
Rām, Yu, 59, 99.2 diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī //
Rām, Yu, 59, 105.1 tacchiraḥ saśirastrāṇaṃ lakṣmaṇeṣuprapīḍitam /
Rām, Yu, 60, 23.1 sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ /
Rām, Yu, 60, 27.2 sārkagrahendunakṣatraṃ vitatrāsa nabhastalam //
Rām, Yu, 60, 28.2 sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ //
Rām, Yu, 60, 33.2 savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye //
Rām, Yu, 60, 41.2 vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ //
Rām, Yu, 61, 13.2 mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ //
Rām, Yu, 61, 41.2 pṛthivīṃ kṣobhayāmāsa sārṇavāṃ mārutātmajaḥ //
Rām, Yu, 61, 61.1 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam /
Rām, Yu, 61, 61.1 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam /
Rām, Yu, 61, 61.1 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam /
Rām, Yu, 61, 62.1 sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān /
Rām, Yu, 61, 64.2 sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena //
Rām, Yu, 62, 4.2 laṅkām abhimukhāḥ solkā jagmuste plavagarṣabhāḥ //
Rām, Yu, 62, 13.1 ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ /
Rām, Yu, 63, 6.1 tasya tacchuśubhe bhūyaḥ saśaraṃ dhanur uttamam /
Rām, Yu, 63, 45.1 tena sugrīvavākyena sāvamānena mānitaḥ /
Rām, Yu, 63, 53.2 mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa //
Rām, Yu, 63, 53.2 mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa //
Rām, Yu, 64, 6.2 yathendradhanuṣā meghaḥ savidyutstanayitnumān //
Rām, Yu, 64, 7.2 prajajvāla saghoṣaśca vidhūma iva pāvakaḥ //
Rām, Yu, 64, 9.1 satārāgaṇanakṣatraṃ sacandraṃ samahāgraham /
Rām, Yu, 64, 9.1 satārāgaṇanakṣatraṃ sacandraṃ samahāgraham /
Rām, Yu, 64, 9.1 satārāgaṇanakṣatraṃ sacandraṃ samahāgraham /
Rām, Yu, 65, 3.2 rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau //
Rām, Yu, 65, 18.2 caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ //
Rām, Yu, 65, 19.1 pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ /
Rām, Yu, 67, 17.1 kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam /
Rām, Yu, 67, 21.1 sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau /
Rām, Yu, 67, 22.2 dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ //
Rām, Yu, 68, 22.1 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ /
Rām, Yu, 69, 18.1 saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ /
Rām, Yu, 69, 22.2 śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata //
Rām, Yu, 70, 42.2 sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām //
Rām, Yu, 70, 42.2 sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām //
Rām, Yu, 71, 14.1 hutavān upayāto hi devair api savāsavaiḥ /
Rām, Yu, 71, 15.3 sasainyāstatra gacchāmo yāvat tanna samāpyate //
Rām, Yu, 72, 14.2 hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam //
Rām, Yu, 72, 16.2 karotyasaṃjñān saṃgrāme devān savaruṇān api //
Rām, Yu, 72, 22.1 rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ /
Rām, Yu, 72, 30.1 mahatā harisainyena savegam abhisaṃvṛtaḥ /
Rām, Yu, 74, 6.2 vidhvaṃsaya śaraistīkṣṇaiḥ sarathaṃ sāśvasārathim //
Rām, Yu, 74, 6.2 vidhvaṃsaya śaraistīkṣṇaiḥ sarathaṃ sāśvasārathim //
Rām, Yu, 74, 8.2 indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata //
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 75, 4.1 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam /
Rām, Yu, 75, 27.1 sa śarair āhatastena saroṣo rāvaṇātmajaḥ /
Rām, Yu, 76, 10.2 śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau //
Rām, Yu, 76, 28.2 sapuṣpāviva niṣpattrau vane śālmalikiṃśukau //
Rām, Yu, 78, 15.2 durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ //
Rām, Yu, 78, 33.1 tacchiraḥ saśirastrāṇaṃ śrīmajjvalitakuṇḍalam /
Rām, Yu, 78, 35.2 kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ //
Rām, Yu, 78, 35.2 kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ //
Rām, Yu, 78, 36.1 cukruśuste tataḥ sarve vānarāḥ savibhīṣaṇāḥ /
Rām, Yu, 79, 11.1 saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ /
Rām, Yu, 79, 11.3 viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ //
Rām, Yu, 79, 12.2 ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinastathā /
Rām, Yu, 79, 17.2 avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire //
Rām, Yu, 80, 1.2 ācacakṣur abhijñāya daśagrīvāya savyathāḥ //
Rām, Yu, 80, 11.1 adya lokāstrayaḥ kṛtsnāḥ pṛthivī ca sakānanā /
Rām, Yu, 80, 15.1 sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe /
Rām, Yu, 80, 18.2 dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ //
Rām, Yu, 80, 27.1 yat tadābhiprasannena saśaraṃ kārmukaṃ mahat /
Rām, Yu, 80, 40.1 taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā /
Rām, Yu, 80, 41.2 vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ //
Rām, Yu, 81, 29.1 caturdaśasahasrāṇi sārohāṇāṃ ca vājinām /
Rām, Yu, 81, 33.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 82, 1.1 tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām /
Rām, Yu, 82, 1.2 rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ //
Rām, Yu, 82, 36.2 bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān //
Rām, Yu, 83, 15.1 saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ /
Rām, Yu, 83, 15.2 maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkajaiḥ //
Rām, Yu, 84, 30.1 vivṛttanayanaṃ krodhāt saphenarudhirāplutam /
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 85, 15.2 nardantau govṛṣaprakhyau ghanāviva savidyutau //
Rām, Yu, 85, 27.2 jahāra saśirastrāṇaṃ kuṇḍalopahitaṃ śiraḥ //
Rām, Yu, 86, 7.2 sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi //
Rām, Yu, 86, 15.2 dhanuśca saśaraṃ hastācchirastraṃ cāpyapātayat //
Rām, Yu, 86, 16.2 talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale //
Rām, Yu, 86, 19.2 aṅgado mokṣayāmāsa saroṣaḥ sa paraśvadham //
Rām, Yu, 87, 6.1 pūritā tena śabdena sanadīgirikānanā /
Rām, Yu, 87, 6.2 saṃcacāla mahī sarvā savarāhamṛgadvipā //
Rām, Yu, 88, 21.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
Rām, Yu, 88, 39.2 lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam //
Rām, Yu, 88, 52.2 trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ //
Rām, Yu, 88, 52.2 trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ //
Rām, Yu, 88, 52.2 trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ //
Rām, Yu, 88, 53.1 adya karma kariṣyāmi yallokāḥ sacarācarāḥ /
Rām, Yu, 88, 53.2 sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati //
Rām, Yu, 89, 11.3 mā viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama //
Rām, Yu, 89, 12.2 socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ //
Rām, Yu, 89, 24.1 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā /
Rām, Yu, 90, 8.1 abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ /
Rām, Yu, 90, 26.1 vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ /
Rām, Yu, 90, 28.1 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ /
Rām, Yu, 91, 11.1 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam /
Rām, Yu, 91, 25.2 nabhaḥ prajvālayāmāsa yugāntolkena saprabhā //
Rām, Yu, 93, 10.2 abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ //
Rām, Yu, 94, 13.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 94, 18.1 sanirghātā maholkāśca sampracerur mahāsvanāḥ /
Rām, Yu, 96, 5.2 ceratuḥ saṃyugamahīṃ sāsārau jaladāviva //
Rām, Yu, 96, 17.1 cakampe medinī kṛtsnā saśailavanakānanā /
Rām, Yu, 96, 18.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 96, 18.2 cintām āpedire sarve sakiṃnaramahoragāḥ //
Rām, Yu, 97, 8.1 sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā /
Rām, Yu, 97, 20.1 tasya hastāddhatasyāśu kārmukaṃ tat sasāyakam /
Rām, Yu, 97, 30.1 tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam /
Rām, Yu, 98, 21.2 vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ //
Rām, Yu, 99, 44.1 rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ /
Rām, Yu, 99, 44.1 rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ /
Rām, Yu, 100, 21.1 vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam /
Rām, Yu, 100, 21.1 vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam /
Rām, Yu, 101, 2.2 dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm //
Rām, Yu, 101, 4.1 vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Yu, 101, 4.1 vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Yu, 101, 42.1 pūrṇacandrānanaṃ rāmaṃ drakṣyasyārye salakṣmaṇam /
Rām, Yu, 102, 17.1 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan /
Rām, Yu, 102, 24.2 vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ //
Rām, Yu, 102, 30.1 evam uktastu rāmeṇa savimarśo vibhīṣaṇaḥ /
Rām, Yu, 103, 8.2 sugrīvasya sasainyasya saphalo 'dya pariśramaḥ //
Rām, Yu, 104, 1.2 rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat //
Rām, Yu, 104, 3.2 vākśalyaistaiḥ saśalyeva bhṛśam aśrūṇyavartayat //
Rām, Yu, 105, 4.1 tataḥ sahastābharaṇān pragṛhya vipulān bhujān /
Rām, Yu, 105, 20.1 tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām /
Rām, Yu, 107, 15.1 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam /
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 107, 25.2 sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho //
Rām, Yu, 107, 30.1 ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 108, 13.1 savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nirvraṇaiḥ punaḥ /
Rām, Yu, 109, 13.1 prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ /
Rām, Yu, 109, 13.1 prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ /
Rām, Yu, 110, 7.1 tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam /
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Yu, 110, 18.1 evam uktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ /
Rām, Yu, 110, 18.2 abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān //
Rām, Yu, 110, 19.1 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ /
Rām, Yu, 110, 20.2 tvam adhyāroha sāmātyo rākṣasendra vibhīṣaṇa //
Rām, Yu, 110, 21.2 adhyārohat tvarañ śīghraṃ sāmātyaśca vibhīṣaṇaḥ //
Rām, Yu, 111, 8.2 sapatnīnāṃ sahasreṇa sāsreṇa parivāritā //
Rām, Yu, 111, 15.1 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ /
Rām, Yu, 112, 8.1 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam /
Rām, Yu, 112, 13.1 saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ /
Rām, Yu, 112, 13.1 saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ /
Rām, Yu, 113, 7.2 siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam //
Rām, Yu, 113, 21.2 sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt //
Rām, Yu, 113, 41.2 sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa //
Rām, Yu, 115, 9.2 apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ /
Rām, Yu, 115, 12.2 dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ //
Rām, Yu, 115, 20.2 sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam //
Rām, Yu, 115, 37.1 śatrughnaśca tadā rāmam abhivādya salakṣmaṇam /
Rām, Yu, 115, 47.2 yayau tena vimānena sasainyo bharatāśramam //
Rām, Yu, 115, 48.1 bharatāśramam āsādya sasainyo rāghavastadā /
Rām, Yu, 116, 27.1 ṛṣisaṃghaistadākāśe devaiś ca samarudgaṇaiḥ /
Rām, Yu, 116, 31.1 dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram /
Rām, Yu, 116, 41.1 yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat /
Rām, Yu, 116, 57.2 yodhaiś caivābhyaṣiñcaṃs te samprahṛṣṭāḥ sanaigamaiḥ //
Rām, Yu, 116, 80.2 īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ //
Rām, Utt, 1, 4.2 te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam //
Rām, Utt, 1, 12.1 rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ /
Rām, Utt, 1, 12.1 rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ /
Rām, Utt, 1, 14.2 sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ //
Rām, Utt, 3, 12.1 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha /
Rām, Utt, 5, 10.2 saṃtāpayantastrīṃl lokān sadevāsuramānuṣān //
Rām, Utt, 5, 12.1 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam /
Rām, Utt, 5, 16.1 tair vadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Utt, 5, 16.1 tair vadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Utt, 5, 23.2 amarāvatīṃ samāsādya sendrā iva divaukasaḥ //
Rām, Utt, 6, 8.2 sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ //
Rām, Utt, 7, 25.2 rarāsa rākṣaso harṣāt sataḍit toyado yathā //
Rām, Utt, 7, 28.1 mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ /
Rām, Utt, 7, 32.2 rathaṃ ca sadhvajaṃ cāpaṃ vājinaśca nyapātayat //
Rām, Utt, 7, 41.2 sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau //
Rām, Utt, 7, 43.2 naktaṃcarānmuktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ //
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 9, 23.1 jātamātre tatastasmin sajvālakavalāḥ śivāḥ /
Rām, Utt, 10, 25.1 vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ /
Rām, Utt, 11, 1.2 udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt //
Rām, Utt, 11, 11.2 prahastaḥ praśritaṃ vākyam idam āha sakāraṇam //
Rām, Utt, 11, 15.1 daityānāṃ kila dharmajña pureyaṃ savanārṇavā /
Rām, Utt, 11, 15.2 saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ //
Rām, Utt, 11, 37.2 sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ //
Rām, Utt, 11, 37.2 sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ //
Rām, Utt, 11, 37.2 sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ //
Rām, Utt, 11, 39.2 viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ //
Rām, Utt, 11, 39.2 viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ //
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 16, 12.2 prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ //
Rām, Utt, 16, 20.2 tolayāmāsa taṃ śailaṃ samṛgavyālapādapam //
Rām, Utt, 17, 9.1 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ /
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 18, 19.1 rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ /
Rām, Utt, 18, 26.2 tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ //
Rām, Utt, 18, 32.1 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam /
Rām, Utt, 19, 10.2 mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt //
Rām, Utt, 20, 22.1 yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ /
Rām, Utt, 20, 22.1 yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ /
Rām, Utt, 22, 4.2 yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram //
Rām, Utt, 22, 15.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Utt, 22, 41.2 ityuktvā sarathaḥ sāśvastatraivāntaradhīyata //
Rām, Utt, 22, 41.2 ityuktvā sarathaḥ sāśvastatraivāntaradhīyata //
Rām, Utt, 23, 10.2 na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ //
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 23, 34.1 te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ /
Rām, Utt, 25, 16.1 tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ /
Rām, Utt, 25, 16.1 tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ /
Rām, Utt, 25, 47.1 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa /
Rām, Utt, 26, 10.2 nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā //
Rām, Utt, 26, 34.1 sā tu niśvasamānā ca vepamānātha sāñjaliḥ /
Rām, Utt, 27, 1.1 kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ /
Rām, Utt, 27, 4.1 ādityān savasūn rudrān viśvān sādhyānmarudgaṇān /
Rām, Utt, 27, 19.1 aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi /
Rām, Utt, 27, 40.1 tasya mūrdhani solkābhā patantī ca tadā babhau /
Rām, Utt, 28, 25.1 rudrair vasubhir ādityaiḥ sādhyaiśca samarudgaṇaiḥ /
Rām, Utt, 28, 35.1 tatastad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ /
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 30, 27.1 sā tvayā dharṣitā śakra kāmārtena samanyunā /
Rām, Utt, 31, 14.2 prapātapatitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ //
Rām, Utt, 31, 15.1 devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ /
Rām, Utt, 31, 19.1 cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ /
Rām, Utt, 31, 19.1 cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ /
Rām, Utt, 31, 24.1 tataḥ salīlaṃ prahasan rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 31, 27.2 līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā //
Rām, Utt, 31, 32.2 samahodaradhūmrākṣā narmadām avagāhire //
Rām, Utt, 32, 6.1 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ /
Rām, Utt, 32, 6.1 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ /
Rām, Utt, 32, 11.1 savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ /
Rām, Utt, 32, 16.2 samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram //
Rām, Utt, 32, 21.2 sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ //
Rām, Utt, 32, 27.2 uttasthuḥ sāyudhāstaṃ ca rāvaṇaṃ vākyam abruvan //
Rām, Utt, 32, 33.1 iṣubhistomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ /
Rām, Utt, 32, 33.2 sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ //
Rām, Utt, 32, 34.2 sanakramīnamakarasamudrasyeva nisvanaḥ //
Rām, Utt, 32, 36.1 arjunāya tu tat karma rāvaṇasya samantriṇaḥ /
Rām, Utt, 32, 44.2 nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ //
Rām, Utt, 32, 47.2 samahodaradhūmrākṣā apasṛptā raṇājirāt //
Rām, Utt, 32, 72.1 sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ /
Rām, Utt, 33, 18.2 ahiṃsakaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau //
Rām, Utt, 34, 27.2 paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ //
Rām, Utt, 35, 33.1 sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ /
Rām, Utt, 35, 52.1 tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ /
Rām, Utt, 35, 52.1 tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ /
Rām, Utt, 35, 64.1 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ /
Rām, Utt, 35, 65.2 caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ //
Rām, Utt, 36, 4.1 spṛṣṭamātrastataḥ so 'tha salīlaṃ padmajanmanā /
Rām, Utt, 36, 6.2 śītavātavinirmuktāḥ padminya iva sāmbujāḥ //
Rām, Utt, 36, 31.1 yadā kesariṇā tveṣa vāyunā sāñjanena ca /
Rām, Utt, 36, 44.1 eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ /
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 37, 8.2 rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ //
Rām, Utt, 37, 8.2 rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ //
Rām, Utt, 39, 24.1 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ /
Rām, Utt, 40, 6.2 rāvaṇe sagaṇe saumya saputrāmātyabāndhave //
Rām, Utt, 40, 6.2 rāvaṇe sagaṇe saumya saputrāmātyabāndhave //
Rām, Utt, 42, 2.2 surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ //
Rām, Utt, 42, 14.2 akṛtaṃ pūrvakaiḥ kaiścid devair api sadānavaiḥ //
Rām, Utt, 42, 15.1 rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ /
Rām, Utt, 43, 14.1 te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā /
Rām, Utt, 46, 2.1 sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ /
Rām, Utt, 49, 5.1 yo hi devān sagandharvān asurān saha rākṣasaiḥ /
Rām, Utt, 53, 23.1 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam /
Rām, Utt, 57, 21.1 adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama /
Rām, Utt, 57, 23.1 haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam /
Rām, Utt, 57, 25.2 idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam //
Rām, Utt, 57, 26.2 madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam //
Rām, Utt, 59, 11.2 devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ //
Rām, Utt, 59, 16.1 sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ /
Rām, Utt, 59, 20.2 vadhāya sānubandhasya mumocāyudham uttamam //
Rām, Utt, 59, 21.1 tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 60, 6.1 īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama /
Rām, Utt, 61, 21.1 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam /
Rām, Utt, 61, 21.1 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam /
Rām, Utt, 61, 21.1 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam /
Rām, Utt, 62, 1.1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ /
Rām, Utt, 62, 1.1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ /
Rām, Utt, 63, 13.2 ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ //
Rām, Utt, 64, 14.1 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ /
Rām, Utt, 67, 2.2 devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ //
Rām, Utt, 70, 19.1 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ /
Rām, Utt, 71, 7.2 bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam //
Rām, Utt, 72, 5.1 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ /
Rām, Utt, 72, 7.1 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ /
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /
Rām, Utt, 77, 7.1 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
Rām, Utt, 78, 6.2 abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ //
Rām, Utt, 78, 8.2 caitre manorame māsi sabhṛtyabalavāhanaḥ //
Rām, Utt, 78, 15.1 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam /
Rām, Utt, 78, 15.2 ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana //
Rām, Utt, 78, 17.2 jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Utt, 82, 11.2 sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām //
Rām, Utt, 82, 13.2 deśāntaragatā ye ca sadārāśca maharṣayaḥ //
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //
Rām, Utt, 83, 6.1 annapānāni vastrāṇi sānugānāṃ mahātmanām /
Rām, Utt, 84, 1.2 saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ //
Rām, Utt, 86, 13.1 bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ /
Rām, Utt, 86, 13.1 bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ /
Rām, Utt, 87, 8.2 śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat //
Rām, Utt, 90, 11.1 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ /
Rām, Utt, 90, 17.1 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau /
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Rām, Utt, 91, 3.2 gandharvanagaraṃ prāptau sabalau sapadānugau //
Rām, Utt, 91, 3.2 gandharvanagaraṃ prāptau sabalau sapadānugau //
Rām, Utt, 92, 11.1 abhiṣicya kumārau dvau prasthāpya sabalānugau /
Rām, Utt, 94, 15.2 sanāthā viṣṇunā devā bhavantu vigatajvarāḥ //
Rām, Utt, 96, 7.1 tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata /
Rām, Utt, 96, 10.1 tato dharme vinaṣṭe tu trailokyaṃ sacarācaram /
Rām, Utt, 96, 10.2 sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ //
Rām, Utt, 96, 16.1 anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ /
Rām, Utt, 96, 16.1 anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ /
Rām, Utt, 96, 16.2 devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃstadā //
Rām, Utt, 96, 17.1 adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam /
Rām, Utt, 97, 14.2 saputradārāḥ kākutstha samaṃ gacchāma satpatham //
Rām, Utt, 99, 10.2 savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ //
Rām, Utt, 99, 10.2 savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ //
Rām, Utt, 99, 11.1 sāntaḥpuraśca bharataḥ śatrughnasahito yayau /
Rām, Utt, 99, 12.1 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ /
Rām, Utt, 99, 12.2 saputradārāḥ kākutstham anvagacchanmahāmatim //
Rām, Utt, 99, 13.1 mantriṇo bhṛtyavargāśca saputrāḥ sahabāndhavāḥ /
Rām, Utt, 99, 13.2 sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat //
Rām, Utt, 100, 10.2 viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ //
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //
Saundarānanda
SaundĀ, 1, 7.2 bhūmibhāgairasaṃkīrṇaiḥ sāṅgarāga ivābhavat //
SaundĀ, 1, 8.2 bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ //
SaundĀ, 1, 12.2 salājairmādhavīpuṣpairupahārāḥ kṛtā iva //
SaundĀ, 1, 46.1 caritradhanasampannān salajjān dīrghadarśinaḥ /
SaundĀ, 2, 33.2 bhṛtyaireva ca sodyogaṃ dviṣaddarpamadīdapat //
SaundĀ, 2, 52.2 sācalā pracacālorvī taraṅgābhihateva nauḥ //
SaundĀ, 3, 6.1 sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ /
SaundĀ, 3, 9.1 sanagā ca bhūḥ pravicacāla hutavahasakhaḥ śivo vavau /
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
SaundĀ, 3, 35.1 na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat /
SaundĀ, 4, 21.1 tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam /
SaundĀ, 4, 21.2 raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse //
SaundĀ, 4, 24.1 vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ /
SaundĀ, 5, 7.2 adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe //
SaundĀ, 5, 31.1 yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena /
SaundĀ, 5, 39.2 naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam //
SaundĀ, 5, 52.1 atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu /
SaundĀ, 6, 5.2 tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā //
SaundĀ, 6, 6.1 athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā /
SaundĀ, 6, 20.2 saṃbhrāntamāruhya ca tadvimānaṃ tāṃ strī sabāṣpā giramityuvāca //
SaundĀ, 6, 24.1 śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāta /
SaundĀ, 7, 6.2 sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām //
SaundĀ, 7, 19.1 yathaiṣyanāśyānaviśeṣakāyāṃ mayīti yanmāmavadacca sāśru /
SaundĀ, 7, 23.1 nirīkṣamāṇasya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam /
SaundĀ, 7, 39.2 pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne //
SaundĀ, 7, 47.1 yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam /
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
SaundĀ, 8, 18.1 śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ /
SaundĀ, 8, 31.1 saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ /
SaundĀ, 8, 31.1 saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ /
SaundĀ, 8, 52.1 sravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam /
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 9, 37.1 sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale /
SaundĀ, 10, 7.1 śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ /
SaundĀ, 10, 21.2 praphullanīlotpalarohiṇo 'nye sonmīlitākṣā eva bhānti vṛkṣāḥ //
SaundĀ, 10, 35.2 harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ //
SaundĀ, 10, 49.2 sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ //
SaundĀ, 10, 53.2 rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ //
SaundĀ, 11, 32.2 nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛptaye //
SaundĀ, 11, 37.2 kāmeṣu hi satṛṣṇasya na śāntirupapadyate //
SaundĀ, 12, 8.2 saṃvegācca sarāgo 'pi vītarāga ivābhavat //
SaundĀ, 12, 16.1 ataśca nikhilaṃ lokaṃ viditvā sacarācaram /
SaundĀ, 12, 27.2 sadoṣaṃ salilaṃ dṛṣṭvā pathineva pipāsunā //
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
SaundĀ, 14, 31.2 apraśānteṣu doṣeṣu saśastreṣviva śatruṣu //
SaundĀ, 14, 47.1 alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam /
SaundĀ, 15, 15.2 āryaḥ ko duḥkhamaparaṃ saghṛṇo dhātumarhati //
SaundĀ, 16, 8.1 yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma /
SaundĀ, 16, 18.2 yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ //
SaundĀ, 16, 34.2 śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti //
SaundĀ, 16, 57.1 aupekṣikaṃ nāpi nimittamiṣṭaṃ layaṃ gate cetasi soddhave vā /
SaundĀ, 16, 73.2 heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena //
SaundĀ, 16, 91.2 saśaivalau revatakauṣṭhilau ca maudgalyagotraśca gavāṃpatiśca //
SaundĀ, 17, 18.2 sahetukaṃ ca kṣayi hetumacca tasmādanityaṃ jagadityavindat //
SaundĀ, 17, 36.2 tataḥ sa kāyaṃ samavekṣamāṇaḥ sāraṃ vicintyāṇvapi nopalebhe //
SaundĀ, 17, 56.1 dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra /
SaundĀ, 17, 58.1 bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda /
SaundĀ, 18, 3.2 āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ //
SaundĀ, 18, 30.2 yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho 'pi sadā daridraḥ //
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
Saṅghabhedavastu
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Vaiśeṣikasūtra
VaiśSū, 5, 2, 17.1 ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ //
VaiśSū, 10, 7.0 tathā bhavatīti sāpekṣebhyo'napekṣebhyaśca //
Abhidharmakośa
AbhidhKo, 1, 2.1 prajñāmalā sānucarābhidharmaḥ tatprāptaye yāpi ca yacca śāstram /
AbhidhKo, 1, 4.1 sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ /
AbhidhKo, 1, 4.2 sāsravāḥ āsravāsteṣu yasmāt samanuśerate //
AbhidhKo, 1, 7.2 ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ //
AbhidhKo, 1, 7.2 ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ //
AbhidhKo, 1, 8.1 ye sāsravā upādānaskandhāste saraṇā api /
AbhidhKo, 1, 28.2 vijñānadhāturvijñānaṃ sāsravaṃ janmaniśrayāḥ //
AbhidhKo, 1, 29.1 sanidarśana eko'tra rūpaṃ sapratighā daśa /
AbhidhKo, 1, 29.1 sanidarśana eko'tra rūpaṃ sapratighā daśa /
AbhidhKo, 1, 31.2 sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ //
AbhidhKo, 1, 31.2 sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ //
AbhidhKo, 1, 32.1 savitarkavicārā hi pañca vijñānadhātavaḥ /
AbhidhKo, 1, 34.1 sapta sālambanāścittadhātavaḥ ardhaṃ ca dharmataḥ /
AbhidhKo, 1, 39.2 sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt //
AbhidhKo, 1, 39.2 sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt //
AbhidhKo, 1, 42.1 cakṣuḥ paśyati rūpāṇi sabhāgaṃ na tadāśritam /
AbhidhKo, 2, 9.2 rūpīṇi jīvitaṃ duḥkhe sāsravāṇi dvidhā nava //
AbhidhKo, 2, 10.2 daurmanasyācca tattvekaṃ savipākaṃ daśa dvidhā //
Agnipurāṇa
AgniPur, 3, 10.2 paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan //
AgniPur, 3, 15.1 hariṇāpyariṇā chinnaṃ sa rāhustacchiraḥ pṛthak /
AgniPur, 4, 15.2 kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ //
AgniPur, 5, 8.2 subāhuṃ yajñahantāraṃ sabalaṃ cāvadhīt balī //
AgniPur, 5, 10.2 rāmāya kathito rājñā samuniḥ pūjitaḥ kratau //
AgniPur, 5, 14.2 rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca /
AgniPur, 5, 14.3 ayodhyāṃ bharato 'bhyāgāt saśatrughno yudhājitaḥ //
AgniPur, 6, 3.2 rājñaś ca mantriṇaścāṣṭau savasiṣṭhās tathābruvan //
AgniPur, 6, 4.2 aśoko dharmapālaś ca sumantraḥ savasiṣṭhakaḥ //
AgniPur, 6, 28.1 kṛtvā natvā ca kauśalyāṃ samāśvasya salakṣmaṇaḥ /
AgniPur, 6, 28.2 sītayā bhāryayā sārdhaṃ sarathaḥ sasumantrakaḥ //
AgniPur, 6, 28.2 sītayā bhāryayā sārdhaṃ sarathaḥ sasumantrakaḥ //
AgniPur, 6, 33.2 sumantraṃ sarathaṃ tyaktvā prātar nāvātha jāhnavīṃ //
AgniPur, 6, 43.2 vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm //
AgniPur, 6, 44.1 dṛṣṭvā saśokāṃ kaikeyīṃ nindayāmāsa duḥkhitaḥ /
AgniPur, 7, 7.2 teṣām yadrudhiraṃ soṣṇaṃ pāyayiṣyasi māṃ yadi //
AgniPur, 8, 10.2 jagmū rāmaṃ sasugrīvam apaśyantas tu jānakīm //
AgniPur, 8, 16.2 jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai //
AgniPur, 9, 9.2 sābhijñānaṃ cāṅgulīyaṃ rāmadattaṃ gṛhāṇa vai //
AgniPur, 9, 12.1 rāvaṇaṃ rākṣasaṃ hatvā sabalaṃ devi mā śuca /
AgniPur, 9, 12.2 sābhijñānaṃ dehi me tvaṃ maṇiṃ sītādadatkapau //
AgniPur, 9, 15.1 adya tvāṃ darśayiṣyāmi sasugrīvaṃ ca rāghavam /
AgniPur, 10, 3.1 rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau /
AgniPur, 10, 12.2 ato gacchāmi yuddhāya rāmaṃ hanmi savānaram //
AgniPur, 10, 17.2 rāmeṇa lakṣmaṇenaite vānaraiḥ savibhīṣaṇaiḥ //
AgniPur, 10, 22.1 avindhyavārito rājā rathasthaḥ sabalo yayau /
AgniPur, 10, 30.1 sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ /
AgniPur, 11, 4.1 kumbhakarṇaḥ sanidro 'bhūd dharmiṣṭho 'bhūdvibhīṣaṇaḥ /
AgniPur, 11, 9.1 bharato 'gāt saśatrughno rāghavaṃ pūjayan sthitaḥ /
AgniPur, 11, 12.2 sapauraḥ sānujaḥ sītāputro janapadānvitaḥ //
AgniPur, 11, 12.2 sapauraḥ sānujaḥ sītāputro janapadānvitaḥ //
AgniPur, 11, 13.3 savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet //
AgniPur, 12, 42.1 śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau /
AgniPur, 12, 46.2 aniruddhasya bāṇena yuddhamāsītsadāruṇam //
AgniPur, 13, 22.1 sadhaumyo draupadīṣaṣṭhastataḥ prāyādvirāṭakam /
AgniPur, 14, 5.2 dhārtarāṣṭrāḥ pāṇḍavāṃś ca jaghnuryuddhe sabhīṣmakāḥ //
AgniPur, 14, 21.2 draupadeyān sapāñcālān dhṛṣṭadyumnaṃ ca so 'vadhīt //
AgniPur, 14, 27.3 rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān //
AgniPur, 15, 14.1 indrānītarathārūḍhaḥ sānujaḥ svargamāptavān /
AgniPur, 16, 13.1 so 'vāptakāmo vimalaḥ sakulaḥ svargamāpnuyāt /
AgniPur, 17, 1.3 svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇo 'guṇaḥ //
AgniPur, 18, 17.1 saha devair munigaṇair gandharvaiḥ sāpsarogaṇaiḥ /
AgniPur, 20, 16.2 agnisvāttā barhiṣado 'nagnayaḥ sāgnayo hy ajāt //
AgniPur, 248, 37.1 caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārdhaṃ tu madhyamaṃ /
Amarakośa
AKośa, 1, 1.2 sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca //
AKośa, 1, 74.1 prakampano mahāvāto jhañjhāvātaḥ savṛṣṭikaḥ /
AKośa, 1, 135.2 sopaplavoparaktau dvau agnyutpāta upāhitaḥ //
AKośa, 1, 190.1 yaḥ saninda upālambhastatra syātparibhāṣaṇam /
AKośa, 1, 197.1 jambūkṛtaṃ saniṣṭhīvam abaddhaṃ syādanarthakam /
AKośa, 1, 198.1 solluṭhanaṃ tu sotprāsaṃ maṇitaṃ ratikūjitam /
AKośa, 1, 239.1 syādācchuritakaṃ hāsaḥ sotprāsaḥ sa manāk smitam /
AKośa, 1, 245.1 gartāvaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu /
AKośa, 1, 303.1 uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam /
AKośa, 1, 304.2 svarādikāṇḍaḥ prathamaḥ sāṅga eva samarthitaḥ //
AKośa, 2, 1.2 nṛbrahmakṣatraviṭśūdraiḥ sāṅgopāṅgairihoditāḥ //
AKośa, 2, 11.1 śādvalaḥ śādaharite sajambāle tu paṅkilaḥ /
AKośa, 2, 276.1 āliḥ sakhī vayasyātha pativatnī sabhartṛkā /
AKośa, 2, 324.1 vātakī vātarogī syātsātisāro 'tisārakī /
AKośa, 2, 349.1 aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ /
AKośa, 2, 352.1 vyāmo bāhvoḥ sakarayostatayostiryaganantaram /
AKośa, 2, 373.1 sākṣarāṅgulimudrā syātkaṅkaṇaṃ karabhūṣaṇam /
AKośa, 2, 415.1 sarvavedāḥ sa yeneṣṭo yāgaḥ sarvasvadakṣiṇaḥ /
AKośa, 2, 415.2 anūcānaḥ pravacane sāṅge 'dhītī gurostu yaḥ //
AKośa, 2, 417.2 satīrthyāstvekaguravaścitavānagnimagnicit //
AKośa, 2, 429.2 pṛṣadājyaṃ sadadhyājye paramānnaṃ tu pāyasam //
AKośa, 2, 466.1 trivargodharmakāmārthaiścaturvargaḥ samokṣakaiḥ /
AKośa, 2, 466.2 sabalaistaiścaturbhadraṃ janyāḥ snigdhāḥ varasya ye //
AKośa, 2, 529.2 kañcuko vārabāṇo 'strī yattu madhye sakañcukāḥ //
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 19.2 dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham //
AmaruŚ, 1, 20.2 ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā //
AmaruŚ, 1, 24.1 bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate /
AmaruŚ, 1, 41.2 mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame //
AmaruŚ, 1, 52.1 sālaktakena navapallavakomalena pādena nūpuravatā madanālasena /
AmaruŚ, 1, 55.2 sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā //
AmaruŚ, 1, 61.1 lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam /
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
AmaruŚ, 1, 73.2 asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
AmaruŚ, 1, 86.1 sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca /
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
AmaruŚ, 1, 94.1 mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite /
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 11.2 pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam //
AHS, Sū., 1, 18.2 guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ //
AHS, Sū., 1, 18.2 guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ //
AHS, Sū., 2, 32.2 sātapatrapadatrāṇo vicared yugamātradṛk //
AHS, Sū., 3, 11.2 kuṅkumena sadarpeṇa pradigdho 'gurudhūpitaḥ //
AHS, Sū., 4, 16.2 sagulmā bāṣpatas tatra svapno madyaṃ priyāḥ kathāḥ //
AHS, Sū., 4, 17.2 sakāsaśvāsahṛllāsavyaṅgaśvayathavo vameḥ //
AHS, Sū., 4, 19.1 sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate /
AHS, Sū., 4, 29.2 sābhyaṅgodvartanasnānanirūhasnehavastibhiḥ //
AHS, Sū., 6, 1.1 rakto mahān sakalamas tūrṇakaḥ śakunāhṛtaḥ /
AHS, Sū., 6, 59.2 medhānalakarā hṛdyāḥ krakarāḥ sopacakrakāḥ //
AHS, Sū., 6, 60.1 guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt /
AHS, Sū., 6, 72.2 tridoṣaghnaṃ laghu grāhi sarājakṣavavāstukam //
AHS, Sū., 6, 74.1 hanti doṣatrayaṃ kuṣṭhaṃ vṛṣyā soṣṇā rasāyanī /
AHS, Sū., 6, 78.1 kaṭhillaṃ kembukaṃ śītaṃ sakośātakakarkaśam /
AHS, Sū., 6, 80.2 kāravellaṃ sakaṭukaṃ dīpanaṃ kaphajit param //
AHS, Sū., 6, 81.2 sakṣāram agnijananaṃ hṛdyaṃ rucyam apittalam //
AHS, Sū., 6, 90.2 śīrṇavṛntaṃ tu sakṣāraṃ pittalaṃ kaphavātajit //
AHS, Sū., 6, 95.1 svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru /
AHS, Sū., 6, 97.1 tarkārīvaruṇaṃ svādu satiktaṃ kaphavātajit /
AHS, Sū., 6, 97.2 varṣābhvau kālaśākaṃ ca sakṣāraṃ kaṭutiktakam //
AHS, Sū., 6, 102.1 yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam /
AHS, Sū., 6, 102.2 tan mūlakaṃ doṣaharaṃ laghu soṣṇaṃ niyacchati //
AHS, Sū., 6, 116.1 svādupākarasā snigdhā sakaṣāyā himā guruḥ /
AHS, Sū., 7, 27.2 sūkṣmaṃ tāmrarajaḥ kāle sakṣaudraṃ hṛdviśodhanam //
AHS, Sū., 7, 45.1 bhasmapāṃsuparidhvastaṃ tad eva ca samākṣikam /
AHS, Sū., 11, 21.1 purīṣe vāyur antrāṇi saśabdo veṣṭayann iva /
AHS, Sū., 13, 9.1 sāmbhojajalatīrānte kāyamāne drumākule /
AHS, Sū., 13, 24.2 liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ //
AHS, Sū., 13, 27.2 sāmā ity upadiśyante ye ca rogās tadudbhavāḥ //
AHS, Sū., 13, 37.2 grāse grāse muhuḥ sānnaṃ sāmudgaṃ niśi cauṣadham //
AHS, Sū., 13, 40.2 yojyaṃ sabhojyaṃ bhaiṣajyaṃ bhojyaiś citrair arocake //
AHS, Sū., 14, 19.1 atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ /
AHS, Sū., 14, 23.2 śilājatuprayogaś ca sāgnimantharaso hitaḥ //
AHS, Sū., 15, 22.2 āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim //
AHS, Sū., 15, 23.2 saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham //
AHS, Sū., 16, 20.1 bṛṃhaṇo rasamadyādyaiḥ sabhakto'lpaḥ hitaḥ sa ca /
AHS, Sū., 18, 11.2 saśalyāsthāpitakrūrakoṣṭhātisnigdhaśoṣiṇaḥ //
AHS, Sū., 20, 15.1 śīte madhyaṃdine grīṣme sāyaṃ varṣāsu sātape /
AHS, Sū., 20, 35.2 ko marśaṃ saparīhāraṃ sāpadaṃ ca bhajet tataḥ //
AHS, Sū., 20, 35.2 ko marśaṃ saparīhāraṃ sāpadaṃ ca bhajet tataḥ //
AHS, Sū., 22, 10.2 nivāte sātape svinnamṛditaskandhakandharaḥ //
AHS, Sū., 23, 29.1 dakṣiṇāṅguṣṭhakenākṣi tato vāmaṃ savāsasā /
AHS, Sū., 24, 17.1 madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam /
AHS, Sū., 26, 34.1 vinyastapāśaḥ susyūtaḥ sāntarorṇāsthaśastrakaḥ /
AHS, Sū., 26, 37.1 saviṣā varjayet tābhiḥ kaṇḍūpākajvarabhramāḥ /
AHS, Sū., 26, 47.1 lālādikothanāśārthaṃ saviṣāḥ syus tadanvayāt /
AHS, Sū., 26, 57.1 satodakaṇḍuḥ śophas taṃ sarpiṣoṣṇena secayet //
AHS, Sū., 27, 35.1 saśabdam atividdhā tu sraved duḥkhena dhāryate /
AHS, Sū., 27, 37.1 sāgāradhūmalavaṇatailair dihyāt sirāmukham /
AHS, Sū., 27, 40.2 pittāt pītāsitaṃ visram askandyauṣṇyāt sacandrikam //
AHS, Sū., 27, 46.1 saśeṣam apyato dhāryaṃ na cātisrutim ācaret /
AHS, Sū., 28, 7.1 niryāti śabdavān syācca hṛllāsaḥ sāṅgavedanaḥ /
AHS, Sū., 28, 17.2 sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk //
AHS, Sū., 28, 17.2 sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk //
AHS, Sū., 29, 2.2 śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ //
AHS, Sū., 29, 2.2 śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ //
AHS, Sū., 29, 3.2 sphuṭatīva sanistodaḥ sāṅgamardavijṛmbhikaḥ //
AHS, Sū., 29, 3.2 sphuṭatīva sanistodaḥ sāṅgamardavijṛmbhikaḥ //
AHS, Sū., 29, 7.1 rāgo raktācca pākaḥ syād ato doṣaiḥ saśoṇitaiḥ /
AHS, Sū., 29, 29.1 śucisūkṣmadṛḍhāḥ paṭṭāḥ kavalyaḥ savikeśikāḥ /
AHS, Sū., 29, 47.1 sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam /
AHS, Sū., 29, 47.1 sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam /
AHS, Sū., 29, 47.1 sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam /
AHS, Sū., 29, 55.2 salodhramadhukair digdhe yuñjyād bandhādi pūrvavat //
AHS, Sū., 29, 74.1 śīryamāṇāḥ sarugdāhāḥ śophāvasthāvisarpiṇaḥ /
AHS, Sū., 29, 77.2 na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet //
AHS, Sū., 30, 10.2 sārdrān samūlaśākhādīn khaṇḍaśaḥ parikalpitān //
AHS, Sū., 30, 19.1 sabāṣpaiśca yadottiṣṭhed budbudair lehavad ghanaḥ /
AHS, Sū., 30, 32.1 nirvāpayet tataḥ sājyaiḥ svāduśītaiḥ pradehayet /
AHS, Sū., 30, 34.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
AHS, Sū., 30, 48.1 sasphoṭadāhatīvroṣaṃ durdagdham atidāhataḥ /
AHS, Sū., 30, 51.2 limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā //
AHS, Śār., 1, 16.2 guhyaroge ca tat sarvaṃ kāryaṃ sottaravastikam //
AHS, Śār., 1, 51.2 amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau //
AHS, Śār., 1, 64.1 kṣīrapeyā ca peyātra saghṛtānvāsanaṃ ghṛtam /
AHS, Śār., 1, 65.2 śatāhvākalkito vastiḥ satailaghṛtasaindhavaḥ //
AHS, Śār., 1, 78.1 pāyayet saghṛtāṃ peyāṃ tanau bhūśayane sthitām /
AHS, Śār., 1, 88.2 sahiṅgukuṣṭhamadanair mūtre kṣīre ca sārṣapam //
AHS, Śār., 1, 90.1 nirūhaḥ pātayatyāśu sasnehalavaṇo 'parām /
AHS, Śār., 2, 3.2 sasitākṣaudrakumudakamalotpalakesaram //
AHS, Śār., 2, 5.2 payasā raktaśālyannam adyāt samadhuśarkaram //
AHS, Śār., 2, 14.2 vṛddhim aprāpnuvan garbhaḥ koṣṭhe tiṣṭhati sasphuraḥ //
AHS, Śār., 2, 20.1 samedyamāṃsaṃ madhu vā kaṭyabhyaṅgaṃ ca śīlayet /
AHS, Śār., 2, 22.1 yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm /
AHS, Śār., 2, 25.1 guḍaṃ kiṇvaṃ salavaṇaṃ tathāntaḥ pūrayen muhuḥ /
AHS, Śār., 2, 27.1 hastam abhyajya yoniṃ ca sājyaśālmalipicchayā /
AHS, Śār., 2, 55.1 vṛkṣādanī payasyā ca latā sotpalaśārivā /
AHS, Śār., 3, 87.1 madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ /
AHS, Śār., 3, 102.2 svapne sapadmān savihaṃgamālāṃs toyāśayān paśyati toyadāṃś ca //
AHS, Śār., 3, 102.2 svapne sapadmān savihaṃgamālāṃs toyāśayān paśyati toyadāṃś ca //
AHS, Śār., 3, 107.1 aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ /
AHS, Śār., 4, 49.2 raktaṃ saśabdaphenoṣṇaṃ dhamanīsthe vicetasaḥ //
AHS, Śār., 4, 58.1 sajānulohitākṣāṇikakṣādhṛkkūrcakūrparāḥ /
AHS, Śār., 5, 10.1 dantāḥ saśarkarāḥ śyāvās tāmrāḥ puṣpitapaṅkitāḥ /
AHS, Śār., 5, 18.1 sasnehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam /
AHS, Śār., 5, 46.2 nābhasī nirmalānīlā sasnehā saprabheva ca //
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Śār., 5, 73.1 saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet /
AHS, Śār., 5, 77.2 chardir vegavatī mūtraśakṛdgandhiḥ sacandrikā //
AHS, Śār., 5, 78.1 sāsraviṭpūyarukkāsaśvāsavaty anuṣaṅgiṇī /
AHS, Śār., 5, 84.2 satṛṭśvāsajvaracchardidāhānāhapravāhikaḥ //
AHS, Śār., 5, 126.2 nivāte sendhanaṃ yasya jyotiścāpyupaśāmyati //
AHS, Śār., 6, 1.3 pāṣaṇḍāśramavarṇānāṃ savarṇāḥ karmasiddhaye /
AHS, Śār., 6, 34.2 nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api //
AHS, Śār., 6, 68.2 śailaprāsādasaphalavṛkṣasiṃhanaradvipān //
AHS, Nidānasthāna, 2, 7.1 āsyavairasyam arucijṛmbhā sāsrākulākṣitā /
AHS, Nidānasthāna, 2, 24.2 unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt //
AHS, Nidānasthāna, 2, 29.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
AHS, Nidānasthāna, 2, 30.1 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ /
AHS, Nidānasthāna, 2, 30.1 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ /
AHS, Nidānasthāna, 2, 39.2 savyathāśophavaivarṇyaṃ sarujaṃ kurute jvaram //
AHS, Nidānasthāna, 2, 39.2 savyathāśophavaivarṇyaṃ sarujaṃ kurute jvaram //
AHS, Nidānasthāna, 2, 45.2 sadāhamūrchair grastasya pratyahaṃ vardhate jvaraḥ //
AHS, Nidānasthāna, 2, 65.1 savipakṣo jvaraṃ kuryād viṣamaṃ kṣayavṛddhibhāk /
AHS, Nidānasthāna, 2, 71.2 sapṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ //
AHS, Nidānasthāna, 2, 78.1 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣate /
AHS, Nidānasthāna, 2, 78.2 sadoṣaśabdaṃ ca śakṛd dravaṃ sṛjati vegavat //
AHS, Nidānasthāna, 3, 21.2 hetubhedāt pratīghātabhedo vāyoḥ saraṃhasaḥ //
AHS, Nidānasthāna, 3, 28.2 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam //
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 4, 9.2 viśuṣkāsyo muhuḥśvāsī kāṅkṣatyuṣṇaṃ savepathuḥ //
AHS, Nidānasthāna, 4, 12.1 sasvedamūrchaḥ sānāho vastidāhanirodhavān /
AHS, Nidānasthāna, 4, 12.1 sasvedamūrchaḥ sānāho vastidāhanirodhavān /
AHS, Nidānasthāna, 4, 25.2 stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ //
AHS, Nidānasthāna, 5, 19.1 doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ /
AHS, Nidānasthāna, 5, 34.1 sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇmūrchātāpadāhavat /
AHS, Nidānasthāna, 5, 42.2 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat //
AHS, Nidānasthāna, 5, 58.1 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
AHS, Nidānasthāna, 6, 9.2 sonmādamadamūrchāyāḥ sāpasmārāpatānakāḥ //
AHS, Nidānasthāna, 6, 9.2 sonmādamadamūrchāyāḥ sāpasmārāpatānakāḥ //
AHS, Nidānasthāna, 6, 13.2 madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca //
AHS, Nidānasthāna, 6, 32.2 vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ //
AHS, Nidānasthāna, 6, 34.1 tamaścirācca budhyeta sahṛllāsaḥ prasekavān /
AHS, Nidānasthāna, 7, 17.2 saruk saparikartaśca kṛcchrān nirgacchati svanam //
AHS, Nidānasthāna, 7, 17.2 saruk saparikartaśca kṛcchrān nirgacchati svanam //
AHS, Nidānasthāna, 7, 22.1 tathā mūtraśakṛtpittakaphān dhātūṃśca sāśayān /
AHS, Nidānasthāna, 7, 32.2 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam //
AHS, Nidānasthāna, 7, 32.2 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam //
AHS, Nidānasthāna, 7, 36.2 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ //
AHS, Nidānasthāna, 7, 40.1 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ /
AHS, Nidānasthāna, 7, 41.2 vasābhasakaphaprājyapurīṣāḥ sapravāhikāḥ //
AHS, Nidānasthāna, 7, 41.2 vasābhasakaphaprājyapurīṣāḥ sapravāhikāḥ //
AHS, Nidānasthāna, 8, 6.2 rūkṣaṃ saphenam acchaṃ ca grathitaṃ vā muhur muhuḥ //
AHS, Nidānasthāna, 8, 7.1 tathā dagdhaguḍābhāsaṃ sapicchāparikartikam /
AHS, Nidānasthāna, 8, 8.2 saraktam atidurgandhaṃ tṛṇmūrchāsvedadāhavān //
AHS, Nidānasthāna, 8, 9.1 saśūlaṃ pāyusaṃtāpapākavāñchleṣmaṇā ghanam /
AHS, Nidānasthāna, 8, 10.2 nidrāluralaso 'nnadviḍ alpālpaṃ sapravāhikam //
AHS, Nidānasthāna, 8, 11.1 saromaharṣaṃ sotkleśo guruvastigudodaraḥ /
AHS, Nidānasthāna, 8, 11.1 saromaharṣaṃ sotkleśo guruvastigudodaraḥ /
AHS, Nidānasthāna, 8, 12.1 bhayena kṣobhite citte sapitto drāvayecchakṛt /
AHS, Nidānasthāna, 8, 14.1 sāsṛṅ nirasras tatrādye gauravād apsu majjati /
AHS, Nidānasthāna, 8, 17.2 sāmaṃ sānnam ajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā //
AHS, Nidānasthāna, 9, 4.2 mūtrayed vātaje kṛcchre paitte pītaṃ sadāharuk //
AHS, Nidānasthāna, 9, 5.2 sapicchaṃ savibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ //
AHS, Nidānasthāna, 9, 5.2 sapicchaṃ savibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ //
AHS, Nidānasthāna, 9, 6.2 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt //
AHS, Nidānasthāna, 9, 6.2 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt //
AHS, Nidānasthāna, 9, 6.2 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt //
AHS, Nidānasthāna, 9, 10.2 tatsaṃkṣobhāt kṣate sāsram āyāsāccātirug bhavet //
AHS, Nidānasthāna, 9, 12.1 sānilaṃ muñcati śakṛn muhur mehati binduśaḥ /
AHS, Nidānasthāna, 9, 24.2 vātāṣṭhīleti sādhmānaviṇmūtrānilasaṅgakṛt //
AHS, Nidānasthāna, 9, 25.2 āvidhya mūtraṃ bhramati sastambhodveṣṭagauravaḥ //
AHS, Nidānasthāna, 9, 30.1 sthitvā sravecchanaiḥ paścāt sarujaṃ vātha nīrujam /
AHS, Nidānasthāna, 9, 30.2 mūtrotsaṅgaḥ sa vicchinnataccheṣaguruśephasaḥ //
AHS, Nidānasthāna, 9, 36.1 mūtraṃ pravartayet pītaṃ saraktaṃ raktam eva vā /
AHS, Nidānasthāna, 9, 37.2 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam //
AHS, Nidānasthāna, 9, 39.1 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat /
AHS, Nidānasthāna, 10, 16.1 visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ /
AHS, Nidānasthāna, 10, 18.1 salasīkaṃ vibaddhaṃ ca hastimehī pramehati /
AHS, Nidānasthāna, 10, 22.1 avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ /
AHS, Nidānasthāna, 10, 25.2 masūrikā sarṣapikā putriṇī savidārikā //
AHS, Nidānasthāna, 10, 40.1 dṛṣṭvā pramehaṃ madhuraṃ sapicchaṃ madhūpamaṃ syād dvividho vicāraḥ /
AHS, Nidānasthāna, 10, 41.1 sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ /
AHS, Nidānasthāna, 11, 8.2 sotkleśaśītakastambhajṛmbhārocakagauravaḥ //
AHS, Nidānasthāna, 11, 11.2 kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 11, 20.2 stane sadugdhe 'dugdhe vā bāhyavidradhilakṣaṇaḥ //
AHS, Nidānasthāna, 11, 27.1 ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅ mṛduḥ /
AHS, Nidānasthāna, 11, 45.2 dūyate dīpyate soṣmā svasthānaṃ dahatīva ca //
AHS, Nidānasthāna, 11, 60.1 sāṭopam atyugrarujam ādhmānam udare bhṛśam /
AHS, Nidānasthāna, 12, 5.2 kṣunnāśo 'nnaṃ cirāt sarvaṃ savidāhaṃ ca pacyate //
AHS, Nidānasthāna, 12, 11.2 saśabdo niścared vāyur viḍ baddhā mūtram alpakam //
AHS, Nidānasthāna, 12, 14.2 satodabhedam udaraṃ tanukṛṣṇasirātatam //
AHS, Nidānasthāna, 12, 15.2 vāyuścātra sarukśabdo vicaret sarvatogatiḥ //
AHS, Nidānasthāna, 12, 17.1 pītatāmrasirānaddhaṃ sasvedaṃ soṣma dahyate /
AHS, Nidānasthāna, 12, 20.2 garadūṣīviṣādyaiśca saraktāḥ saṃcitā malāḥ //
AHS, Nidānasthāna, 12, 32.2 asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā //
AHS, Nidānasthāna, 12, 33.2 āma eva gudād eti tato 'lpālpaṃ saviḍrasaḥ //
AHS, Nidānasthāna, 13, 15.1 purīṣaṃ kṛmiman muñced bhinnaṃ sāsṛk kaphaṃ naraḥ /
AHS, Nidānasthāna, 13, 34.1 satṛḍdāhajvarasvedadavakledamadabhramaḥ /
AHS, Nidānasthāna, 13, 65.2 bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 14, 5.1 sasvedakledasaṃkothān kṛmīn sūkṣmān sudāruṇān /
AHS, Nidānasthāna, 14, 9.2 puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā //
AHS, Nidānasthāna, 14, 10.1 sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sakākaṇam /
AHS, Nidānasthāna, 14, 18.1 sakaṇḍūpiṭikā śyāvā lasīkāḍhyā vicarcikā /
AHS, Nidānasthāna, 14, 19.1 satodadāharukkledaṃ karkaśaiḥ piṭikaiścitam /
AHS, Nidānasthāna, 14, 23.2 tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ //
AHS, Nidānasthāna, 14, 25.1 sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam /
AHS, Nidānasthāna, 14, 26.2 sotsedham ācitaṃ raktaiḥ padmapattram ivāṃśubhiḥ //
AHS, Nidānasthāna, 14, 29.1 sasphoṭam asparśasahaṃ kaṇḍūṣātodadāhavat /
AHS, Nidānasthāna, 14, 38.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
AHS, Nidānasthāna, 14, 39.1 sakaṇḍu ca kramād raktamāṃsamedaḥsu cādiśet /
AHS, Nidānasthāna, 15, 5.1 tasyocyate vibhāgena sanidānaṃ salakṣaṇam /
AHS, Nidānasthāna, 15, 5.1 tasyocyate vibhāgena sanidānaṃ salakṣaṇam /
AHS, Nidānasthāna, 15, 15.1 prasāraṇākuñcanayoḥ pravṛttiṃ ca savedanām /
AHS, Nidānasthāna, 15, 38.1 rūkṣāḥ savedanāḥ kṛṣṇāḥ so 'sādhyaḥ syāt sirāgrahaḥ /
AHS, Nidānasthāna, 15, 48.1 saśleṣmamedaḥpavanam āmam atyarthasaṃcitam /
AHS, Nidānasthāna, 16, 10.1 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk /
AHS, Nidānasthāna, 16, 15.1 pitte vidāhaḥ saṃmohaḥ svedo mūrchā madaḥ satṛṭ /
AHS, Nidānasthāna, 16, 33.2 raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam //
AHS, Nidānasthāna, 16, 44.1 klamo 'ṅgaceṣṭāsaṅgaśca sasaṃtāpaḥ savedanaḥ /
AHS, Nidānasthāna, 16, 44.1 klamo 'ṅgaceṣṭāsaṅgaśca sasaṃtāpaḥ savedanaḥ /
AHS, Nidānasthāna, 16, 44.2 samāna ūṣmopahatiratisvedo 'ratiḥ satṛṭ //
AHS, Nidānasthāna, 16, 49.1 apāne sakaphaṃ mūtraśakṛtaḥ syāt pravartanam /
AHS, Cikitsitasthāna, 1, 4.2 sahṛllāsaprasekānnadveṣakāsaviṣūcike //
AHS, Cikitsitasthāna, 1, 7.1 uṣṇāmbhasā samadhunā pibet salavaṇena vā /
AHS, Cikitsitasthāna, 1, 7.1 uṣṇāmbhasā samadhunā pibet salavaṇena vā /
AHS, Cikitsitasthāna, 1, 19.2 sodardapīnasaśvāse jaṅghāparvāsthiśūlini //
AHS, Cikitsitasthāna, 1, 26.2 prāg lājapeyāṃ sujarāṃ saśuṇṭhīdhānyapippalīm //
AHS, Cikitsitasthāna, 1, 27.1 sasaindhavāṃ tathāmlārthī tāṃ pibet sahadāḍimām /
AHS, Cikitsitasthāna, 1, 27.2 sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṃ himām //
AHS, Cikitsitasthāna, 1, 30.2 vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ kṛtāṃ //
AHS, Cikitsitasthāna, 1, 32.1 koṣṭhe vibaddhe saruji pibet tu parikartini /
AHS, Cikitsitasthāna, 1, 37.1 pibet saśarkarākṣaudrān tato jīrṇe tu tarpaṇe /
AHS, Cikitsitasthāna, 1, 46.1 pākyaṃ śītakaṣāyaṃ vā pāṭhośīraṃ savālakam /
AHS, Cikitsitasthāna, 1, 53.1 kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā /
AHS, Cikitsitasthāna, 1, 53.2 sadhanvayāsabhūnimbaṃ vatsakādyo gaṇaḥ kaphe //
AHS, Cikitsitasthāna, 1, 62.2 sakaṭphalavacābhārgīdevāhvaṃ madhuhiṅgumat //
AHS, Cikitsitasthāna, 1, 64.1 āragvadhādiḥ sakṣaudraḥ kaphapittajvaraṃ jayet /
AHS, Cikitsitasthāna, 1, 67.1 sakāsaśvāsapārśvārtau vātaśleṣmottare jvare /
AHS, Cikitsitasthāna, 1, 68.1 sośīratiktātriphalākāśmaryaṃ kalpayeddhimam /
AHS, Cikitsitasthāna, 1, 79.2 sajvaraṃ jvaramuktaṃ vā dinānte bhojayel laghu //
AHS, Cikitsitasthāna, 1, 88.2 pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam //
AHS, Cikitsitasthāna, 1, 89.2 samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā //
AHS, Cikitsitasthāna, 1, 89.2 samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā //
AHS, Cikitsitasthāna, 1, 100.1 sasitāmadhubhir dadyād vyoṣādyaṃ vā virecanam /
AHS, Cikitsitasthāna, 1, 100.2 drākṣādhātrīrasaṃ tadvat sadrākṣāṃ vā harītakīm //
AHS, Cikitsitasthāna, 1, 109.2 payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam //
AHS, Cikitsitasthāna, 1, 113.2 saraktapicchātisṛteḥ satṛṭśūlapravāhikāt //
AHS, Cikitsitasthāna, 1, 113.2 saraktapicchātisṛteḥ satṛṭśūlapravāhikāt //
AHS, Cikitsitasthāna, 1, 122.2 mustaṃ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ //
AHS, Cikitsitasthāna, 1, 128.1 arucau mātuluṅgasya kesaraṃ sājyasaindhavam /
AHS, Cikitsitasthāna, 1, 132.2 tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham //
AHS, Cikitsitasthāna, 1, 136.2 taṃ ca śīlayataḥ śīghraṃ sadāho naśyati jvaraḥ //
AHS, Cikitsitasthāna, 1, 145.2 madyaṃ satryūṣaṇaṃ takraṃ kulatthavrīhikodravān //
AHS, Cikitsitasthāna, 1, 154.2 tais tair vidhānaiḥ saguḍaṃ bhallātakam athāpi vā //
AHS, Cikitsitasthāna, 1, 155.2 prātaḥ satailaṃ laśunaṃ prāgbhaktaṃ vā tathā ghṛtam //
AHS, Cikitsitasthāna, 1, 161.2 yojyaṃ hiṅgusamā vyāghrīvasā nasyaṃ sasaindhavam //
AHS, Cikitsitasthāna, 1, 162.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
AHS, Cikitsitasthāna, 1, 163.1 sarṣapāḥ sayavāḥ sarpir dhūpo viḍ vā biḍālajā /
AHS, Cikitsitasthāna, 2, 9.2 trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram //
AHS, Cikitsitasthāna, 2, 12.1 vamanaṃ phalasaṃyuktaṃ tarpaṇaṃ sasitāmadhu /
AHS, Cikitsitasthāna, 2, 12.2 sasitaṃ vā jalaṃ kṣaudrayuktaṃ vā madhukodakam //
AHS, Cikitsitasthāna, 2, 15.1 mantho vā pañcasāreṇa saghṛtair lājasaktubhiḥ /
AHS, Cikitsitasthāna, 2, 20.1 śītāḥ saśarkarākṣaudrās tadvan māṃsarasān api /
AHS, Cikitsitasthāna, 2, 20.2 īṣadamlān anamlān vā ghṛtabhṛṣṭān saśarkarān //
AHS, Cikitsitasthāna, 2, 23.1 śaśaḥ savāstukaḥ śasto vibandhe tittiriḥ punaḥ /
AHS, Cikitsitasthāna, 2, 28.2 raktapittaharāḥ kvāthās trayaḥ samadhuśarkarāḥ //
AHS, Cikitsitasthāna, 2, 30.1 sakṣaudraṃ grathite rakte lihyāt pārāvatācchakṛt /
AHS, Cikitsitasthāna, 2, 33.1 suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit /
AHS, Cikitsitasthāna, 2, 37.1 pañcamūlena laghunā śṛtaṃ vā sasitāmadhu /
AHS, Cikitsitasthāna, 2, 38.1 pṛthak pṛthak śṛtaṃ kṣīraṃ saghṛtaṃ sitayāthavā /
AHS, Cikitsitasthāna, 2, 39.1 hantyāśu raktaṃ sarujaṃ viśeṣān mūtramārgagam /
AHS, Cikitsitasthāna, 2, 42.1 samūlamastakaṃ kṣuṇṇaṃ vṛṣam aṣṭaguṇe 'mbhasi /
AHS, Cikitsitasthāna, 2, 43.1 tatpuṣpagarbhaṃ tacchītaṃ sakṣaudraṃ pittaśoṇitam /
AHS, Cikitsitasthāna, 2, 45.1 sakṣaudraṃ tacca raktaghnaṃ tathaiva trāyamāṇayā /
AHS, Cikitsitasthāna, 2, 45.2 rakte sapicche sakaphe grathite kaṇṭhamārgage //
AHS, Cikitsitasthāna, 2, 45.2 rakte sapicche sakaphe grathite kaṇṭhamārgage //
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 3, 2.2 vastibhir baddhaviḍvātaṃ sapittaṃ tūrdhvabhaktikaiḥ //
AHS, Cikitsitasthāna, 3, 3.1 ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ /
AHS, Cikitsitasthāna, 3, 9.2 sarvāṅgaikāṅgarogāṃśca saplīhordhvānilāñ jayet //
AHS, Cikitsitasthāna, 3, 11.1 saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam /
AHS, Cikitsitasthāna, 3, 13.1 sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu /
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 16.1 pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām /
AHS, Cikitsitasthāna, 3, 16.2 mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām //
AHS, Cikitsitasthāna, 3, 17.2 athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam //
AHS, Cikitsitasthāna, 3, 18.1 kāsī sapīnaso dhūmaṃ snaihikaṃ vidhinā pibet /
AHS, Cikitsitasthāna, 3, 22.2 pibet peyāṃ samatilāṃ kṣaireyīṃ vā sasaindhavām //
AHS, Cikitsitasthāna, 3, 23.1 mātsyakaukkuṭavārāhair māṃsair vā sājyasaindhavām /
AHS, Cikitsitasthāna, 3, 25.2 pittakāse tu sakaphe vamanaṃ sarpiṣā hitam //
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 3, 35.1 kākolībṛhatīmedādvayaiḥ savṛṣanāgaraiḥ /
AHS, Cikitsitasthāna, 3, 36.2 tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram //
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
AHS, Cikitsitasthāna, 3, 54.2 sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi vā //
AHS, Cikitsitasthāna, 3, 55.1 tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam /
AHS, Cikitsitasthāna, 3, 59.1 samūlaphalapattrāyāḥ kaṇṭakāryā rasāḍhake //
AHS, Cikitsitasthāna, 3, 72.2 kāse karma sapitte tu kaphaje tiktasaṃyutam //
AHS, Cikitsitasthāna, 3, 73.2 kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān //
AHS, Cikitsitasthāna, 3, 74.1 pārśvavastisaruk cālpapittāgnis tāṃ surāyutām /
AHS, Cikitsitasthāna, 3, 74.2 bhinnaviṭkaḥ samustātiviṣāpāṭhāṃ savatsakām //
AHS, Cikitsitasthāna, 3, 74.2 bhinnaviṭkaḥ samustātiviṣāpāṭhāṃ savatsakām //
AHS, Cikitsitasthāna, 3, 78.2 guḍodakaṃ vā kvathitaṃ sakṣaudramaricaṃ hitam //
AHS, Cikitsitasthāna, 3, 80.1 kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ /
AHS, Cikitsitasthāna, 3, 86.1 mūḍhavātas tvajāmedaḥ surābhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 3, 87.1 śṛtakṣīrasareṇādyāt saghṛtakṣaudraśarkaram /
AHS, Cikitsitasthāna, 3, 90.1 tālamastakajambūtvakpriyālaiśca sapadmakaiḥ /
AHS, Cikitsitasthāna, 3, 90.2 sāśvakarṇaiḥ śṛtāt kṣīrād adyāj jātena sarpiṣā //
AHS, Cikitsitasthāna, 3, 113.1 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca /
AHS, Cikitsitasthāna, 3, 130.1 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt /
AHS, Cikitsitasthāna, 3, 131.2 pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram //
AHS, Cikitsitasthāna, 3, 136.2 pathyāsahasraṃ saśataṃ yavānāṃ cāḍhakadvayam //
AHS, Cikitsitasthāna, 3, 137.2 pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām //
AHS, Cikitsitasthāna, 3, 151.1 sasarpiṣkaṃ pibeddhūmaṃ tittiripratibhojanam /
AHS, Cikitsitasthāna, 3, 152.1 bahudoṣāya sasnehaṃ mṛdu dadyād virecanam /
AHS, Cikitsitasthāna, 3, 156.1 śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe /
AHS, Cikitsitasthāna, 3, 156.1 śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe /
AHS, Cikitsitasthāna, 3, 159.1 cavikātriphalābhārgīdaśamūlaiḥ sacitrakaiḥ /
AHS, Cikitsitasthāna, 3, 169.2 śvāvidhāṃ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ //
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 3, 175.1 pattrakalkaṃ ghṛtabhṛṣṭaṃ tilvakasya saśarkaram /
AHS, Cikitsitasthāna, 3, 176.2 sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam //
AHS, Cikitsitasthāna, 3, 176.2 sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam //
AHS, Cikitsitasthāna, 3, 178.1 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ /
AHS, Cikitsitasthāna, 4, 7.2 sasaindhavaṃ phalāmlaṃ vā koṣṇaṃ dadyād virecanam //
AHS, Cikitsitasthāna, 4, 11.1 sadevadārvalaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet /
AHS, Cikitsitasthāna, 4, 15.1 svedayet sasitākṣīrasukhoṣṇasnehasecanaiḥ /
AHS, Cikitsitasthāna, 4, 16.1 uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret /
AHS, Cikitsitasthāna, 4, 22.1 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale /
AHS, Cikitsitasthāna, 4, 22.2 tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ //
AHS, Cikitsitasthāna, 4, 26.2 saktūn vārkāṅkurakṣīrabhāvitānāṃ samākṣikān //
AHS, Cikitsitasthāna, 4, 28.1 sapauṣkaraśaṭhīvyoṣamātuluṅgāmlavetasān /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 4, 38.2 samadhvekaikaśo lihyād bahuśleṣmāthavā pibet //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 4, 50.1 sakṛd uṣṇaṃ sakṛcchītaṃ vyatyāsāt sasitāmadhu /
AHS, Cikitsitasthāna, 4, 51.2 sakāyasthair ghṛtaṃ mastudaśamūlarase pacet //
AHS, Cikitsitasthāna, 4, 52.1 tat pibej jīvanīyair vā lihyāt samadhu sādhitam /
AHS, Cikitsitasthāna, 5, 1.4 ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṃ yanna karśanam //
AHS, Cikitsitasthāna, 5, 10.2 sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram //
AHS, Cikitsitasthāna, 5, 10.2 sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram //
AHS, Cikitsitasthāna, 5, 10.2 sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram //
AHS, Cikitsitasthāna, 5, 10.2 sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram //
AHS, Cikitsitasthāna, 5, 11.1 sadāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet /
AHS, Cikitsitasthāna, 5, 11.1 sadāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet /
AHS, Cikitsitasthāna, 5, 15.2 sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena vā //
AHS, Cikitsitasthāna, 5, 18.1 ghṛtaṃ kharjūramṛdvīkāmadhukaiḥ saparūṣakaiḥ /
AHS, Cikitsitasthāna, 5, 18.2 sapippalīkaṃ vaisvaryakāsaśvāsajvarāpaham //
AHS, Cikitsitasthāna, 5, 19.2 sapippalīkaṃ sakṣaudraṃ tat paraṃ svarabodhanam //
AHS, Cikitsitasthāna, 5, 19.2 sapippalīkaṃ sakṣaudraṃ tat paraṃ svarabodhanam //
AHS, Cikitsitasthāna, 5, 24.2 jīvantīpippalīgarbhaṃ sakṣīraṃ śoṣajid ghṛtam //
AHS, Cikitsitasthāna, 5, 25.1 aśvagandhāśṛtāt kṣīrād ghṛtaṃ ca sasitāpayaḥ /
AHS, Cikitsitasthāna, 5, 37.1 badarīpattrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 5, 38.2 sukhodakānupānaṃ ca sasarpiṣkaṃ guḍaudanam //
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 5, 40.2 aśnīyācca sasarpiṣkaṃ yaṣṭīmadhukapāyasam //
AHS, Cikitsitasthāna, 5, 41.2 siddhaṃ salavaṇaṃ sarpir nasyaṃ svaryam anuttamam //
AHS, Cikitsitasthāna, 5, 49.1 tālīśacūrṇavaṭakāḥ sakarpūrasitopalāḥ /
AHS, Cikitsitasthāna, 5, 53.1 pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ /
AHS, Cikitsitasthāna, 5, 53.1 pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ /
AHS, Cikitsitasthāna, 5, 67.1 tatreṣṭāḥ sacatuḥsnehā doṣasaṃsarga iṣyate /
AHS, Cikitsitasthāna, 5, 68.1 balārāsnātilais tadvat sasarpirmadhukotpalaiḥ /
AHS, Cikitsitasthāna, 5, 70.2 pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ //
AHS, Cikitsitasthāna, 5, 72.2 prāyeṇopahatāgnitvāt sapiccham atisāryate //
AHS, Cikitsitasthāna, 5, 75.2 surāṃ samaṇḍāṃ mārdvīkam ariṣṭān sīdhumādhavān //
AHS, Cikitsitasthāna, 5, 78.2 jīvantīṃ śatavīryāṃ ca vikasāṃ sapunarnavām //
AHS, Cikitsitasthāna, 5, 80.2 yavacūrṇaṃ triguṇitaṃ dadhnā yuktaṃ samākṣikam //
AHS, Cikitsitasthāna, 6, 7.1 hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam /
AHS, Cikitsitasthāna, 6, 7.2 kiṃciduṣṇaṃ viśeṣeṇa sakāsahṛdayadravām //
AHS, Cikitsitasthāna, 6, 8.2 saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu vā payaḥ //
AHS, Cikitsitasthāna, 6, 10.1 koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam /
AHS, Cikitsitasthāna, 6, 12.1 piben manthaṃ yavāgūṃ vā lājaiḥ samadhuśarkarām /
AHS, Cikitsitasthāna, 6, 19.2 kaphaghnam annaṃ hṛdyaṃ ca rāgāḥ sārjakabhūstṛṇāḥ //
AHS, Cikitsitasthāna, 6, 20.2 svarasena kapitthasya sakṣaudreṇa vamiṃ jayet //
AHS, Cikitsitasthāna, 6, 21.1 khādet kapitthaṃ savyoṣaṃ madhunā vā durālabhām /
AHS, Cikitsitasthāna, 6, 26.1 pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat /
AHS, Cikitsitasthāna, 6, 26.2 tailaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam //
AHS, Cikitsitasthāna, 6, 33.2 sapūtidārubījāhvapalāśaśaṭhipauṣkaraiḥ //
AHS, Cikitsitasthāna, 6, 37.1 sāyāmastambhaśūlāme hṛdi mārutadūṣite /
AHS, Cikitsitasthāna, 6, 37.2 kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ //
AHS, Cikitsitasthāna, 6, 38.2 balātailaṃ sahṛdrogaḥ pibed vā sukumārakam //
AHS, Cikitsitasthāna, 6, 41.2 dīpte 'gnau sadravāyāme hṛdroge vātike hitam //
AHS, Cikitsitasthāna, 6, 45.2 kaṭvīmadhukakalkaṃ ca pibet sasitam ambhasā //
AHS, Cikitsitasthāna, 6, 47.1 sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam /
AHS, Cikitsitasthāna, 6, 48.1 saśuṇṭhīśaivalās tābhiḥ sakṣīraṃ vipaced ghṛtam /
AHS, Cikitsitasthāna, 6, 48.1 saśuṇṭhīśaivalās tābhiḥ sakṣīraṃ vipaced ghṛtam /
AHS, Cikitsitasthāna, 6, 48.2 śītaṃ samadhu tacceṣṭaṃ svāduvargakṛtaṃ ca yat //
AHS, Cikitsitasthāna, 6, 49.1 vastiṃ ca dadyāt sakṣaudraṃ tailaṃ madhukasādhitam /
AHS, Cikitsitasthāna, 6, 51.1 sailāyavānakakaṇāyavakṣārāt sukhāmbunā /
AHS, Cikitsitasthāna, 6, 53.2 sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ //
AHS, Cikitsitasthāna, 6, 57.1 sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 6, 62.1 saśarkaraṃ vā kvathitaṃ pañcamūlena vā jalam /
AHS, Cikitsitasthāna, 6, 64.2 himāmbupariṣiktasya payasā sasitāmadhu //
AHS, Cikitsitasthāna, 6, 68.1 tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate /
AHS, Cikitsitasthāna, 6, 70.1 tadvidhaiśca gaṇaiḥ śītakaṣāyān sasitāmadhūn /
AHS, Cikitsitasthāna, 6, 73.2 jalaṃ pibed rajanyā vā siddhaṃ sakṣaudraśarkaram //
AHS, Cikitsitasthāna, 6, 74.1 mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam /
AHS, Cikitsitasthāna, 6, 76.2 tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet //
AHS, Cikitsitasthāna, 6, 77.1 ātapāt sasitaṃ manthaṃ yavakolajasaktubhiḥ /
AHS, Cikitsitasthāna, 6, 82.1 kṣīraṃ ca sordhvavātāyāṃ kṣayakāsaharaiḥ śṛtam /
AHS, Cikitsitasthāna, 6, 82.2 rogopasargājjātāyāṃ dhānyāmbu sasitāmadhu //
AHS, Cikitsitasthāna, 7, 20.2 suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam //
AHS, Cikitsitasthāna, 7, 21.1 svāduvargakaṣāyair vā yuktaṃ madyaṃ samākṣikam /
AHS, Cikitsitasthāna, 7, 24.2 kāse saraktaniṣṭhīve pārśvastanarujāsu ca //
AHS, Cikitsitasthāna, 7, 25.1 tṛṣṇāyāṃ savidāhāyāṃ sotkleśe hṛdayorasi /
AHS, Cikitsitasthāna, 7, 25.1 tṛṣṇāyāṃ savidāhāyāṃ sotkleśe hṛdayorasi /
AHS, Cikitsitasthāna, 7, 26.1 saśṛṅgaveraṃ yuñjīta tittiripratibhojanam /
AHS, Cikitsitasthāna, 7, 37.2 sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ //
AHS, Cikitsitasthāna, 7, 42.2 sakāmābhiḥ saha strībhir yuktyā jāgaraṇena ca //
AHS, Cikitsitasthāna, 7, 45.2 sakapittharasaṃ hṛdyaṃ pānakaṃ śaśibodhitam //
AHS, Cikitsitasthāna, 7, 77.1 vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛtyaṃ kalatūryaghoṣaiḥ /
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Cikitsitasthāna, 7, 82.1 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham /
AHS, Cikitsitasthāna, 7, 82.2 sphāṭikaśuktigataṃ sataraṅgaṃ kāntam anaṅgam ivodvahad aṅgam //
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 7, 87.1 rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām /
AHS, Cikitsitasthāna, 7, 87.2 yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām //
AHS, Cikitsitasthāna, 7, 98.2 pitte sāmbho madhu kaphe mārdvīkāriṣṭamādhavam //
AHS, Cikitsitasthāna, 7, 102.1 siddhaṃ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ /
AHS, Cikitsitasthāna, 7, 104.1 triphalā vā prayoktavyā saghṛtakṣaudraśarkarā /
AHS, Cikitsitasthāna, 7, 105.2 mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ //
AHS, Cikitsitasthāna, 7, 112.2 khādet savyoṣalavaṇaṃ bījapūrakakesaram //
AHS, Cikitsitasthāna, 8, 13.2 sasneham athavā kṣīraṃ tailaṃ vā vātanāśanam //
AHS, Cikitsitasthāna, 8, 15.1 sastambhakaṇḍūrukśophān abhyajya gudakīlakān /
AHS, Cikitsitasthāna, 8, 20.2 sajālamūlajīmūtalehe vā kṣārasaṃyute //
AHS, Cikitsitasthāna, 8, 39.2 jīrṇe takre pradadyād vā takrapeyāṃ sasaindhavām //
AHS, Cikitsitasthāna, 8, 40.1 takrānupānaṃ sasnehaṃ takraudanam ataḥ param /
AHS, Cikitsitasthāna, 8, 54.2 saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni vā //
AHS, Cikitsitasthāna, 8, 55.1 gomūtrādhyuṣitām adyāt saguḍāṃ vā harītakīm /
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 8, 59.2 athavā satrivṛddantīṃ bhakṣayed anulomanīm //
AHS, Cikitsitasthāna, 8, 61.2 sīdhuṃ vā gauḍam athavā sacitrakamahauṣadham //
AHS, Cikitsitasthāna, 8, 73.1 pippalīmūlasiddhaṃ vā saguḍakṣāranāgaram /
AHS, Cikitsitasthāna, 8, 76.1 sapāṭhādhānyamaricaiḥ sabilvair dadhimat ghṛtam /
AHS, Cikitsitasthāna, 8, 76.1 sapāṭhādhānyamaricaiḥ sabilvair dadhimat ghṛtam /
AHS, Cikitsitasthāna, 8, 78.1 sabilvair dadhni cāṅgerīsvarase ca caturguṇe /
AHS, Cikitsitasthāna, 8, 81.2 sahiṅgu yamake bhṛṣṭaṃ siddhaṃ dadhisaraiḥ saha //
AHS, Cikitsitasthāna, 8, 83.2 sajīrakaṃ samaricaṃ viḍasauvarcalotkaṭam //
AHS, Cikitsitasthāna, 8, 83.2 sajīrakaṃ samaricaṃ viḍasauvarcalotkaṭam //
AHS, Cikitsitasthāna, 8, 93.2 nirūhaṃ vā prayuñjīta sakṣīraṃ pāñcamūlikam //
AHS, Cikitsitasthāna, 8, 94.1 samūtrasnehalavaṇaṃ kalkair yuktaṃ phalādibhiḥ /
AHS, Cikitsitasthāna, 8, 97.1 śvetā pītā guruḥ snigdhā sapicchaḥ stimito gudaḥ /
AHS, Cikitsitasthāna, 8, 102.1 sakaphe 'sre pibet pākyaṃ śuṇṭhīkuṭajavalkalam /
AHS, Cikitsitasthāna, 8, 114.1 sasitāmadhu pātavyaṃ śītatoyena tena vā /
AHS, Cikitsitasthāna, 8, 117.2 sakesarair yavakṣāradāḍimasvarasena vā //
AHS, Cikitsitasthāna, 8, 119.2 anamlo vā kadamlo vā savāstukaraso rasaḥ //
AHS, Cikitsitasthāna, 8, 128.2 picchāvastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ //
AHS, Cikitsitasthāna, 8, 137.2 tadvan māgadhikārāṭhagṛhadhūmaiḥ sasarṣapaiḥ //
AHS, Cikitsitasthāna, 8, 150.2 niśamayati gudāṅkurān sagulmān analabalaṃ prabalaṃ karoti cāśu //
AHS, Cikitsitasthāna, 8, 156.2 adyāt satailalavaṇaṃ durnāmavinivṛttaye //
AHS, Cikitsitasthāna, 9, 17.1 saphenapicchaṃ sarujaṃ savibandhaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 9, 17.1 saphenapicchaṃ sarujaṃ savibandhaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 9, 17.1 saphenapicchaṃ sarujaṃ savibandhaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 9, 17.2 alpālpam alpaśamalaṃ nirviḍ vā sapravāhikam //
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 9, 25.2 dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām //
AHS, Cikitsitasthāna, 9, 27.1 yāvaśūkaṃ kapitthāmrajambūmadhyaṃ sadīpyakam /
AHS, Cikitsitasthāna, 9, 31.1 dadhnaḥ saraṃ vā yamake bhṛṣṭaṃ saguḍanāgaram /
AHS, Cikitsitasthāna, 9, 34.1 paced dāḍimasārāmlaṃ sadhānyasnehanāgaram /
AHS, Cikitsitasthāna, 9, 36.1 lihyād vāte pratihate saśūlaḥ sapravāhikaḥ /
AHS, Cikitsitasthāna, 9, 36.1 lihyād vāte pratihate saśūlaḥ sapravāhikaḥ /
AHS, Cikitsitasthāna, 9, 38.1 saraktapicchas tṛṣṇārtaḥ kṣīrasauhityam arhati /
AHS, Cikitsitasthāna, 9, 40.1 kṣīrāvaśiṣṭaṃ tat pītaṃ hanyād āmaṃ savedanam /
AHS, Cikitsitasthāna, 9, 42.1 rūkṣakoṣṭham apekṣyāgniṃ sakṣāraṃ pāyayed ghṛtam /
AHS, Cikitsitasthāna, 9, 48.1 gudarugbhraṃśayor yuñjyāt sakṣīraṃ sādhitaṃ haviḥ //
AHS, Cikitsitasthāna, 9, 55.1 paitte tu sāme tīkṣṇoṣṇavarjyaṃ prāg iva laṅghanam /
AHS, Cikitsitasthāna, 9, 55.2 tṛḍvān pibet ṣaḍaṅgāmbu sabhūnimbaṃ saśārivam //
AHS, Cikitsitasthāna, 9, 55.2 tṛḍvān pibet ṣaḍaṅgāmbu sabhūnimbaṃ saśārivam //
AHS, Cikitsitasthāna, 9, 57.1 pāyayed anubandhe tu sakṣaudraṃ taṇḍulāmbhasā /
AHS, Cikitsitasthāna, 9, 57.2 kuṭajasya phalaṃ piṣṭaṃ savalkaṃ saghuṇapriyam //
AHS, Cikitsitasthāna, 9, 57.2 kuṭajasya phalaṃ piṣṭaṃ savalkaṃ saghuṇapriyam //
AHS, Cikitsitasthāna, 9, 59.2 samadhvativiṣāśuṇṭhīmustendrayavakaṭphalam //
AHS, Cikitsitasthāna, 9, 61.2 sakṣaudraṃ śālmalīvṛntakaṣāyaṃ vā himāhvayam //
AHS, Cikitsitasthāna, 9, 62.1 kirātatiktakaṃ mustaṃ vatsakaṃ sarasāñjanam /
AHS, Cikitsitasthāna, 9, 64.1 ardhaślokaiḥ smṛtā yogāḥ sakṣaudrās taṇḍulāmbunā /
AHS, Cikitsitasthāna, 9, 66.1 peyāvilepīkhalakān kuryāt sadadhidāḍimān /
AHS, Cikitsitasthāna, 9, 77.2 vatsakādisamāyuktaṃ sāmbaṣṭhādi samākṣikam //
AHS, Cikitsitasthāna, 9, 77.2 vatsakādisamāyuktaṃ sāmbaṣṭhādi samākṣikam //
AHS, Cikitsitasthāna, 9, 78.1 nīruṅnirāmaṃ dīptāgnerapi sāsraṃ cirotthitam /
AHS, Cikitsitasthāna, 9, 81.2 sakṣaudrā hantyatīsāraṃ balavantam api drutam //
AHS, Cikitsitasthāna, 9, 82.2 raktātīsāraṃ kurute tasya pittaṃ satṛḍjvaram //
AHS, Cikitsitasthāna, 9, 84.2 sakṣaudraśarkaraṃ pāne bhojane gudasecane //
AHS, Cikitsitasthāna, 9, 85.1 tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ /
AHS, Cikitsitasthāna, 9, 85.2 kāśmaryaphalayūṣaśca kiṃcidamlaḥ saśarkaraḥ //
AHS, Cikitsitasthāna, 9, 90.2 sarpiḥ sendrayavaiḥ siddhaṃ peyāmaṇḍāvacāritam //
AHS, Cikitsitasthāna, 9, 93.2 pītvā saśarkarākṣaudraṃ candanaṃ taṇḍulāmbunā //
AHS, Cikitsitasthāna, 9, 95.1 alpālpaṃ bahuśo raktaṃ saśūlam upaveśyate /
AHS, Cikitsitasthāna, 9, 107.2 madhyaṃ līḍhvā kapitthasya savyoṣakṣaudraśarkaram //
AHS, Cikitsitasthāna, 9, 108.2 kaṇāṃ madhuyutāṃ līḍhvā takraṃ pītvā sacitrakam //
AHS, Cikitsitasthāna, 9, 116.1 saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ /
AHS, Cikitsitasthāna, 9, 116.1 saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ /
AHS, Cikitsitasthāna, 9, 116.1 saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ /
AHS, Cikitsitasthāna, 9, 116.1 saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ /
AHS, Cikitsitasthāna, 10, 3.1 dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām /
AHS, Cikitsitasthāna, 10, 3.1 dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām /
AHS, Cikitsitasthāna, 10, 3.1 dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām /
AHS, Cikitsitasthāna, 10, 9.1 sasaindhavaṃ vacādiṃ vā tadvan madirayāthavā /
AHS, Cikitsitasthāna, 10, 9.2 varcasyāme sapravāhe pibed vā dāḍimāmbunā //
AHS, Cikitsitasthāna, 10, 10.2 sāme kaphānile koṣṭharukkare koṣṇavāriṇā //
AHS, Cikitsitasthāna, 10, 24.2 sakṣāreṇānile śānte srastadoṣaṃ virecayet //
AHS, Cikitsitasthāna, 10, 30.2 sabījapūrakarasaṃ siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 10, 32.1 vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate /
AHS, Cikitsitasthāna, 10, 62.2 ślaiṣmike grahaṇīdoṣe savāte tair ghṛtaṃ pacet //
AHS, Cikitsitasthāna, 10, 76.2 prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām //
AHS, Cikitsitasthāna, 10, 79.2 sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ //
AHS, Cikitsitasthāna, 10, 81.2 pravṛddhaṃ vardhayatyagniṃ tadāsau sānilo 'nalaḥ //
AHS, Cikitsitasthāna, 11, 3.2 sapañcalavaṇāḥ siddhāḥ pītāḥ śūlaharāḥ param //
AHS, Cikitsitasthāna, 11, 4.2 saha tailaphalair yuñjyāt sāmlāni snehavanti ca //
AHS, Cikitsitasthāna, 11, 6.1 pibed varīṃ gokṣurakaṃ vidārīṃ sakaserukām /
AHS, Cikitsitasthāna, 11, 6.2 tṛṇākhyaṃ pañcamūlaṃ ca pākyaṃ samadhuśarkaram //
AHS, Cikitsitasthāna, 11, 12.2 kembukailākarañjaṃ ca pākyaṃ samadhu sādhitam //
AHS, Cikitsitasthāna, 11, 13.2 satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam //
AHS, Cikitsitasthāna, 11, 23.1 bhallūkaḥ pāṭalī pāṭhā pattūraḥ sakuraṇṭakaḥ /
AHS, Cikitsitasthāna, 11, 25.2 guggulur maricaṃ kuṣṭhaṃ citrakaḥ sasurāhvayaḥ //
AHS, Cikitsitasthāna, 11, 28.1 pītam uṣṇāmbu saguḍaṃ śarkarāpātanaṃ param /
AHS, Cikitsitasthāna, 11, 38.1 vyāghrīgokṣurakakvāthe yavāgūṃ vā saphāṇitām /
AHS, Cikitsitasthāna, 11, 43.1 kāmaṃ sakāmaḥ seveta pramadā madadāyinīḥ /
AHS, Cikitsitasthāna, 11, 57.2 dvau kālau saghṛtāṃ koṣṇāṃ yavāgūṃ mūtraśodhanaiḥ //
AHS, Cikitsitasthāna, 12, 6.2 citrakatriphalādārvīkaliṅgān vā samākṣikān //
AHS, Cikitsitasthāna, 12, 11.2 tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ //
AHS, Cikitsitasthāna, 12, 13.1 tiktaṃ śākaṃ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sasaktavaḥ /
AHS, Cikitsitasthāna, 12, 15.2 yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet //
AHS, Cikitsitasthāna, 13, 7.1 sasaindhavaiḥ sagomūtrais tailaṃ kurvīta ropaṇam /
AHS, Cikitsitasthāna, 13, 7.1 sasaindhavaiḥ sagomūtrais tailaṃ kurvīta ropaṇam /
AHS, Cikitsitasthāna, 13, 12.1 masūrān nistuṣād aṣṭau tatkvāthaḥ saghṛto jayet /
AHS, Cikitsitasthāna, 13, 16.1 drākṣā madhūkaṃ kharjūraṃ vidārī saśatāvarī /
AHS, Cikitsitasthāna, 13, 24.2 śodhayed balataḥ śuddhaḥ sakṣaudraṃ tiktakaṃ pibet //
AHS, Cikitsitasthāna, 14, 6.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
AHS, Cikitsitasthāna, 14, 8.1 tasmād abhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ /
AHS, Cikitsitasthāna, 14, 11.2 sājājīsaindhavair dadhnā dugdhena ca rasena ca //
AHS, Cikitsitasthāna, 14, 22.1 kalkīkṛtair ghṛtaṃ pakvaṃ sakṣīraṃ vātagulmanut /
AHS, Cikitsitasthāna, 14, 25.1 sāmlavetasasindhūtthadevadārūn paced ghṛtāt /
AHS, Cikitsitasthāna, 14, 28.2 śūlānāhavibandheṣu jñātvā sasneham āśayam //
AHS, Cikitsitasthāna, 14, 32.1 sājājicavyaṃ sahatintiḍīkaṃ savetasāmlaṃ vinihanti cūrṇaṃ /
AHS, Cikitsitasthāna, 14, 32.1 sājājicavyaṃ sahatintiḍīkaṃ savetasāmlaṃ vinihanti cūrṇaṃ /
AHS, Cikitsitasthāna, 14, 44.2 kuryād virecanīyo 'sau sasnehairānulomikaiḥ //
AHS, Cikitsitasthāna, 14, 49.1 śūlānāhavibandheṣu sahiṅguviḍasaindhavaiḥ /
AHS, Cikitsitasthāna, 14, 54.2 samalāya ghṛtaṃ deyaṃ saviḍakṣāranāgaram //
AHS, Cikitsitasthāna, 14, 54.2 samalāya ghṛtaṃ deyaṃ saviḍakṣāranāgaram //
AHS, Cikitsitasthāna, 14, 60.2 samaṇḍā vāruṇī pānaṃ taptaṃ vā dhānyakair jalam //
AHS, Cikitsitasthāna, 14, 69.2 dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ //
AHS, Cikitsitasthāna, 14, 73.1 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ /
AHS, Cikitsitasthāna, 14, 78.2 ghṛtaṃ sakṣārakaṭukaṃ pātavyaṃ kaphagulminām //
AHS, Cikitsitasthāna, 14, 79.1 savyoṣakṣāralavaṇaṃ sahiṅguviḍadāḍimam /
AHS, Cikitsitasthāna, 14, 79.1 savyoṣakṣāralavaṇaṃ sahiṅguviḍadāḍimam /
AHS, Cikitsitasthāna, 14, 82.1 sadvīpirāsnāyaṣṭyāhvaṣaḍgranthākaṇanāgaraiḥ /
AHS, Cikitsitasthāna, 14, 89.1 sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ /
AHS, Cikitsitasthāna, 14, 95.2 ato harītakīm ekāṃ sāvalehapalām adan //
AHS, Cikitsitasthāna, 14, 97.2 ghnanti dantīharītakyaḥ pāṇḍutāṃ ca sakāmalām //
AHS, Cikitsitasthāna, 14, 108.2 mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām //
AHS, Cikitsitasthāna, 14, 116.1 atha gulmaṃ saparyantaṃ vāsasāntaritaṃ bhiṣak /
AHS, Cikitsitasthāna, 14, 125.2 kiṇvaṃ vā saguḍakṣāraṃ dadyād yonau viśuddhaye //
AHS, Cikitsitasthāna, 14, 127.1 vastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
AHS, Cikitsitasthāna, 14, 127.1 vastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
AHS, Cikitsitasthāna, 15, 2.1 pāyayet tailam airaṇḍaṃ samūtraṃ sapayo 'pi vā /
AHS, Cikitsitasthāna, 15, 2.1 pāyayet tailam airaṇḍaṃ samūtraṃ sapayo 'pi vā /
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 19.2 parikarte savṛkṣāmlairuṣṇāmbubhirajīrṇake //
AHS, Cikitsitasthāna, 15, 21.1 daṃṣṭrāviṣe mūlaviṣe sagare kṛtrime doṣe /
AHS, Cikitsitasthāna, 15, 48.2 sāśvakarṇaiḥ sagomūtraiḥ pradihyād udaraṃ bahiḥ //
AHS, Cikitsitasthāna, 15, 48.2 sāśvakarṇaiḥ sagomūtraiḥ pradihyād udaraṃ bahiḥ //
AHS, Cikitsitasthāna, 15, 52.1 sopastambho 'pi vā vāyurādhmāpayati yaṃ naram /
AHS, Cikitsitasthāna, 15, 52.2 tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ //
AHS, Cikitsitasthāna, 15, 56.2 sodāvartaṃ punaḥ snigdhasvinnam āsthāpayet tataḥ //
AHS, Cikitsitasthāna, 15, 62.2 kṣīreṇa satrivṛtkalkenorubūkaśṛtena vā //
AHS, Cikitsitasthāna, 15, 63.2 sakaphe vā samūtreṇa satiktājyena sānile //
AHS, Cikitsitasthāna, 15, 63.2 sakaphe vā samūtreṇa satiktājyena sānile //
AHS, Cikitsitasthāna, 15, 63.2 sakaphe vā samūtreṇa satiktājyena sānile //
AHS, Cikitsitasthāna, 15, 63.2 sakaphe vā samūtreṇa satiktājyena sānile //
AHS, Cikitsitasthāna, 15, 74.2 sakṣāratailapānaiśca durbalasya kaphodaram //
AHS, Cikitsitasthāna, 15, 75.1 upanāhyaṃ sasiddhārthakiṇvair bījaiśca mūlakāt /
AHS, Cikitsitasthāna, 15, 89.2 viḍaṅgaṃ citrakaṃ saktūn saghṛtān saindhavaṃ vacām //
AHS, Cikitsitasthāna, 15, 91.2 rohītakalatāḥ kᄆptāḥ khaṇḍaśaḥ sābhayā jale //
AHS, Cikitsitasthāna, 15, 99.2 satailalavaṇaṃ dadyān nirūhaṃ sānuvāsanam //
AHS, Cikitsitasthāna, 15, 99.2 satailalavaṇaṃ dadyān nirūhaṃ sānuvāsanam //
AHS, Cikitsitasthāna, 15, 113.1 sajale jaṭhare tailairabhyaktasyānilāpahaiḥ /
AHS, Cikitsitasthāna, 15, 122.2 sapañcamūlānyalpāmlapaṭusnehakaṭūni ca //
AHS, Cikitsitasthāna, 15, 127.1 sakaṇālavaṇaṃ vāte pitte soṣaṇaśarkaram /
AHS, Cikitsitasthāna, 15, 127.1 sakaṇālavaṇaṃ vāte pitte soṣaṇaśarkaram /
AHS, Cikitsitasthāna, 15, 129.2 sakṛṣṇāmākṣikaṃ chidre vyoṣavat salilodare //
AHS, Cikitsitasthāna, 16, 37.1 vṛścikālī ca bhārgī ca sakṣīrais taiḥ śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 16, 42.1 satryūṣaṇaṃ bilvamātraṃ pāyayet kāmalāpaham /
AHS, Cikitsitasthāna, 16, 43.1 kumbhasya cūrṇaṃ sakṣaudraṃ traiphalena rasena vā /
AHS, Cikitsitasthāna, 16, 47.2 bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca //
AHS, Cikitsitasthāna, 16, 50.2 sabījapūrakarasaṃ lihyād vyoṣaṃ tathāśayam //
AHS, Cikitsitasthāna, 16, 55.2 yāpanān kṣīravastīṃśca śīlayet sānuvāsanān //
AHS, Cikitsitasthāna, 17, 1.4 sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet //
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Cikitsitasthāna, 17, 10.1 mūtraṃ gor vā mahiṣyā vā sakṣīraṃ kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 17, 18.2 kṣāravyoṣānvitair maudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ //
AHS, Cikitsitasthāna, 17, 32.2 taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān //
AHS, Cikitsitasthāna, 17, 33.1 sasaṃnipātavīsarpaśophadāhaviṣajvarān /
AHS, Cikitsitasthāna, 17, 40.1 amṛtādvitayaṃ sivātikā surakāṣṭhaṃ sapuraṃ sagojalam /
AHS, Cikitsitasthāna, 17, 40.1 amṛtādvitayaṃ sivātikā surakāṣṭhaṃ sapuraṃ sagojalam /
AHS, Cikitsitasthāna, 17, 42.2 gauḍaṃ piṣṭānnaṃ dadhi salavaṇaṃ vijjalaṃ madyam amlam /
AHS, Cikitsitasthāna, 18, 2.1 pracchardanaṃ visarpaghnaṃ sayaṣṭīndrayavaṃ phalam /
AHS, Cikitsitasthāna, 18, 7.2 sanimbayaṣṭītrāyantīḥ kvathitā ghṛtamūrchitāḥ //
AHS, Cikitsitasthāna, 18, 16.1 samustāragvadhaṃ lepo vargo vā varuṇādikaḥ /
AHS, Cikitsitasthāna, 18, 18.2 kaphasthānagate sāme pittasthānagate 'thavā //
AHS, Cikitsitasthāna, 18, 28.1 mūlakānāṃ kulatthānāṃ yūṣaiḥ sakṣāradāḍimaiḥ /
AHS, Cikitsitasthāna, 18, 28.2 godhūmānnair yavānnair vā sasīdhumadhuśārkaraiḥ //
AHS, Cikitsitasthāna, 18, 29.1 sakṣaudrair vāruṇīmaṇḍair mātuluṅgarasānvitaiḥ /
AHS, Cikitsitasthāna, 19, 14.1 piban kuṣṭhaṃ jayatyāśu bhajan sakhadiraṃ jalam /
AHS, Cikitsitasthāna, 19, 19.2 savacātiviṣāgnikaiḥ sapāṭhaiḥ picubhāgair navavajradugdhamuṣṭyā //
AHS, Cikitsitasthāna, 19, 19.2 savacātiviṣāgnikaiḥ sapāṭhaiḥ picubhāgair navavajradugdhamuṣṭyā //
AHS, Cikitsitasthāna, 19, 24.2 kuṣṭhaghnī samasarpir vā sagāyatryasanodakā //
AHS, Cikitsitasthāna, 19, 34.1 sakaliṅgavacās tulyā dviguṇāśca yathottaram /
AHS, Cikitsitasthāna, 19, 42.1 niśākaṇānāgaravellatauvaraṃ savahnitāpyaṃ kramaśo vivardhitam /
AHS, Cikitsitasthāna, 19, 45.1 viḍaṅgabhallātakavākucīnāṃ sadvīpivārāhiharītakīnām /
AHS, Cikitsitasthāna, 19, 45.2 salāṅgalīkṛṣṇatilopakulyā guḍena piṇḍī vinihanti kuṣṭham //
AHS, Cikitsitasthāna, 19, 46.1 śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā /
AHS, Cikitsitasthāna, 19, 46.1 śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā /
AHS, Cikitsitasthāna, 19, 46.1 śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā /
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Cikitsitasthāna, 19, 47.1 pathyātilaguḍaiḥ piṇḍī kuṣṭhaṃ sāruṣkarair jayet /
AHS, Cikitsitasthāna, 19, 50.2 saptacchadanimbatvak saviśālā citrako mūrvā //
AHS, Cikitsitasthāna, 19, 51.1 cūrṇaṃ tarpaṇabhāgair navabhiḥ saṃyojitaṃ samadhvaṃśam /
AHS, Cikitsitasthāna, 19, 52.1 śvayathuṃ sapāṇḍurogaṃ śvitraṃ grahaṇīpradoṣam arśāṃsi /
AHS, Cikitsitasthāna, 19, 57.2 pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu //
AHS, Cikitsitasthāna, 19, 65.2 sasarṣapaṃ tumburudhānyavanyaṃ caṇḍā ca cūrṇāni samāni kuryāt //
AHS, Cikitsitasthāna, 19, 66.2 tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
AHS, Cikitsitasthāna, 19, 68.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi //
AHS, Cikitsitasthāna, 19, 73.1 maricaṃ tamālapattraṃ kuṣṭhaṃ samanaḥśilaṃ sakāsīsam /
AHS, Cikitsitasthāna, 19, 73.1 maricaṃ tamālapattraṃ kuṣṭhaṃ samanaḥśilaṃ sakāsīsam /
AHS, Cikitsitasthāna, 19, 78.1 deyaḥ samadhūcchiṣṭo vipādikā tena naśyati hyaktā /
AHS, Cikitsitasthāna, 19, 80.1 tailaṃ tailaṃ sādhitaṃ taiḥ samūtrais tvagdoṣāṇāṃ duṣṭanāḍīvraṇānām /
AHS, Cikitsitasthāna, 19, 85.1 lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ saśrīveṣṭaṃ kuṣṭhasiddhārthakāśca /
AHS, Cikitsitasthāna, 19, 91.2 antar bahiḥ prayuktāḥ kṛmikuṣṭhanudaḥ sagomūtrāḥ //
AHS, Cikitsitasthāna, 20, 2.2 śvitre sraṃsanam agryaṃ malayūrasa iṣyate saguḍaḥ //
AHS, Cikitsitasthāna, 20, 16.2 tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāṃ ca paktvā //
AHS, Cikitsitasthāna, 20, 21.1 satailasvarjikākṣāraṃ yuñjyād vastiṃ tato 'hani /
AHS, Cikitsitasthāna, 20, 25.2 pibet sasvarjikākṣārair yavāgūṃ takrasādhitām //
AHS, Cikitsitasthāna, 20, 27.1 sakṣaudraṃ surasādīn vā lihyāt kṣaudrayutān pṛthak /
AHS, Cikitsitasthāna, 20, 30.1 sapañcakolalavaṇam asāndraṃ takram eva vā /
AHS, Cikitsitasthāna, 21, 3.1 pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ /
AHS, Cikitsitasthāna, 21, 3.1 pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ /
AHS, Cikitsitasthāna, 21, 4.2 snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam //
AHS, Cikitsitasthāna, 21, 9.2 yadyetena sadoṣatvāt karmaṇā na praśāmyati //
AHS, Cikitsitasthāna, 21, 32.2 sairaṇḍasiṃhītrivṛtaṃ ghaṭe 'pāṃ paktvā pacet pādaśṛtena tena //
AHS, Cikitsitasthāna, 21, 37.1 hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmlavetasam /
AHS, Cikitsitasthāna, 21, 43.2 saśophe vamanaṃ dāharāgayukte sirāvyadhaḥ //
AHS, Cikitsitasthāna, 21, 47.2 vatsakādir haridrādir vacādir vā sasaindhavaḥ //
AHS, Cikitsitasthāna, 21, 49.1 kalkaṃ samadhu vā cavyapathyāgnisuradārujam /
AHS, Cikitsitasthāna, 21, 51.1 śāmyatyevaṃ kaphākrāntaḥ samedaskaḥ prabhañjanaḥ /
AHS, Cikitsitasthāna, 21, 52.2 mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ //
AHS, Cikitsitasthāna, 21, 53.1 sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ /
AHS, Cikitsitasthāna, 21, 56.1 sahacaraṃ suradāru sanāgaraṃ kvathitam ambhasi tailavimiśritam /
AHS, Cikitsitasthāna, 21, 67.1 samūlaśākhasya sahācarasya tulāṃ sametāṃ daśamūlataśca /
AHS, Cikitsitasthāna, 21, 71.2 sailānaladaśaileyaśatāhvāraktacandanāt //
AHS, Cikitsitasthāna, 21, 75.1 pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ /
AHS, Cikitsitasthāna, 21, 79.2 sanāgakesaraiḥ siddhe dadyāccātrāvatārite //
AHS, Cikitsitasthāna, 22, 6.2 siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut //
AHS, Cikitsitasthāna, 22, 6.2 siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut //
AHS, Cikitsitasthāna, 22, 7.1 drākṣāmadhūkavāribhyāṃ siddhaṃ vā sasitopalam /
AHS, Cikitsitasthāna, 22, 8.2 balāśatāvarīrāsnādaśamūlaiḥ sapīlubhiḥ //
AHS, Cikitsitasthāna, 22, 13.1 nirhared vā malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ /
AHS, Cikitsitasthāna, 22, 15.1 sakṣaudraṃ triphalāyā vā guḍūcīṃ vā yathā tathā /
AHS, Cikitsitasthāna, 22, 22.1 samadhūcchiṣṭamañjiṣṭhaṃ sasarjarasaśārivam /
AHS, Cikitsitasthāna, 22, 22.1 samadhūcchiṣṭamañjiṣṭhaṃ sasarjarasaśārivam /
AHS, Cikitsitasthāna, 22, 28.1 sarāge saruje dāhe raktaṃ hṛtvā pralepayet /
AHS, Cikitsitasthāna, 22, 28.1 sarāge saruje dāhe raktaṃ hṛtvā pralepayet /
AHS, Cikitsitasthāna, 22, 32.2 jīvanīyauṣadhaiḥ siddhā sapayaskā vasāpi vā //
AHS, Cikitsitasthāna, 22, 35.2 siddhaṃ samadhu śuktaṃ vā sekābhyaṅge kaphottare //
AHS, Cikitsitasthāna, 22, 50.1 nīte nirāmatāṃ sāme svedalaṅghanapācanaiḥ /
AHS, Cikitsitasthāna, 22, 55.1 sakṣīrā vastayaḥ kṣīraṃ pañcamūlabalāśṛtam /
AHS, Cikitsitasthāna, 22, 57.2 svedās tīkṣṇā nirūhāśca vamanaṃ savirecanam //
AHS, Cikitsitasthāna, 22, 64.1 yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ /
AHS, Kalpasiddhisthāna, 1, 34.1 tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpair avacūrṇitam /
AHS, Kalpasiddhisthāna, 2, 41.2 saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam //
AHS, Kalpasiddhisthāna, 3, 15.2 sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā //
AHS, Kalpasiddhisthāna, 3, 27.2 pibet phalarasair manthaṃ saghṛtakṣaudraśarkaram //
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 9.2 samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau //
AHS, Kalpasiddhisthāna, 4, 9.2 samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau //
AHS, Kalpasiddhisthāna, 4, 11.2 saśarkarākṣaudraghṛtaṃ suśītaṃ pittāmayān hanti sajīvanīyam //
AHS, Kalpasiddhisthāna, 4, 11.2 saśarkarākṣaudraghṛtaṃ suśītaṃ pittāmayān hanti sajīvanīyam //
AHS, Kalpasiddhisthāna, 4, 15.1 piṣṭair ghṛtakṣaudrayutair nirūhaṃ sasaindhavaṃ śītalam eva dadyāt /
AHS, Kalpasiddhisthāna, 4, 16.2 sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti //
AHS, Kalpasiddhisthāna, 4, 18.1 tān sarṣapailāmadanaiḥ sakuṣṭhair akṣapramāṇaiḥ prasṛtaiśca yuktān /
AHS, Kalpasiddhisthāna, 4, 29.1 sayaṣṭīmadhukaścaiṣa cakṣuṣyo raktapittajit /
AHS, Kalpasiddhisthāna, 4, 31.2 eraṇḍamūlaniḥkvātho madhutailaṃ sasaindhavam //
AHS, Kalpasiddhisthāna, 4, 32.1 eṣa yuktaratho vastiḥ savacāpippalīphalaḥ /
AHS, Kalpasiddhisthāna, 4, 34.1 sasaindhavaḥ samadhukaḥ siddhavastir iti smṛtaḥ /
AHS, Kalpasiddhisthāna, 4, 34.1 sasaindhavaḥ samadhukaḥ siddhavastir iti smṛtaḥ /
AHS, Kalpasiddhisthāna, 4, 35.2 saphalaiḥ kṣaudratailābhyāṃ kṣāreṇa lavaṇena ca //
AHS, Kalpasiddhisthāna, 4, 39.2 sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ //
AHS, Kalpasiddhisthāna, 4, 39.2 sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ //
AHS, Kalpasiddhisthāna, 4, 46.1 paktvā kṣīrajale kṣīraśeṣaṃ saghṛtamākṣikam /
AHS, Kalpasiddhisthāna, 4, 50.2 sasitātailamadhvājyo vastir yojyo rasāyanam //
AHS, Kalpasiddhisthāna, 4, 54.1 doṣaghnāḥ saparīhārā vakṣyante snehavastayaḥ /
AHS, Kalpasiddhisthāna, 4, 63.1 hrīveraṃ madhukaṃ bhārgī devadāru sakaṭphalam /
AHS, Kalpasiddhisthāna, 5, 6.1 surādimūtravān vastiḥ saprākpeṣyas tam ānayet /
AHS, Kalpasiddhisthāna, 5, 19.1 vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ /
AHS, Kalpasiddhisthāna, 5, 20.1 satailaguḍasindhūttho virekauṣadhakalkavān /
AHS, Kalpasiddhisthāna, 5, 32.2 nirūhair nirharet samyak samūtraiḥ pāñcamūlikaiḥ //
AHS, Kalpasiddhisthāna, 5, 36.1 phalatailayutaiḥ sāmlair vastibhis taṃ vinirharet /
AHS, Kalpasiddhisthāna, 5, 37.1 āmaliṅgaiḥ sadāhais taṃ vidyād atyaśanāvṛtam /
AHS, Kalpasiddhisthāna, 5, 39.1 snehaṃ viḍāvṛtaṃ jñātvā snehasvedaiḥ savartibhiḥ /
AHS, Kalpasiddhisthāna, 5, 39.2 śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ //
AHS, Kalpasiddhisthāna, 5, 42.2 tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ //
AHS, Kalpasiddhisthāna, 5, 44.2 tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca //
AHS, Kalpasiddhisthāna, 5, 48.1 bhojanaṃ tatra vātaghnaṃ svedābhyaṅgāḥ savastayaḥ /
AHS, Kalpasiddhisthāna, 6, 6.1 sakṣīraṃ tad asaṃpattāvanatikrāntavatsaram /
AHS, Kalpasiddhisthāna, 6, 17.2 nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā //
AHS, Utt., 1, 33.2 saśophadāhasaṃrambhamanyāstambhāpatānakāḥ //
AHS, Utt., 1, 42.2 sakaṇaiḥ sādhitaṃ pītaṃ vāṅmedhāsmṛtikṛd ghṛtam //
AHS, Utt., 1, 47.2 hema śvetavacā kuṣṭham arkapuṣpī sakāñcanā //
AHS, Utt., 1, 49.3 śudhyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ //
AHS, Utt., 2, 4.1 kaphāt salavaṇaṃ sāndraṃ jale majjati picchilam /
AHS, Utt., 2, 10.2 sabhārgīdārusaralavṛścikālīkaṇoṣaṇam //
AHS, Utt., 2, 13.1 bālo lihyād ghṛtaṃ tair vā vipakvaṃ sasitopalam /
AHS, Utt., 2, 14.1 dhātrī kumāraśca pibet kvāthayitvā saśārivam /
AHS, Utt., 2, 25.2 samustamūrvendrayavāḥ stanyadoṣaharāḥ param //
AHS, Utt., 2, 35.1 sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param /
AHS, Utt., 2, 35.2 dantapālīṃ samadhunā cūrṇena pratisārayet //
AHS, Utt., 2, 42.1 sakārpāsīphalais toye sādhitaiḥ sādhitaṃ ghṛtam /
AHS, Utt., 2, 55.2 samūrvārohiṇīrāsnāśatāhvāmadhukaiḥ samaiḥ //
AHS, Utt., 2, 61.2 sakṣīraṃ sādhitaṃ sarpir vamathuṃ viniyacchati //
AHS, Utt., 2, 62.1 sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ /
AHS, Utt., 2, 63.1 dadyāt sadakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet /
AHS, Utt., 2, 72.1 sakṣaudratārkṣyaśailena vraṇaṃ tena ca lepayet /
AHS, Utt., 2, 76.2 sabilvatryūṣaṇaiḥ sarpiḥ vṛścikālīyutaiḥ śṛtam //
AHS, Utt., 3, 6.2 hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ //
AHS, Utt., 3, 19.1 sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ /
AHS, Utt., 3, 25.2 vepathur matsyagandhatvam athavā sāmlagandhatā //
AHS, Utt., 3, 34.2 kṣatajihvaḥ kvaṇed bāḍham asukhī sāśrulocanaḥ //
AHS, Utt., 3, 47.2 sakadambakarañjaiśca dhūpaṃ snātasya cācaret //
AHS, Utt., 3, 49.1 sakuṣṭhaiḥ saghṛtair dhūpaḥ sarvagrahavimokṣaṇaḥ /
AHS, Utt., 3, 49.1 sakuṣṭhaiḥ saghṛtair dhūpaḥ sarvagrahavimokṣaṇaḥ /
AHS, Utt., 3, 53.2 sagranthikaiḥ sendrayavaiḥ śiśos tat satataṃ hitam //
AHS, Utt., 3, 53.2 sagranthikaiḥ sendrayavaiḥ śiśos tat satataṃ hitam //
AHS, Utt., 3, 57.2 mayūrapattraśrīvāsaṃ tuṣakeśaṃ sarāmaṭham //
AHS, Utt., 4, 26.2 sakrodhadṛṣṭiṃ bhrūkuṭīm udvahantaṃ sasaṃbhramam //
AHS, Utt., 4, 26.2 sakrodhadṛṣṭiṃ bhrūkuṭīm udvahantaṃ sasaṃbhramam //
AHS, Utt., 4, 44.2 asvasthamanasaṃ dairghyakālikaṃ sagrahaṃ tyajet //
AHS, Utt., 5, 2.2 ajalomī sagolomī bhūtakeśī vacā latā //
AHS, Utt., 5, 7.1 ebhiśca guṭikāṃ yuñjyād añjane sāvapīḍane /
AHS, Utt., 5, 8.1 prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet /
AHS, Utt., 5, 16.1 samāṇimanthaṃ sanataṃ sakuṣṭhaṃ śyoṇākamūlaṃ kiṇihī sitā ca /
AHS, Utt., 5, 16.1 samāṇimanthaṃ sanataṃ sakuṣṭhaṃ śyoṇākamūlaṃ kiṇihī sitā ca /
AHS, Utt., 5, 16.1 samāṇimanthaṃ sanataṃ sakuṣṭhaṃ śyoṇākamūlaṃ kiṇihī sitā ca /
AHS, Utt., 5, 19.3 dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ /
AHS, Utt., 5, 25.2 gandharvāya gavāṃ mārge savastrābharaṇaṃ balim //
AHS, Utt., 5, 31.2 daitye balir bahuphalaḥ sośīrakamalotpalaḥ //
AHS, Utt., 5, 39.2 sanimbapattralaśunaiḥ kuḍavān sapta sarpiṣaḥ //
AHS, Utt., 5, 45.1 mūlakaṃ lavaṇaṃ sarpiḥ sabhūtaudanayāvakam /
AHS, Utt., 5, 49.2 savaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ //
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
AHS, Utt., 6, 19.1 kaphapittabhave 'pyādau vamanaṃ savirecanam /
AHS, Utt., 6, 19.2 snigdhasvinnasya vastiṃ ca śirasaḥ savirecanam //
AHS, Utt., 6, 23.1 siddhaṃ samūtram unmādabhūtāpasmāranut param /
AHS, Utt., 6, 24.2 sasaptalākrimiharaiḥ kalkitairakṣasaṃmitaiḥ //
AHS, Utt., 6, 28.2 sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 6, 35.2 vayaḥsthā śūkarī chattrā sāticchattrā palaṅkaṣā //
AHS, Utt., 6, 39.2 jyotiṣmatīṃ nāgavinnām anantāṃ saharītakīm //
AHS, Utt., 6, 42.1 sahiṅgus tīkṣṇadhūmaśca sūtrasthānodito hitaḥ /
AHS, Utt., 7, 8.1 nidrānāśo 'ṅgamardas tṛṭ svapne gānaṃ sanartanam /
AHS, Utt., 8, 3.2 suptotthitasya kurute vartmastambhaṃ savedanam //
AHS, Utt., 8, 7.2 sadāhakledanistodaṃ raktābhaṃ sparśanākṣamam //
AHS, Utt., 8, 13.1 arśo 'dhimāṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sadāharuk /
AHS, Utt., 8, 15.2 sasrāvam antarudakaṃ bisābhaṃ bisavartma tat //
AHS, Utt., 8, 17.1 śyāvavartma malaiḥ sāsraiḥ śyāvaṃ rukkledaśophavat /
AHS, Utt., 8, 19.1 bahalaṃ bahalair māṃsaiḥ savarṇaiścīyate samaiḥ /
AHS, Utt., 8, 20.2 savartmaśūlapaicchilyaḥ karṇanāsākṣimardanaḥ //
AHS, Utt., 8, 24.2 sāsraiḥ syād arbudo doṣair viṣamo bāhyataścalaḥ //
AHS, Utt., 8, 27.3 sakardamaṃ sabahalaṃ vilikhet sakukūṇakam //
AHS, Utt., 8, 27.3 sakardamaṃ sabahalaṃ vilikhet sakukūṇakam //
AHS, Utt., 8, 27.3 sakardamaṃ sabahalaṃ vilikhet sakukūṇakam //
AHS, Utt., 9, 1.4 sasitaṃ yojayet snigdhaṃ nasyadhūmāñjanādi ca //
AHS, Utt., 9, 6.2 sthite rakte sulikhitaṃ sakṣaudraiḥ pratisārayet //
AHS, Utt., 9, 22.1 apsiddhair dviniśāśreṣṭhāmadhukair vā samākṣikaiḥ /
AHS, Utt., 9, 22.2 kaphotkliṣṭe vilikhite sakṣaudraiḥ pratisāraṇam //
AHS, Utt., 9, 26.2 dhūpayet sarṣapaiḥ sājyaiḥ śuddhāṃ kvāthaṃ ca pāyayet //
AHS, Utt., 9, 30.1 cūrṇo vacāyāḥ sakṣaudro madanaṃ madhukānvitam /
AHS, Utt., 9, 34.1 vartiḥ kukūṇapothakyoḥ surāpiṣṭaiḥ sakaṭphalaiḥ /
AHS, Utt., 9, 38.2 nyagrodhādikaṣāyaiśca sakṣīraiḥ secayed ruji //
AHS, Utt., 10, 2.1 tena netraṃ sarugrāgaśophaṃ syāt sa jalāsravaḥ /
AHS, Utt., 10, 3.2 pṛthumūlabalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ //
AHS, Utt., 10, 6.1 pūyāsrave malāḥ sāsrā vartmasaṃdheḥ kanīnakāt /
AHS, Utt., 10, 6.2 srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅmāṃsapākataḥ //
AHS, Utt., 10, 7.2 kanīnasaṃdhāvādhmāyī pūyāsrāvī savedanaḥ //
AHS, Utt., 10, 10.1 śastreṇa sādhayet pañca sālajīn āsravāṃs tyajet /
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 10, 11.2 rogo 'yaṃ śuktikāsaṃjñaḥ saśakṛdbhedatṛḍjvaraḥ //
AHS, Utt., 10, 12.2 śuklārma śophas tvarujaḥ savarṇo bahalo 'mṛduḥ //
AHS, Utt., 10, 14.1 raktarājītataṃ śuklam uṣyate yat savedanam /
AHS, Utt., 10, 15.2 kuryāt sāsraṃ sirāharṣaṃ tenākṣyudvīkṣaṇākṣamam //
AHS, Utt., 10, 18.1 prastāryarma malaiḥ sāsraiḥ snāvārma snāvasaṃnibham /
AHS, Utt., 10, 27.1 sirāśukraṃ malaiḥ sāsrais tajjuṣṭaṃ kṛṣṇamaṇḍalam /
AHS, Utt., 10, 27.2 satodadāhatāmrābhiḥ sirābhiravatanyate //
AHS, Utt., 10, 28.2 doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṃ nīyate śuklarūpatām //
AHS, Utt., 10, 30.2 yasya vā liṅganāśo 'ntaḥ śyāvaṃ yad vā salohitam //
AHS, Utt., 10, 31.1 atyutsedhāvagāḍhaṃ vā sāśru nāḍīvraṇāvṛtam /
AHS, Utt., 11, 6.1 cūrṇāñjanaṃ prayuñjīta sakṣaudrair vā rasakriyām /
AHS, Utt., 11, 14.1 uttānasyetarat svinnaṃ sasindhūtthena cāñjitam /
AHS, Utt., 11, 22.1 sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṃśukaiḥ /
AHS, Utt., 11, 31.2 sasitenājapayasā secanaṃ salilena vā //
AHS, Utt., 11, 34.1 saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ /
AHS, Utt., 11, 37.1 savraṇāvraṇagambhīratvaksthaśukraghnam añjanam /
AHS, Utt., 11, 38.1 sarujaṃ nīrujaṃ tṛptipuṭapākena śukrakam /
AHS, Utt., 11, 47.1 sāro madhūkānmadhumān majjā vākṣāt samākṣikā /
AHS, Utt., 11, 48.2 utsannaṃ vā saśalyaṃ vā śukraṃ vālādibhir likhet //
AHS, Utt., 11, 50.1 kalkitaṃ chāgadugdhena saghṛtair dhūpitaṃ yavaiḥ /
AHS, Utt., 12, 28.2 bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭirācitā //
AHS, Utt., 12, 29.1 sakledakaṇḍūkaluṣā vidagdhāmlena sā smṛtā /
AHS, Utt., 13, 7.1 sadhanvayāsatrāyantīparpaṭaṃ pālikaṃ pṛthak /
AHS, Utt., 13, 9.1 sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit /
AHS, Utt., 13, 13.1 pālikaiḥ sasitādrākṣair ghṛtaprasthaṃ pacet samaiḥ /
AHS, Utt., 13, 17.2 saghṛtaṃ vā varākvāthaṃ śīlayet timirāmayī //
AHS, Utt., 13, 18.2 pāyasaṃ vā varāyuktaṃ śītaṃ samadhuśarkaram //
AHS, Utt., 13, 34.1 śreṣṭhājalaṃ bhṛṅgarasaṃ saviṣājyam ajāpayaḥ /
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā /
AHS, Utt., 13, 38.1 kṛṣṇasarpavadane sahaviṣkaṃ dagdham añjananiḥsṛtadhūmam /
AHS, Utt., 13, 45.1 ratnāni rūpyaṃ sphaṭikaṃ suvarṇaṃ sroto'ñjanaṃ tāmram ayaḥ saśaṅkhaṃ /
AHS, Utt., 13, 51.1 samūlajālajīvantītulāṃ droṇe 'mbhasaḥ pacet /
AHS, Utt., 13, 62.2 vātapīnasavaccātra nirūhaṃ sānuvāsanam //
AHS, Utt., 13, 66.1 sanāgapuṣpakarpūrayaṣṭyāhvasvarṇagairikaiḥ /
AHS, Utt., 13, 74.2 sotpalaiśchagaladugdhavartitair asrajaṃ timiram āśu naśyati //
AHS, Utt., 13, 76.1 sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca /
AHS, Utt., 13, 78.1 tat srutaṃ saghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane kṣipet /
AHS, Utt., 13, 80.2 sameṣaśṛṅgīpuṣpāṇi sayaṣṭyāhvāni tānyanu //
AHS, Utt., 13, 80.2 sameṣaśṛṅgīpuṣpāṇi sayaṣṭyāhvāni tānyanu //
AHS, Utt., 13, 83.1 rasakriyeyaṃ sakṣaudrā kācayāpanam añjanam /
AHS, Utt., 13, 87.2 saphenāśchāgadugdhena rātryandhe vartayo hitāḥ //
AHS, Utt., 13, 93.2 kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam //
AHS, Utt., 13, 94.2 cintābhighātabhīśokaraukṣyāt sotkaṭakāsanāt //
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 14, 3.2 śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaścirāt //
AHS, Utt., 14, 6.2 viṣamacchinnadagdhābhā saruk chinnāṃśukā smṛtā //
AHS, Utt., 14, 20.2 savyoṣāmalakaṃ vāṭyam aśnīyāt saghṛtaṃ dravam //
AHS, Utt., 14, 20.2 savyoṣāmalakaṃ vāṭyam aśnīyāt saghṛtaṃ dravam //
AHS, Utt., 14, 24.1 kalkitāḥ saghṛtā dūrvāyavagairikaśārivāḥ /
AHS, Utt., 14, 25.1 sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ /
AHS, Utt., 14, 30.2 viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā //
AHS, Utt., 15, 13.1 raktasyandena nayanaṃ sapittasyandalakṣaṇam /
AHS, Utt., 15, 17.2 uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ //
AHS, Utt., 15, 18.1 saraktaistatra śopho 'tirugdāhaṣṭhīvanādimān /
AHS, Utt., 15, 22.2 saśophadāhapākāśru bhṛśaṃ cāviladarśanam //
AHS, Utt., 15, 23.2 hatādhimantham eteṣu sākṣipākātyayaṃ tyajet //
AHS, Utt., 16, 3.1 sarasāñjanayaṣṭyāhvanatacandanasaindhavaiḥ /
AHS, Utt., 16, 9.2 śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ //
AHS, Utt., 16, 12.2 sāmbhasā payasājena śūlāścyotanam uttamam //
AHS, Utt., 16, 13.2 kvāthaḥ saśarkaraḥ śītaḥ secanaṃ raktapittajit //
AHS, Utt., 16, 15.1 puṇḍrayaṣṭīniśāmūtī plutā stanye saśarkare /
AHS, Utt., 16, 16.1 śvetalodhraṃ samadhukaṃ ghṛtabhṛṣṭaṃ sucūrṇitam /
AHS, Utt., 16, 29.1 pariṣeko hitaścātra payaḥ koṣṇaṃ sasaindhavam /
AHS, Utt., 16, 31.2 saśophe vālpaśophe ca snigdhasya vyadhayet sirām //
AHS, Utt., 16, 37.1 sājyaiḥ śamīchadair dāhaśūlarāgāśruharṣajit /
AHS, Utt., 16, 54.1 bhāvitaṃ bastamūtreṇa sasnehaṃ devadāru ca /
AHS, Utt., 16, 55.1 satāmrarajaso vartiḥ pillaśukrakanāśinī /
AHS, Utt., 17, 4.1 śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram /
AHS, Utt., 17, 4.2 āśupākaṃ prapakvaṃ ca sapītalasikāsruti //
AHS, Utt., 17, 7.2 śūlaṃ samuditair doṣaiḥ saśophajvaratīvraruk //
AHS, Utt., 17, 12.2 kapho vidagdhaḥ pittena sarujaṃ nīrujaṃ tvapi //
AHS, Utt., 17, 17.2 savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ //
AHS, Utt., 17, 17.2 savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ //
AHS, Utt., 17, 20.2 karṇe śophaḥ saruk pālyām aruṇaḥ paripoṭavān //
AHS, Utt., 17, 23.1 stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ /
AHS, Utt., 17, 23.2 durviddhe vardhite karṇe sakaṇḍūdāhapākaruk //
AHS, Utt., 17, 24.2 kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ //
AHS, Utt., 18, 10.2 yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ //
AHS, Utt., 18, 25.2 saśuktaiḥ pūraṇāt tailaṃ ruksrāvāśrutinādanut //
AHS, Utt., 18, 31.1 saśophakledayor mandaśruter vamanam ācaret /
AHS, Utt., 18, 33.1 saśuktasaindhavamadhor mātuluṅgarasasya vā /
AHS, Utt., 18, 40.2 tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛt param //
AHS, Utt., 18, 44.1 sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ /
AHS, Utt., 18, 44.1 sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ /
AHS, Utt., 18, 44.1 sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ /
AHS, Utt., 18, 44.1 sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ /
AHS, Utt., 18, 50.2 sanimbapattramaricamadanair lehikāvraṇe //
AHS, Utt., 18, 58.2 ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam //
AHS, Utt., 19, 10.2 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ //
AHS, Utt., 19, 13.2 śleṣmā sacikkaṇaḥ pīto 'jñānaṃ ca rasagandhayoḥ //
AHS, Utt., 19, 20.2 kuryāt saghurghuraśvāsaṃ pīnasādhikavedanam //
AHS, Utt., 19, 27.1 sānunāsikavāditvaṃ pūtināsaḥ śirovyathā /
AHS, Utt., 20, 6.1 sāgnyajāji dvipalikaṃ tvagelāpattrapādikam /
AHS, Utt., 20, 8.1 sāragvadhaṃ pibeddhūmaṃ vasājyamadanānvitam /
AHS, Utt., 20, 8.2 athavā saghṛtān saktūn kṛtvā mallakasaṃpuṭe //
AHS, Utt., 20, 12.2 kṣīre daśaguṇe tailaṃ nāvanaṃ saniśaiḥ pacet //
AHS, Utt., 20, 13.2 sakṣāraṃ vā ghṛtam pītvā vamet piṣṭaistu nāvanam //
AHS, Utt., 20, 22.2 śigrusiṃhīnikumbhānāṃ bījaiḥ savyoṣasaindhavaiḥ //
AHS, Utt., 20, 23.1 savellasurasaistailaṃ nāvanaṃ paramaṃ hitam /
AHS, Utt., 21, 6.1 śītāsahau gurū śūnau savarṇapiṭikācitau /
AHS, Utt., 21, 9.1 tailābhaśvayathukledau sakaṇḍvau medasā mṛdū /
AHS, Utt., 21, 13.1 bhavantyamlāśaneneva sarujāścalitā iva /
AHS, Utt., 21, 18.1 samūlaṃ dantam āśritya doṣairulbaṇamārutaiḥ /
AHS, Utt., 21, 19.2 ahetutīvrārtiśamaḥ sasaṃrambho 'sitaścalaḥ //
AHS, Utt., 21, 24.2 dantamāṃse malaiḥ sāsrair bāhyāntaḥ śvayathur guruḥ //
AHS, Utt., 21, 25.1 sarugdāhaḥ sraved bhinnaḥ pūyāsraṃ dantavidradhiḥ /
AHS, Utt., 21, 26.2 sa saṃnipātājjvaravān sapūyarudhirasrutiḥ //
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 21, 34.2 sāṅkuraḥ kaphapittāsrair lāloṣāstambhavān kharaḥ //
AHS, Utt., 21, 35.1 adhijihvaḥ sarukkaṇḍur vākyāhāravighātakṛt /
AHS, Utt., 21, 36.1 tālumāṃse 'nilād duṣṭe piṭikāḥ sarujaḥ kharāḥ /
AHS, Utt., 21, 37.1 tālumūle kaphāt sāsrān matsyavastinibho mṛduḥ /
AHS, Utt., 21, 55.1 sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt /
AHS, Utt., 21, 63.2 mukhapāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ //
AHS, Utt., 22, 10.1 sakṣaudrā gharṣaṇaṃ tīkṣṇā bhinnaśuddhe jalārbude /
AHS, Utt., 22, 12.1 tailena pratisāryā ca sakṣaudraghanasaindhavaiḥ /
AHS, Utt., 22, 14.2 sasnehaṃ daśamūlāmbu gaṇḍūṣaḥ pracaladdvije //
AHS, Utt., 22, 24.2 tailaṃ sayaṣṭyāhvarajo gaṇḍūṣo madhu vā tataḥ //
AHS, Utt., 22, 27.2 visrāvitāsre śītāde sakṣaudraiḥ pratisāraṇam //
AHS, Utt., 22, 31.1 sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ /
AHS, Utt., 22, 35.1 suṣire chinnalikhite sakṣaudraiḥ pratisāraṇam /
AHS, Utt., 22, 36.1 sakaṭphalaiḥ kaṣāyaiśca teṣāṃ gaṇḍūṣa iṣyate /
AHS, Utt., 22, 37.1 sagairikasitāpuṇḍraiḥ siddhaṃ tailaṃ ca nāvanam /
AHS, Utt., 22, 37.2 chittvādhimāṃsakaṃ cūrṇaiḥ sakṣaudraiḥ pratisārayet //
AHS, Utt., 22, 49.2 chinnāyāṃ sapaṭukṣaudrair gharṣaṇaṃ kavaḍaḥ punaḥ //
AHS, Utt., 22, 56.2 sapāṭhātejinīnimbaiḥ śuktagomūtrasādhitaiḥ //
AHS, Utt., 22, 60.2 gharṣet salodhrapattaṅgaiḥ kavaḍaḥ kvathitaiśca taiḥ //
AHS, Utt., 22, 62.1 sāgāradhūmaiḥ kaṭukaiḥ kaphajāṃ pratisārayet /
AHS, Utt., 22, 64.2 salodhrapaṭupattaṅgakaṇair gaṇḍūṣagharṣaṇe //
AHS, Utt., 22, 68.2 sādhitaṃ pāyayet tailaṃ sakṛṣṇādevadārubhiḥ //
AHS, Utt., 22, 69.2 lepo 'jagandhātiviṣāviśalyāḥ saviṣāṇikāḥ //
AHS, Utt., 22, 71.1 sādhitaṃ vatsakādyair vā tailaṃ sapaṭupañcakaiḥ /
AHS, Utt., 22, 73.2 mukhapākeṣu sakṣaudrā prayojyā mukhadhāvanāḥ //
AHS, Utt., 22, 79.2 vamite pūtivadane dhūmastīkṣṇaḥ sanāvanaḥ //
AHS, Utt., 22, 85.2 spṛkkānatanakhakaṭphalasūkṣmailādhyāmakaiḥ sapattaṅgaiḥ //
AHS, Utt., 22, 93.2 jātīpattrikāṃ sajātiphalāṃ sahalavaṅgakaṅkollakām //
AHS, Utt., 22, 98.2 cūrṇaḥ sakṣaudro dantamāṃsārtikaṇḍūpākasrāvāṇāṃ nāśano gharṣaṇena //
AHS, Utt., 22, 99.2 mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ //
AHS, Utt., 22, 100.2 dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ //
AHS, Utt., 22, 105.1 svarasaḥ kvathito dārvyā ghanībhūtaḥ sagairikaḥ /
AHS, Utt., 22, 105.2 āsyasthaḥ samadhur vaktrapākanāḍīvraṇāpahaḥ //
AHS, Utt., 23, 16.1 pittapradhānair vātādyaiḥ śaṅkhe śophaḥ saśoṇitaiḥ /
AHS, Utt., 23, 18.2 rujaṃ saspandanāṃ kuryād anusūryodayodayām //
AHS, Utt., 23, 21.2 savarṇo nīrujaḥ śophastaṃ vidyād upaśīrṣakam //
AHS, Utt., 23, 25.1 pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ /
AHS, Utt., 23, 28.2 dagdhāgnineva nīromā sadāhā yā ca jāyate //
AHS, Utt., 23, 29.2 keśān sadoṣaḥ pacati palitaṃ sambhavatyataḥ //
AHS, Utt., 23, 30.2 pittāt sadāhaṃ pītābhaṃ kaphāt snigdhaṃ vivṛddhimat //
AHS, Utt., 24, 6.1 varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaram /
AHS, Utt., 24, 8.1 pralepaiḥ saghṛtaiḥ kuṣṭhakuṭilotpalacandanaiḥ /
AHS, Utt., 24, 22.1 paṭolanimbapattrair vā saharidraiḥ sukalkitaiḥ /
AHS, Utt., 24, 26.1 nāvanaṃ mūrdhavastiṃ ca lepayecca samākṣikaiḥ /
AHS, Utt., 24, 26.2 priyālabījamadhukakuṣṭhamāṣaiḥ sasarṣapaiḥ //
AHS, Utt., 24, 30.1 sakṣaudrakṣudravārtākasvarasena rasena vā /
AHS, Utt., 24, 40.2 tilāḥ sāmalakāḥ padmakiñjalko madhukaṃ madhu //
AHS, Utt., 24, 43.1 sthitam ikṣurase māsaṃ samūlaṃ palitaṃ rajet /
AHS, Utt., 25, 5.2 sa pañcadaśadhā doṣaiḥ saraktaistatra mārutāt //
AHS, Utt., 25, 10.1 pravālarakto raktena saraktaṃ pūyam udgiret /
AHS, Utt., 25, 20.1 asthibhedāt saśalyatvāt saviṣatvād atarkitāt /
AHS, Utt., 25, 20.1 asthibhedāt saśalyatvāt saviṣatvād atarkitāt /
AHS, Utt., 25, 35.1 sakolatilavallomā dadhyamlā saktupiṇḍikā /
AHS, Utt., 25, 35.2 sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane //
AHS, Utt., 25, 38.1 pūyagarbhān aṇudvārān sotsaṅgān marmagān api /
AHS, Utt., 25, 43.2 nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ //
AHS, Utt., 25, 45.1 vātābhibhūtān sāsrāvān dhūpayed ugravedanān /
AHS, Utt., 25, 55.1 sa kṣaudranimbapattrābhyāṃ yuktaḥ saṃśodhanaṃ param /
AHS, Utt., 25, 56.2 sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān //
AHS, Utt., 25, 56.2 sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān //
AHS, Utt., 25, 61.1 pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param /
AHS, Utt., 25, 62.1 lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param /
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 26, 3.1 raktaleśena vā yuktaṃ saploṣaṃ chedanāt sravet /
AHS, Utt., 26, 4.1 pravilambi saśeṣe 'sthni patitaṃ pātitaṃ tanoḥ /
AHS, Utt., 26, 9.1 sasaṃrambheṣu kartavyam ūrdhvaṃ cādhaśca śodhanam /
AHS, Utt., 26, 18.2 sapayaskaiḥ paraṃ taddhi sarvanetrābhighātajit //
AHS, Utt., 26, 35.1 pakvāśayasthe rudhire saśūlaṃ gauravaṃ bhavet /
AHS, Utt., 26, 53.1 sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet /
AHS, Utt., 26, 54.1 rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ /
AHS, Utt., 26, 55.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
AHS, Utt., 27, 2.2 aśaktiśceṣṭite 'lpe 'pi pīḍyamāne saśabdatā //
AHS, Utt., 27, 15.2 suślakṣṇaiḥ sapratistambhair valkalaiḥ śakalairapi //
AHS, Utt., 27, 19.1 taṃ pañcamūlapakvena payasā tu savedanam /
AHS, Utt., 27, 21.1 gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadhasādhitam /
AHS, Utt., 27, 22.1 savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ /
AHS, Utt., 27, 40.2 sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṃ pacet tan naladādibhiśca //
AHS, Utt., 27, 40.2 sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṃ pacet tan naladādibhiśca //
AHS, Utt., 27, 40.2 sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṃ pacet tan naladādibhiśca //
AHS, Utt., 28, 6.2 gūḍhamūlāṃ sasaṃrambhāṃ rugāḍhyāṃ rūḍhakopinīm //
AHS, Utt., 28, 9.2 śyāvā tāmrā sadāhoṣā ghorarug vātapittajā //
AHS, Utt., 28, 36.1 sabījapūracchadanairebhistailaṃ vipācitam /
AHS, Utt., 28, 39.1 māgadhikāgnikaliṅgaviḍaṅgair bilvaghṛtaiḥ savarāpalaṣaṭkaiḥ /
AHS, Utt., 29, 4.1 pittāt sadāhaḥ pītābho rakto vā pacyate drutam /
AHS, Utt., 29, 5.1 śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sraved ghanam /
AHS, Utt., 29, 6.1 sirāmāṃsaṃ ca saṃśritya sasvāpaḥ pittalakṣaṇaḥ /
AHS, Utt., 29, 10.2 vyāyāmād vā pratāntasya sirājālaṃ saśoṇitam //
AHS, Utt., 29, 12.2 sārdre vā bandharahite gātre 'śmābhihate 'thavā //
AHS, Utt., 29, 13.2 kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṃ smṛtaḥ //
AHS, Utt., 29, 16.2 pācayeta tad ānaddhaṃ sāsrāvaṃ māṃsapiṇḍitam //
AHS, Utt., 29, 23.2 savarṇān kaṭhinān snigdhān vārtākāmalakākṛtīn //
AHS, Utt., 29, 26.1 tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām /
AHS, Utt., 29, 29.1 vātāt saruk sūkṣmamukhī vivarṇā phenilodvamā /
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
AHS, Utt., 30, 4.2 sādhvaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam //
AHS, Utt., 30, 4.2 sādhvaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam //
AHS, Utt., 30, 12.1 sakṣaudrāṇi kaṣāyāṇi vardhamānāstathābhayāḥ /
AHS, Utt., 30, 16.1 śamīmūlakaśigrūṇāṃ bījaiḥ sayavasarṣapaiḥ /
AHS, Utt., 30, 25.2 tailaṃ prasādhitaṃ pītaṃ samūlām apacīṃ jayet //
AHS, Utt., 30, 27.2 salodhrābhayayaṣṭyāhvaśatāhvādvīpidārubhiḥ //
AHS, Utt., 30, 33.2 pratyakpuṣpīphalayutaistailaiḥ piṣṭaiḥ sasaindhavaiḥ //
AHS, Utt., 30, 38.1 ghoṇṭāphalatvak lavaṇaṃ salākṣaṃ būkasya pattraṃ vanitāpayaśca /
AHS, Utt., 31, 1.3 snigdhā savarṇā grathitā nīrujā mudgasaṃnibhā /
AHS, Utt., 31, 5.1 śālmalīkaṇṭakākārāḥ piṭikāḥ sarujo ghanāḥ /
AHS, Utt., 31, 10.2 maṇḍalā vipulotsannā sarāgapiṭikācitā //
AHS, Utt., 31, 11.1 kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt /
AHS, Utt., 31, 12.2 gharmasvedaparīte 'ṅge piṭikāḥ sarujo ghanāḥ //
AHS, Utt., 31, 23.2 kuryāt pittānilaṃ pākaṃ nakhamāṃse sarugjvaram //
AHS, Utt., 31, 30.1 raktād raktāntam ātāmraṃ sauṣaṃ cimicimāyate /
AHS, Utt., 32, 2.2 vidhistāṃścācaret pakvān vraṇavat sājagallikān //
AHS, Utt., 32, 5.2 vivṛtādīṃstu jālāntāṃścikitset serivellikān /
AHS, Utt., 32, 8.1 pravṛddhaṃ subahucchidraṃ saśophaṃ marmaṇi sthitam /
AHS, Utt., 32, 9.1 śuddhasyāsre hṛte limpet sapaṭvārevatāmṛtaiḥ /
AHS, Utt., 32, 13.2 sanimbapattrairālimped dahet tu tilakālakān //
AHS, Utt., 32, 16.1 vyaṅgeṣu cārjunatvag vā mañjiṣṭhā vā samākṣikā /
AHS, Utt., 32, 16.2 lepaḥ sanavanītā vā śvetāśvakhurajā maṣī //
AHS, Utt., 32, 20.1 saguḍaḥ kolamajjā vā śaśāsṛkkṣaudrakalkitaḥ /
AHS, Utt., 32, 21.1 piṣṭā vā chāgapayasā sakṣaudrā mausalī jaṭā /
AHS, Utt., 32, 21.2 gorasthi musalīmūlayuktaṃ vā sājyamākṣikam //
AHS, Utt., 32, 22.2 lepaḥ savarṇakṛt piṣṭaṃ svarasena ca tindukam //
AHS, Utt., 32, 28.1 sanīlotpalamañjiṣṭhaṃ pālikaṃ salilāḍhake /
AHS, Utt., 33, 5.2 pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt //
AHS, Utt., 33, 17.2 nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati //
AHS, Utt., 33, 18.2 nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat //
AHS, Utt., 33, 24.1 sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam /
AHS, Utt., 33, 36.1 sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā /
AHS, Utt., 33, 39.1 vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā /
AHS, Utt., 33, 45.2 sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā //
AHS, Utt., 33, 47.1 śūnā sparśāsahā sārtir nīlapītāsravāhinī /
AHS, Utt., 34, 6.1 kapāle triphalā dagdhā saghṛtā ropaṇaṃ param /
AHS, Utt., 34, 20.2 limpet kaṣāyaiḥ sakṣaudrair likhitvā śataponakam //
AHS, Utt., 34, 32.2 piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike //
AHS, Utt., 34, 48.1 puṣye gṛhītvā saṃcūrṇya sakṣaudraṃ taṇḍulāmbhasā /
AHS, Utt., 34, 54.1 viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī /
AHS, Utt., 34, 55.1 pippalyayorajaḥpathyāprayogāṃśca samākṣikān /
AHS, Utt., 34, 55.2 kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi dhātakī //
AHS, Utt., 34, 60.1 śleṣmalānāṃ kaṭuprāyāḥ samūtrā vastayo hitāḥ /
AHS, Utt., 34, 60.2 pitte samadhukakṣīrā vāte tailāmlasaṃyutāḥ //
AHS, Utt., 35, 20.2 mūrdhni kākapadaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet //
AHS, Utt., 35, 22.2 eṣāṃ yavāgūṃ niryūhe śītāṃ saghṛtamākṣikām //
AHS, Utt., 35, 24.2 phalinī trikaṭu spṛkkā nāgapuṣpaṃ sakesaram //
AHS, Utt., 35, 42.1 śroṇipṛṣṭhaśiraḥskandhasaṃdhayaḥ syuḥ savedanāḥ /
AHS, Utt., 35, 44.2 praklinnaṃ śīryate 'bhīkṣṇaṃ sapicchilaparisravam //
AHS, Utt., 35, 68.2 saghṛtair bhojanair lepaistathaiva piśitāśanaiḥ //
AHS, Utt., 36, 12.2 daṃṣṭrāpade sarakte dve vyāluptaṃ trīṇi tāni tu //
AHS, Utt., 36, 18.1 tudyate saviṣo daṃśaḥ kaṇḍūśopharujānvitaḥ /
AHS, Utt., 36, 41.1 loṣṭaṃ mahīṃ vā daśanaiśchittvā cānu sasaṃbhramam /
AHS, Utt., 36, 49.2 durgandhaṃ saviṣaṃ raktam agnau caṭacaṭāyate //
AHS, Utt., 36, 58.1 pānaṃ darvīkarair daṣṭe nasyaṃ madhu sapākalam /
AHS, Utt., 36, 62.2 sakṣaudro maṇḍaliviṣe viśeṣād agado hitaḥ //
AHS, Utt., 36, 64.1 sakṣaudro himavān nāma hanti maṇḍalināṃ viṣam /
AHS, Utt., 36, 68.1 sakṣaudravyoṣatagarā ghnanti rājīmatāṃ viṣam /
AHS, Utt., 36, 78.2 māṃsaṃ sarudhiraṃ tasya carma vā tatra nikṣipet //
AHS, Utt., 36, 88.2 samākṣikeṇa vargeṇa kapham āragvadhādinā //
AHS, Utt., 36, 89.2 pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam //
AHS, Utt., 37, 15.2 prāyo vātolbaṇaviṣā vṛścikāḥ soṣṭradhūmakāḥ //
AHS, Utt., 37, 19.2 saśaityamukhamādhuryair vidyācchleṣmādhikaṃ viṣam //
AHS, Utt., 37, 30.2 siñcet koṣṇāranālena sakṣīralavaṇena vā //
AHS, Utt., 37, 31.1 upanāho ghṛte bhṛṣṭaḥ kalko 'jājyāḥ sasaindhavaḥ /
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
AHS, Utt., 37, 38.2 sālābuvṛntaṃ vārtākarasapiṣṭaṃ pralepanam //
AHS, Utt., 37, 44.1 śirīṣapuṣpaṃ sakarañjabījaṃ kāśmīrajaṃ kuṣṭhamanaḥśile ca /
AHS, Utt., 37, 53.2 pakvajambūsavarṇaṃ ca daṃśāt sravati śoṇitam //
AHS, Utt., 37, 63.1 tṛtīye sajvaro romaharṣakṛd raktamaṇḍalaḥ /
AHS, Utt., 37, 63.2 śarāvarūpastodāḍhyo romakūpeṣu sāsravaḥ //
AHS, Utt., 37, 72.1 sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ /
AHS, Utt., 38, 5.2 śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ //
AHS, Utt., 38, 14.1 sarvatra saviṣe liṅgaṃ viparītaṃ tu nirviṣe /
AHS, Utt., 38, 27.2 vacāśvadaṃṣṭrājīmūtam eṣāṃ kvāthaṃ samākṣikam //
AHS, Utt., 38, 31.1 athavā sairyakān mūlaṃ sakṣaudraṃ taṇḍulāmbunā /
AHS, Utt., 38, 33.1 saśeṣaṃ mūṣikaviṣaṃ prakupyatyabhradarśane /
AHS, Utt., 38, 36.2 aṅkollottaramūlāmbu tripalaṃ sahaviḥpalam //
AHS, Utt., 38, 37.1 pibet sadhattūraphalāṃ śvetāṃ vāpi punarnavām /
AHS, Utt., 38, 38.2 samantraṃ sauṣadhīratnaṃ snapanaṃ ca prayojayet //
AHS, Utt., 38, 38.2 samantraṃ sauṣadhīratnaṃ snapanaṃ ca prayojayet //
AHS, Utt., 39, 46.2 triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ //
AHS, Utt., 39, 47.1 triguṇena rasena śaṅkhapuṣpyāḥ sapayaskaṃ ghṛtanalvaṇaṃ vipakvam /
AHS, Utt., 39, 48.1 peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṃ sahemaśakalaṃ payasā ca sarpiḥ /
AHS, Utt., 39, 49.2 sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām //
AHS, Utt., 40, 7.1 atha snigdhaviśuddhānāṃ nirūhān sānuvāsanān /
AHS, Utt., 40, 23.2 sātmaguptāphalān kṣīre godhūmān sādhitān himān //
AHS, Utt., 40, 24.1 māṣān vā saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ /
AHS, Utt., 40, 25.2 yaḥ khādet sasitān gacchet sa strīśatam apūrvavat //
AHS, Utt., 40, 31.2 svayaṅguptekṣurakayor bījacūrṇaṃ saśarkaram //
AHS, Utt., 40, 33.1 candraśubhraṃ dadhisaraṃ sasitāṣaṣṭikaudanam /
AHS, Utt., 40, 40.1 kalāvilāsāṅgavayovibhūṣā śuciḥ salajjā rahasi pragalbhā /
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
Bhallaṭaśataka
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 72.2 sa jalabindur aho viparītadṛg jagad idaṃ vayam atra sacetanāḥ //
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
BhallŚ, 1, 97.1 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ /
Bodhicaryāvatāra
BoCA, 1, 1.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān /
BoCA, 1, 1.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān /
BoCA, 1, 32.2 kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt //
BoCA, 2, 3.2 latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ //
BoCA, 2, 6.1 ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ /
BoCA, 2, 22.2 tathā tathāgatān nāthān saputrān pūjayāmyaham //
BoCA, 5, 49.1 uddhataṃ sopahāsaṃ vā yadā mānamadānvitam /
BoCA, 5, 49.2 sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet //
BoCA, 5, 50.2 sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 50.2 sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 55.2 salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //
BoCA, 5, 55.2 salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //
BoCA, 5, 72.1 saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet /
BoCA, 5, 92.1 mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam /
BoCA, 6, 22.2 sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ //
BoCA, 7, 9.1 śokavegasamucchūnasāśruraktekṣaṇānanān /
BoCA, 7, 30.1 evaṃ sukhātsukhaṃ gacchan ko viṣīdet sacetanaḥ /
BoCA, 7, 68.1 tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyāt sabhayas tvaram /
BoCA, 8, 113.1 jñātvā sadoṣam ātmānaṃ parānapi guṇodadhīn /
BoCA, 10, 50.2 devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 18.1 kālakambalasaṃvītaḥ sāsicarmāsiputrikaḥ /
BKŚS, 1, 18.2 samantrāgadasaṃnāhaḥ saṃcacāra śanaiḥ śanaiḥ //
BKŚS, 1, 35.1 tatas tāv ūcatus trastau satrāsaṃ nṛpacoditau /
BKŚS, 1, 43.2 kaulīnam idam āvābhyāṃ saparyanteṣv avantiṣu //
BKŚS, 1, 49.2 dṛṣṭvā ca sāsram ākāśam anātha idam abravīt //
BKŚS, 1, 63.2 sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti //
BKŚS, 1, 64.1 tayos tu gatayoḥ keśān vāpayitvā savalkalaḥ /
BKŚS, 1, 73.1 kiṃ cottaraśatenāpi tvayāhaṃ sopapattinā /
BKŚS, 1, 89.1 evaṃ niruttarāḥ kṛtvā prakṛtīs tāḥ sapālakāḥ /
BKŚS, 2, 9.1 iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ /
BKŚS, 2, 23.2 mānayitvā yathāyogyaṃ sopacāraṃ vyasarjayat //
BKŚS, 2, 28.1 vyāhārya sa tatas tatra sabālasthavirāṃ purīm /
BKŚS, 2, 30.1 madhupānāntarāleṣu savipañcīsvanaṃ muhuḥ /
BKŚS, 2, 33.1 evam āsevamānasya sārtavaṃ viṣayān gatāḥ /
BKŚS, 2, 34.1 sa kadācid dvijādibhyaḥ saviṣādo nyavedayat /
BKŚS, 2, 37.2 āhūtavān iva yuddhaṃ sagarvaiḥ kaṇṭhagarjitaiḥ //
BKŚS, 2, 42.2 pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan //
BKŚS, 2, 51.2 sakampavacano 'vocan nīcaiś cañcalabhīrukaḥ //
BKŚS, 3, 17.1 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ /
BKŚS, 3, 19.1 athendrāyudharāgeṇa sottarīyeṇa dantayoḥ /
BKŚS, 3, 31.1 athavālaṃ vimarśena svayaṃ sabandhino gṛham /
BKŚS, 3, 66.2 hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ //
BKŚS, 3, 76.2 sabhāryaṃ baddham ātmānam aikṣatāvantivardhanaḥ //
BKŚS, 3, 78.2 hlādayāmāsatur vākyaiḥ sacivau sajalānilaiḥ //
BKŚS, 3, 88.1 apahṛtyāpagacchantaṃ sadāraṃ medinīpatim /
BKŚS, 3, 92.2 vardhamānakamālāṃ vā nirjito 'yaṃ sarāsabhām //
BKŚS, 3, 94.2 āliṅgya ca sasauhārdaṃ mayā saha visṛṣṭavān //
BKŚS, 3, 95.1 sa cāyam ipphako baddhaḥ sadāraś caiṣa bhūpatiḥ /
BKŚS, 3, 95.2 cakravartī ca vo draṣṭum āgantā sāvarodhanaḥ //
BKŚS, 3, 105.1 sabhāryākariṇīyūthaḥ sa vidyādharakuñjaraḥ /
BKŚS, 3, 111.1 anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava /
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 3, 126.2 didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam //
BKŚS, 4, 2.1 āyuṣman vayam ete ca tapovittāḥ sapālakāḥ /
BKŚS, 4, 6.2 idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau //
BKŚS, 4, 11.1 ṛṣimātulabhāryāṇāṃ suhṛdāṃ ca sabhūbhujām /
BKŚS, 4, 19.2 sakāyā iva copāyāś catvāro mitramantriṇaḥ //
BKŚS, 4, 22.1 devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam /
BKŚS, 4, 29.1 sā dūrād eva māṃ dṛṣṭvā pratyudgamya sasaṃbhramā /
BKŚS, 4, 41.1 sahāsayā ca sahasā vāsovāsādihastayā /
BKŚS, 4, 58.1 upagamyābravīc caināṃ kim aśokaḥ saśokayā /
BKŚS, 4, 114.2 saśiṣyavargaṃ pitaraṃ tadgaveṣiṇam āgatam //
BKŚS, 4, 115.1 tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām /
BKŚS, 4, 117.1 ekadā tu caturvedaḥ sāntevāsī yadṛcchayā /
BKŚS, 4, 130.2 saputrānugṛhītā asmi bhaktācchādanarakṣaṇaiḥ //
BKŚS, 5, 1.2 yad bravīmi nibodhantu bhavantas tat sacetasaḥ //
BKŚS, 5, 7.1 te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām /
BKŚS, 5, 11.2 yayau nāgavanodyānaṃ sadāraḥ saha mantribhiḥ //
BKŚS, 5, 33.2 sakiṃkaragaṇaṃ prahvaḥ praṇamāmi dhanādhipam //
BKŚS, 5, 47.1 atha nakṣatraśāstrajñaḥ siddhādeśaḥ sasaṃmadaḥ /
BKŚS, 5, 56.1 deve saniyame jāte cedivatsaniveśinaḥ /
BKŚS, 5, 56.2 devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ //
BKŚS, 5, 59.1 sapraṇāmaṃ tam ādāya hṛdaye nidadhāmi ca /
BKŚS, 5, 92.1 bālabhāskarabimbābhā dadhānāḥ sānulepanāḥ /
BKŚS, 5, 120.1 te māṃ taṭastham ālokya puñjībhūya sasaṃbhramāḥ /
BKŚS, 5, 139.2 gāndharvaṃ hastividyā ca śikṣitavyāḥ savistarāḥ //
BKŚS, 5, 140.2 sanāgamūrchanā grāhyā vīṇā ghoṣavatī tvayā //
BKŚS, 5, 143.1 kṛtābhivādo guruṇā pariṣvaktaś ca sāśruṇā /
BKŚS, 5, 154.1 tacchiṣyās tu tadādiṣṭā mām ādāya saputrakām /
BKŚS, 5, 162.1 athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ /
BKŚS, 5, 164.2 tato yasyāsi sāpatyām ādāya dayitām iti //
BKŚS, 5, 184.1 kṛtograsenarūpeṇa tena sāpāyacetasā /
BKŚS, 5, 184.2 samagacchata sadyaś ca sasattvā samapadyata //
BKŚS, 5, 213.1 niṣkramya karmaśālātaḥ satvaraṃ viśvilas tataḥ /
BKŚS, 5, 227.2 viśvilādīn samāhūya saviṣādam abhāṣata //
BKŚS, 5, 259.2 adya mām āha nṛpatiḥ śanair utsārya sasmitam //
BKŚS, 5, 264.1 tad rakṣatā mama prāṇān saputrān anujīvinaḥ /
BKŚS, 5, 284.1 sāntaḥpuraparīvāraḥ sadārasacivas tataḥ /
BKŚS, 5, 284.1 sāntaḥpuraparīvāraḥ sadārasacivas tataḥ /
BKŚS, 5, 284.2 sapauraśreṇivargaś ca yānam adhyāsta bhūpatiḥ //
BKŚS, 5, 293.2 rājann udayanaś cauraḥ sadāras tvāṃ namasyati //
BKŚS, 5, 306.1 sāmarṣakariṇīyūthakaṭākṣekṣitarūpayā /
BKŚS, 6, 8.1 iti nāma kṛtaṃ rājñā putrasya sapurodhasā /
BKŚS, 6, 14.2 avardhāmahi laghv eva sanāthāḥ pādapā iva //
BKŚS, 6, 15.2 sabrahmacaryakaiś chāttrair dhātrībhiś cāśrayāmahi //
BKŚS, 6, 16.2 savratais tu catasro 'pi vidyāḥ sarvaṃ ca vāṅmayam //
BKŚS, 6, 17.2 bālabhāvād anadhyāye krīḍati sma sakandukaḥ //
BKŚS, 7, 18.1 tataḥ sasneham āhūya mātar ehīti bhūpatiḥ /
BKŚS, 7, 21.2 sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat //
BKŚS, 7, 25.1 senāpatiś ca mantrī ca bhavān bhavatu sodyamaḥ /
BKŚS, 7, 30.1 pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam /
BKŚS, 7, 49.1 ekadā bhojanasyānte kuto 'py āgatya sādaraḥ /
BKŚS, 7, 56.2 yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām //
BKŚS, 7, 71.1 athoktavān smitamukhaḥ sāsūya iva gomukhaḥ /
BKŚS, 8, 7.1 saṃcārimerukūṭābham āruhya sasuhṛd ratham /
BKŚS, 8, 14.1 dhavalāmbarasaṃvītaṃ sajyotsnam iva mandiram /
BKŚS, 8, 22.2 uttāryamāṇaṃ yamunāṃ sādareṇa rumaṇvatā //
BKŚS, 8, 28.1 tatrāhaṃ sasuhṛdvargaḥ krīḍāsnānāśanādikaḥ /
BKŚS, 8, 36.1 rumaṇvān abravīd eṣa kumāraḥ sasuhṛt tava /
BKŚS, 8, 36.2 nyāsas tena sasainyena prayatnāt pālyatām iti //
BKŚS, 9, 2.2 sajīvam iva sampannaṃ calatvāt paṭuraṃhasaḥ //
BKŚS, 9, 4.1 asmābhir anuyuktaś ca kathayeti savistaram /
BKŚS, 9, 6.2 caturasraiḥ saśālāni purāṇi puruṣādi ca //
BKŚS, 9, 11.2 āścaryaṃ pulinaṃ paśya namas tasmai sacakṣuṣe //
BKŚS, 9, 17.1 tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu /
BKŚS, 9, 39.2 ayaṃ sakusumaś cātra kᄆptaḥ pallavasaṃstaraḥ //
BKŚS, 9, 48.2 nāsty asāv atra kāmīti saśiraḥkampam uktavān //
BKŚS, 9, 85.2 ahaṃ ca putraḥ putrī ca matsvasā matsanāmikā //
BKŚS, 10, 36.1 na ca pṛṣṭā mayā devī sasaṃdehe 'pi cetasi /
BKŚS, 10, 45.2 kāyasthaṃ samaṣīpātraṃ lekhanīkarṇapūrakam //
BKŚS, 10, 49.2 prasāritāṅgulīkena mām uddiśya sakautukam //
BKŚS, 10, 53.1 tataś cetasyatālobhād dūram utplutya satvaraḥ /
BKŚS, 10, 62.1 tam atikramya ramyāgrā harmyamālāḥ saniṣkuṭāḥ /
BKŚS, 10, 62.2 saśarīrā iva nyastā vāstuvidyākṛtāṃ dhiyaḥ //
BKŚS, 10, 63.1 utkaṭākāracaritāḥ samadāḥ pramadāḥ kvacit /
BKŚS, 10, 119.2 rumaṇvadādayo vāpi mantriṇaḥ saparigrahāḥ //
BKŚS, 10, 128.2 abhyasyāmaḥ sayānāni niyuddhāny āyudhāni ca //
BKŚS, 10, 139.2 śayanaṃ hemaratnāṅgaṃ sāpāśrayam apāśrayam //
BKŚS, 10, 152.2 saṃvāhayitum ārabdhā sakampena savepathu //
BKŚS, 10, 152.2 saṃvāhayitum ārabdhā sakampena savepathu //
BKŚS, 10, 168.1 tatra caikā pramṛjyāsraṃ mām avocat sacetanam /
BKŚS, 10, 170.2 tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam //
BKŚS, 10, 172.2 śoṣayantī saniśvāsair muhur viparivartanaiḥ //
BKŚS, 10, 194.2 savikāsaiḥ satoṣeva kapolanayanādharaiḥ //
BKŚS, 10, 194.2 savikāsaiḥ satoṣeva kapolanayanādharaiḥ //
BKŚS, 10, 196.1 dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā /
BKŚS, 10, 196.2 prātaḥ sādaram ādatta citraṃ maṇḍanam ātmanaḥ //
BKŚS, 10, 205.2 maṇḍanavyāpṛtām etāṃ paśyāmi sma sadarpaṇā //
BKŚS, 10, 207.2 udalambayad ātmānaṃ satvarā nāgadantake //
BKŚS, 10, 209.1 śayanīyam athānīya sajalair vyajanānilaiḥ /
BKŚS, 10, 221.1 ahaṃ rājakulaṃ yātā devenāhūya sādaram /
BKŚS, 11, 9.1 nānugantum alaṃ rambhā nṛttam asyāḥ samenakā /
BKŚS, 11, 18.1 gomukhābhimukho yāvat sāvadhānaṃ śṛṇomy aham /
BKŚS, 11, 49.1 athavā sāparādho 'pi dūtaḥ saṃmānam arhati /
BKŚS, 11, 55.2 na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ //
BKŚS, 11, 64.2 sayāno gomukhaḥ prāha laghu śrāvaya mām iti //
BKŚS, 11, 70.2 sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ //
BKŚS, 11, 73.2 smitvā sotkamparomāñcaṃ gāḍham aṅgam apīḍayat //
BKŚS, 11, 81.1 adha sakāmukagaṇaḥ śvo gantā gaṇikāgaṇaḥ /
BKŚS, 11, 82.2 pratiṣṭhe sasuhṛt prātaḥ pṛṣṭhato janasaṃhateḥ //
BKŚS, 11, 90.2 vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan //
BKŚS, 11, 104.1 tapantakas tu sāsphoṭam idaṃ siddhim iti bruvan /
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 12, 6.2 rājā ca śrutavṛttāntaḥ sāsthāno dhairyam atyajat //
BKŚS, 12, 10.1 tato hā heti vikruśya samūrchāḥ kṣaṇam āsmahe /
BKŚS, 12, 51.2 vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum //
BKŚS, 12, 74.1 athāliṅgitum ārabdhaḥ sānurāgam ahaṃ ca tām /
BKŚS, 13, 3.1 tatra sā sadhanādhyakṣaṃ taṃ yakṣaṃ kusumādibhiḥ /
BKŚS, 13, 21.1 mayoktam aryapādeṣu samitreṣu samāśatam /
BKŚS, 13, 28.2 bhaviṣyatas tadāsmākaṃ sasapatnau bhaviṣyataḥ //
BKŚS, 13, 29.2 smitasaṃdarśitaprītir abravīt sāśrulocanā //
BKŚS, 13, 37.1 sevamānas tataḥ pānaṃ sakāntāmitramaṇḍalaḥ /
BKŚS, 14, 9.2 śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ //
BKŚS, 14, 20.1 bhartrā nivartyamānāpi vacobhiḥ sopapattibhiḥ /
BKŚS, 14, 22.1 tato hrītā ca bhītā ca sāśruśreṇiḥ savepathuḥ /
BKŚS, 14, 22.1 tato hrītā ca bhītā ca sāśruśreṇiḥ savepathuḥ /
BKŚS, 14, 35.1 bhrātur antikam āyātā sāvegā vegavatyapi /
BKŚS, 14, 36.1 tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām /
BKŚS, 14, 38.2 gatā vegavatīṃ draṣṭum āṣāḍhaṃ sasakhī sakhīm //
BKŚS, 14, 39.2 sapakṣā rājahaṃsīva gatā prati himācalam //
BKŚS, 14, 40.1 vegavatyapi sāsthānaṃ gatvā bhrātaram abravīt /
BKŚS, 14, 45.2 mārgāyatanamārgeṣu sāmbhaḥsu gamitaśramām //
BKŚS, 14, 51.1 tapastāntaṃ tataḥ kāyaṃ sakāyam iva vegavān /
BKŚS, 14, 53.1 tasya candraprabhacchattraprabhāḥ samukuṭaprabhāḥ /
BKŚS, 14, 61.2 vidyālābhārtham ity uktaṃ tasmai tābhyāṃ savistaram //
BKŚS, 14, 63.1 vegavatyapi sotsāhā karoti sma mahat tapaḥ /
BKŚS, 14, 65.2 hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam //
BKŚS, 14, 82.1 mātāpi duhitṛsneham anādṛtyaiva satvarā /
BKŚS, 14, 84.1 atīte tu kvacit kāle saśarīreva cārutā /
BKŚS, 14, 92.1 atha bālasvabhāvena sakutūhalayā mayā /
BKŚS, 14, 94.2 uṭajābhyantare nyastaḥ sajalaḥ kalaśas tayā //
BKŚS, 14, 100.2 gṛhṇāti sma tadā śokaḥ saniśvāsāsravepathuḥ //
BKŚS, 14, 104.2 tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ //
BKŚS, 15, 18.1 sabhartṛbahuputrābhir nārībhir vegavatyapi /
BKŚS, 15, 21.1 śvaśrūs te māṃ khalīkṛtya sāntarhāsam avocata /
BKŚS, 15, 42.2 prītisnigdhaviśālākṣaḥ sapraṇāmam abhāṣata //
BKŚS, 15, 47.2 ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat //
BKŚS, 15, 49.2 agrahīṣata sasvedān ambhoruharucaḥ karān //
BKŚS, 15, 51.1 prabhāte tān ahaṃ prāptān savrīḍān iva pṛṣṭavān /
BKŚS, 15, 60.2 ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram //
BKŚS, 15, 61.2 sabhāryāḥ suhṛdas te 'pi tābhir eva sahāgatāḥ //
BKŚS, 15, 90.1 tataḥ saprabalākṣepo daṣṭadantacchedaḥ sphuran /
BKŚS, 15, 132.2 kūpa eva tritaṃ tyaktvā sagoyūthau palāyitau //
BKŚS, 15, 138.2 na dṛṣṭāv evamākārau sagoyūthau dvijāv iti //
BKŚS, 15, 145.2 bhrātarau me sapāpau ced apāpau bhavatām iti //
BKŚS, 16, 54.2 śātakumbhamayaiḥ kumbhair ambhogarbhaiḥ samaṅgalam //
BKŚS, 16, 67.2 sabhrātṛbhāgineyādipaṅktimadhya upāviśat //
BKŚS, 16, 78.2 sevitvāhāram agrāmyam udatiṣṭhaṃ sadattakaḥ //
BKŚS, 17, 11.1 tenoktaṃ sābhimānatvād ayaṃ mām avamanyate /
BKŚS, 17, 14.1 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ /
BKŚS, 17, 24.2 kim etad iti jalpanto mām aikṣanta savismayāḥ //
BKŚS, 17, 25.2 kākatālīyam ity uktvā gata eva sadakṣiṇaḥ //
BKŚS, 17, 42.2 prāvṛtya saśiraḥpādaṃ kāyaṃ nidrāṃ kilāgamam //
BKŚS, 17, 48.2 prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ //
BKŚS, 17, 61.1 teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam /
BKŚS, 17, 64.1 āyatto dattako yasya saputrapaśubāndhavaḥ /
BKŚS, 17, 78.1 vīṇāvādanaśulkeyaṃ sābhiyogāś ca nāgarāḥ /
BKŚS, 17, 85.2 hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ //
BKŚS, 17, 127.1 yatra cāmī na lajjante salajjāḥ suhṛdas tava /
BKŚS, 17, 144.1 māṃ ca pradakṣiṇīkṛtya savikāratanūruhaḥ /
BKŚS, 17, 154.1 patitāsu saratnāsu divaḥ kusumavṛṣṭiṣu /
BKŚS, 17, 159.1 savīṇādattako 'haṃ tu śreṣṭhinābhyantarīkṛtaḥ /
BKŚS, 17, 161.1 vayaṃ gandharvadattā ca sānudāsaś ca sānugaḥ /
BKŚS, 17, 162.1 kāśmaryaḥ khadirāḥ śākāś campakāś ca saveṇavaḥ /
BKŚS, 17, 165.1 śāntavīṇopasargatvāt sakīranagarāḥ sukham /
BKŚS, 17, 165.2 sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti //
BKŚS, 17, 168.1 ahaṃ tu sābhilāṣo 'pi darśitālīkadhīr ataḥ /
BKŚS, 17, 178.2 sābhilāṣā viśeṣeṇa pratyākhyānakadarthanām //
BKŚS, 17, 180.2 karaṃ gandharvadattāyāḥ sasaṃskāram upādade //
BKŚS, 18, 6.2 aputrān ātmanaḥ paurāḥ saputrān api menire //
BKŚS, 18, 12.1 upādhyāyaiś ca sotsāhair vinītaḥ sa tathā yathā /
BKŚS, 18, 12.2 svadārān eva savrīḍaḥ paradārān amanyata //
BKŚS, 18, 16.1 udyānanalinīkūle sadārāḥ suhṛdas tava /
BKŚS, 18, 17.1 bhavatāpi sadāreṇa tatra gatvā mayā saha /
BKŚS, 18, 30.2 haste sasmitam ālambya saviṣāda ivāvadat //
BKŚS, 18, 30.2 haste sasmitam ālambya saviṣāda ivāvadat //
BKŚS, 18, 31.2 sānudāso 'yam ānītaḥ sadāro dṛśyatām iti //
BKŚS, 18, 34.1 sadoṣaṃ yadi pānaṃ ca svayaṃ mā sma pibas tataḥ /
BKŚS, 18, 34.2 suhṛdaḥ pibataḥ paśya sadāratanayān iti //
BKŚS, 18, 35.2 tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām //
BKŚS, 18, 37.1 tataḥ samañjarījālair mādhavīcūtapallavaiḥ /
BKŚS, 18, 42.2 utthitaḥ puruṣaḥ ko 'pi sarasaḥ sarasas tataḥ //
BKŚS, 18, 69.1 sā mām arghyeṇa saṃbhāvya mūrdhni cāghrāya sādaram /
BKŚS, 18, 85.1 teṣām anyatamo nṛtyan satālahasitadhvaniḥ /
BKŚS, 18, 99.1 kālastoke prayāte ca sadainyo dhruvako 'bravīt /
BKŚS, 18, 99.2 saśokā gaṅgadattāpi sā samāśvasyatām iti //
BKŚS, 18, 104.1 sadoṣam api na tyājyaṃ sahajaṃ karma sādhubhiḥ /
BKŚS, 18, 106.1 tad bravīmi samāśvasya gaṅgadattāṃ samātṛkām /
BKŚS, 18, 112.1 īdṛśī ca vacodakṣā sadākṣiṇyaś ca mādṛśaḥ /
BKŚS, 18, 126.1 sasaṃbhramaiś ca tair uktaḥ kṛtāñjalipuṭair aham /
BKŚS, 18, 142.1 mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā /
BKŚS, 18, 161.1 satuṣaiḥ kodravakaṇair apanītaṃ mamāṅgataḥ /
BKŚS, 18, 172.1 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 172.1 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 187.2 sānudāsa kva yāsīti vyāharan māṃ sasaṃbhramāḥ //
BKŚS, 18, 225.1 mayāpi kathitaṃ tasmai sānukampāya pṛcchate /
BKŚS, 18, 232.1 tataḥ sadārabhṛtyena tasmān niryāya mandirāt /
BKŚS, 18, 233.1 tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham /
BKŚS, 18, 241.2 etat sahastapādāya mādṛśe nopadiśyate //
BKŚS, 18, 242.1 mātulād dhanam ādāya yo jīvati samātṛkaḥ /
BKŚS, 18, 248.1 yuṣmābhiś ca sanāthatvam aham icchāmi sādhubhiḥ /
BKŚS, 18, 250.1 avocac ca purābhūma sanāthā mitravarmaṇā /
BKŚS, 18, 264.1 tasmād asmād ahaṃ deśāt palāye sabhayād iti /
BKŚS, 18, 270.1 atha hrīteva sā kiṃcin netre saṃmīlya sāśruṇī /
BKŚS, 18, 304.2 mām āliṅgad apāṅgena sānaṅgābhyaṅgacāruṇā //
BKŚS, 18, 311.1 kadācit kuñjaśikharair acalānāṃ sanirjharaiḥ /
BKŚS, 18, 311.2 saphaladrumasaṃnāhaiḥ kareṇukalabhāv iva //
BKŚS, 18, 312.2 nityam aṅgam anaṅgāṅgaiḥ samaskurva sacandanaiḥ //
BKŚS, 18, 322.1 abhivādayamānaṃ ca māṃ dṛṣṭvā tena saspṛham /
BKŚS, 18, 383.1 ityādi tau praśastāya prādiśātāṃ sasaṃmadau /
BKŚS, 18, 383.2 ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram //
BKŚS, 18, 384.1 atha vārttām imāṃ śrutvā nṛpeṇāhūya sādaram /
BKŚS, 18, 390.2 prakṣipyate sa tatraiva sakuṭumbo raṭann iti //
BKŚS, 18, 399.1 atha taiḥ saspṛhaiḥ pṛṣṭaṃ mathurāyāṃ tvayā yadi /
BKŚS, 18, 402.1 ye guṇān na vidus tasya sadvīpāt prāṅmahodadheḥ /
BKŚS, 18, 414.2 sotsāhair api durlaṅghyaṃ jālaṃ jālmaiḥ prasāritam //
BKŚS, 18, 452.2 ārdraśuṣkair araṇyānī sadhūmā kriyatām iyam //
BKŚS, 18, 453.1 etāṃ dṛṣṭvā saparyāṇāñchārdūlājinakaṅkaṭān /
BKŚS, 18, 457.2 rasātalaṃ praveṣṭavyaṃ sasuvarṇamanorathaiḥ //
BKŚS, 18, 478.1 sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa /
BKŚS, 18, 499.2 śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam //
BKŚS, 18, 519.2 sāntasaṃtāpakasparśam uṣṇāṃśum iva haimanam //
BKŚS, 18, 530.2 suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati //
BKŚS, 18, 537.2 sendracāpād ivāmbhodāt krāntāt saudāmanīlatā //
BKŚS, 18, 549.2 śṛṅgārair aicchad ākraṣṭuṃ satattvālambanaṃ manaḥ //
BKŚS, 18, 580.2 saveṇunisvanaṃ svānaṃ manaḥśravaṇavallabham //
BKŚS, 18, 595.1 tam utthāyātha paryaṅkāt parirabhya ca sādaram /
BKŚS, 18, 606.1 iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam /
BKŚS, 18, 614.2 sāpi sārdhapayaḥpātrā patati sma mamopari //
BKŚS, 18, 616.1 devadvijagurūṃs tatra sadurgatavanīpakān /
BKŚS, 18, 640.1 tataḥ samantrinā rājñā saṃmantrya gurubhiś ca te /
BKŚS, 18, 649.1 tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī /
BKŚS, 18, 688.1 sa ca vāṃ bhāginībhartā sākrandāyāḥ puro mama /
BKŚS, 18, 698.1 ity uktvā sadhanaskandhāṃ nikṣipya bhāginīṃ mayi /
BKŚS, 19, 6.1 mamāsīd iyam evātra sadoṣā kulamāninī /
BKŚS, 19, 11.2 savāḍavam upāsarpan nimnageva mahārṇavam //
BKŚS, 19, 25.1 rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām /
BKŚS, 19, 45.2 pūrvam eva sayānena nagarīm abhinīyatām //
BKŚS, 19, 46.2 parādhūsarayanty asyāḥ sotpalāmalakāvalīm //
BKŚS, 19, 66.2 kumārāvasathasthāya samitrāya niveditam //
BKŚS, 19, 73.1 tataḥ sabakulāśokas tasmin gandhe manoharaḥ /
BKŚS, 19, 89.1 ekadā pitaraṃ draṣṭuṃ sa gataḥ sasuhṛdgaṇaḥ /
BKŚS, 19, 105.1 drakṣyantaḥ saṃbhavaṃ tasya sakutūhaladṛṣṭayaḥ /
BKŚS, 19, 113.1 yakṣastrīpuṃsavṛndaiś ca prekṣyamāṇaḥ sasaṃmadaiḥ /
BKŚS, 19, 118.2 raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram //
BKŚS, 19, 121.2 anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham //
BKŚS, 19, 143.1 manoharas tu sasuhṛt kṛtakāmukaḍambaraḥ /
BKŚS, 19, 146.1 tataḥ sasmitam ālokya bakulādīn uvāca sā /
BKŚS, 19, 146.2 sasahāyāham āyātā yāta viśramyatām iti //
BKŚS, 19, 150.1 ekadā syandamānāśruḥ sākrandā sā tam abravīt /
BKŚS, 19, 155.1 tataḥ sabakulāśoke saśoke pārthivātmaje /
BKŚS, 19, 155.1 tataḥ sabakulāśoke saśoke pārthivātmaje /
BKŚS, 19, 162.2 kariṇīpṛṣṭham āropya sasainyaḥ prasthitaḥ puraḥ //
BKŚS, 19, 176.2 tadā mām ayam āhūya sadainyasmitam uktavān //
BKŚS, 19, 180.2 mahī sāṣṭādaśadvīpā parikrāntā varārthinā //
BKŚS, 19, 198.2 unnidraiva sanidreva suptā kila pṛthak kṣaṇam //
BKŚS, 20, 20.1 saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ /
BKŚS, 20, 28.2 dānaiḥ paricarāmi sma samānaiḥ paricārakān //
BKŚS, 20, 79.1 tasyāś ca parakāminyā dārikābhiḥ sasaṃbhramam /
BKŚS, 20, 96.1 saśastrapuruṣavrātarakṣitāśācatuṣṭayam /
BKŚS, 20, 104.1 śmaśāne bhagavān rudraḥ sarudrāṇīvināyakaḥ /
BKŚS, 20, 104.2 samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate //
BKŚS, 20, 136.1 apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam /
BKŚS, 20, 161.2 vivāhavighnasaṃbhrāntam aikṣe sāntaḥpuraṃ puram //
BKŚS, 20, 167.1 saikadā saparīvārā nibhṛtakranditadhvaniḥ /
BKŚS, 20, 169.2 svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ //
BKŚS, 20, 174.1 rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā /
BKŚS, 20, 179.1 ity uktvā taṃ mahīpālaḥ samantrigaṇamātṛkaḥ /
BKŚS, 20, 189.1 katham ity anuyuktā ca mayā sādaram abravīt /
BKŚS, 20, 224.2 paritaś cakitaḥ paśyan sāvajñānam ivābravīt //
BKŚS, 20, 237.1 akuṭṭimasamā yatra sāṅgaṇoṭajabhūmayaḥ /
BKŚS, 20, 250.2 sottamāṅgeṣu cāṅgeṣu navanītam adān mudā //
BKŚS, 20, 254.2 sakleśaḥ ko nu viśvasyād dāreṣu ca pareṣu ca //
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 20, 262.2 dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ //
BKŚS, 20, 266.2 sagundrāgahanānīva palvalāni vilokayan //
BKŚS, 20, 270.1 sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ /
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 294.2 hā śūnyam iti sākrandā nirgatā vāsamandirāt //
BKŚS, 20, 295.1 tataḥ savatsakauśāmbīkranditahrādapūritāḥ /
BKŚS, 20, 300.2 utkaṇṭhāviṣayād anyat kiṃ sotkaṇṭhāya rocate //
BKŚS, 20, 311.1 vegavaty api sakrodhā jitvā bhrātaram ambare /
BKŚS, 20, 329.1 pṛṣṭaś ca yuvarājena sādareṇaiva dattakaḥ /
BKŚS, 20, 345.1 utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate /
BKŚS, 20, 347.1 duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ /
BKŚS, 20, 362.2 sa bhṛtyān bibharāmāsa vaikhānasa ivāśrame //
BKŚS, 20, 369.1 anantaraṃ ca sāṅgārabhasmasaṃtānahāriṇaḥ /
BKŚS, 20, 371.1 athāsau mūṣikaḥ pāpas tām āmantrya sasaṃbhramaḥ /
BKŚS, 20, 429.1 mayāpi saturaṃgeṇa tatra tatrābhidhāvatā /
BKŚS, 20, 434.2 tasyānuṣṭhitavān asmi saṃskāraṃ sodakakriyam //
BKŚS, 21, 1.2 māsam āsiṣi vipraiś ca prasannaiḥ saprasannakaiḥ //
BKŚS, 21, 5.2 sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām //
BKŚS, 21, 9.1 sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ /
BKŚS, 21, 17.1 sāṅgasya sukharāgāder anaṅgasya ca dehinaḥ /
BKŚS, 21, 28.1 yuṣmān ekākino dṛṣṭvā sālaṅkārān nirāyudhān /
BKŚS, 21, 32.1 tad eteṣāṃ sahasreṣu sakṛpāṇakareṣv api /
BKŚS, 21, 41.1 brahmacārī tu sāvegaḥ parivrājakam uktavān /
BKŚS, 21, 70.2 sadāsīdāsam asmākaṃ dhanam ādīyatām iti //
BKŚS, 21, 94.1 sadvīpāṃ ca parikramya varṣair dvādaśabhir mahīm /
BKŚS, 21, 114.2 āmnātāś cāvabuddhāś ca vedāḥ sasmṛtayas tvayā //
BKŚS, 21, 129.2 ity uktvā mantharālāpaḥ sadāro gata eva saḥ //
BKŚS, 21, 152.1 taṃ ca prapañcam ālokya sa pradeśaḥ sakautukaiḥ /
BKŚS, 21, 153.2 savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet //
BKŚS, 21, 169.2 samahādraviṇaskandhām upayeme dṛḍhodyamaḥ //
BKŚS, 22, 7.2 savinodau jagāhāte tau durgādhaṃ mahodadhim //
BKŚS, 22, 18.2 yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau //
BKŚS, 22, 33.2 śrīr utsāhasanātheva prayāti sthiratām iti //
BKŚS, 22, 46.1 ityādi bahu saṃkīrṇam asau saṃdiśya sādaram /
BKŚS, 22, 46.2 dūtaṃ prasthāpayāmāsa sapātheyapradeśanam //
BKŚS, 22, 48.1 ahaṃ sāgaradattena sakalatreṇa bhāṣitaḥ /
BKŚS, 22, 52.2 āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām //
BKŚS, 22, 55.2 idam apy atidurbaddhaṃ savyājam iva vācakam //
BKŚS, 22, 59.2 tān uktvā gṛhiṇīm ūce buddhavarmā sasaṃbhramaḥ //
BKŚS, 22, 66.2 priyālāpaśataprītam ayācata sadīnataḥ //
BKŚS, 22, 73.1 evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā /
BKŚS, 22, 91.1 tṛṇīkṛtamahākālās tad ahaḥ sakutūhalāḥ /
BKŚS, 22, 123.1 sa tāṃ sasmitam āha sma mā sma grāmeyikā bhava /
BKŚS, 22, 141.2 sendracāpataḍiddāmnā ghaneneva niśākaraḥ //
BKŚS, 22, 144.1 vadhūvaram atha draṣṭuṃ sakalā sakutūhalā /
BKŚS, 22, 150.2 naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam //
BKŚS, 22, 157.1 sā tam ucchalitaṃ dṛṣṭvā saviṣādam abhāṣata /
BKŚS, 22, 169.2 dhik kṣudraṃ buddhavarmāṇam iti sakrodham abravīt //
BKŚS, 22, 178.2 yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ //
BKŚS, 22, 189.1 tatas tatas tayā śrutvā sāntaḥsmitamudāhṛtam /
BKŚS, 22, 191.2 sāntevāsinam āsīnaṃ yajñaguptaṃ dadarśa sā //
BKŚS, 22, 192.2 ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā //
BKŚS, 22, 227.2 sadhīrāptatarachāttraḥ pracchannaṃ gṛham ānayat //
BKŚS, 22, 237.1 tvādṛṅ navadaśaprāyaḥ śrotriyaḥ sakutūhalaḥ /
BKŚS, 22, 249.2 prāvṛtya ca tataḥ paśya sanidhiḥ pitarāv iti //
BKŚS, 22, 264.2 jālaśikyasthitālābūḥ sā pratasthe sapiṇḍikā //
BKŚS, 22, 273.2 anugṛhṇātu sasnehair iyam ālokitair iti //
BKŚS, 22, 274.1 tataḥ sā parikarṣantī sapāṣaṇḍigaṇā purīm /
BKŚS, 22, 277.1 cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ /
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 22, 292.1 sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām /
BKŚS, 22, 296.2 pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ //
BKŚS, 22, 298.1 tatrāsya śvaśurau syālāḥ syālabhāryāś ca sātmajāḥ /
BKŚS, 22, 300.2 yajñaguptaḥ punar dṛṣṭyā sarāgāñjanagarbhayā //
BKŚS, 22, 308.2 sa dattvā yajñaguptāya sasmitas tām abhāṣata //
BKŚS, 23, 27.1 māṃ tadākarṇanotkarṇam asau sasmitam uktavān /
BKŚS, 23, 33.1 yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana /
BKŚS, 23, 42.1 atha māṃ dṛṣṭavantau tau pṛṣṭavantau ca sādaram /
BKŚS, 23, 48.1 ityādi bahu niścitya puras teṣāṃ savistaram /
BKŚS, 23, 55.1 iti praśasyamānaṃ māṃ tiryag dṛṣṭvā samatsaraḥ /
BKŚS, 23, 58.1 atha nikṣipya sakrodhaṃ yauṣmākaṃ bhūṣaṇaṃ bhuvi /
BKŚS, 23, 60.2 mayā saha sasaṃrambham akṣān ārabdho devitum //
BKŚS, 23, 88.2 prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau //
BKŚS, 23, 91.2 snātau soṣṇīṣamūrdhānau mahānasam agacchatām //
BKŚS, 24, 36.1 sā tu vanditadevādiḥ sādaraṃ mām avandata /
BKŚS, 24, 38.1 ṛṣidattā punaḥ sāsraṃ savikāsacalekṣaṇā /
BKŚS, 24, 38.1 ṛṣidattā punaḥ sāsraṃ savikāsacalekṣaṇā /
BKŚS, 24, 38.2 sagomukham apaśyan mām ā śiraścaraṇaṃ ciram //
BKŚS, 24, 58.1 tasmād etad iha nyāyyam iti niścitya sādaram /
BKŚS, 25, 11.2 sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ //
BKŚS, 25, 22.1 samṛddhiḥ saśarīreva kauśāmbī yatra pattanam /
BKŚS, 25, 24.2 gomukhaṃ nāma niṣṇātaṃ savidyāsu kalāsv iti //
BKŚS, 25, 28.2 sānurāgeva dṛṣṭvā māṃ ciraṃ mantharam abravīt //
BKŚS, 25, 36.1 tayor abhavatāṃ putrau mātṛnāmasanāmakau /
BKŚS, 25, 59.1 campāsthasya prabhor mūlaṃ prasthitaḥ sabalaḥ kila /
BKŚS, 25, 59.2 gomukhaḥ sasuhṛdvargaḥ pulindair antare hataḥ //
BKŚS, 25, 65.2 kumārī sānurāgā ca tasmān na tyāgam arhati //
BKŚS, 25, 72.2 saśrāvakagaṇān āryāṃs tāṃs tad āmantryatām iti //
BKŚS, 25, 74.1 athāham ṛṣidattāyāḥ puraḥ sakṛtakajvaraḥ /
BKŚS, 25, 74.2 patitas tuṅgaromāñcaḥ savepathuvijṛmbhakaḥ //
BKŚS, 25, 96.1 tatrāvayoḥ sasumanāḥ sumanāḥ priyadarśanaḥ /
BKŚS, 25, 107.2 sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā //
BKŚS, 26, 11.1 utthāya ca tataḥ sthānāt sakāmakrodhagomukhaḥ /
BKŚS, 26, 24.2 saśiṣyaparivāreṇa tarantī prekṣitā śilā //
BKŚS, 26, 27.2 tarantīṃ dṛṣṭavān asmi sopādhyāyaḥ śilām iti //
BKŚS, 26, 32.1 saśiṣyaiḥ kila yuṣmābhis tarantī prekṣitā śilā /
BKŚS, 26, 48.2 saviṣādau karomi sma viṣādāv iva vairiṇau //
BKŚS, 27, 30.2 pure sāntaḥpure ramyaṃ mahāmaham akārayat //
BKŚS, 27, 32.2 dvāre vaḥ kāliyaḥ śreṣṭhī tiṣṭhatīti sasaṃbhramaiḥ //
BKŚS, 27, 43.2 aśeṣaṃ tat tad etena saviśeṣaṃ niveditam //
BKŚS, 27, 54.1 etasminn antare mandraṃ satālatumuladhvani /
BKŚS, 27, 56.1 tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ /
BKŚS, 27, 56.1 tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ /
BKŚS, 27, 64.2 āsīnaḥ smayamānena sopālambham ivoditaḥ //
BKŚS, 27, 75.2 sāsūyā sapramodeva mām uktvākathayat kathām //
BKŚS, 27, 75.2 sāsūyā sapramodeva mām uktvākathayat kathām //
BKŚS, 28, 3.1 atha yāte kvacit kāle saudhe sapriyadarśanaḥ /
BKŚS, 28, 9.2 vijñāpayati vanditvā sādaraṃ rājadārikā //
BKŚS, 28, 10.2 vaṇṭakas tasya yuṣmābhiḥ sadārair gṛhyatām iti //
BKŚS, 28, 11.1 atha mahyaṃ susaṃskāraṃ sā samudraṃ samudgakam /
BKŚS, 28, 14.1 idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām /
BKŚS, 28, 22.2 āgatyedam abhāṣanta savrīḍāvinayā iva //
BKŚS, 28, 23.2 asmaddoṣe kṛtavrīḍā vijñāpayati sāñjaliḥ //
BKŚS, 28, 27.2 sāsūyā saviṣādeva vepamānedam abravīt //
BKŚS, 28, 27.2 sāsūyā saviṣādeva vepamānedam abravīt //
BKŚS, 28, 71.2 tanūruhavikāreṇa sāśruṇāliṅgitā balāt //
BKŚS, 28, 76.1 aho sakhe salajjāsi bālikā kulapālikā /
BKŚS, 28, 82.2 yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam //
BKŚS, 28, 105.1 prātaḥ kumudikāgatya bhāṣate sma sasaṃbhramā /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 14.1 mālavanātho 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūya bhūyo nirjagāma //
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 1, 77.3 kālī sāsūyamekadā dhātryā mayā saha bālamenamekena miṣeṇānīya taṭinyāmetasyāmakṣipat /
DKCar, 1, 2, 3.2 tatsācivyamitareṣāṃ vidhāya samucitāṃ buddhimupadiśya śubhe muhūrte saparivāraṃ kumāraṃ vijayāya visasarja //
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 2, 22.1 so 'pi mitrasaṃdarśanavyatikarāpagatacintājvarātiśayo mukulitakarakamalaḥ savinayam ātmīyapracāraprakāram avocat //
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 3, 13.5 so 'pi lalāṭataṭacumbadañjalipuṭaḥ savinayamalapat //
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 1, 5, 23.2 rājavāhanaḥ sādaram ko bhavān kasyāṃ vidyāyāṃ nipuṇaḥ iti taṃ papraccha /
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 1, 19.1 kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 2, 6.1 tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa //
DKCar, 2, 2, 7.1 tasminneva ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitas tatraivāvicchinnapātam apatat //
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 195.1 arthalubdhaśca kuberadatto nivṛttyārthapater dhanamitrāyaiva tanayāṃ sānunayaṃ prāditsata //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 2, 274.1 yato 'hamekadā rāgamañjaryāḥ praṇayakopapraśamanāya sānunayaṃ pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 2, 354.1 sā tu tāvataivonnītamadabhiprāyā tān sapraṇāmam abhyetya bhadramukhāḥ mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ //
DKCar, 2, 2, 382.1 so 'pi sasmitaṃ praṇamyārabhatābhidhātum //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 3, 134.1 avādiṣaṃ ca tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati //
DKCar, 2, 3, 166.1 āliṅgya ca māṃ sasmitaṃ samabhyadhatta dhūrta siddhaṃ te samīhetam //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 4, 7.0 sa māṃ sabahumānaṃ nirvarṇya ko doṣaḥ śrūyatām iti //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 4, 36.0 aśaraṇaśca bhramannaṭavyāmekadāśrumukhyā kayāpi divyākārayā saparicārayā kanyayopāsthāyiṣi //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 4, 71.0 eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 4, 130.0 subhaṭānāṃ cānekasahasramastyeva sasuhṛtputradāram //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 5, 59.1 nanūpaveṣṭavyam ityabhihitā sā sasmitam anugṛhītāsmi iti nyaṣīdat //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 59.1 mayā tu sasmitamabhihitam sakhe kimetadāśāsyam //
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 143.1 tatastayā vṛddhadāsī sākūtamālokitā //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 161.1 saśeṣa evāndhasyasāvatṛṣyat //
DKCar, 2, 6, 183.1 tasyāḥ puro rahasi sakaruṇaṃ ruroda //
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 6, 209.1 athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat //
DKCar, 2, 6, 209.1 athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat //
DKCar, 2, 6, 267.1 sa ca salajjaṃ sasādhvasaṃ cādya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ //
DKCar, 2, 6, 267.1 sa ca salajjaṃ sasādhvasaṃ cādya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
DKCar, 2, 6, 292.1 sā hi mayā samāśvāsyamānā tiryaṅmām abhinirūpya jātapratyabhijñā sakaruṇaṃ arodīt //
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 50.0 saśarīraścaiṣa dayārāśiḥ //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 8, 94.0 jananāthaśca sasmitam uttiṣṭha nanu hitopadeśādguravo bhavantaḥ //
DKCar, 2, 8, 132.0 tanmūlāśca kalahāḥ sāmarṣāṇāmudabhavan //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
DKCar, 2, 8, 174.0 yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 1, 80.0 mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti //
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 71.0 pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ //
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 284.0 sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ //
Divyāv, 2, 348.0 adrākṣīd bhagavānanāthapiṇḍadaṃ gṛhapatiṃ saprābhṛtamāgacchantam //
Divyāv, 2, 349.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma eṣa bhikṣavo 'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati //
Divyāv, 2, 368.0 nandīsaumanasye sati sarāgo bhavati //
Divyāv, 2, 369.0 nandīsarāge sati nandīsarāgasaṃyojanaṃ bhavati //
Divyāv, 2, 369.0 nandīsarāge sati nandīsarāgasaṃyojanaṃ bhavati //
Divyāv, 2, 370.0 nandīsarāgasaṃyojanasaṃyuktaḥ pūrṇa bhikṣurārānnirvāṇasyocyate //
Divyāv, 2, 407.0 traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 2, 474.0 kiyaddūramitaḥ śrāvastī sātirekam yojanaśatam //
Divyāv, 2, 488.0 kiyaddūre bhadanta sūrpārakaṃ nagaram sātirekam ānanda yojanaśatam //
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 643.0 dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati cirādbata putrakaṃ paśyāmīti //
Divyāv, 2, 655.2 bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 7, 144.0 gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti //
Divyāv, 7, 145.0 sā sānukālaṃ gatvā gṛhapatipatnyā etamarthaṃ niveśayati //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 36.0 dṛṣṭvā ca punaḥ parasparaṃ kathayanti gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 42.0 gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 68.0 yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti //
Divyāv, 8, 74.0 adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam //
Divyāv, 8, 91.0 sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ //
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 190.0 sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 279.0 tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 491.0 sa ca parvato 'manuṣyāvacaritaḥ kṛṣṇamandhakāraṃ savisphuliṅgaṃ vāyuṃ mokṣayati //
Divyāv, 9, 21.0 bhagavān saṃlakṣayati ayaṃ meṇḍhako gṛhapatiḥ saparivāro bhadraṃkare nagare prativasati //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 56.0 yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti //
Divyāv, 9, 120.0 tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyam yathābhavyatayā vinīya prakrāntaḥ //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 129.1 iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 12, 383.1 sa niṣpalāyan paṇḍakena pratimārge dṛṣṭaḥ //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 13, 145.1 sa kṛcchreṇa śrāvastīmanuprāptaḥ //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 282.1 iti viditvā saparuṣaṃ kathayati durāgata kimarthaṃ ihāgacchasīti //
Divyāv, 13, 304.1 sendropendrāṇāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 15, 16.0 tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 165.1 yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum //
Divyāv, 18, 252.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 18, 361.1 tatra dīpena rājñā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 363.1 tena tasya dūto 'nupreṣita āgaccha iha mayā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 396.1 tatra dīpena rājñā dīpaṃkaro nāma samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 447.1 tatra bhagavatā sābhisaṃskāra indrakīle pādo vyavasthāpitaḥ //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 463.1 paścāt sumatirmāṇavo buddhaṃ bhagavantaṃ sakardamaṃ pṛthivīpradeśamupagataḥ //
Divyāv, 18, 464.1 tasmin sakardame pṛthivīpradeśe jaṭāṃ saṃtīrya bhagavato purato gāthāṃ bhāṣate //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 578.1 amī saviṣā maṇḍilakā nirviṣāśca //
Divyāv, 18, 579.1 gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya //
Divyāv, 18, 585.1 paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ ātmanā nirviṣāḥ prabhakṣitāḥ //
Divyāv, 18, 586.1 yato 'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 106.1 bhagavāṃśca saśrāvakasaṃghaḥ śītavanaṃ samprasthita iti //
Divyāv, 19, 113.1 yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ /
Divyāv, 19, 146.1 tena sasambhrameṇa hastau prasārya gṛhītaḥ //
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 182.1 salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 249.1 darśayati sātisāro bhavati //
Divyāv, 19, 258.1 sa vyālayakṣeṣūpapannaḥ //
Divyāv, 19, 436.1 adhanāḥ sadhanā vyavasthāpitāḥ //
Divyāv, 19, 448.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 19, 549.1 tenānaṅgaṇasya gṛhapatergatvā niveditam ārya kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Harivaṃśa
HV, 2, 24.2 prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha //
HV, 2, 56.1 imāṃ hi sṛṣṭiṃ dakṣasya yo vidyāt sacarācaram /
HV, 3, 3.2 ṛṣīn devān sagandharvān asurān atha rākṣasān //
HV, 4, 15.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 6, 33.1 padmapatre punar dugdhā gandharvaiḥ sāpsarogaṇaiḥ /
HV, 7, 47.1 tair iyaṃ pṛthivī tāta sasamudrā sapattanā /
HV, 7, 47.1 tair iyaṃ pṛthivī tāta sasamudrā sapattanā /
HV, 7, 49.2 vedeṣu sapurāṇeṣu sarve te prabhaviṣṇavaḥ /
HV, 7, 52.1 saśeṣās tatra tiṣṭhanti devā brahmarṣibhiḥ saha /
HV, 9, 55.2 yadā tadā mahī tāta calati sma sakānanā //
HV, 9, 57.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
HV, 9, 57.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
HV, 9, 57.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
HV, 10, 26.2 jigāya pṛthivīṃ hatvā tālajaṅghān sahehayān //
HV, 10, 44.2 kolisarpā māhiṣakā darvāś colāḥ sakeralāḥ //
HV, 11, 36.2 tān yajanti sma lokā vai sadevanaradānavāḥ /
HV, 11, 36.3 sayakṣarakṣogandharvāḥ sakiṃnaramahoragāḥ //
HV, 11, 36.3 sayakṣarakṣogandharvāḥ sakiṃnaramahoragāḥ //
HV, 11, 37.2 jagat sadevagandharvam iti brahmānuśāsanam //
HV, 12, 39.2 sarvatra vartamānāṃs tān pitaraḥ sapitāmahāḥ /
HV, 13, 72.1 cakṣur divyaṃ savijñānaṃ pradiśāmi ca te 'nagha /
HV, 13, 74.2 cakṣur dattvā savijñānaṃ devānām api durlabham /
HV, 15, 1.3 cakṣur divyaṃ savijñānaṃ prādurāsīn mamānagha //
HV, 15, 55.1 sa sāmādibhir apy ādāv upāyaiḥ śāstracintakaiḥ /
HV, 15, 63.2 ahicchatraṃ sakāmpilyaṃ droṇāyāthāpavarjitam //
HV, 15, 68.1 sagālavasya caritaṃ kaṇḍarīkasya caiva ha /
HV, 19, 23.2 jagāma brahmadatto 'tha sadāro vanam eva ha //
HV, 22, 6.2 yayātir yudhi durdharṣas tathā devān savāsavān //
HV, 22, 15.1 saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām /
HV, 22, 18.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 22, 41.1 evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam /
HV, 22, 42.2 anaśnan deham utsṛjya sadāraḥ svargam āptavān //
HV, 23, 144.1 teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā /
HV, 23, 144.2 sasamudrā sanagarā ugreṇa vidhinā jitā //
HV, 23, 144.2 sasamudrā sanagarā ugreṇa vidhinā jitā //
HV, 28, 20.2 sāśvaṃ hataṃ prasenaṃ tu nāvindac caiva taṃ maṇim //
HV, 29, 25.1 dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 109.1 nivāritaparijanaśca tena dvitīyena sādhunā saha caraṇābhyām eva savinayamupasasarpa //
Harṣacarita, 1, 110.1 kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha //
Harṣacarita, 1, 132.1 pituḥ pādamūlamāyāntaṃ mayā sābhisāramakarotsvāmī //
Harṣacarita, 1, 163.1 tataḥ prabhṛti ca sālasyeva śūnyeva sanidreva divasamanayat //
Harṣacarita, 1, 163.1 tataḥ prabhṛti ca sālasyeva śūnyeva sanidreva divasamanayat //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 203.1 āliṅgitā ca tābhyāṃ savinayamupāviśat //
Harṣacarita, 1, 204.1 sapraśrayaṃ tābhyāṃ saṃbhāṣitā ca puṇyabhājanamātmānamamanyata //
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Harṣacarita, 2, 11.1 aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānam ānīyanta soḍupāḥ śarvaryaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 41.1 dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ /
Kir, 1, 45.2 ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni //
Kir, 2, 37.2 kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ //
Kir, 2, 56.1 sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām /
Kir, 3, 44.2 navīkariṣyatyupaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ //
Kir, 3, 46.1 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ /
Kir, 3, 58.2 kavacaṃ ca saratnam udvahañjvalitajyotir ivāntaraṃ divaḥ //
Kir, 4, 1.1 tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām /
Kir, 4, 2.1 vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ /
Kir, 4, 4.1 tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam /
Kir, 4, 11.2 dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām //
Kir, 4, 19.2 bhṛśaṃ dadarśāśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ //
Kir, 4, 28.2 anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ //
Kir, 5, 9.2 laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam //
Kir, 5, 12.1 sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ /
Kir, 5, 13.1 vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam /
Kir, 5, 13.2 śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam //
Kir, 5, 13.2 śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam //
Kir, 5, 23.1 divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ /
Kir, 5, 23.2 pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ //
Kir, 5, 25.1 kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam /
Kir, 5, 25.2 iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ //
Kir, 5, 27.1 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum /
Kir, 5, 40.1 iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā /
Kir, 5, 40.1 iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā /
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 7, 2.1 sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ /
Kir, 7, 6.2 tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ //
Kir, 7, 8.1 sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ /
Kir, 7, 22.1 sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu /
Kir, 7, 22.2 udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām //
Kir, 7, 24.2 savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ //
Kir, 7, 28.1 sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām /
Kir, 7, 31.1 prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke /
Kir, 7, 33.1 āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa /
Kir, 7, 37.1 śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram /
Kir, 8, 16.1 salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam /
Kir, 8, 18.2 taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade //
Kir, 8, 26.2 savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ //
Kir, 8, 29.1 gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ /
Kir, 8, 30.2 kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire //
Kir, 8, 33.2 atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ //
Kir, 8, 42.1 śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu /
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kir, 8, 49.1 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ /
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 8, 50.1 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
Kir, 9, 6.2 sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ //
Kir, 9, 32.2 yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ //
Kir, 9, 45.1 savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena /
Kir, 9, 51.2 sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ //
Kir, 9, 51.2 sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ //
Kir, 9, 78.1 gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām /
Kir, 10, 7.1 sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ /
Kir, 10, 9.1 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ /
Kir, 10, 14.2 sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //
Kir, 10, 19.1 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām /
Kir, 10, 20.2 viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ //
Kir, 10, 21.2 nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ //
Kir, 10, 25.1 samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā /
Kir, 10, 26.1 sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam /
Kir, 10, 32.2 dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu //
Kir, 10, 43.2 savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi //
Kir, 10, 44.1 nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ /
Kir, 10, 45.2 cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya //
Kir, 10, 49.1 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām /
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 10, 52.1 salalitacalitatrikābhirāmāḥ śirasijasaṃyamanākulaikapāṇiḥ /
Kir, 10, 54.2 abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe //
Kir, 10, 57.1 savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ /
Kir, 10, 63.2 manobhiḥ sodvegaiḥ praṇayavihitadhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ //
Kir, 11, 7.2 cakārākrāntalakṣmīkaḥ sasādhvasam ivāśrayam //
Kir, 11, 28.2 tadaikākī sabandhuḥ sann iṣṭena rahito yadā //
Kir, 11, 38.2 sākāṅkṣam anupaskāraṃ viṣvaggati nirākulam //
Kir, 11, 72.2 yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ //
Kir, 12, 21.2 sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā //
Kir, 12, 21.2 sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā //
Kir, 12, 28.1 calane 'vaniś calati tasya karaṇaniyame sadiṅmukham /
Kir, 12, 54.2 pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe //
Kir, 13, 11.2 pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa //
Kir, 13, 17.1 dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ /
Kir, 13, 46.2 nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ //
Kir, 13, 56.1 sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api /
Kir, 13, 59.2 tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm //
Kir, 13, 70.2 sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //
Kir, 14, 2.1 saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe /
Kir, 14, 28.2 puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ //
Kir, 14, 35.1 tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam /
Kir, 14, 36.1 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham /
Kir, 14, 48.2 raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā //
Kir, 14, 49.2 saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī //
Kir, 14, 50.2 muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ //
Kir, 15, 5.1 sa sāsiḥ sāsusūḥ sāso yeyāyeyāyayāyayaḥ /
Kir, 15, 27.1 sasattvaratide nityaṃ sadarāmarṣanāśini /
Kir, 15, 27.1 sasattvaratide nityaṃ sadarāmarṣanāśini /
Kir, 15, 50.1 ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya /
Kir, 16, 22.2 sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām //
Kir, 16, 30.2 madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //
Kir, 16, 49.2 anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ //
Kir, 17, 36.1 rikte savisrambham athcharjunasya niṣaṅgavaktre nipatāta pāṇiḥ /
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kir, 17, 38.1 āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau /
Kir, 17, 53.2 vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ //
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kir, 18, 1.2 dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ //
Kir, 18, 22.2 jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam //
Kir, 18, 32.1 tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ /
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kumārasaṃbhava
KumSaṃ, 1, 5.1 āmekhalaṃ saṃcaratāṃ ghanānāṃ chāyām adhaḥsānugatāṃ niṣevya /
KumSaṃ, 1, 27.2 anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā //
KumSaṃ, 2, 41.1 tenāmaravadhūhastaiḥ sadayālūnapallavāḥ /
KumSaṃ, 3, 2.1 sa vāsavenāsanasaṃnikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ /
KumSaṃ, 3, 23.1 sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkam anuprayātaḥ /
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
KumSaṃ, 3, 44.1 sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām /
KumSaṃ, 3, 74.2 strīsaṃnikarṣaṃ parihartum icchann antardadhe bhūtapatiḥ sabhūtaḥ //
KumSaṃ, 4, 17.1 śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca /
KumSaṃ, 4, 23.2 madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat //
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
KumSaṃ, 5, 9.2 na ṣaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate //
KumSaṃ, 5, 10.2 akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam //
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
KumSaṃ, 5, 37.2 yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ //
KumSaṃ, 5, 38.1 anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini /
KumSaṃ, 5, 46.1 niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate /
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
KumSaṃ, 5, 56.1 upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam /
KumSaṃ, 5, 85.1 taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir nikṣepaṇāya padam uddhṛtam udvahantī /
KumSaṃ, 6, 7.2 sahasraraśminā śaśvat sapramāṇam udīkṣitāḥ //
KumSaṃ, 6, 45.1 bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ /
KumSaṃ, 6, 75.2 śabdam īśvara ity uccaiḥ sārdhacandraṃ bibharti yaḥ //
KumSaṃ, 7, 10.2 āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃbabhūvuḥ //
KumSaṃ, 7, 16.1 lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam /
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
KumSaṃ, 7, 42.1 mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām /
KumSaṃ, 7, 42.2 samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe //
KumSaṃ, 7, 49.1 khe khelagāmī tam uvāha vāhaḥ saśabdacāmīkarakiṅkiṇīkaḥ /
KumSaṃ, 7, 61.1 ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī /
KumSaṃ, 7, 72.1 tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam /
KumSaṃ, 7, 73.1 dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ /
KumSaṃ, 8, 3.2 cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat //
KumSaṃ, 8, 4.1 nābhideśanihitaḥ sakampayā śaṅkarasya rurudhe tayā karaḥ /
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
KumSaṃ, 8, 25.2 ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ //
KumSaṃ, 8, 27.2 nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ //
KumSaṃ, 8, 39.1 baddhakośam api tiṣṭhati kṣaṇaṃ sāvaśeṣavivaraṃ kuśeśayam /
KumSaṃ, 8, 50.2 pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam //
KumSaṃ, 8, 54.2 sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam //
KumSaṃ, 8, 59.1 mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā /
KumSaṃ, 8, 69.1 unnatāvanatabhāvavattayā candrikā satimirā girer iyam /
KumSaṃ, 8, 83.1 kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram /
Kāmasūtra
KāSū, 1, 1, 13.93 sapādaṃ ślokasahasram /
KāSū, 1, 2, 33.2 bahavaśca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante //
KāSū, 1, 2, 34.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa //
KāSū, 1, 3, 13.3 savayāśca mātṛṣvasā /
KāSū, 1, 4, 4.15 svāstīrṇā preṅkhādolā vṛkṣavāṭikāyāṃ sapracchāyā /
KāSū, 1, 4, 4.16 sthaṇḍilapīṭhikā ca sakusumeti bhavanavinyāsaḥ //
KāSū, 1, 4, 6.16 tadante ca prasādhite vāsagṛhe saṃcāritasurabhidhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam dūtīnāṃ preṣaṇam svayaṃ vā gamanam /
KāSū, 1, 4, 6.17 āgatānāṃ ca manoharair ālāpair upacāraiśca sasahāyasyopakramāḥ /
KāSū, 1, 4, 16.1 bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ //
KāSū, 1, 5, 1.1 kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati //
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 2, 18.1 śayanagatāv evorūvyatyāsaṃ bhujavyatyāsaṃ ca sasaṃgharṣam iva ghanaṃ saṃsvajete tattilataṇḍulakam //
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 5, 39.1 sakacagraham unnamya mukhaṃ tasya tataḥ pibet /
KāSū, 2, 5, 42.2 svagātrasthāni cihnāni sāsūyeva pradarśayet //
KāSū, 2, 6, 6.1 apadravyāṇi ca saviśeṣaṃ nīcarate //
KāSū, 2, 7, 10.1 tatra sāsūyāyā iva stanitaruditakūjitāni pratīghātaśca syāt //
KāSū, 2, 7, 18.1 sarvatra cumbanādiṣvapakrāntāyāḥ saśītkṛtaṃ tenaiva pratyuttaram //
KāSū, 2, 7, 19.1 rāgavaśāt prahaṇanābhyāse vāraṇamokṣaṇālam arthānāṃ śabdānām ambārthānāṃ ca satāntaśvasitaruditastanitamiśrīkṛtaprayogā virutānāṃ ca /
KāSū, 2, 9, 5.3 prasṛtaparicayā corumūlaṃ sajaghanam iti saṃspṛśet /
KāSū, 2, 9, 27.1 śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta /
KāSū, 2, 10, 1.7 sanṛttam anṛttaṃ vā gītaṃ vāditram /
KāSū, 2, 10, 2.1 ratāvasānikaṃ rāgam ativāhyāsaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pṛthak pṛthag ācārabhūmigamanam /
KāSū, 2, 10, 2.5 accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca /
KāSū, 2, 10, 3.2 savisrambhakathāyogai ratiṃ janayate parām //
KāSū, 2, 10, 7.1 kīrtanānte ca rāgeṇa pariṣvaṅgaiḥ sacumbanaiḥ /
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 5.5 pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati /
KāSū, 3, 3, 5.7 dūre sthitā paśyatu mām iti manyamānā parijanaṃ savadanavikāram ābhāṣate /
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 3, 4, 2.1 dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta //
KāSū, 3, 4, 7.1 navapatrikādiṣu ca saviśeṣabhāvanivedanam //
KāSū, 3, 4, 23.2 pāṇim avalambya cāsyāḥ sākāraṃ nayanayor lalāṭe ca nidadhyāt //
KāSū, 3, 4, 48.2 sapatnīkaśca sāpatyo na sa saṃyogam arhati //
KāSū, 3, 5, 2.9 samanorathāyāś cāsyā apāyaṃ sādhvasaṃ vrīḍāṃ ca hetubhir avacchindyāt /
KāSū, 3, 5, 7.5 viṣahyaṃ sāvakāśam iti samānaṃ pūrveṇa //
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 24.1 patyuśca saviśeṣakaṃ gūḍhaṃ mānaṃ lipset //
KāSū, 4, 2, 34.1 guṇeṣu sopabhogeṣu sukhasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //
KāSū, 4, 2, 42.1 dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ /
KāSū, 4, 2, 57.1 tāsāṃ yathākālaṃ yathārhaṃ ca sthānamānānuvṛttiḥ saparihāsāśca kathāḥ kuryāt //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 8.9 tatra mahārhagandhaṃ spṛhaṇīyaṃ svanakhadaśanapadacihnitaṃ sākāraṃ dadyāt /
KāSū, 5, 2, 12.1 śaṅkitāṃ rakṣitāṃ bhītāṃ saśvaśrūkāṃ ca yoṣitam //
KāSū, 5, 3, 4.1 apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt //
KāSū, 5, 3, 7.5 sātiparicayāt kṛcchrasādhyā /
KāSū, 5, 3, 13.3 savepathugadgadaṃ vadati /
KāSū, 5, 4, 4.1 savihasitaṃ dṛṣṭvā sambhāṣate /
KāSū, 5, 4, 4.13 nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati /
KāSū, 5, 4, 17.3 sākāraṃ maṇḍayet /
KāSū, 5, 5, 14.1 apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet /
KāSū, 5, 5, 14.1 apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet /
KāSū, 5, 5, 14.5 prasṛtaprītiṃ ca sāpadeśaṃ darśane niyojayet /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 1, 12.1 gate ca saparihāsapralāpāṃ sopāyanāṃ paricārikām abhīkṣṇaṃ preṣayet /
KāSū, 6, 1, 12.1 gate ca saparihāsapralāpāṃ sopāyanāṃ paricārikām abhīkṣṇaṃ preṣayet /
KāSū, 6, 1, 12.2 sapīṭhamardāyāśca kāraṇāpadeśena svayaṃ gamanam iti gamyopāvartanam //
KāSū, 6, 4, 2.1 sa ced avasitārtho vittavān sānurāgaśca tataḥ saṃdheyaḥ //
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
KāSū, 6, 4, 10.1 viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati /
KāSū, 6, 4, 18.3 tasyāśca sābhijñānaiḥ pūrvānurāgair enaṃ pratyāpayeyuḥ /
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
KāSū, 6, 5, 34.2 prayatnenāpi tān gṛhya sāpadeśam upakramet //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
KāSū, 7, 1, 4.1 uccaṭākandaś ca yaṣṭīmadhukaṃ ca saśarkareṇa payasā pītvā vṛṣo bhavati /
KāSū, 7, 1, 4.2 meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṃ vṛṣatvayogaḥ /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
KāSū, 7, 2, 24.0 tataḥ śītaiḥ kaṣāyaiḥ kṛtavedanānigrahaṃ sopakrameṇa niṣpādayet //
Kātyāyanasmṛti
KātySmṛ, 1, 56.1 saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
KātySmṛ, 1, 56.1 saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
KātySmṛ, 1, 56.1 saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
KātySmṛ, 1, 56.2 sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ //
KātySmṛ, 1, 74.2 upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ //
KātySmṛ, 1, 99.1 saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ /
KātySmṛ, 1, 133.1 sollekhanaṃ vā labhate tryahaṃ saptāham eva vā /
KātySmṛ, 1, 201.2 sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam //
KātySmṛ, 1, 238.1 yatra syāt sopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi /
KātySmṛ, 1, 258.1 rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā /
KātySmṛ, 1, 287.1 samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ /
KātySmṛ, 1, 296.1 mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam /
KātySmṛ, 1, 317.1 bhuktis tu dvividhā proktā sāgamānāgamā tathā /
KātySmṛ, 1, 317.2 tripuruṣī yā svatantrā sā ced alpā tu sāgamā //
KātySmṛ, 1, 319.1 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
KātySmṛ, 1, 321.1 smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate /
KātySmṛ, 1, 322.1 ādau tu kāraṇaṃ madhye bhuktis tu sāgamā /
KātySmṛ, 1, 454.2 sadaṇḍam abhiyogaṃ ca dāpayed abhiyojakam /
KātySmṛ, 1, 523.2 tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ //
KātySmṛ, 1, 529.3 savṛddhikaṃ gṛhītvā tu śeṣaṃ rājanyathārpayet //
KātySmṛ, 1, 554.2 sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit //
KātySmṛ, 1, 594.2 tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā //
KātySmṛ, 1, 597.1 bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam /
KātySmṛ, 1, 608.1 yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet //
KātySmṛ, 1, 628.1 jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
KātySmṛ, 1, 662.2 nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 663.2 svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 689.1 nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
KātySmṛ, 1, 696.2 sadoṣam api tat krītaṃ vikretur na bhavet punaḥ //
KātySmṛ, 1, 723.2 avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā //
KātySmṛ, 1, 796.1 sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
KātySmṛ, 1, 906.1 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
KātySmṛ, 1, 915.2 savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt //
KātySmṛ, 1, 920.1 bhaginyo bāndhavaiḥ sārdhaṃ vibhajeran sabhartṛkāḥ /
KātySmṛ, 1, 961.1 sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam /
Kāvyādarśa
KāvĀ, 1, 26.1 vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.1 sarūpaśabdavācyatvāt sā samānopamā yathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 30.2 samānam api sotsekam iti nindopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 49.2 asurās tena hanyante sāvalepās tvayā nṛpāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 148.1 yatnākṣepaḥ sa yatnasya kṛtasyāniṣṭavastuni /
KāvĀ, Dvitīyaḥ paricchedaḥ, 158.1 asāv anukrośākṣepaḥ sānukrośam ivotpale /
KāvĀ, Dvitīyaḥ paricchedaḥ, 175.2 anugṛhṇāti hi parān sadoṣo 'pi dvijeśvaraḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 185.1 tvaṃ samudraś ca durvārau mahāsattvau satejasau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 185.2 ayaṃ tu yuvayor bhedaḥ sa jaḍātmā paṭur bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 186.1 sa eṣa śleṣarūpatvāt saśleṣa iti gṛhyatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 186.2 sākṣepaś ca sahetuś ca darśyate tad api dvayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 186.2 sākṣepaś ca sahetuś ca darśyate tad api dvayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.1 vahann api mahīṃ kṛtsnāṃ saśailadvīpasāgarām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 210.2 socchrayaḥ sthairyavān daivād eṣa labdho mayā drumaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 25.2 gadyena yuktodāttārthā socchvāsākhyāyikā matā //
KāvyAl, 2, 41.1 sa mārutākampitapītavāsā bibhrat salīlaṃ śaśibhāsamabjam /
KāvyAl, 2, 41.2 yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse //
KāvyAl, 5, 50.1 dhūmādabhraṃkaṣāt sāgneḥ pradeśasyānumāmiva /
KāvyAl, 5, 65.1 śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛtte /
KāvyAl, 5, 65.1 śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛtte /
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.10 antaḥsthā dviprabhedāḥ rephavarjitā yavalāḥ sānunāsikā niranunāsikāś ca /
Kūrmapurāṇa
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 1, 84.2 uvāca sasmitaṃ vākyamaśeṣajagato hitam //
KūPur, 1, 2, 11.2 devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 2, 94.1 trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam /
KūPur, 1, 4, 41.1 tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
KūPur, 1, 5, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
KūPur, 1, 7, 53.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
KūPur, 1, 7, 57.2 anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt //
KūPur, 1, 9, 17.2 saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam //
KūPur, 1, 9, 19.2 pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā //
KūPur, 1, 9, 22.1 trailokyametat sakalaṃ sadevāsuramānuṣam /
KūPur, 1, 9, 52.1 divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ /
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 11, 14.1 tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ /
KūPur, 1, 11, 55.2 sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm //
KūPur, 1, 11, 59.2 nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām //
KūPur, 1, 11, 219.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
KūPur, 1, 11, 219.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
KūPur, 1, 11, 257.2 sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim //
KūPur, 1, 11, 317.1 tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ /
KūPur, 1, 13, 35.1 aho me sumahadbhāgyaṃ tapāṃsi saphalāni me /
KūPur, 1, 14, 46.1 sarve vṛṣāsanārūḍhāḥ sabhāryāś cātibhīṣaṇāḥ /
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 14, 64.1 tathā viṣṇuṃ sagaruḍaṃ samāyāntaṃ mahābalaḥ /
KūPur, 1, 14, 69.2 saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam //
KūPur, 1, 14, 70.1 vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam /
KūPur, 1, 14, 78.1 evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ /
KūPur, 1, 15, 29.1 kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
KūPur, 1, 15, 39.2 saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau //
KūPur, 1, 15, 74.1 devāñjitvā sadevendrān baddhvā ca dharaṇīmimām /
KūPur, 1, 15, 75.1 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
KūPur, 1, 15, 174.2 yuyodha śakreṇa samātṛkābhir gaṇairaśeṣair amarapradhānaiḥ //
KūPur, 1, 15, 208.2 sakeśavaḥ sahāndhako jagāma śaṅkarāntikam //
KūPur, 1, 15, 209.2 samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ //
KūPur, 1, 15, 209.2 samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ //
KūPur, 1, 15, 224.2 bhakṣayāṃcakrire sarvaṃ trailokyaṃ sacarācaram //
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 16, 2.2 pālayāmāsa dharmeṇa trailokyaṃ sacarācaram //
KūPur, 1, 20, 30.2 yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān //
KūPur, 1, 20, 46.1 sapatnīkaṃ ca sasutaṃ sabhrātṛkam ariṃdamaḥ /
KūPur, 1, 20, 46.1 sapatnīkaṃ ca sasutaṃ sabhrātṛkam ariṃdamaḥ /
KūPur, 1, 20, 46.1 sapatnīkaṃ ca sasutaṃ sabhrātṛkam ariṃdamaḥ /
KūPur, 1, 20, 53.2 sanandī sagaṇo rudrastatraivāntaradhīyata //
KūPur, 1, 20, 53.2 sanandī sagaṇo rudrastatraivāntaradhīyata //
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
KūPur, 1, 23, 59.1 putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ /
KūPur, 1, 24, 29.1 svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ /
KūPur, 1, 24, 36.1 iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ /
KūPur, 1, 24, 51.1 tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ /
KūPur, 1, 24, 58.2 trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham //
KūPur, 1, 24, 60.2 praṇamya devyā giriśaṃ sabhaktyā svātmanyathātmānamasau vicintya //
KūPur, 1, 24, 79.1 utthāpya bhagavān somaḥ kṛṣṇaṃ keśiniṣūdanam /
KūPur, 1, 25, 1.3 rarāma bhagavān somaḥ keśavena maheśvaraḥ //
KūPur, 1, 25, 12.1 kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram /
KūPur, 1, 28, 15.1 duḥkhapracuratālpāyurdehotsādaḥ sarogatā /
KūPur, 1, 28, 44.3 namaḥ somāya rudrāya mahāgrāsāya hetave //
KūPur, 1, 29, 64.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 1, 29, 64.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 1, 31, 32.2 savālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ //
KūPur, 1, 31, 41.1 yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ /
KūPur, 1, 31, 43.1 yad vedavādābhiratā videhaṃ sabrahmavijñānamabhedamekam /
KūPur, 1, 31, 43.2 paśyantyanekaṃ bhavataḥ svarūpaṃ sabrahmapāraṃ praṇato 'smi nityam //
KūPur, 1, 35, 9.1 tatra brahmādayo devā diśaśca sadigīśvarāḥ /
KūPur, 1, 35, 38.1 akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate /
KūPur, 1, 39, 41.2 bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 40, 21.1 ete sahaiva sūryeṇa bhramanti divi sānugāḥ /
KūPur, 1, 43, 5.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
KūPur, 1, 45, 8.2 dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ //
KūPur, 1, 48, 2.2 yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ /
KūPur, 1, 49, 38.2 caturdhā saṃsthito vyāpī saguṇo nirguṇo 'pi ca //
KūPur, 1, 49, 44.2 tayā saṃmohayed viśvaṃ sadevāsuramānuṣam //
KūPur, 1, 50, 11.1 ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
KūPur, 2, 1, 51.2 savāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila //
KūPur, 2, 8, 18.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sabuddhimān buddhimatītya tiṣṭhati //
KūPur, 2, 11, 30.1 yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
KūPur, 2, 11, 31.2 sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca //
KūPur, 2, 11, 34.1 sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
KūPur, 2, 11, 34.1 sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
KūPur, 2, 11, 35.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
KūPur, 2, 11, 35.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 11, 52.1 namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
KūPur, 2, 11, 134.2 prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam //
KūPur, 2, 11, 134.2 prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam //
KūPur, 2, 12, 45.2 brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā //
KūPur, 2, 13, 10.1 sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
KūPur, 2, 13, 38.2 na sasattveṣu garteṣu na gacchan vā samācaret //
KūPur, 2, 13, 40.2 na sopānatpāduko vā chattrī vā nāntarikṣake //
KūPur, 2, 14, 84.2 sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate //
KūPur, 2, 14, 84.2 sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate //
KūPur, 2, 15, 2.2 cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati //
KūPur, 2, 15, 3.2 yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum //
KūPur, 2, 16, 39.1 nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam /
KūPur, 2, 17, 14.2 avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam /
KūPur, 2, 17, 26.1 keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ /
KūPur, 2, 17, 29.1 na rajasvalayā dattaṃ na puṃścalyā saroṣayā /
KūPur, 2, 17, 36.1 matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
KūPur, 2, 18, 19.1 satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet /
KūPur, 2, 18, 23.1 saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 64.1 procya sauṃkāram ādityaṃ trirnimajjejjalāśaye /
KūPur, 2, 19, 19.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram //
KūPur, 2, 19, 27.2 sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi //
KūPur, 2, 20, 38.1 āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān /
KūPur, 2, 22, 13.2 samūlānāhared vāri dakṣiṇāgrān sunirmalān //
KūPur, 2, 22, 98.1 pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
KūPur, 2, 23, 33.1 prete rājani sajyotiryasya syād viṣaye sthitiḥ /
KūPur, 2, 23, 53.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 23, 57.2 snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ //
KūPur, 2, 23, 81.1 dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
KūPur, 2, 24, 19.1 dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
KūPur, 2, 27, 32.2 kṛṣṇājinī sottarīyaḥ śuklayajñopavītavān //
KūPur, 2, 31, 29.1 śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ /
KūPur, 2, 31, 46.2 somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam //
KūPur, 2, 31, 50.2 toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam //
KūPur, 2, 31, 64.1 ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
KūPur, 2, 31, 78.2 sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca //
KūPur, 2, 31, 85.2 tamāpatantaṃ sāvajñam ālokayad amitrajit //
KūPur, 2, 31, 100.2 sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ //
KūPur, 2, 31, 101.1 atha sānucaro rudraḥ saharirdharmavāhanaḥ /
KūPur, 2, 31, 101.1 atha sānucaro rudraḥ saharirdharmavāhanaḥ /
KūPur, 2, 31, 102.2 hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
KūPur, 2, 31, 104.2 uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ //
KūPur, 2, 32, 45.2 gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam /
KūPur, 2, 32, 58.1 anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ /
KūPur, 2, 33, 76.2 sacailo jalamāplutya gāmālabhya viśudhyati //
KūPur, 2, 33, 98.1 trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
KūPur, 2, 34, 41.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 34, 41.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 34, 49.1 so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
KūPur, 2, 34, 51.1 yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
KūPur, 2, 34, 55.1 sasmitaṃ prekṣya viśveśaṃ tiṣṭhantīmamitadyutim /
KūPur, 2, 35, 26.2 sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna //
KūPur, 2, 35, 28.2 nanāma sāmbamavyayaṃ sa rājapuṅgavastadā //
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
KūPur, 2, 35, 35.2 ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti //
KūPur, 2, 36, 40.1 tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
KūPur, 2, 37, 2.3 saputradārā munayastapaśceruḥ sahasraśaḥ //
KūPur, 2, 37, 8.2 dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ //
KūPur, 2, 37, 16.2 dṛṣṭvā sapatnīkam atīva kāntam icchantyathāliṅganam ācaranti //
KūPur, 2, 37, 55.1 antarhitaśca bhagavān sabhāryo liṅgameva ca /
KūPur, 2, 37, 88.1 pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ /
KūPur, 2, 37, 88.1 pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ /
KūPur, 2, 37, 90.1 samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ /
KūPur, 2, 37, 121.1 teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ /
KūPur, 2, 37, 150.1 ityuktvā bhagavān somastatraivāntaradhīyata /
KūPur, 2, 38, 10.1 sadevāsuragandharvā ṛṣayaśca tapodhanāḥ /
KūPur, 2, 38, 16.2 sāpsarogaṇasaṃkīrṇo divyastrīparivāritaḥ //
KūPur, 2, 39, 29.1 tatra devāḥ sagandharvā bhavātmajamanuttamam /
KūPur, 2, 39, 75.2 snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ //
KūPur, 2, 39, 89.1 ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
KūPur, 2, 39, 96.2 akāmo vā sakāmo vā tatra snātvā tu mānavaḥ /
KūPur, 2, 40, 3.2 upānahostathā yugmaṃ deyamannaṃ sakāñcanam /
KūPur, 2, 41, 10.1 atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 41, 10.1 atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 42, 22.1 sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
KūPur, 2, 43, 2.2 kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
KūPur, 2, 43, 10.1 ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ /
KūPur, 2, 43, 19.2 sādrinadyarṇavadvīpā niḥsnehā samapadyata //
KūPur, 2, 43, 31.1 gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān /
KūPur, 2, 43, 44.1 sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ /
KūPur, 2, 44, 3.2 dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam //
KūPur, 2, 44, 15.1 sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ /
KūPur, 2, 44, 16.1 ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 41.2 ārurukṣustu saguṇaṃ pūjayet parameśvaram //
KūPur, 2, 44, 43.1 eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ /
KūPur, 2, 44, 45.1 eṣa yogaḥ samuddiṣṭaḥ sabījo 'tyantabhāvane /
KūPur, 2, 44, 47.2 athāpi kathito yogo nirbījaśca sabījakaḥ //
KūPur, 2, 44, 48.2 viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
KūPur, 2, 44, 96.2 varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam //
KūPur, 2, 44, 103.1 antardhānaṃ ca liṅgasya sāmbotpattistataḥ param /
KūPur, 2, 44, 118.2 prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca //
KūPur, 2, 44, 129.1 ekatastu purāṇāni setihāsāni kṛtsnaśaḥ /
Laṅkāvatārasūtra
LAS, 1, 1.8 atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma /
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
LAS, 1, 44.28 te ca kṣetrāḥ sanāyakāḥ /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 170.32 kiṃ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante /
Liṅgapurāṇa
LiPur, 1, 1, 16.1 saphalaṃ sādhitaṃ sarvaṃ bhavatā viditaṃ bhavet /
LiPur, 1, 3, 19.2 saśabdam āvṛṇot paścād ākāśaṃ śabdakāraṇam //
LiPur, 1, 8, 17.2 sadārāṇāṃ gṛhasthānaṃ tathaiva ca vadāmi vaḥ //
LiPur, 1, 8, 51.1 sagarbho 'garbha ityuktaḥ sajapo vijapaḥ kramāt /
LiPur, 1, 8, 80.1 saśabde sabhaye vāpi caityavalmīkasaṃcaye /
LiPur, 1, 8, 80.1 saśabde sabhaye vāpi caityavalmīkasaṃcaye /
LiPur, 1, 8, 86.1 yogīśvarān saśiṣyāṃś ca yogaṃ yuñjīta yogavit /
LiPur, 1, 9, 38.1 bhasmībhūtavinirmāṇaṃ yathāpūrvaṃ sakāmataḥ /
LiPur, 1, 10, 3.2 alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ //
LiPur, 1, 15, 22.2 sakūrcaṃ sarvaratnāḍhyaṃ kṣiptvā tatraiva kāñcanam //
LiPur, 1, 20, 11.2 savismayamathāgamya saumyasampannayā girā //
LiPur, 1, 20, 19.1 savismayaṃ vacaḥ śrutvā brahmaṇo lokatantriṇaḥ /
LiPur, 1, 20, 20.2 imānaṣṭādaśa dvīpānsasamudrān saparvatān //
LiPur, 1, 20, 20.2 imānaṣṭādaśa dvīpānsasamudrān saparvatān //
LiPur, 1, 23, 1.3 brahmarūpī prabodhārthaṃ brahmāṇaṃ prāha sasmitam //
LiPur, 1, 23, 30.1 tasmāccaturyugāvasthaṃ jagadvai sacarācaram /
LiPur, 1, 24, 104.2 nāmnā vai lāṅgalī bhīmo yatra devāḥ savāsavāḥ //
LiPur, 1, 25, 22.2 sakuśena sapuṣpeṇa jalenaivābhiṣecayet //
LiPur, 1, 25, 22.2 sakuśena sapuṣpeṇa jalenaivābhiṣecayet //
LiPur, 1, 25, 27.1 abhyukṣya sakuśaṃ cāpi dakṣiṇena kareṇa tu /
LiPur, 1, 26, 18.1 sadārān sarvatattvajñān brāhmaṇān vedapāragān /
LiPur, 1, 26, 21.1 brahmayajñena tuṣyanti sarve devāḥ savāsavāḥ /
LiPur, 1, 27, 39.1 sakūrcena sapuṣpeṇa snāpayenmantrapūrvakam /
LiPur, 1, 27, 39.1 sakūrcena sapuṣpeṇa snāpayenmantrapūrvakam /
LiPur, 1, 29, 5.3 tuṣṭyarthaṃ devadevasya sadāratanayāgnayaḥ //
LiPur, 1, 29, 19.1 anyonyaṃ sasmitaṃ prekṣya cāliliṅguḥ samantataḥ /
LiPur, 1, 29, 27.1 indrasyāpi ca dharmajña chinnaṃ savṛṣaṇaṃ purā /
LiPur, 1, 29, 34.1 rāghavaḥ sānujaś cāpi durvāsena mahātmanā /
LiPur, 1, 29, 53.2 taṃ dṛṣṭvā cārcayāmāsa sārghyādyairanaghā dvijam //
LiPur, 1, 29, 77.1 nikṛtya keśān saśikhān upavītaṃ visṛjya ca /
LiPur, 1, 30, 6.2 taṃ dṛṣṭvā sasmitaṃ prāha śvetaṃ lokabhayaṃkaraḥ //
LiPur, 1, 30, 20.2 triyaṃbako 'mbayā samaṃ sanandinā gaṇeśvaraiḥ //
LiPur, 1, 30, 34.1 sadāratanayāḥ śrāntāḥ praṇemuś ca pitāmaham /
LiPur, 1, 31, 18.1 sahiraṇyaṃ sabījaṃ ca brahmabhiś cābhimantritam /
LiPur, 1, 31, 18.1 sahiraṇyaṃ sabījaṃ ca brahmabhiś cābhimantritam /
LiPur, 1, 31, 19.2 samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ //
LiPur, 1, 31, 32.2 sapatnīkā mahābhāgāḥ saputrāḥ saparicchadāḥ //
LiPur, 1, 31, 32.2 sapatnīkā mahābhāgāḥ saputrāḥ saparicchadāḥ //
LiPur, 1, 31, 32.2 sapatnīkā mahābhāgāḥ saputrāḥ saparicchadāḥ //
LiPur, 1, 33, 24.1 sasmitaṃ prāha samprekṣya sarvānmunivarāṃstadā //
LiPur, 1, 36, 23.2 sāvajñaṃ vāmapādena sa māṃ mūrdhni sadasyatha //
LiPur, 1, 36, 29.2 duḥkhaṃ karomi viprasya śāpārthaṃ sasurasya me //
LiPur, 1, 36, 41.3 svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt //
LiPur, 1, 36, 48.2 dadhīcaḥ sasmitaṃ sākṣāt sadasadvyaktikāraṇam //
LiPur, 1, 36, 73.1 rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ /
LiPur, 1, 37, 18.2 nārāyaṇo mahādevaṃ bahumānena sādaram //
LiPur, 1, 38, 11.2 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā //
LiPur, 1, 40, 43.2 duḥkhaprabhūtamalpāyurdehotsādaḥ sarogatā //
LiPur, 1, 40, 52.2 anukarṣan sa vai senāṃ savājirathakuñjarām //
LiPur, 1, 40, 61.2 tato vyatīte kāle tu sāmātyaḥ sahasainikaḥ //
LiPur, 1, 40, 85.1 sasaṃdhyāṃśeṣu hīyante yugānāṃ dharmasiddhayaḥ /
LiPur, 1, 41, 61.1 mṛtyuhīnaḥ pumānviddhi samṛtyuḥ padmajo'pi saḥ /
LiPur, 1, 42, 6.2 tuṣṭastavetyathovāca sagaṇaścomayā saha //
LiPur, 1, 42, 8.2 harṣagadgadayā vācā somaṃ somavibhūṣaṇam //
LiPur, 1, 42, 13.2 somaḥ somopamaḥ prītastatraivāntaradhīyata //
LiPur, 1, 43, 6.1 sāmaśākhāsahasraṃ ca sāṅgopāṅgaṃ mahāmune /
LiPur, 1, 43, 19.1 tuṣṭo'bravīnmahādevaḥ somaḥ somārdhabhūṣaṇaḥ /
LiPur, 1, 43, 27.1 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ /
LiPur, 1, 43, 27.1 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ /
LiPur, 1, 43, 29.1 evamuktvā ca māṃ devo bhagavān sagaṇastadā /
LiPur, 1, 44, 31.1 tato devāś ca sendrāś ca nārāyaṇamukhās tathā /
LiPur, 1, 44, 38.2 evaṃ stutaścābhiṣikto devaiḥ sabrahmakaistadā //
LiPur, 1, 44, 44.1 sānvayaṃ ca gṛhītveśas tathā saṃbandhibāndhavaiḥ /
LiPur, 1, 45, 15.1 lakṣaṃ saptasahasraṃ hi talānāṃ saghanasya tu /
LiPur, 1, 46, 3.1 saptadvīpeṣu sarveṣu sāmbaḥ sarvagaṇairvṛtaḥ /
LiPur, 1, 46, 5.1 samudreṣviha sarveṣu sarvadā sagaṇaḥ śivaḥ /
LiPur, 1, 49, 2.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
LiPur, 1, 49, 19.1 caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ /
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 49, 31.1 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā /
LiPur, 1, 49, 59.2 kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ //
LiPur, 1, 49, 66.2 vane panasavṛkṣāṇāṃ saśukrā dānavādayaḥ //
LiPur, 1, 50, 21.2 kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram //
LiPur, 1, 51, 4.2 nitambapuṣpasālambe naikasattvagaṇānvite //
LiPur, 1, 51, 21.2 tasminnāyatane somaḥ sadāste sagaṇo haraḥ //
LiPur, 1, 51, 28.1 tatrāpi sagaṇaḥ sāmbaḥ krīḍate'drisame gṛhe /
LiPur, 1, 51, 28.1 tatrāpi sagaṇaḥ sāmbaḥ krīḍate'drisame gṛhe /
LiPur, 1, 51, 30.1 krīḍate sagaṇaḥ sāmbas tacchivālayam ucyate /
LiPur, 1, 51, 30.1 krīḍate sagaṇaḥ sāmbas tacchivālayam ucyate /
LiPur, 1, 52, 7.2 tatrāsīno yataḥ śarvaḥ sāmbaḥ saha gaṇeśvaraiḥ //
LiPur, 1, 52, 34.2 śuddhasattvāś ca hemābhāḥ sadārāḥ plakṣabhojanāḥ //
LiPur, 1, 53, 10.2 somaḥ sanandī bhagavānāste hemagṛhottame //
LiPur, 1, 53, 10.2 somaḥ sanandī bhagavānāste hemagṛhottame //
LiPur, 1, 53, 13.1 sanandī sagaṇaḥ somas tenāsau tanna muñcati /
LiPur, 1, 53, 13.1 sanandī sagaṇaḥ somas tenāsau tanna muñcati /
LiPur, 1, 53, 13.1 sanandī sagaṇaḥ somas tenāsau tanna muñcati /
LiPur, 1, 53, 55.1 dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ dṛṣṭvā sendrāste kimetattviheti /
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 54, 6.2 sarvaiḥ sāyamanaiḥ sauro hyudayo dṛśyate dvijāḥ //
LiPur, 1, 54, 30.1 kiraṇaiḥ sarvatastoyaṃ devo vai sasamīraṇaḥ /
LiPur, 1, 54, 50.1 mūkāḥ saśabdaduṣṭāśās tvetaiḥ kṛtyaṃ yathākramam /
LiPur, 1, 55, 17.1 saratho'dhiṣṭhito devairādityairmunibhis tathā /
LiPur, 1, 55, 45.1 sāyudhā dvādaśaivaite rākṣasāśca yathākramam /
LiPur, 1, 55, 56.1 dhanañjaya irāvāṃś ca suruciḥ saparāvasuḥ /
LiPur, 1, 55, 64.1 dhṛtarāṣṭraḥ sagandharvaḥ sūryavarcāstathaiva ca /
LiPur, 1, 60, 6.1 bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam /
LiPur, 1, 60, 15.1 tapatyeṣa dvijaśreṣṭhāstrailokyaṃ sacarācaram /
LiPur, 1, 62, 39.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
LiPur, 1, 63, 20.2 ajaikapād ahirbudhnyo virūpākṣaḥ sabhairavaḥ //
LiPur, 1, 63, 45.1 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
LiPur, 1, 64, 8.2 dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ //
LiPur, 1, 64, 44.1 kṛcchrātsabhāryo bhagavān vasiṣṭhaḥ svāśramaṃ kṣaṇāt /
LiPur, 1, 64, 56.2 jātamātram anaghaṃ śucismitā budhya sāśrunayanā lalāpa ca //
LiPur, 1, 64, 58.2 yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ //
LiPur, 1, 64, 69.2 abhyarcya devadeveśaṃ trailokyaṃ sacarācaram /
LiPur, 1, 64, 70.1 sā niśamya vacanaṃ tadā śubhaṃ sasmitā tanayamāha vismitā /
LiPur, 1, 64, 89.2 nipapāta ca hṛṣṭātmā pādayostasya sādaram //
LiPur, 1, 64, 90.2 saphalaṃ jīvitaṃ me'dya brahmādyāṃstāṃstadāha saḥ //
LiPur, 1, 64, 94.1 tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ /
LiPur, 1, 64, 94.1 tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ /
LiPur, 1, 64, 107.1 gate maheśvare sāṃbe praṇamya ca maheśvaram /
LiPur, 1, 65, 74.2 sakārmuko mahābāhurmahāghoro mahātapāḥ //
LiPur, 1, 65, 145.1 sāmnāyo'tha mahāmnāyastīrthadevo mahāyaśāḥ /
LiPur, 1, 66, 10.1 saśarīraṃ tadā taṃ vai divamāropayadvibhuḥ /
LiPur, 1, 67, 13.1 saptadvīpāṃ yayātistu jitvā pṛthvīṃ sasāgarām /
LiPur, 1, 67, 24.2 evamuktvā sa rājarṣiḥ sadāraḥ prāviśadvanam //
LiPur, 1, 67, 25.2 sādhayitvā tvanaśanaṃ sadāraḥ svargamāptavān //
LiPur, 1, 70, 44.2 triguṇastu tatastvagniḥ saśabdasparśarūpavān //
LiPur, 1, 70, 45.1 saśabdasparśarūpaṃ ca rasamātraṃ samāviśat /
LiPur, 1, 70, 65.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
LiPur, 1, 70, 65.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
LiPur, 1, 70, 111.2 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā //
LiPur, 1, 70, 114.1 atītāni ca kalpāni sodarkāṇi sahānvayaiḥ /
LiPur, 1, 70, 137.1 sasamudrāmimāṃ pṛthvīṃ saptadvīpāṃ saparvatām /
LiPur, 1, 70, 137.1 sasamudrāmimāṃ pṛthvīṃ saptadvīpāṃ saparvatām /
LiPur, 1, 70, 239.1 padbhyāṃ cāśvān samātaṅgān rāsabhān āvayān mṛgān /
LiPur, 1, 70, 247.2 anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt //
LiPur, 1, 70, 306.2 piṅgalānsaniṣaṅgāṃś ca sakapardānsalohitān //
LiPur, 1, 70, 306.2 piṅgalānsaniṣaṅgāṃś ca sakapardānsalohitān //
LiPur, 1, 70, 306.2 piṅgalānsaniṣaṅgāṃś ca sakapardānsalohitān //
LiPur, 1, 71, 2.1 kathaṃ ca paśavaścāsandevāḥ sabrahmakāḥ prabhoḥ /
LiPur, 1, 71, 8.1 nihate tārake daitye tāraputre sabāndhave /
LiPur, 1, 71, 28.2 rudrālayaiḥ pratigṛhaṃ sāgnihotrair dvijottamāḥ //
LiPur, 1, 71, 33.1 daityeśvarairmahābhāgaiḥ sadāraiḥ sasutairdvijāḥ /
LiPur, 1, 71, 33.1 daityeśvarairmahābhāgaiḥ sadāraiḥ sasutairdvijāḥ /
LiPur, 1, 71, 38.1 sendrā devā dvijaśreṣṭhā drumā dāvāgninā yathā /
LiPur, 1, 71, 43.2 sanātanastadā sendrān devān ālokya cācyutaḥ //
LiPur, 1, 71, 56.1 satārakākṣeṇa mayena guptaṃ svasthaṃ ca guptaṃ sphaṭikābhamekam /
LiPur, 1, 71, 64.1 sendrāḥ saṃgamya deveśamupendraṃ dhiṣṭhitā bhayāt /
LiPur, 1, 71, 65.1 kiṃ kṛtyamiti saṃtaptaḥ saṃtaptānsendrakānkṣaṇam /
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 71, 116.2 somaḥ somām athāliṅgya nandidattakaraḥ smayan //
LiPur, 1, 71, 119.3 atha sabrahmakā devāḥ sendropendrāḥ samāgatāḥ //
LiPur, 1, 71, 119.3 atha sabrahmakā devāḥ sendropendrāḥ samāgatāḥ //
LiPur, 1, 71, 132.1 nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ /
LiPur, 1, 71, 145.1 sagaṇo gaṇasenānīr meghapṛṣṭhe yathā bhavaḥ /
LiPur, 1, 71, 153.2 taṃ dṛṣṭvā nandinaṃ devāḥ sendropendrās tathāvidham //
LiPur, 1, 72, 20.2 lokālokācalastasya sasopānaḥ samantataḥ //
LiPur, 1, 72, 47.2 tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum //
LiPur, 1, 72, 59.2 praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram //
LiPur, 1, 72, 63.1 vāyavyāṃ sagaṇaiḥ sārdhaṃ sevāṃ cakre rathasya tu //
LiPur, 1, 72, 83.1 vṛndaśastaṃ samāvṛtya jagmuḥ somaṃ gaṇairvṛtāḥ /
LiPur, 1, 72, 93.1 sadukūlā śive raktā lambitā bhāti mālikā /
LiPur, 1, 72, 99.1 atha nirīkṣya sureśvaramīśvaraṃ sagaṇamadrisutāsahitaṃ tadā /
LiPur, 1, 72, 111.2 somaś ca bhagavānviṣṇuḥ kālāgnirvāyureva ca //
LiPur, 1, 72, 116.2 ye pūjayanti tatrāpi daityā rudraṃ sabāndhavāḥ //
LiPur, 1, 72, 117.2 na kiṃcid abruvan devāḥ sendropendrā gaṇeśvarāḥ //
LiPur, 1, 72, 172.2 kṛtāñjalipuṭo bhūtvā prāha sāṃbaṃ triyaṃbakam //
LiPur, 1, 73, 3.2 vidyunmālī ca daityeśaḥ anye cāpi sabāndhavāḥ //
LiPur, 1, 74, 10.1 durgā haimaṃ mahādevaṃ savedikamanuttamam /
LiPur, 1, 75, 33.2 evamabhyarcayantyeva sadārāḥ sasutā narāḥ //
LiPur, 1, 75, 33.2 evamabhyarcayantyeva sadārāḥ sasutā narāḥ //
LiPur, 1, 76, 19.1 nandinā sahitaṃ devaṃ sāmbaṃ sarvagaṇairvṛtam /
LiPur, 1, 76, 29.1 ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum /
LiPur, 1, 76, 52.2 dhanurbāṇasamāyuktaṃ somaṃ somārdhabhūṣaṇam //
LiPur, 1, 77, 27.1 yaḥ sa yāti na saṃdehaḥ svargalokaṃ sabāndhavaḥ /
LiPur, 1, 77, 70.2 sakarṇikaṃ mahābhāgā mahādevasamīpataḥ //
LiPur, 1, 77, 95.1 sāṅgān vedān yathānyāyam adhītya vidhipūrvakam /
LiPur, 1, 77, 96.2 vānaprasthāśramaṃ gatvā sadāraḥ sāgnireva ca //
LiPur, 1, 77, 96.2 vānaprasthāśramaṃ gatvā sadāraḥ sāgnireva ca //
LiPur, 1, 77, 101.2 candanādyaiḥ sakarpūrair gandhadravyaiḥ samantataḥ //
LiPur, 1, 79, 19.2 atha pañcavidhaṃ vāpi saghṛtaṃ vinivedayet //
LiPur, 1, 80, 5.1 sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam /
LiPur, 1, 80, 5.1 sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam /
LiPur, 1, 80, 5.1 sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam /
LiPur, 1, 80, 10.1 apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ /
LiPur, 1, 80, 14.1 dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ /
LiPur, 1, 80, 52.2 taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam //
LiPur, 1, 80, 52.2 taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam //
LiPur, 1, 81, 25.1 śailaṃ vā dārujaṃ vāpi mṛnmayaṃ vā savedikam /
LiPur, 1, 81, 38.2 saghṛtaṃ sopadaṃśaṃ ca sarvadravyasamanvitam //
LiPur, 1, 81, 38.2 saghṛtaṃ sopadaṃśaṃ ca sarvadravyasamanvitam //
LiPur, 1, 82, 12.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 13.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 20.2 māyayā yā jagatsarvaṃ brahmādyaṃ sacarācaram //
LiPur, 1, 82, 27.2 sanārāyaṇakair devaiḥ sendracandradivākaraiḥ //
LiPur, 1, 82, 27.2 sanārāyaṇakair devaiḥ sendracandradivākaraiḥ //
LiPur, 1, 83, 17.1 yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ /
LiPur, 1, 83, 17.1 yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ /
LiPur, 1, 83, 21.1 sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ /
LiPur, 1, 83, 44.1 saghṛtaṃ śaṅkaraṃ pūjya paurṇamāsyāṃ ca pūrvavat /
LiPur, 1, 83, 46.2 kṣīraudanena sājyena sampūjya ca bhavaṃ prabhum //
LiPur, 1, 84, 20.1 saghṛtaṃ saguḍaṃ caiva odanaṃ parameṣṭhine /
LiPur, 1, 84, 20.1 saghṛtaṃ saguḍaṃ caiva odanaṃ parameṣṭhine /
LiPur, 1, 85, 26.1 tanmāhātmyāt tadā lokān sadevāsuramānuṣān /
LiPur, 1, 85, 39.2 pañcākṣaraiḥ sapraṇavo mantro'yaṃ hṛdayaṃ mama //
LiPur, 1, 85, 60.2 saśiraskaṃ tato dehaṃ sarvamantreṇa saṃspṛśet //
LiPur, 1, 85, 68.2 sabindukāni bījāni pañca madhyamaparvasu //
LiPur, 1, 85, 90.2 paścānnivedayeddevi ātmānaṃ saparicchadam //
LiPur, 1, 85, 97.2 japennityaṃ sasaṃkalpaṃ puraścaraṇameva ca //
LiPur, 1, 85, 166.1 saguṇo nirguṇo vāpi tasyājñāṃ śirasā vahet /
LiPur, 1, 85, 229.1 sabījasaṃpuṭaṃ mantraṃ śatalakṣaṃ japecchuciḥ /
LiPur, 1, 86, 7.2 prahasanprāha viśvātmā sanandanapurogamān //
LiPur, 1, 86, 119.2 dhyānaṃ nirviṣayaṃ proktam ādau saviṣayaṃ tathā //
LiPur, 1, 88, 21.2 vaśyāni cāsya bhūtāni trailokye sacarācare //
LiPur, 1, 88, 22.2 yatra kāmāvasāyitvaṃ trailokye sacarācare //
LiPur, 1, 88, 47.1 atha celluptadharmā tu sāvaśeṣaiḥ svakarmabhiḥ /
LiPur, 1, 89, 52.1 saśaivālaṃ tathānyairvā doṣairduṣṭaṃ vivarjayet /
LiPur, 1, 91, 54.2 savyañjano makārastu svarloka iti gīyate //
LiPur, 1, 92, 10.2 haimavatyāḥ svayaṃ devaḥ sanandī parameśvaraḥ //
LiPur, 1, 92, 82.2 sāvajñaṃ kandukenātra tasyedaṃ dehamāsthitam //
LiPur, 1, 93, 8.1 tataste samastāḥ surendrāḥ sasādhyāḥ sureśaṃ maheśaṃ puretyāhurevam /
LiPur, 1, 93, 18.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
LiPur, 1, 93, 20.1 sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt /
LiPur, 1, 94, 5.1 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
LiPur, 1, 94, 29.2 devāś ca tuṣṭuvuḥ sendrā devadevasya vaibhavam //
LiPur, 1, 95, 17.1 tato nihatya taṃ daityaṃ sabāndhavamaghāpahaḥ /
LiPur, 1, 95, 21.2 sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ //
LiPur, 1, 95, 21.2 sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ //
LiPur, 1, 95, 21.2 sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ //
LiPur, 1, 95, 21.2 sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ //
LiPur, 1, 95, 31.2 tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum //
LiPur, 1, 95, 31.2 tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum //
LiPur, 1, 95, 34.2 devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam /
LiPur, 1, 96, 5.1 sāṭṭahāsair gaṇavarair utpatadbhir itastataḥ /
LiPur, 1, 96, 28.1 matprasādena sakalaṃ samaryādaṃ pravartate /
LiPur, 1, 96, 36.2 sāhaṅkāramidaṃ śrutvā harer amitavikramaḥ /
LiPur, 1, 96, 36.3 vihasyovāca sāvajñaṃ tato visphuritādharaḥ //
LiPur, 1, 96, 48.1 vārāhavigrahaste 'dya sākrośaṃ tārakāriṇā /
LiPur, 1, 96, 50.2 nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ //
LiPur, 1, 96, 112.2 eṣa eva nṛsiṃhātmā sadarpaś ca mahābalaḥ //
LiPur, 1, 97, 3.2 tena devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ //
LiPur, 1, 97, 3.2 tena devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ //
LiPur, 1, 97, 13.1 sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva /
LiPur, 1, 97, 13.1 sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva /
LiPur, 1, 97, 13.1 sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva /
LiPur, 1, 97, 21.1 hantuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam /
LiPur, 1, 97, 23.1 dagdhaṃ kṣaṇena sakalaṃ trailokyaṃ sacarācaram /
LiPur, 1, 97, 29.2 saratho bhagavānindraḥ kṣiptaś ca śatayojanam //
LiPur, 1, 98, 6.2 samāgatāḥ sasaṃtāpā vaktumarhatha suvratāḥ //
LiPur, 1, 98, 20.1 sabāndhavānkṣaṇādeva yuṣmān saṃtārayāmyaham /
LiPur, 1, 98, 42.1 nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī /
LiPur, 1, 98, 47.2 sagaṇo gaṇakāryaś ca sukīrtiś chinnasaṃśayaḥ //
LiPur, 1, 98, 95.2 nakṣatramālī rākeśaḥ sādhiṣṭhānaḥ ṣaḍāśrayaḥ //
LiPur, 1, 98, 123.1 svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayasvanaḥ /
LiPur, 1, 98, 167.1 dudruvustaṃ parikramya sendrā devāstrilocanam /
LiPur, 1, 99, 1.3 savistaraṃ vadasvādya satītve ca yathātatham //
LiPur, 1, 100, 13.1 dagdhuṃ saṃpreṣitaś cāhaṃ bhavantaṃ samunīśvaraiḥ /
LiPur, 1, 100, 33.2 tat pratidhvastakalaśaṃ bhagnayūpaṃ satoraṇam //
LiPur, 1, 100, 43.1 sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ /
LiPur, 1, 101, 11.1 so'pi tāro mahātejāstrailokyaṃ sacarācaram /
LiPur, 1, 101, 13.1 sarathaṃ viṣṇumādāya cikṣepa śatayojanam /
LiPur, 1, 101, 24.2 devairaśeṣaiḥ sendraistu jīvamāha pitāmahaḥ //
LiPur, 1, 101, 31.2 bṛhaspatis tathā sendrair devair devaṃ praṇamya tam //
LiPur, 1, 101, 33.2 saśakramāha taṃ jīvaṃ jagajjīvo dvijottamāḥ //
LiPur, 1, 101, 40.2 nayanena tṛtīyena sāvajñaṃ tam avaikṣata //
LiPur, 1, 102, 49.2 sanārāyaṇakāḥ sarve munibhiḥ śaṅkaraṃ prabhum //
LiPur, 1, 102, 51.2 praṇemur manasā sarve sanārāyaṇakāḥ prabhum //
LiPur, 1, 102, 54.1 tejasā tasya devāste sendracandradivākarāḥ /
LiPur, 1, 102, 54.2 sabrahmakāḥ sasādhyāś ca sanārāyaṇakās tathā //
LiPur, 1, 102, 54.2 sabrahmakāḥ sasādhyāś ca sanārāyaṇakās tathā //
LiPur, 1, 102, 54.2 sabrahmakāḥ sasādhyāś ca sanārāyaṇakās tathā //
LiPur, 1, 102, 55.1 sayamāś ca sarudrāś ca cakṣuraprārthayan vibhum /
LiPur, 1, 102, 55.1 sayamāś ca sarudrāś ca cakṣuraprārthayan vibhum /
LiPur, 1, 102, 57.1 sabrahmakaḥ saśakrāś ca tamapaśyanmaheśvaram /
LiPur, 1, 102, 57.1 sabrahmakaḥ saśakrāś ca tamapaśyanmaheśvaram /
LiPur, 1, 102, 62.2 sarve sabrahmakā devāḥ sayakṣoragarākṣasāḥ //
LiPur, 1, 102, 62.2 sarve sabrahmakā devāḥ sayakṣoragarākṣasāḥ //
LiPur, 1, 103, 15.2 saptabhiḥ samadaḥ śrīmān dundubho'ṣṭābhir eva ca //
LiPur, 1, 103, 48.2 ityuktvā sodakaṃ dattvā devīṃ deveśvarāya tām //
LiPur, 1, 103, 49.1 svātmānamapi devāya sodakaṃ pradadau hariḥ /
LiPur, 1, 103, 53.2 devo'pi devīmālokya salajjāṃ himaśailajām //
LiPur, 1, 103, 71.1 sagaṇo nandinā sārdhaṃ sarvadevagaṇairvṛtaḥ /
LiPur, 1, 104, 2.2 etasminnantare devāḥ sendropendrāḥ sametya te /
LiPur, 1, 104, 26.2 diṅmukhe diṅmukhe nityaṃ sagaṇaiḥ pūjitāya te //
LiPur, 1, 106, 27.1 tatra sabrahmakā devāḥ sendropendrāḥ samantataḥ /
LiPur, 1, 106, 27.1 tatra sabrahmakā devāḥ sendropendrāḥ samantataḥ /
LiPur, 1, 107, 27.1 rarāja bhagavān somaḥ śakrarūpī sadāśivaḥ /
LiPur, 1, 107, 34.2 prāha savyagramīśānaḥ śakrarūpadharaḥ svayam //
LiPur, 1, 107, 53.1 upamanyumuvāca sasmito bhagavānbandhujanaiḥ samāvṛtam /
LiPur, 1, 107, 53.2 girijām avalokya sasmitāṃ saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī //
LiPur, 1, 107, 53.2 girijām avalokya sasmitāṃ saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī //
LiPur, 1, 108, 9.2 sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ //
LiPur, 1, 108, 9.2 sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ //
LiPur, 2, 1, 14.1 sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai /
LiPur, 2, 5, 55.2 prāha tāṃ prekṣya bhagavān nāradaḥ sasmitas tadā //
LiPur, 2, 5, 87.2 saparvato brahmavidāṃ variṣṭho mahāmunirnārada ājagāma //
LiPur, 2, 5, 153.2 sabhṛtyajñātisampanno viṣṇulokaṃ jagāma vai //
LiPur, 2, 6, 32.1 sabhāryastvaṃ gṛhaṃ tasya viśethā bhayavarjitaḥ /
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 38.2 pitṛkarmavihīnāstu sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 42.2 bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 46.2 brahmavṛkṣaśca yatrāsti sabhāryas tvaṃ samāviśa //
LiPur, 2, 6, 48.1 mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 49.1 bahulā kadalī yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 50.1 kadambaḥ khadiraṃ vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 51.1 uduṃbaraṃ vā panasaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 52.1 daṇḍinī muṇḍinī vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 53.1 ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 54.1 kṣetrapāle'thavā yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 56.2 tadgṛhaṃ te samākhyātaṃ sabhāryasya niveśitum //
LiPur, 2, 6, 58.1 nāstikāśca śaṭhā yatra sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 59.1 sādhāraṇaṃ smarantyenaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 71.1 jale vā maithunaṃ kuryāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 74.1 bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 76.2 sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā //
LiPur, 2, 7, 14.1 japetsa yāti viprendrā viṣṇulokaṃ sabāndhavaḥ /
LiPur, 2, 8, 4.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
LiPur, 2, 8, 32.1 tābhir vimānam āruhya devaiḥ sendrair abhiṣṭutaḥ /
LiPur, 2, 9, 45.1 loke sātiśayatvena jñānaiśvaryaṃ vilokyate /
LiPur, 2, 10, 44.2 brahmāṇḍāni ca śeṣāṇi tathā sāvaraṇāni ca //
LiPur, 2, 11, 38.1 viṣṇunā rāvaṇaṃ hatvā sasainyaṃ brahmaṇaḥ sutam /
LiPur, 2, 17, 24.1 sanārāyaṇakā devāḥ sendrāśca munayastathā /
LiPur, 2, 17, 24.1 sanārāyaṇakā devāḥ sendrāśca munayastathā /
LiPur, 2, 18, 65.1 sagaṇaścāṃbayā sārdhaṃ sānnidhyamakarotprabhuḥ /
LiPur, 2, 19, 24.2 sūryaṃ śivo jagannāthaḥ somaḥ sākṣādumā svayam //
LiPur, 2, 19, 33.1 siṃdūravarṇāya samaṇḍalāya suvarṇavajrābharaṇāya tubhyam /
LiPur, 2, 19, 33.2 padmābhanetrāya sapaṅkajāya brahmendranārāyaṇakāraṇāya //
LiPur, 2, 21, 35.1 sasūtraṃ sapidhānaṃ ca vastrayugmena veṣṭitam /
LiPur, 2, 21, 35.1 sasūtraṃ sapidhānaṃ ca vastrayugmena veṣṭitam /
LiPur, 2, 21, 39.2 navavastrottarīyaṃ ca soṣṇīṣaṃ kṛtamaṅgalam //
LiPur, 2, 21, 54.1 sahaṃsena yathānyāyaṃ praṇavādyena suvrata /
LiPur, 2, 21, 61.2 sadyādyaṣaṣṭhasahitaṃ śikhāntaṃ saphaḍantakam //
LiPur, 2, 21, 74.1 sakūrcena savastreṇa tantunā veṣṭitena ca /
LiPur, 2, 21, 74.1 sakūrcena savastreṇa tantunā veṣṭitena ca /
LiPur, 2, 22, 13.2 sakuśena sapuṣpeṇa mantraiḥ sarvaiḥ samāhitaḥ //
LiPur, 2, 22, 13.2 sakuśena sapuṣpeṇa mantraiḥ sarvaiḥ samāhitaḥ //
LiPur, 2, 22, 24.2 prāṅmukhas tāmrapātraṃ ca sagandhaṃ prasthapūritam //
LiPur, 2, 22, 55.2 samaṇḍalo mahādevaḥ siṃdūrāruṇavigrahaḥ //
LiPur, 2, 24, 10.1 ṣaṣṭhena sasadyena tṛtīyena phaḍantenākāśaśuddhiḥ //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 25, 29.2 ṣaṭtriṃśadaṅgulāyāmamaṣṭāṅgulasavistaram //
LiPur, 2, 25, 97.2 prāṇāyāmatrayaṃ kṛtvā sagarbhaṃ sarvasaṃmatam //
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 27, 46.1 madhyapadmasya madhye tu sakūrcaṃ sākṣataṃ kramāt /
LiPur, 2, 27, 46.1 madhyapadmasya madhye tu sakūrcaṃ sākṣataṃ kramāt /
LiPur, 2, 28, 82.1 pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam /
LiPur, 2, 35, 8.1 tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
LiPur, 2, 35, 8.2 savatsāṃ surabhiṃ tatra vastrayugmena veṣṭayet //
LiPur, 2, 35, 9.1 sampūjayed gāṃ gāyatryā savatsāṃ surabhiṃ punaḥ /
LiPur, 2, 38, 1.3 gavāṃ sahasramādāya savatsaṃ saguṇaṃ śubham //
LiPur, 2, 38, 1.3 gavāṃ sahasramādāya savatsaṃ saguṇaṃ śubham //
LiPur, 2, 44, 3.1 mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
LiPur, 2, 45, 82.2 brāhmaṇānāṃ sahasraṃ ca bhojayecca sadakṣiṇam //
LiPur, 2, 47, 7.2 savedikaṃ sasūtraṃ ca samyagvistṛtamastakam //
LiPur, 2, 47, 7.2 savedikaṃ sasūtraṃ ca samyagvistṛtamastakam //
LiPur, 2, 47, 8.1 viśodhya sthāpayedbhaktyā savedikamanuttamam /
LiPur, 2, 47, 10.1 tasmātsavedikaṃ liṅgaṃ sthāpayetsthāpakottamaḥ //
LiPur, 2, 47, 15.1 lokapālādidaivatyaiḥ sakūrcaiḥ sākṣataiḥ śubhaiḥ /
LiPur, 2, 47, 15.1 lokapālādidaivatyaiḥ sakūrcaiḥ sākṣataiḥ śubhaiḥ /
LiPur, 2, 47, 16.1 vajrādikāyudhopetaiḥ savastraiḥ sapidhānakaiḥ /
LiPur, 2, 47, 16.1 vajrādikāyudhopetaiḥ savastraiḥ sapidhānakaiḥ /
LiPur, 2, 47, 50.1 sthāpitāḥ pūjitāścaiva trailokyaṃ sacarācaram //
LiPur, 2, 50, 4.2 trailokyamakhilaṃ jitvā sadevāsuramānuṣam //
LiPur, 2, 51, 11.1 prasahya somamapibatsagaṇaiśca śacīpatiḥ /
LiPur, 2, 51, 14.1 sahasranetraḥ sagaṇo dudrāva bhayavihvalaḥ /
LiPur, 2, 53, 3.1 saghṛtena tilenaiva kamalena prayatnataḥ /
LiPur, 2, 53, 4.1 caruṇā saghṛtenaiva kevalaṃ payasāpi vā /
LiPur, 2, 54, 3.2 sampūjya pāyasaṃ dattvā saghṛtaṃ caudanaṃ punaḥ //
LiPur, 2, 54, 6.1 brāhmaṇānāṃ sahasraṃ ca bhojayedvai sadakṣiṇam /
LiPur, 2, 54, 7.1 etadvaḥ kathitaṃ sarvaṃ sarahasyaṃ samāsataḥ /
LiPur, 2, 54, 25.1 candrādityau sanakṣatrau bhūrbhuvaḥ svarmahastapaḥ /
Matsyapurāṇa
MPur, 1, 29.2 bhaviṣyati jale magnā saśailavanakānanā //
MPur, 2, 7.2 tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam //
MPur, 7, 12.1 nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ /
MPur, 7, 64.2 ditiṃ vimānamāropya sasutām anayaddivam //
MPur, 10, 9.1 utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī /
MPur, 10, 9.1 utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī /
MPur, 10, 9.2 divyatejomayavapuḥ saratnakavacāṅgadaḥ //
MPur, 10, 24.1 gandharvaiśca purā dugdhā vasudhā sāpsarogaṇaiḥ /
MPur, 11, 13.2 niṣkāraṇamahaṃ śapto mātrā deva sakopayā //
MPur, 11, 55.1 viśiṣṭākāravāndaṇḍī sakamaṇḍalupustakaḥ /
MPur, 11, 58.1 sasaṃbhramam akasmāt tāṃ sopālambham ivāvadat /
MPur, 11, 58.1 sasaṃbhramam akasmāt tāṃ sopālambham ivāvadat /
MPur, 13, 16.2 nirdahantī tadātmānaṃ sadevāsurakiṃnaraiḥ //
MPur, 16, 28.2 akṣatābhiḥ sapuṣpābhistadabhyarcyāpasavyavat //
MPur, 16, 35.2 dadyādudakapātrais tu satilaṃ savyapāṇinā //
MPur, 16, 44.1 pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam /
MPur, 17, 50.2 satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām //
MPur, 17, 58.2 aputrāṇāṃ saputrāṇāṃ strīṇāmapi narādhipa //
MPur, 17, 61.1 nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat /
MPur, 17, 62.1 tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ /
MPur, 18, 15.1 yāvad abdaṃ naraśreṣṭha satilodakapūrvakam /
MPur, 19, 10.2 dānaśaktiḥ savibhavā rūpamārogyameva ca //
MPur, 20, 29.2 pañcabāṇābhitaptāṅgaḥ sagadgadam uvāca ha //
MPur, 20, 33.1 kimarthaṃ vada kalyāṇi saroṣavadanā sthitā /
MPur, 20, 33.2 sā tamāha sakopā tu kim ālapasi māṃ śaṭha //
MPur, 20, 34.2 pradattaṃ samatikrānte dine 'nyasyāḥ samanmatha //
MPur, 21, 27.1 nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ /
MPur, 22, 89.2 sadarbhahastenaikena śrāddhamevaṃ viśiṣyate //
MPur, 23, 36.2 tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ //
MPur, 23, 47.3 bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ //
MPur, 24, 13.1 saptadvīpā vasumatī saśailavanakānanā /
MPur, 25, 43.2 yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo'śvinau ca //
MPur, 26, 23.1 tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ /
MPur, 27, 11.1 anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki /
MPur, 29, 6.1 vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam /
MPur, 32, 24.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MPur, 32, 26.1 avibruvantī kiṃcicca rājānaṃ sāśrulocanā /
MPur, 33, 20.2 arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ //
MPur, 42, 24.2 gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni //
MPur, 43, 18.1 teneyaṃ pṛthivī sarvā saptadvīpā saparvatā /
MPur, 44, 67.2 sopāsaṅgānukarṣāṇāṃ sadhvajānāṃ varūthinām //
MPur, 45, 16.2 kṛtakarmā mahābāhuḥ sakanyaṃ maṇimāharat //
MPur, 46, 3.1 anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ /
MPur, 47, 49.2 aśaknuvansa devānāṃ sarvaṃ soḍhuṃ sadaivatam //
MPur, 47, 85.3 daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ //
MPur, 47, 206.1 vañcitāḥ sopadhānena sve sve vastuni māyayā /
MPur, 47, 225.3 daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan //
MPur, 47, 251.1 pañcaviṃśe sthitaḥ kalkiścaritārthaḥ sasainikaḥ /
MPur, 47, 253.1 tatastadā sa vai kalkiścaritārthaḥ sasainikaḥ /
MPur, 48, 5.2 teṣāṃ janapadāḥ sphītāḥ pāṇḍyāścolāḥ sakeralāḥ //
MPur, 53, 66.2 sasaṃhārapradānāṃ ca purāṇe pañcavarṇake //
MPur, 54, 24.1 salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam /
MPur, 55, 19.1 saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet /
MPur, 55, 21.1 kṛtvā tu kāñcanaṃ padmamaṣṭapattraṃ sakarṇikam /
MPur, 55, 22.2 sopadhānakaviśrāmasvāstaravyajanāni ca //
MPur, 55, 25.1 raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām /
MPur, 57, 15.1 deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya /
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 59, 9.2 sahiraṇyān aśeṣāṃstānkṛtvā balinivedanam //
MPur, 61, 37.2 sabhāryaḥ saṃvṛto vipraistapaścakre suduścaram //
MPur, 61, 48.1 śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām /
MPur, 61, 48.2 dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya //
MPur, 62, 6.1 gorocanaṃ sagomūtramuṣṇaṃ gośakṛtaṃ tathā /
MPur, 62, 16.2 pattrairdvādaśabhiryuktaṃ kuṅkumena sakarṇikam //
MPur, 64, 14.1 catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ /
MPur, 64, 21.2 candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu //
MPur, 64, 28.2 sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti //
MPur, 65, 7.1 tṛtīyāyāṃ samabhyarcya sopavāso janārdanam /
MPur, 66, 6.1 śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ /
MPur, 66, 10.2 śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām /
MPur, 68, 25.3 saviprābhiśca kartavyaṃ mṛtavatsābhiṣecanam //
MPur, 68, 27.1 saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ /
MPur, 68, 31.1 vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ /
MPur, 69, 49.1 raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ /
MPur, 70, 6.1 anaṅgaśarataptābhiḥ sābhilāṣamavekṣitaḥ /
MPur, 71, 17.2 pratimāṃ devadevasya sodakumbhāṃ nivedayet //
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 74, 14.2 ghṛtapātraṃ sakanakaṃ sodakumbhaṃ nivedayet //
MPur, 74, 14.2 ghṛtapātraṃ sakanakaṃ sodakumbhaṃ nivedayet //
MPur, 77, 3.1 sthaṇḍile padmamālikhya kuṅkumena sakarṇikam /
MPur, 82, 4.2 prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām //
MPur, 90, 4.2 padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset //
MPur, 93, 59.1 yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān /
MPur, 93, 63.3 samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ //
MPur, 93, 116.1 sakāmo yastvimaṃ kuryāllakṣahomaṃ yathāvidhi /
MPur, 93, 147.2 sūkṣmavastrāṇi deyāni śuklā gāvaḥ sakāñcanāḥ //
MPur, 96, 3.2 sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān //
MPur, 96, 4.3 savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet //
MPur, 97, 10.1 raktapuṣpodakenārghyaṃ satilāruṇacandanam /
MPur, 97, 14.1 suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām /
MPur, 97, 15.2 saṃkalpayitvā puruṣaṃ sapadmaṃ dadyādanekavratadānakāya /
MPur, 98, 3.2 padmaṃ sakarṇikaṃ kuryāttasminnāvāhayedravim //
MPur, 98, 7.1 dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam /
MPur, 98, 10.2 kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān //
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 99, 12.2 sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet //
MPur, 99, 12.2 sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet //
MPur, 100, 9.1 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām /
MPur, 100, 16.1 upaviṣṭas tvam ekasminsabhāryo bhavanāṅgaṇe /
MPur, 100, 17.1 sabhāryastatra gatavānyatrāsau maṅgaladhvaniḥ /
MPur, 100, 26.2 prabhāte ca tadā dattā śayyā salavaṇācalā //
MPur, 101, 46.2 tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam //
MPur, 102, 21.2 saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ //
MPur, 102, 26.2 akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam /
MPur, 102, 26.2 akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam /
MPur, 107, 4.1 akāmo vā sakāmo vā gaṅgāyāṃ yo'bhipadyate /
MPur, 108, 29.2 tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ //
MPur, 110, 19.1 vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ /
MPur, 111, 10.2 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
MPur, 112, 19.1 tatastatra samāplāvya gātrāṇi sagaṇo nṛpaḥ /
MPur, 114, 34.2 tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ //
MPur, 114, 70.1 candrasūryau sanakṣatrāvaprakāśāvilāvṛte /
MPur, 114, 82.2 hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ //
MPur, 115, 12.2 cakāra sopavāsaśca snānam abhyaṅgapūrvakam //
MPur, 116, 21.1 sa tām arasapānīyāṃ satāragaganāmalām /
MPur, 117, 7.0 sālaktakair apsarasāṃ mudritaṃ caraṇaiḥ kvacit //
MPur, 118, 54.1 ṛkṣāṃstarakṣūṃśca bahūngolāṅgūlān savānarān /
MPur, 118, 54.2 śaśalomān sakādambān mārjārān vāyuveginaḥ //
MPur, 119, 42.1 nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ /
MPur, 120, 17.2 dhārayantī janaṃ cakre kācit tatra samanmatham //
MPur, 125, 15.1 vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ /
MPur, 126, 31.2 ete sahaiva sūryeṇa bhramanti sānugā divi //
MPur, 126, 49.1 apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ /
MPur, 126, 49.1 apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ /
MPur, 127, 4.2 aṣṭabhir lohitairaśvaiḥ sadhvajair agnisambhavaiḥ /
MPur, 127, 7.1 yuktenāṣṭābhir aśvaiśca sadhvajair agnisaṃnibhaiḥ /
MPur, 129, 15.1 vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām /
MPur, 129, 35.1 aṭṭālakair yantraśataghnibhiśca sacakraśūlopalakampanaiśca /
MPur, 129, 36.1 satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi /
MPur, 130, 23.2 sapatākādhvajavatāṃ dṛśyante giriśṛṅgavat //
MPur, 131, 2.1 sakalatrāḥ saputrāśca śastravanto'ntakopamāḥ /
MPur, 131, 2.1 sakalatrāḥ saputrāśca śastravanto'ntakopamāḥ /
MPur, 131, 7.1 sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca /
MPur, 131, 7.1 sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca /
MPur, 131, 7.2 ārāmeṣu sacūteṣu tapodhanavaneṣu ca //
MPur, 131, 38.2 tatraiva dṛṣṭvā te'nyonyaṃ sakrodhāpūritekṣaṇāḥ //
MPur, 131, 42.2 akasmāt sāśrunayanā jāyante ca samutsukāḥ //
MPur, 132, 10.2 pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ //
MPur, 132, 13.2 yastu caikaprahāreṇa puraṃ hanyāt sadānavam //
MPur, 133, 5.1 evamuktāstu devena premṇā sabrahmakāḥ surāḥ /
MPur, 133, 44.2 idamāpatparitrāṇaṃ devān sendrapurogamān //
MPur, 133, 46.2 uvāca sendrānamarānamarādhipatiḥ svayam //
MPur, 133, 52.1 tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ /
MPur, 133, 66.1 pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ /
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 134, 12.1 aṭṭālakāśca nṛtyante sapatākāḥ sagopurāḥ /
MPur, 134, 12.1 aṭṭālakāśca nṛtyante sapatākāḥ sagopurāḥ /
MPur, 134, 13.1 nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada /
MPur, 135, 7.2 ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ //
MPur, 135, 9.0 nirgacchanti puro daityāḥ sāyudhā vijayaiṣiṇaḥ //
MPur, 135, 10.1 sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ /
MPur, 135, 14.1 prakrāntarathabhīmaistaiḥ sadevaiḥ pārṣadāṃ gaṇaiḥ /
MPur, 135, 15.2 utpatya dudruvuśceluḥ sāyudhāḥ khe gaṇeśvarān //
MPur, 135, 46.2 saśastrā nipatanti sma sapakṣā iva bhūdharāḥ //
MPur, 135, 46.2 saśastrā nipatanti sma sapakṣā iva bhūdharāḥ //
MPur, 135, 68.1 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ /
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 135, 83.1 tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
MPur, 135, 83.1 tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
MPur, 136, 33.1 pramathā api sotsāhā garuḍotpātapātinaḥ /
MPur, 137, 5.1 kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ /
MPur, 137, 27.2 parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim //
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 138, 15.2 dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ /
MPur, 138, 19.1 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān /
MPur, 138, 19.1 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān /
MPur, 138, 19.1 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān /
MPur, 138, 19.1 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān /
MPur, 138, 27.1 tuṅgāni veśmāni sagopurāṇi svarṇāni kailāsaśaśiprabhāṇi /
MPur, 138, 28.1 utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni /
MPur, 138, 35.1 kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirir nilīnaḥ /
MPur, 138, 35.1 kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirir nilīnaḥ /
MPur, 138, 39.1 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ /
MPur, 139, 24.2 mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha //
MPur, 140, 7.1 pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ /
MPur, 140, 15.2 sajavānāṃ dānavānāṃ sadhūmānāṃ ravitviṣām /
MPur, 140, 43.1 tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ /
MPur, 140, 67.1 yathā dahati śailāgniḥ sāmbujaṃ jalajākaram /
MPur, 140, 70.1 dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni /
MPur, 140, 70.1 dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni /
MPur, 140, 73.1 sagopuro mandarapādakalpaḥ prākāravaryastripure ca so'tha /
MPur, 140, 75.1 pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam /
MPur, 142, 20.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
MPur, 142, 20.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
MPur, 144, 44.2 duḥkhapracuratālpāyurdeśotsādaḥ sarogatā //
MPur, 145, 83.1 seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ /
MPur, 145, 95.1 vājiśravāḥ sucintaśca śāvaśca saparāśaraḥ /
MPur, 148, 7.1 sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ /
MPur, 148, 34.2 sotpalā madirāmodā divi krīḍāyaneṣu ca //
MPur, 148, 98.2 sanāgayakṣagandharvamahoraganiśācarā //
MPur, 149, 12.2 tato dhvajairbhujaiśchattraiḥ śirobhiśca sakuṇḍalaiḥ //
MPur, 150, 20.2 sa tu tena prahāreṇa dṛṣṭvā satimirā diśaḥ //
MPur, 150, 118.2 rākṣasendrastam āyāntaṃ vilokya sapadānugaḥ //
MPur, 150, 224.2 daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe //
MPur, 151, 32.2 tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān //
MPur, 152, 14.2 mathanaṃ sarathaṃ roṣānniṣpipeṣātha roṣataḥ //
MPur, 152, 36.1 atha saṃjñāmavāpyāśu garuḍo'pi sakeśavaḥ /
MPur, 153, 25.1 pṛṣṭharakṣo'bhavadviṣṇuḥ sasainyasya śatakratoḥ /
MPur, 153, 26.1 gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ /
MPur, 153, 32.2 pāśān paraśvadhāṃścakrān bhindipālān samudgarān //
MPur, 153, 56.1 yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā /
MPur, 153, 76.1 tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā /
MPur, 153, 101.2 jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim //
MPur, 153, 101.2 jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim //
MPur, 153, 121.2 śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ //
MPur, 153, 130.2 prāsānparaśvadhāṃś cakrān bāṇān vajrān samudgarān //
MPur, 153, 132.2 bāhubhirdharaṇiḥ pūrṇā śirobhiśca sakuṇḍalaiḥ //
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 153, 139.2 vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ //
MPur, 153, 153.2 prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam //
MPur, 153, 156.1 sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam /
MPur, 153, 156.1 sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam /
MPur, 153, 156.1 sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam /
MPur, 153, 156.1 sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam /
MPur, 153, 156.2 sāviṣkāram anākāraṃ tārako bhāvamāviśat //
MPur, 153, 163.1 daṃśitā lokapālāstu tasthuḥ sagaruḍadhvajāḥ /
MPur, 153, 182.1 athānyāni cāpāni tasminsaroṣā raṇe lokapālā gṛhītvā samantāt /
MPur, 153, 212.1 tato'śvinau samarutaḥ sasādhyāḥ samahoragāḥ /
MPur, 153, 212.1 tato'śvinau samarutaḥ sasādhyāḥ samahoragāḥ /
MPur, 153, 212.1 tato'śvinau samarutaḥ sasādhyāḥ samahoragāḥ /
MPur, 153, 216.2 sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva //
MPur, 154, 41.1 samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ /
MPur, 154, 147.2 nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ //
MPur, 154, 276.2 sakānanānyupākramya vanānyupavanāni ca //
MPur, 154, 315.1 tānuvāca tato devī salajjā gauravānmunīn /
MPur, 154, 443.1 pretādhipaḥ puro dvāre sagadaḥ samavartata /
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
MPur, 154, 477.2 sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle //
MPur, 154, 488.2 tasthau sābharaṇo devo harṣadaḥ sarvadehinām //
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
MPur, 154, 528.1 brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ /
MPur, 154, 553.2 girijovāca sasnehaṃ girā madhuravarṇayā //
MPur, 154, 577.3 nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ //
MPur, 158, 23.2 sakāmaḥ śaṅkito dīno raudro vīro bhayānakaḥ //
MPur, 159, 18.2 evaṃ tadā ṣaḍvadanastu sendrānuvāca tuṣṭaśca guhastatastān /
MPur, 160, 15.1 kumāraṃ sāmaraṃ jaghnurbalino devakaṇṭakāḥ /
MPur, 161, 28.2 sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ //
MPur, 161, 33.1 eṣo'haṃ sagaṇaṃ daityaṃ varadānena darpitam /
MPur, 162, 7.1 candramāśca sanakṣatrairādityair vasubhiḥ saha /
MPur, 162, 31.2 vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ //
MPur, 163, 14.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
MPur, 163, 41.1 candramāśca sanakṣatrairgrahaiḥ saha tamonudaḥ /
MPur, 163, 72.1 surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca /
MPur, 163, 73.1 tathaivauṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ /
MPur, 163, 73.2 kṣobhitāstena daityena sadevāścāpsarogaṇāḥ //
MPur, 163, 90.1 nadyaḥ sasāgarāḥ sarvāḥ so'kampayata dānavaḥ /
MPur, 164, 5.2 puṣkare ca kathaṃ bhūtā devāḥ sarṣigaṇāḥ purā //
MPur, 166, 12.2 saparvatadrumāngulmāṃllatāvallīstṛṇāni ca //
MPur, 167, 35.1 agādhasalile tasminmārkaṇḍeyaḥ savismayaḥ /
MPur, 172, 11.2 ghnanti devagaṇān sarvān sayakṣoragarākṣasān //
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //
MPur, 173, 6.2 sapatākadhvajopetaṃ sādityam iva mandaram //
MPur, 173, 6.2 sapatākadhvajopetaṃ sādityam iva mandaram //
MPur, 173, 23.1 daityavyūhagato bhāti sanīhāra ivāṃśumān /
MPur, 174, 2.2 sabalāḥ sānugāścaiva saṃnahyanta yathākramam //
MPur, 174, 2.2 sabalāḥ sānugāścaiva saṃnahyanta yathākramam //
MPur, 174, 45.2 yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram //
MPur, 175, 61.2 dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām //
MPur, 176, 14.1 teṣāṃ himakarotsṛṣṭāḥ sapāśā himavṛṣṭayaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 23.2 tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsambhramāliṅgitāni //
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Uttarameghaḥ, 1.1 vidhunvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam /
Megh, Uttarameghaḥ, 1.1 vidhunvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam /
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Megh, Uttarameghaḥ, 28.1 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Megh, Uttarameghaḥ, 42.1 aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsreṇāśrudrutam aviratotkaṇṭham utkaṇṭhitena /
Megh, Uttarameghaḥ, 52.1 bhūyaścāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā /
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //
Megh, Uttarameghaḥ, 54.2 sābhijñānaprahitakuśalais tadvacobhir mamāpi prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 7.2 ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ //
NarasiṃPur, 1, 30.1 śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 4.1 sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 1, 1, 4.2 sottaro 'bhyadhiko yatra vilekhāpūrvakaḥ paṇaḥ //
NāSmṛ, 1, 1, 5.1 vivāde sottarapaṇe dvayor yas tatra hīyate /
NāSmṛ, 1, 1, 15.1 rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau /
NāSmṛ, 1, 1, 51.1 sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi /
NāSmṛ, 1, 2, 20.2 sasākṣikaṃ likheyus te pratipattiṃ ca vādinoḥ //
NāSmṛ, 1, 3, 13.1 andho matsyān ivāśnāti nirapekṣaḥ sakaṇṭakān /
NāSmṛ, 1, 3, 16.2 sa niḥśalyo vivādaḥ syāt saśalyaḥ syād ato 'nyathā //
NāSmṛ, 2, 1, 18.1 yā tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 18.1 yā tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 30.1 asvatantrāḥ striyaḥ putrā dāsāś ca saparigrahāḥ /
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 2, 5.2 tatrāpi daṇḍyaḥ sa bhavet tac ca sodayam āvahet //
NāSmṛ, 2, 2, 8.1 pratigṛhṇāti pogaṇḍaṃ yaś ca sapradhanaṃ naraḥ /
NāSmṛ, 2, 5, 31.1 dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate /
NāSmṛ, 2, 5, 41.1 akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret /
NāSmṛ, 2, 6, 7.2 adadat kārayitvā tu karmaivaṃ sodayāṃ bhṛtim //
NāSmṛ, 2, 6, 11.2 prati saṃvatsaraṃ gope sadohaś cāṣṭame 'hani //
NāSmṛ, 2, 8, 5.1 arghaś ced apahīyeta sodayaṃ paṇyam āvahet /
NāSmṛ, 2, 8, 7.1 nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati /
NāSmṛ, 2, 9, 7.2 sadoṣam api vikrītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 11, 10.1 ekaś ced unnayet sīmāṃ sopavāsaḥ samāhitaḥ /
NāSmṛ, 2, 11, 26.1 samūlasasyanāśe tu tatsvāmī samam āpnuyāt /
NāSmṛ, 2, 11, 28.2 ajāvike savatse tu daṇḍaḥ syād ardhamāṣakaḥ //
NāSmṛ, 2, 12, 71.1 sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ /
NāSmṛ, 2, 12, 110.1 savarṇo brāhmaṇīputraḥ kṣatriyāyām anantaraḥ /
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 15/16, 3.1 sākṣepaṃ niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃyutam /
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
NāSmṛ, 2, 18, 35.1 samitpuṣpodakādāneṣv asteyaṃ saparigrahāt /
NāSmṛ, 2, 18, 38.2 na sopadhān nānimittaṃ na dātāraṃ prapīḍya ca //
NāSmṛ, 2, 19, 11.2 te 'bhisārya gṛhītavyāḥ saputrapaśubāndhavāḥ //
NāSmṛ, 2, 19, 13.2 sahoḍhān sopakaraṇān kṣipraṃ caurān praśāsayet //
NāSmṛ, 2, 19, 13.2 sahoḍhān sopakaraṇān kṣipraṃ caurān praśāsayet //
NāSmṛ, 2, 19, 17.1 varṇasvarākārabhedāt sasaṃdigdhanivedanāt /
NāSmṛ, 2, 19, 54.2 rājānaṃ tat spṛśed ena utsṛjantaṃ sakilbiṣam //
NāSmṛ, 2, 20, 38.2 sopavāsaś ca khādeta devabrāhmaṇasaṃnidhau //
NāSmṛ, 2, 20, 42.1 pūrvāhṇe sopavāsasya snātasyārdrapaṭasya ca /
Nāṭyaśāstra
NāṭŚ, 1, 14.3 dharmyamarthyaṃ yaśasyaṃ ca sopadeśyaṃ sasaṅgraham /
NāṭŚ, 1, 14.3 dharmyamarthyaṃ yaśasyaṃ ca sopadeśyaṃ sasaṅgraham /
NāṭŚ, 1, 15.2 nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham //
NāṭŚ, 1, 27.1 saindhavaṃ sapulomānaṃ śāḍvaliṃ vipulaṃ tathā /
NāṭŚ, 1, 50.1 nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau /
NāṭŚ, 1, 73.1 yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ /
NāṭŚ, 2, 58.2 ratnadānaiḥ sagodānair vastradānairanalpakaiḥ //
NāṭŚ, 2, 80.2 sasālabhañjikābhiśca samantātsamalaṃkṛtam //
NāṭŚ, 2, 84.1 koṇaṃ vā sapratidvāraṃ dvāraviddhaṃ na kārayet /
NāṭŚ, 3, 26.2 viśvedevāḥ sagandharvā rudrāḥ sarpagaṇāstathā //
NāṭŚ, 3, 27.1 dakṣiṇena niveśyastu yamo mitraśca sānugaḥ /
NāṭŚ, 3, 30.2 nāṭyasya mātṝśca tathā yakṣānatha saguhyakān //
NāṭŚ, 3, 38.2 viśvedevāḥ sagandharvā munayo madhupāyasaiḥ //
NāṭŚ, 3, 42.2 śeṣāndevagaṇāṃstajjñaḥ sāpūpotkārikaudanaiḥ //
NāṭŚ, 3, 65.2 pūjitaḥ prītamānastu sasamudranadīnadaḥ //
NāṭŚ, 3, 67.2 saguhyakaḥ sayakṣaśca pratigṛhṇātu me balim //
NāṭŚ, 3, 67.2 saguhyakaḥ sayakṣaśca pratigṛhṇātu me balim //
NāṭŚ, 3, 93.2 raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ saṃprayojayet //
NāṭŚ, 3, 95.1 tatra chinnaṃ ca bhinnaṃ ca dāritaṃ ca saśoṇitam /
NāṭŚ, 4, 19.1 tānvaḥ karaṇasaṃyuktānvyākhyāsyāmi sarecakān /
NāṭŚ, 4, 177.2 talapuṣpāpaviddhe dve vartitaṃ sanikuṭṭikam //
NāṭŚ, 6, 14.2 vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam //
NāṭŚ, 6, 14.2 vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 1, 1, 43.30 eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ /
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 1, 9, 272.2 kṛtsnāṃ mahīṃ paryaṭataḥ saśailavanakānanām /
PABh zu PāśupSūtra, 1, 15, 5.0 sacailodakasparśanavat //
PABh zu PāśupSūtra, 4, 7.1, 19.0 tatra sanimittaṃ parityaktamannaṃ pānaṃ vā tan nisṛṣṭam //
PABh zu PāśupSūtra, 4, 7.1, 26.0 atyantāsanmānasayantrasthenetyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 10.0 tasya savikārasyaikamalatvaṃ vikāravikāriṇorananyatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
Saṃvitsiddhi
SaṃSi, 1, 6.1 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ /
SaṃSi, 1, 164.2 dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //
SaṃSi, 1, 167.2 jñānānandādiśabdānāṃ na sataḥ sadvitīyatā //
SaṃSi, 1, 168.2 sattve sat sadvitīyaṃ syājjaḍādyātmakatetare //
SaṃSi, 1, 171.2 saivābhāva itīhāpi sadbhis te sadvitīyatā //
SaṃSi, 1, 197.2 na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 12, 23.2 sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayedbhiṣak //
Su, Sū., 13, 5.2 uṣṇaṃ samadhurasnigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam /
Su, Sū., 13, 11.6 ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ //
Su, Sū., 14, 43.2 sāvaśeṣe tataḥ stheyaṃ na tu kuryādatikramam //
Su, Sū., 14, 45.2 śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayet //
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 18, 23.1 pīḍayannarujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ /
Su, Sū., 19, 5.1 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīta //
Su, Sū., 19, 34.1 sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ /
Su, Sū., 19, 34.1 sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ /
Su, Sū., 19, 34.1 sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ /
Su, Sū., 20, 23.2 pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 25, 6.1 ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ /
Su, Sū., 25, 11.1 eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca /
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 28, 16.2 tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye //
Su, Sū., 29, 5.1 pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye /
Su, Sū., 29, 28.1 strī putriṇī savatsā gaur vardhamānam alaṃkṛtā /
Su, Sū., 29, 32.1 patrapuṣpaphalopetān sakṣīrān nīrujo drumān /
Su, Sū., 29, 34.1 śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake /
Su, Sū., 30, 20.1 na paśyati sanakṣatrāṃ yaśca devīmarundhatīm /
Su, Sū., 31, 17.1 khebhyaḥ saromakūpebhyo yasya raktaṃ pravartate /
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Sū., 43, 3.6 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te /
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 44, 8.2 tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ //
Su, Sū., 44, 8.2 tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ //
Su, Sū., 45, 23.2 laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ //
Su, Sū., 45, 64.2 varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet //
Su, Sū., 45, 85.3 yattu sasneham ajalaṃ mathitam gholam ucyate //
Su, Sū., 45, 134.1 viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt /
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 158.2 pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut //
Su, Sū., 45, 208.1 rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam /
Su, Sū., 45, 226.1 satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam /
Su, Sū., 46, 16.2 kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ //
Su, Sū., 46, 23.2 kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ //
Su, Sū., 46, 23.2 kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ //
Su, Sū., 46, 25.2 viśoṣī tatra bhūyiṣṭhaṃ varukaḥ samukundakaḥ //
Su, Sū., 46, 31.2 vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ //
Su, Sū., 46, 39.1 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ /
Su, Sū., 46, 42.1 sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca /
Su, Sū., 46, 90.1 aurabhravat salavaṇaṃ māṃsamekaśaphodbhavam /
Su, Sū., 46, 99.1 ruror māṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 143.1 amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram /
Su, Sū., 46, 145.2 pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram //
Su, Sū., 46, 155.1 āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam /
Su, Sū., 46, 158.1 pārāvataṃ samadhuraṃ rucyamatyagnivātanut /
Su, Sū., 46, 161.1 amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam /
Su, Sū., 46, 165.2 kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam //
Su, Sū., 46, 170.1 sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit /
Su, Sū., 46, 176.1 bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit /
Su, Sū., 46, 181.1 panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru /
Su, Sū., 46, 190.1 vasiraṃ śītapākyaṃ ca sāruṣkaranibandhanam /
Su, Sū., 46, 195.2 tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit //
Su, Sū., 46, 203.2 satiktaḥ surabhiḥ śītaḥ karpūro laghulekhanaḥ //
Su, Sū., 46, 219.1 ervārukaṃ sakarkāru saṃpakvaṃ kaphavātakṛt /
Su, Sū., 46, 226.2 vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam //
Su, Sū., 46, 230.1 kāravī karavī tadvadvijñeyā sopakuñcikā /
Su, Sū., 46, 236.2 viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ //
Su, Sū., 46, 273.2 grahaṇyarśovikāraghnī sāmlā vātakaphe hitā /
Su, Sū., 46, 276.1 svādutiktā kuntalikā kaṣāyā sakuraṇṭikā /
Su, Sū., 46, 285.1 satiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham /
Su, Sū., 46, 291.1 kṣavakaṃ kṛmilaṃ teṣu svādupākaṃ sapicchalam /
Su, Sū., 46, 292.2 vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ //
Su, Sū., 46, 296.2 sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam /
Su, Sū., 46, 314.2 snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnamuttamam //
Su, Sū., 46, 319.2 satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam //
Su, Sū., 46, 327.1 rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut /
Su, Sū., 46, 328.1 satiktaṃ lekhanaṃ kāṃsyaṃ cakṣuṣyaṃ kaphavātajit /
Su, Sū., 46, 334.1 dāḍimāmalakaṃ drākṣā kharjūraṃ saparūṣakam /
Su, Sū., 46, 337.2 kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam //
Su, Sū., 46, 386.2 sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ //
Su, Sū., 46, 389.2 sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam //
Su, Sū., 46, 389.2 sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam //
Su, Sū., 46, 389.2 sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam //
Su, Sū., 46, 400.1 vesavāraiḥ sapiśitaiḥ sampūrṇā gurubṛṃhaṇāḥ /
Su, Sū., 46, 409.1 sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ /
Su, Sū., 46, 415.2 balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ //
Su, Sū., 46, 503.2 rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam //
Su, Sū., 46, 512.2 prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṃprāśya hitaṃ hitārthī //
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Nid., 1, 46.1 kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte /
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 3, 27.1 tadvadbalāsaṃ bastisthamūṣmā saṃhanti sānilaḥ /
Su, Nid., 4, 11.1 pāyoḥ syād dvyaṅgule deśe gūḍhamūlā sarugjvarā /
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 15.1 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā /
Su, Nid., 5, 17.3 tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca /
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 6, 13.2 evamete viṃśatipramehāḥ sopadravā vyākhyātāḥ //
Su, Nid., 6, 16.1 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ /
Su, Nid., 6, 20.2 sopadravā durbalāgneḥ piḍakāḥ parivarjayet //
Su, Nid., 7, 9.1 saśūlam ānāhavad ugraśabdaṃ satodabhedaṃ pavanātmakaṃ tat /
Su, Nid., 7, 9.1 saśūlam ānāhavad ugraśabdaṃ satodabhedaṃ pavanātmakaṃ tat /
Su, Nid., 7, 17.2 saṃcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyām iva saṃkaro hi //
Su, Nid., 9, 30.1 na nibandho 'sti gulmānāṃ vidradhiḥ sanibandhanaḥ /
Su, Nid., 10, 11.1 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāyām /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 17.1 bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām /
Su, Nid., 13, 19.1 agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ /
Su, Nid., 13, 32.2 kolamātraḥ saruk srāvī jāyate kadarastu saḥ //
Su, Nid., 13, 34.2 pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ //
Su, Nid., 13, 50.1 savedanaḥ sadāhaśca pākaṃ ca vrajati kvacit /
Su, Nid., 13, 50.1 savedanaḥ sadāhaśca pākaṃ ca vrajati kvacit /
Su, Nid., 16, 6.2 sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ //
Su, Nid., 16, 14.2 durgandhīni sakṛṣṇāni prakledīni mṛdūni ca //
Su, Nid., 16, 29.1 kṛṣṇaśchidrī calaḥ srāvī sasaṃrambho mahārujaḥ /
Su, Nid., 16, 45.1 śoṣo 'tyarthaṃ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt /
Su, Nid., 16, 55.1 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca /
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Nid., 16, 65.1 sphoṭaiḥ satodair vadanaṃ samantādyasyācitaṃ sarvasaraḥ sa vātāt /
Su, Nid., 16, 65.2 raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt //
Su, Śār., 2, 19.1 asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ /
Su, Śār., 2, 19.1 asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ /
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 10, 6.2 saśūle jaghane nārī jñeyā sā tu prajāyinī //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 60.1 vṛkṣādanī payasyā ca latā sotpalasārivā /
Su, Śār., 10, 65.1 sakṣīrā vā hitā śuṇṭhī madhukaṃ suradāru ca /
Su, Śār., 10, 68.3 matsyākṣakaḥ śaṅkhapuṣpī madhu sarpiḥ sakāñcanam //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 28.2 saśophe kaṭhine dhyāme sarakte vedanāvati //
Su, Cik., 1, 28.2 saśophe kaṭhine dhyāme sarakte vedanāvati //
Su, Cik., 1, 30.2 sopadravāṇāṃ rūkṣāṇāṃ kṛśānāṃ vraṇaśoṣiṇām //
Su, Cik., 1, 40.1 kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasaindhavam /
Su, Cik., 1, 42.1 netravartmagudābhyāsanāḍyo 'vaktrāḥ saśoṇitāḥ /
Su, Cik., 1, 61.1 mātuluṅgarasopetāṃ sakṣaudrām atimarditām /
Su, Cik., 1, 95.2 tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakaraṇaṃ hitam //
Su, Cik., 1, 125.1 kaṇḍūmantaḥ saśophāśca ye ca jatrūpari vraṇāḥ /
Su, Cik., 1, 133.2 rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā //
Su, Cik., 2, 22.1 sāsthi tat piccitaṃ vidyānmajjaraktapariplutam /
Su, Cik., 2, 25.1 veśavāraiḥ sakṛśaraiḥ susnigdhaiś copanāhanam /
Su, Cik., 2, 74.1 viḍaṅgaṃ kaṭukāṃ pathyāṃ guḍūcīṃ sakarañjikām /
Su, Cik., 2, 75.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
Su, Cik., 2, 79.1 ropaṇe saparīṣeke pāne ca vraṇināṃ sadā /
Su, Cik., 2, 81.1 sadyaḥkṣatavraṇaṃ vaidyaḥ saśūlaṃ pariṣecayet /
Su, Cik., 3, 11.2 pañcamūlīvipakvaṃ tu kṣīraṃ kuryāt savedane //
Su, Cik., 3, 14.2 savraṇasya tu bhagnasya vraṇaṃ sarpirmadhūttaraiḥ //
Su, Cik., 3, 53.2 sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat //
Su, Cik., 3, 57.2 kākolyādiṃ sayaṣṭyāhvaṃ mañjiṣṭhāṃ sārivāṃ tathā //
Su, Cik., 3, 58.1 kuṣṭhaṃ sarjarasaṃ māṃsīṃ suradāru sacandanam /
Su, Cik., 3, 61.1 saireyakaṃ kṣīraśuklāmanantāṃ samadhūlikām /
Su, Cik., 3, 65.2 mukhaṃ ca padmapratimaṃ sasugandhisamīraṇam //
Su, Cik., 4, 14.2 kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ //
Su, Cik., 4, 15.1 sānūpaudakamāṃsastu sarvasnehasamanvitaḥ /
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 36.2 sakṣāramūtrasvedāṃś ca rūkṣāṇyutsādanāni ca //
Su, Cik., 5, 44.1 gulmaṃ mehamudāvartamudaraṃ sabhagandaram /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 14.2 kuṣṭhabhadrādimaricacitrakaiḥ sasurāhvayaiḥ //
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Cik., 7, 27.1 ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 36.1 snehābhyaktagudastaptāmadhyāsīta sabāṣpikām /
Su, Cik., 8, 45.1 sudhā vacā lāṅgalakī madhūcchiṣṭaṃ sasaindhavam /
Su, Cik., 8, 52.1 śodhanaṃ ropaṇaṃ caiva savarṇakaraṇaṃ tathā /
Su, Cik., 9, 14.1 hemakṣīrī vyādhighātaḥ śirīṣo nimbaḥ sarjo vatsakaḥ sājakarṇaḥ /
Su, Cik., 9, 44.1 pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt /
Su, Cik., 9, 44.1 pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt /
Su, Cik., 9, 49.1 āragvadhe saptaparṇe paṭole savṛkṣake naktamāle sanimbe /
Su, Cik., 9, 49.1 āragvadhe saptaparṇe paṭole savṛkṣake naktamāle sanimbe /
Su, Cik., 9, 51.1 khādet kuṣṭhī māṃsaśāte purāṇān mudgān siddhānnimbatoye satailān /
Su, Cik., 9, 52.1 jagdheṣvaṅgeṣvaśvamārasya mūlaṃ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ /
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 9, 58.2 lākṣā sarjaraso 'rkaśca sāsphotāragvadhau snuhī //
Su, Cik., 9, 61.1 kampillakaṃ sasindūraṃ tejohvātutthakāhvaye /
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 13, 35.1 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca /
Su, Cik., 15, 10.1 sacetanaṃ ca śastreṇa na kathaṃcana dārayet /
Su, Cik., 15, 20.2 kṛṣṇātanmūlaśuṇṭhyelāhiṅgubhārgīḥ sadīpyakāḥ //
Su, Cik., 16, 5.1 sānūpaudakamāṃsastu kākolyādiḥ satarpaṇaḥ /
Su, Cik., 16, 5.1 sānūpaudakamāṃsastu kākolyādiḥ satarpaṇaḥ /
Su, Cik., 16, 6.1 veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasaistathā /
Su, Cik., 16, 13.2 tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ //
Su, Cik., 16, 13.2 tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ //
Su, Cik., 16, 15.1 saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam /
Su, Cik., 16, 15.1 saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam /
Su, Cik., 16, 26.2 kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam //
Su, Cik., 16, 26.2 kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam //
Su, Cik., 16, 36.2 śigrumūlajale siddhaṃ sasiddhārthakamodanam //
Su, Cik., 17, 6.1 kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca /
Su, Cik., 17, 6.1 kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca /
Su, Cik., 17, 6.2 vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ //
Su, Cik., 17, 7.2 kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya //
Su, Cik., 17, 9.2 śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān //
Su, Cik., 17, 11.1 sacandanāyāṃ madhuśarkarāyāṃ drākṣāsthirāpṛśniśatāhvayāsu /
Su, Cik., 17, 14.1 ajāśvagandhā saralā sakālā saikaiṣikā cāpyathavājaśṛṅgī /
Su, Cik., 17, 14.1 ajāśvagandhā saralā sakālā saikaiṣikā cāpyathavājaśṛṅgī /
Su, Cik., 17, 18.2 tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt //
Su, Cik., 17, 19.2 hiṃsrāṃ haridrāṃ kaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām //
Su, Cik., 17, 20.2 pittātmikāṃ prāg upanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ //
Su, Cik., 17, 21.2 prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam //
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt //
Su, Cik., 17, 24.1 dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān /
Su, Cik., 17, 25.2 phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam //
Su, Cik., 18, 7.1 tilaiḥ sapañcāṅgulapatramiśraiḥ saṃśodhayet saindhavasamprayuktaiḥ /
Su, Cik., 18, 9.1 kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi /
Su, Cik., 18, 10.2 saśarkarair vā tṛṇaśūnyakandair dihyādabhīkṣṇaṃ muculundajair vā //
Su, Cik., 18, 11.2 tilaiḥ sayaṣṭīmadhukair viśodhya sarpiḥ prayojyaṃ madhurair vipakvam //
Su, Cik., 18, 19.2 sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enamabhipraśodhya //
Su, Cik., 18, 30.1 vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu /
Su, Cik., 18, 36.1 kapotapārāvataviḍvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ /
Su, Cik., 18, 41.2 tato haridrāgṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥśilālaiḥ //
Su, Cik., 18, 44.1 amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān /
Su, Cik., 18, 44.1 amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān /
Su, Cik., 18, 47.2 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge //
Su, Cik., 18, 51.1 kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāśca maudgāḥ /
Su, Cik., 18, 51.2 saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge //
Su, Cik., 18, 51.2 saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge //
Su, Cik., 19, 6.1 sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasaṃbhavam /
Su, Cik., 19, 31.1 sacandanotpalaiḥ snigdhaiḥ paittikaṃ saṃpralepayet /
Su, Cik., 19, 31.2 padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ //
Su, Cik., 19, 32.1 sarpiḥ snigdhaiḥ samadhukaiḥ paittikaṃ saṃpralepayet /
Su, Cik., 19, 34.1 surāpiṣṭābhir uṣṇābhiḥ satailābhiḥ pralepayet /
Su, Cik., 19, 35.1 sapattrapāṭhāpattūrair athavā saṃpralepayet /
Su, Cik., 19, 58.1 hitaṃ vā lepane nityaṃ bhadradāru sacitrakam /
Su, Cik., 20, 14.2 ajakarṇaiḥ sapālāśamūlakalkaiḥ pralepayet //
Su, Cik., 20, 21.2 kalkīkṛtair nimbatilakāsīsālaiḥ sasaindhavaiḥ //
Su, Cik., 20, 24.2 kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ //
Su, Cik., 20, 28.2 haritālaniśānimbakalkair vā sapaṭolajaiḥ //
Su, Cik., 20, 35.2 payasyāgurukālīyalepanaṃ vā sagairikam //
Su, Cik., 20, 39.1 tenaiva siddhaṃ sakṣaudraṃ sarpiḥ pānaṃ pradāpayet /
Su, Cik., 20, 51.2 śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet //
Su, Cik., 20, 56.2 valmīkaṃ yat saśophaṃ syādvarjyaṃ tattu vijānatā //
Su, Cik., 22, 5.1 śrīveṣṭakaṃ sarjarasaṃ suradāru saguggulu /
Su, Cik., 22, 9.2 priyaṅgutriphalālodhraṃ sakṣaudraṃ pratisāraṇam //
Su, Cik., 22, 13.2 sapañcalavaṇaḥ kṣāraḥ sakṣaudraḥ pratisāraṇam //
Su, Cik., 22, 15.2 gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ //
Su, Cik., 22, 17.1 sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ /
Su, Cik., 22, 20.1 kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisārayet /
Su, Cik., 22, 24.1 chittvādhimāṃsaṃ sakṣaudrair ebhiścūrṇair upācaret /
Su, Cik., 22, 29.1 samūlaṃ daśanaṃ tasmād uddharedbhagnamasthiram /
Su, Cik., 22, 29.2 uddhṛte tūttare dante samūle sthirabandhane //
Su, Cik., 22, 53.2 kṣaudrayuktaiḥ salavaṇaistatastāṃ pratisārayet //
Su, Cik., 22, 63.1 śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam /
Su, Cik., 22, 70.2 ṭiṇṭūkavṛntaṃ sakṣaudraṃ matimāṃstena lepayet //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 7.2 kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca //
Su, Cik., 24, 21.2 sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham //
Su, Cik., 24, 35.1 kevalaṃ sāmadoṣeṣu na kathaṃcana yojayet /
Su, Cik., 24, 132.1 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca /
Su, Cik., 24, 132.1 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca /
Su, Cik., 24, 132.2 snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu //
Su, Cik., 25, 8.1 gṛhītvā sakaphaṃ kuryācchophaṃ tadvarṇavedanam /
Su, Cik., 25, 8.2 unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ //
Su, Cik., 25, 11.2 lihyāt saśaṣkulīṃ pālīṃ parilehīti sa smṛtaḥ //
Su, Cik., 25, 15.1 supiṣṭaiḥ sāśvagandhaiśca mūlakāvalgujaiḥ phalaiḥ /
Su, Cik., 25, 16.1 sakṣīrāṇyatha taiḥ pāliṃ pradihyāt paripoṭake /
Su, Cik., 25, 17.1 sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ /
Su, Cik., 25, 17.1 sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ /
Su, Cik., 25, 23.2 sanimbapatrair abhyaṅge madhūcchiṣṭānvitaṃ hitam //
Su, Cik., 25, 29.2 saṃyojya pakṣaṃ kalaśe nidhāya lauhe ghaṭe sadmani sāpidhāne //
Su, Cik., 26, 8.1 yāminī sendutilakā kāminī navayauvanā /
Su, Cik., 26, 28.1 pītvā saśarkarākṣaudraṃ kuliṅga iva hṛṣyati /
Su, Cik., 26, 33.1 svayaṃguptekṣurakayoḥ phalacūrṇaṃ saśarkaram /
Su, Cik., 26, 36.1 māṣān vidārīm api soccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām /
Su, Cik., 28, 10.2 śrīsūktena naraḥ kalye sasuvarṇaṃ dine dine //
Su, Cik., 28, 15.2 sasuvarṇastilaiḥ sārdham alakṣmīnāśanaḥ smṛtaḥ //
Su, Cik., 28, 21.2 sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe //
Su, Cik., 28, 21.2 sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe //
Su, Cik., 28, 23.2 sarpirāsāditaṃ gavyaṃ sasuvarṇaṃ sadā pibet //
Su, Cik., 29, 19.1 sāṅgopāṅgāṃś ca nikhilān vedān vindati tattvataḥ /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 31, 14.2 pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṃ viharet //
Su, Cik., 32, 22.2 kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ //
Su, Cik., 33, 39.1 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ /
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 35, 26.1 sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 33.1 saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ /
Su, Cik., 36, 36.2 sapittaṃ kopayedvāyuṃ kuryācca parikartikām //
Su, Cik., 36, 40.1 pravāhikā bhavettīkṣṇānnirūhāt sānuvāsanāt /
Su, Cik., 36, 40.2 sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśyate //
Su, Cik., 36, 42.1 atitīkṣṇo nirūho vā savāte cānuvāsanaḥ /
Su, Cik., 36, 42.2 hṛdayasyopasaraṇaṃ kurute vā savāte cānuvāsanaḥ //
Su, Cik., 36, 50.1 ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 17.2 sakṣīraṃ vipacettailaṃ mārutāmayanāśanam //
Su, Cik., 37, 65.1 savāto 'dhikamātro vā gurutvādvā sabheṣajaḥ /
Su, Cik., 37, 67.1 sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu /
Su, Cik., 37, 67.1 sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu /
Su, Cik., 37, 94.2 tatrāsthāpanamevāśu prayojyaṃ sānuvāsanam //
Su, Cik., 37, 100.1 ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 109.1 yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalam /
Su, Cik., 37, 109.2 niṣaṇṇam ā jānusame pīṭhe sopāśraye samam //
Su, Cik., 37, 120.2 kuryādgomūtrapiṣṭeṣu vartīrvāpi sasaindhavāḥ //
Su, Cik., 37, 122.2 kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ //
Su, Cik., 38, 48.2 saguḍair akṣamātraistu madanārdhapalānvitaiḥ //
Su, Cik., 38, 59.1 gulmāsṛgdarahṛtpāṇḍurogān saviṣamajvarān /
Su, Cik., 38, 72.1 sabalaiḥ pālikaiḥ kvāthaḥ kalkastu madanānvitaiḥ /
Su, Cik., 38, 78.2 vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ //
Su, Cik., 38, 78.2 vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ //
Su, Cik., 38, 79.2 sakṣaudramūtrā deyāḥ syurbastayaḥ kupite kaphe //
Su, Cik., 38, 84.1 caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ /
Su, Cik., 38, 85.2 kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ //
Su, Cik., 38, 87.2 sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ //
Su, Cik., 38, 102.1 vacāmadhukatailaṃ ca kvāthaḥ sarasasaindhavaḥ /
Su, Cik., 38, 104.2 bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ //
Su, Cik., 38, 104.2 bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ //
Su, Cik., 38, 105.2 sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastiriti smṛtaḥ //
Su, Cik., 38, 105.2 sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastiriti smṛtaḥ //
Su, Cik., 39, 39.1 viriktavāntair hariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ /
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Cik., 40, 56.1 tailaṃ kaphe savāte syāt kevale pavane vasām /
Su, Cik., 40, 56.2 dadyātsarpiḥ sadā pitte majjānaṃ ca samārute //
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Ka., 1, 13.1 vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam /
Su, Ka., 1, 28.1 nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ bhakṣayanti ye /
Su, Ka., 1, 43.1 virecanaṃ sasarpiṣkaṃ tatroktaṃ nīlinīphalam /
Su, Ka., 1, 49.2 sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam //
Su, Ka., 1, 83.1 śarkarātiviṣe deye māyūre samahauṣadhe /
Su, Ka., 1, 84.1 sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā /
Su, Ka., 2, 20.2 tadraukṣyāt kopayedvāyumauṣṇyāt pittaṃ saśoṇitam //
Su, Ka., 2, 43.2 mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet //
Su, Ka., 2, 44.2 yavāgūṃ saghṛtakṣaudrāmimāṃ dadyādviṣāpahām //
Su, Ka., 2, 51.2 suvarcikā sasūkṣmailā toyaṃ kanakagairikam //
Su, Ka., 3, 7.2 maṇḍūkamatsyaṃ mriyate vihaṅgā mattāśca sānūpacarā bhramanti //
Su, Ka., 3, 9.1 dhavāśvakarṇāsanapāribhadrān sapāṭalān siddhakamokṣakau ca /
Su, Ka., 3, 9.2 dagdhvā sarājadrumasomavalkāṃstadbhasma śītaṃ vitaret saraḥsu //
Su, Ka., 3, 14.2 tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ //
Su, Ka., 3, 33.1 vyāpya sāvayavaṃ dehaṃ digdhaviddhāhidaṣṭayoḥ /
Su, Ka., 3, 35.2 savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo 'tisāryate //
Su, Ka., 3, 38.2 yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ //
Su, Ka., 3, 41.2 jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ //
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 3, 44.1 sāriṣṭam atyartham aveginaṃ ca jahyānnaraṃ tatra na karma kuryāt //
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Su, Ka., 4, 16.2 saṃkṣiptāni saśophāni vidyāttat sarpitaṃ bhiṣak //
Su, Ka., 4, 17.1 rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 5, 24.1 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet /
Su, Ka., 5, 32.1 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat /
Su, Ka., 5, 45.2 saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani //
Su, Ka., 5, 54.1 kaphamāragvadhādyena sakṣaudreṇa gaṇena tu /
Su, Ka., 5, 64.1 sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ /
Su, Ka., 5, 67.1 rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca /
Su, Ka., 5, 69.1 viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni /
Su, Ka., 5, 69.2 bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca //
Su, Ka., 5, 70.2 sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi //
Su, Ka., 5, 70.2 sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi //
Su, Ka., 5, 76.1 sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām /
Su, Ka., 5, 78.2 vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā //
Su, Ka., 5, 81.1 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ /
Su, Ka., 5, 81.2 salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti //
Su, Ka., 5, 84.2 corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā //
Su, Ka., 6, 10.1 sacandanagavākṣībhir etaiḥ siddhaṃ viṣāpaham /
Su, Ka., 6, 17.1 tālīśapatraṃ kṣudrailāṃ priyaṅguṃ sakuṭannaṭam /
Su, Ka., 6, 17.2 śilāpuṣpaṃ saśaileyaṃ patraṃ kālānusārivām //
Su, Ka., 7, 11.1 taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam /
Su, Ka., 7, 12.2 śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam //
Su, Ka., 7, 19.1 mahāgadaṃ sasarpiṣkaṃ lihyāttatra samākṣikam /
Su, Ka., 7, 19.1 mahāgadaṃ sasarpiṣkaṃ lihyāttatra samākṣikam /
Su, Ka., 7, 21.1 sahe sasindhuvāre ca lihyāttatra samākṣike /
Su, Ka., 7, 21.1 sahe sasindhuvāre ca lihyāttatra samākṣike /
Su, Ka., 7, 23.2 kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ //
Su, Ka., 7, 29.2 trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ //
Su, Ka., 7, 39.2 prātaḥ sātiviṣaṃ kalkaṃ lihyānmākṣikasaṃyutam //
Su, Ka., 7, 45.1 tenonmattena daṣṭasya daṃṣṭriṇā saviṣeṇa tu /
Su, Ka., 7, 60.1 snāpayettaṃ nadītīre samantrair vā catuṣpathe /
Su, Ka., 8, 32.1 viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati //
Su, Ka., 8, 51.1 dhavāśvagandhātibalābalāsātiguhāguhāḥ /
Su, Ka., 8, 72.1 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam /
Su, Ka., 8, 80.1 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame 'hani syāt /
Su, Ka., 8, 80.1 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame 'hani syāt /
Su, Ka., 8, 86.1 sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti /
Su, Ka., 8, 87.1 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantam avehi dīrṇam /
Su, Ka., 8, 87.1 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantam avehi dīrṇam /
Su, Ka., 8, 100.2 viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam //
Su, Ka., 8, 110.2 agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ //
Su, Ka., 8, 112.2 madhumiśraiḥ salāmajjair agadastatra kīrtitaḥ //
Su, Ka., 8, 122.1 dhyāmaḥ sauvarṇikādaṃśaḥ sapheno matsyagandhakaḥ /
Su, Ka., 8, 140.1 saviṃśamadhyāyaśatametaduktaṃ vibhāgaśaḥ /
Su, Utt., 1, 10.2 dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅnayanabudbudam //
Su, Utt., 1, 21.2 tatrāvilaṃ sasaṃrambham aśrukaṇḍūpadehavat //
Su, Utt., 1, 22.2 saśūlaṃ vartmakośeṣu śūkapūrṇābham eva ca //
Su, Utt., 1, 30.2 yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥsānyamārutāḥ //
Su, Utt., 1, 42.1 saśophaś cāpyaśophaśca pāko bahalavartma ca /
Su, Utt., 1, 43.1 sanimitto 'nimittaśca dvāvasādhyau tu bāhyajau /
Su, Utt., 2, 3.1 pūyālasaḥ sopanāhaḥ srāvāḥ parvaṇikālajī /
Su, Utt., 3, 20.1 yadvartma bāhyato 'ntaśca śyāvaṃ śūnaṃ savedanam /
Su, Utt., 3, 24.2 vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam //
Su, Utt., 3, 27.2 sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ //
Su, Utt., 4, 4.2 prastāri prathitamihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlam //
Su, Utt., 4, 5.1 śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ samamiha vardhate cireṇa /
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva /
Su, Utt., 5, 4.2 srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukramudāharanti //
Su, Utt., 5, 10.2 ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ /
Su, Utt., 6, 15.1 prapakvocchūnavartmāntaṃ sasvedaṃ pītadarśanam /
Su, Utt., 6, 18.2 raktāsrāvaṃ sanistodaṃ paśyatyagninibhā diśaḥ //
Su, Utt., 6, 22.2 saṃrambhī pacyate yaśca netrapākaḥ saśophajaḥ //
Su, Utt., 6, 28.2 śophānvitaṃ lohitakaiḥ sanīlair etādṛg amlādhyuṣitaṃ vadanti //
Su, Utt., 6, 29.1 avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ /
Su, Utt., 7, 17.1 candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ /
Su, Utt., 7, 39.2 sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam //
Su, Utt., 9, 14.1 sāmbhaśchāgaṃ payo vāpi śūlāścyotanamuttamam /
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 9, 20.1 sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa vā /
Su, Utt., 9, 22.2 pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam //
Su, Utt., 10, 12.1 kṣaumābaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram /
Su, Utt., 11, 13.1 mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ yanmaricaṃ ca śuklam /
Su, Utt., 11, 17.1 samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ nihanyāt sakṛdañjanena /
Su, Utt., 11, 17.2 saśṛṅgaveraṃ suradāru mustaṃ sindhuprabhūtaṃ mukulāni jātyāḥ //
Su, Utt., 12, 7.2 sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṃ paritaḥ prakuryāt //
Su, Utt., 12, 12.1 samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā /
Su, Utt., 12, 13.1 candanaṃ kumudaṃ patraṃ śilājatu sakuṅkumam /
Su, Utt., 12, 16.1 madhunā śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ /
Su, Utt., 12, 18.1 madhunā tārkṣyajaṃ vāpi kāsīsaṃ vā sasaindhavam /
Su, Utt., 12, 18.2 vetrāmlastanyasaṃyuktaṃ phāṇitaṃ ca sasaindhavam //
Su, Utt., 12, 23.2 saindhavakṣaudrakatakāḥ sakṣaudraṃ vā rasāñjanam //
Su, Utt., 12, 28.1 uttānamavagāḍhaṃ vā karkaśaṃ vāpi savraṇam /
Su, Utt., 12, 33.2 bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ //
Su, Utt., 12, 34.2 dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam //
Su, Utt., 12, 38.1 saśophaś cāpyaśophaś ca dvau pākau yau prakīrtitau /
Su, Utt., 12, 41.1 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaindhavam /
Su, Utt., 12, 42.2 dāḍimārevatāśmantakolāmlaiśca sasaindhavām /
Su, Utt., 12, 53.0 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakam añjanaṃ ca //
Su, Utt., 13, 7.2 ślakṣṇapiṣṭaiḥ samākṣīkaiḥ pratisāryoṣṇavāriṇā //
Su, Utt., 13, 13.2 syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ //
Su, Utt., 14, 7.1 śilailānatasindhūtthaiḥ sakṣaudraiḥ pratisārayet /
Su, Utt., 15, 16.1 pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate /
Su, Utt., 17, 5.1 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ /
Su, Utt., 17, 15.2 sakṣaudramañjanaṃ tadvaddhitamatrāmaye sadā //
Su, Utt., 17, 19.1 saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ /
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 17, 35.1 sasaindhavaḥ kravyabhugeṇamāṃsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ /
Su, Utt., 17, 35.1 sasaindhavaḥ kravyabhugeṇamāṃsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ /
Su, Utt., 17, 35.1 sasaindhavaḥ kravyabhugeṇamāṃsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ /
Su, Utt., 17, 38.2 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ //
Su, Utt., 17, 40.2 sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati //
Su, Utt., 17, 43.1 samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca /
Su, Utt., 17, 43.1 samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca /
Su, Utt., 17, 43.2 manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ sasindhukāsīsarasāñjanaiḥ kriyāḥ //
Su, Utt., 17, 44.2 yadañjanaṃ vā bahuśo niṣecitaṃ samūtravarge triphalodake śṛte //
Su, Utt., 17, 50.1 jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ varavāstukaṃ ca /
Su, Utt., 17, 56.2 dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ //
Su, Utt., 17, 92.3 sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam //
Su, Utt., 17, 93.2 sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam //
Su, Utt., 18, 36.2 sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ //
Su, Utt., 18, 55.1 kaṣāyaṃ tiktakaṃ vāpi sasnehaṃ ropaṇaṃ matam /
Su, Utt., 18, 96.1 kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām /
Su, Utt., 18, 98.1 vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca /
Su, Utt., 18, 100.2 lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ //
Su, Utt., 19, 15.2 nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṃśatulyam //
Su, Utt., 20, 14.2 saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān //
Su, Utt., 20, 16.1 avedano vāpyathavā savedano ghanaṃ sravet pūti ca pūtikarṇakaḥ /
Su, Utt., 21, 11.1 kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam /
Su, Utt., 21, 31.1 iṅgudīsarṣapasnehau sakaphe pūraṇe hitau /
Su, Utt., 21, 36.1 sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam /
Su, Utt., 21, 36.1 sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam /
Su, Utt., 21, 45.1 saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam /
Su, Utt., 21, 50.1 tatpraśastaṃ cirotthe 'pi sāsrāve pūtikarṇake /
Su, Utt., 22, 5.2 pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ /
Su, Utt., 22, 12.1 kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ vidhijñāḥ /
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /
Su, Utt., 24, 7.2 uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike //
Su, Utt., 24, 8.2 sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ //
Su, Utt., 24, 21.2 tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā //
Su, Utt., 24, 31.2 ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam //
Su, Utt., 24, 35.1 rasāñjane sātiviṣe mustāyāṃ bhadradāruṇi /
Su, Utt., 24, 42.1 samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet /
Su, Utt., 25, 11.1 ghrāṇācca gacchetsalilaṃ saraktaṃ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ /
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /
Su, Utt., 26, 4.2 kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet //
Su, Utt., 26, 6.2 svinnair vā matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ //
Su, Utt., 26, 9.2 tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram //
Su, Utt., 26, 12.2 śirolepaiḥ sasarpiṣkaiḥ pariṣekaiśca śītalaiḥ //
Su, Utt., 26, 14.2 śiraḥpralepaiḥ saghṛtair vaisarpaiśca tathāvidhaiḥ //
Su, Utt., 26, 17.2 madhuraiḥ kṣīrasarpistu snehane ca saśarkaram //
Su, Utt., 26, 22.1 saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ sarohiṣaiḥ /
Su, Utt., 26, 22.2 kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇair lepayecchiraḥ //
Su, Utt., 26, 45.2 iti vistarato dṛṣṭāḥ salakṣaṇacikitsitāḥ //
Su, Utt., 27, 10.2 sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā //
Su, Utt., 27, 15.2 sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ //
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Su, Utt., 28, 5.2 siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet //
Su, Utt., 31, 3.1 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā /
Su, Utt., 32, 9.2 pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ //
Su, Utt., 34, 5.2 niṣkvāthya tasminniṣkvāthe sakṣīraṃ vipacedghṛtam //
Su, Utt., 35, 8.1 pāyasaṃ sapuroḍāśaṃ balyartham upasaṃharet /
Su, Utt., 36, 3.2 surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate //
Su, Utt., 36, 4.2 pacettailaṃ sagomūtrair dadhimastvamlakāñjikaiḥ //
Su, Utt., 38, 9.2 saphenilamudāvartā rajaḥ kṛcchreṇa muñcati //
Su, Utt., 38, 12.1 sadāhaṃ prakṣaratyasraṃ yasyāṃ sā lohitakṣarā /
Su, Utt., 38, 12.2 savātamudgiredbījaṃ vāminī rajasā yutam //
Su, Utt., 38, 22.2 kumbhīsvedairupacaret sānūpaudakasaṃyutaiḥ //
Su, Utt., 38, 26.2 sagomūtraiḥ salavaṇaiḥ śodhanaṃ hitamiṣyate //
Su, Utt., 38, 26.2 sagomūtraiḥ salavaṇaiḥ śodhanaṃ hitamiṣyate //
Su, Utt., 39, 7.1 tasmād upadravān kṛtsnān brūhi naḥ sacikitsitān /
Su, Utt., 39, 40.1 sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ /
Su, Utt., 39, 52.1 satatānyedyuṣkatryākhyacāturthān sapralepakān /
Su, Utt., 39, 101.1 āmāśayasthe doṣe tu sotkleśe vamanaṃ param /
Su, Utt., 39, 113.1 sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam /
Su, Utt., 39, 128.1 saruje 'nilaje kāryaṃ sodāvarte nirūhaṇam /
Su, Utt., 39, 133.2 saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet //
Su, Utt., 39, 136.1 sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam /
Su, Utt., 39, 143.1 savyoṣaṃ vitarettakraṃ kaphārocakapīḍite /
Su, Utt., 39, 144.2 pipāsārtaḥ sadāho vā payasā sa sukhī bhavet //
Su, Utt., 39, 150.2 mudgānmasūrāṃścaṇakān kulatthān samakuṣṭhakān //
Su, Utt., 39, 169.2 kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram //
Su, Utt., 39, 173.1 drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ /
Su, Utt., 39, 173.2 niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare //
Su, Utt., 39, 174.2 nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṃ jvaram //
Su, Utt., 39, 176.2 pītaṃ pittajvaraṃ hanyāt sārivādyaṃ saśarkaram //
Su, Utt., 39, 177.1 sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam /
Su, Utt., 39, 177.2 śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam //
Su, Utt., 39, 187.1 kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare /
Su, Utt., 39, 189.2 pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare //
Su, Utt., 39, 190.1 sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ /
Su, Utt., 39, 198.1 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje /
Su, Utt., 39, 198.2 saśarkarām akṣamātrāṃ kaṭukāmuṣṇavāriṇā //
Su, Utt., 39, 200.1 niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ pibet /
Su, Utt., 39, 207.2 traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje //
Su, Utt., 39, 211.1 śāntiṃ nayettrivṛccāpi sakṣaudrā prabalaṃ jvaram /
Su, Utt., 39, 213.1 guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ vā samākṣikam /
Su, Utt., 39, 213.2 prātaḥ prātaḥ sasarpiṣkaṃ rasonam upayojayet //
Su, Utt., 39, 221.1 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati /
Su, Utt., 39, 252.2 sapippalīkaistatsiddhaṃ cakṣuṣyaṃ śuklayor hitam //
Su, Utt., 39, 273.1 kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate /
Su, Utt., 39, 297.1 madhukaṃ rajanī mustaṃ dāḍimaṃ sāmlavetasam /
Su, Utt., 39, 302.1 lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām /
Su, Utt., 39, 306.2 sakṣaudraḥ śarkarāyukto virekastu praśasyate //
Su, Utt., 39, 313.2 sakṣaudramūtrā deyāḥ syuḥ kaphajvaravināśanāḥ //
Su, Utt., 40, 10.1 varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena /
Su, Utt., 40, 10.1 varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena /
Su, Utt., 40, 15.2 āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ sampraduṣṭāḥ sabhaktam //
Su, Utt., 40, 31.1 saśūlaṃ bahuśaḥ kṛcchrādvibaddhaṃ yo 'tisāryate /
Su, Utt., 40, 33.1 stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate /
Su, Utt., 40, 54.2 stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate //
Su, Utt., 40, 55.1 sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam /
Su, Utt., 40, 56.2 dadhnā tailaghṛtaṃ pakvaṃ savyoṣājāticitrakaiḥ //
Su, Utt., 40, 57.1 sabilvapippalīmūladāḍimair vā ruganvitaiḥ /
Su, Utt., 40, 63.1 mustaṃ kuṭajabījāni bhūnimbaṃ sarasāñjanam /
Su, Utt., 40, 64.1 candanaṃ bālakaṃ mustaṃ bhūnimbaṃ sadurālabham /
Su, Utt., 40, 66.3 kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam //
Su, Utt., 40, 71.2 uktā ya upayojyāste sakṣaudrās taṇḍulāmbunā //
Su, Utt., 40, 73.2 pibettaṇḍulatoyena sakṣaudram agadaṃkaram //
Su, Utt., 40, 75.1 pakvātisāraṃ yogo 'yaṃ jayetpītaḥ saśoṇitam /
Su, Utt., 40, 76.1 naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ pāyayedghṛtam /
Su, Utt., 40, 77.1 madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ /
Su, Utt., 40, 78.2 dadhnā cāmlena saṃpakvaṃ savyoṣājājicitrakam //
Su, Utt., 40, 79.1 sacavyapippalīmūlaṃ dāḍimair vā rugarditaḥ /
Su, Utt., 40, 85.2 rasamādāya tasyātha susvinnasya samākṣikam //
Su, Utt., 40, 91.2 sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī //
Su, Utt., 40, 93.2 rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃ tathā //
Su, Utt., 40, 94.2 saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ //
Su, Utt., 40, 99.1 niśāparyuṣitaṃ peyaṃ sakṣaudraṃ madhukānvitam /
Su, Utt., 40, 99.2 vibaddhavātaviṭśūlaparītaḥ sapravāhikaḥ //
Su, Utt., 40, 100.1 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ /
Su, Utt., 40, 103.2 prāk paścādvā purīṣasya saruk saparikartikaḥ //
Su, Utt., 40, 103.2 prāk paścādvā purīṣasya saruk saparikartikaḥ //
Su, Utt., 40, 104.1 kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram /
Su, Utt., 40, 106.2 jvare dāhe saviḍbandhe mārutādraktapittavat //
Su, Utt., 40, 110.1 dadhimaṇḍasurābilvasiddhaṃ tailaṃ samārute /
Su, Utt., 40, 111.1 alpālpaṃ bahuśo raktaṃ sarugya upaveśyate /
Su, Utt., 40, 118.1 sa pallavair vaṭādīnāṃ sasarpiḥ sādhitaṃ payaḥ /
Su, Utt., 40, 118.2 pibet saśarkarākṣaudram athavāpyabhimathya tat //
Su, Utt., 40, 120.1 kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ /
Su, Utt., 40, 121.1 pibecchāgena payasā sakṣaudraṃ raktanāśanam /
Su, Utt., 40, 123.1 tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca /
Su, Utt., 40, 124.2 ājena payasā peyāḥ sarakte madhusaṃyutāḥ //
Su, Utt., 40, 125.1 drave sarakte sravati bālabilvaṃ saphāṇitam /
Su, Utt., 40, 125.1 drave sarakte sravati bālabilvaṃ saphāṇitam /
Su, Utt., 40, 125.2 sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat //
Su, Utt., 40, 126.2 saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam //
Su, Utt., 40, 127.1 bilvamadhyaṃ samadhukaṃ śarkarākṣaudrasaṃyutam /
Su, Utt., 40, 128.1 yogān sāṃgrāhikāṃścānyān pibetsakṣaudraśarkarān /
Su, Utt., 40, 134.2 śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi //
Su, Utt., 40, 134.2 śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi //
Su, Utt., 40, 137.2 saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate /
Su, Utt., 40, 139.1 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca /
Su, Utt., 40, 139.1 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca /
Su, Utt., 40, 139.1 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca /
Su, Utt., 40, 139.2 saśoṇitā śoṇitasaṃbhavā tu tāḥ sneharūkṣaprabhavā matāstu //
Su, Utt., 40, 143.2 dvipañcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa //
Su, Utt., 40, 145.2 dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu //
Su, Utt., 40, 145.2 dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu //
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 40, 152.2 yathā yathā satailaḥ syādvātaśāntistathā tathā //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 40, 155.2 gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni //
Su, Utt., 40, 172.1 pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ muhurdravam /
Su, Utt., 40, 176.2 pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ //
Su, Utt., 41, 36.2 gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān //
Su, Utt., 41, 40.2 drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī //
Su, Utt., 41, 41.1 ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam /
Su, Utt., 41, 46.1 kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃ yakṣmanivāraṇāya /
Su, Utt., 41, 47.1 yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam /
Su, Utt., 42, 14.1 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham /
Su, Utt., 42, 14.1 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham /
Su, Utt., 42, 16.2 upācaredyathākālaṃ nirūhaiḥ sānuvāsanaiḥ //
Su, Utt., 42, 42.2 sājamodaiśca daśabhiḥ sāmudrācca palair yutam //
Su, Utt., 42, 52.2 saśūle sonnate 'spande dāhapākaruganvite //
Su, Utt., 42, 52.2 saśūle sonnate 'spande dāhapākaruganvite //
Su, Utt., 42, 55.1 khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ /
Su, Utt., 42, 55.2 baddhavarco'nilānāṃ tu sārdrakaṃ kṣīramiṣyate //
Su, Utt., 42, 62.2 pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm //
Su, Utt., 42, 64.1 evaṃ pīlūni bhṛṣṭāni pibet salavaṇāni tu /
Su, Utt., 42, 77.1 nidānaṃ tasya vakṣyāmi rūpaṃ ca sacikitsitam /
Su, Utt., 42, 92.2 sakālalavaṇaṃ peyaṃ śūle vātasamudbhave //
Su, Utt., 42, 93.2 sasaindhavaḥ samarico vātaśūlavināśanaḥ //
Su, Utt., 42, 93.2 sasaindhavaḥ samarico vātaśūlavināśanaḥ //
Su, Utt., 42, 107.2 pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram //
Su, Utt., 42, 118.1 sa saṃruddhaḥ karotyāśu sādhmānaṃ guḍguḍāyanam /
Su, Utt., 42, 124.1 tadāsya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyate /
Su, Utt., 42, 128.2 vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ sātiviṣābhayā //
Su, Utt., 42, 138.1 sarvatra vardhate kṣipraṃ bhramannatha saghoṣavān /
Su, Utt., 43, 11.2 dvipañcamūlakvāthena sasnehalavaṇena tu //
Su, Utt., 43, 16.2 tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak //
Su, Utt., 43, 17.1 sakṣaudraṃ vitaredbastau tailaṃ madhukasādhitam /
Su, Utt., 43, 21.1 sugandhibhiḥ salavaṇair yogaiḥ sājājiśarkaraiḥ /
Su, Utt., 43, 21.1 sugandhibhiḥ salavaṇair yogaiḥ sājājiśarkaraiḥ /
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 44, 19.1 ubhe bṛhatyau rajanīṃ śukākhyāṃ kākādanīṃ cāpi sakākamācīm /
Su, Utt., 44, 19.2 ādāribimbīṃ sakadambapuṣpīṃ vipācya sarpirvipacet kaṣāye //
Su, Utt., 44, 30.1 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca /
Su, Utt., 44, 30.2 saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī //
Su, Utt., 44, 30.2 saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī //
Su, Utt., 45, 6.2 kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim //
Su, Utt., 45, 15.2 yaṣṭīmadhukayuktaṃ ca sakṣaudraṃ vamanaṃ hitam //
Su, Utt., 45, 16.1 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ /
Su, Utt., 45, 19.2 bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye //
Su, Utt., 45, 20.2 hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapi tadguṇānyatha //
Su, Utt., 45, 22.1 yojayitvā kṣipedrātrāvākāśe sotpalaṃ tu tat /
Su, Utt., 45, 24.1 trapuṣīmūlakalkaṃ vā sakṣaudraṃ taṇḍulāmbunā /
Su, Utt., 45, 29.2 vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā //
Su, Utt., 45, 31.1 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā /
Su, Utt., 45, 35.2 sakṣaudramindīvarabhasmavāri karañjabījaṃ madhusarpiṣī ca //
Su, Utt., 45, 37.1 ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ nāsikayā payo vā /
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 45, 40.2 nirūhya cainaṃ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam //
Su, Utt., 46, 14.1 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca /
Su, Utt., 46, 16.1 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca /
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 46, 24.3 saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ //
Su, Utt., 47, 16.1 atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena /
Su, Utt., 47, 26.2 pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaram iṣṭagandham //
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Su, Utt., 47, 40.1 kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā /
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām //
Su, Utt., 47, 61.1 gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye /
Su, Utt., 47, 62.2 hemantavindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇām //
Su, Utt., 47, 71.1 sabāhyābhyantaraṃ dehaṃ dahedvai mandacetasaḥ /
Su, Utt., 47, 80.1 sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardhajalaplutāni /
Su, Utt., 47, 81.1 jalaplutaścandanabhūṣitāṅgaḥ sragvī sabhaktāṃ piśitopadaṃśām /
Su, Utt., 48, 4.1 sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt /
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā //
Su, Utt., 48, 20.1 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ /
Su, Utt., 48, 22.2 paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ vā //
Su, Utt., 48, 25.2 sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca //
Su, Utt., 48, 27.1 satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni /
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 49, 9.2 śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu //
Su, Utt., 49, 9.2 śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu //
Su, Utt., 49, 10.1 yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā /
Su, Utt., 49, 10.2 sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā //
Su, Utt., 49, 14.1 kṣīṇasyopadravair yuktāṃ sāsṛkpūyāṃ sacandrikām /
Su, Utt., 49, 14.1 kṣīṇasyopadravair yuktāṃ sāsṛkpūyāṃ sacandrikām /
Su, Utt., 49, 19.1 sasaindhavaṃ pibet sarpirvātacchardinivāraṇam /
Su, Utt., 49, 19.2 mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ /
Su, Utt., 49, 19.2 mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ /
Su, Utt., 49, 23.2 pāyayetātha sakṣaudraṃ kaphajāyāṃ cikitsakaḥ //
Su, Utt., 49, 28.1 samākṣikā madhurasā pītā vā taṇḍulāmbunā /
Su, Utt., 49, 29.1 svayaṃguptāṃ sayaṣṭyāhvāṃ taṇḍulāmbumadhudravām /
Su, Utt., 49, 34.1 sakṣaudrāṃ śālilājānāṃ yavāgūṃ vā pibennaraḥ /
Su, Utt., 50, 6.1 muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan /
Su, Utt., 50, 17.2 nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā //
Su, Utt., 50, 23.1 sapūtikīṭaṃ laśunogragandhāhiṅgvabjam ācūrṇya subhāvitaṃ tat /
Su, Utt., 50, 26.1 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi /
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Su, Utt., 50, 30.1 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam /
Su, Utt., 51, 9.1 ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ /
Su, Utt., 51, 9.1 ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ /
Su, Utt., 51, 11.1 ādhmāto dahyamānena bastinā sarujaṃ naraḥ /
Su, Utt., 51, 18.1 sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati /
Su, Utt., 51, 22.1 saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpya yogataḥ /
Su, Utt., 51, 22.1 saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpya yogataḥ /
Su, Utt., 51, 37.2 tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ //
Su, Utt., 51, 40.1 nīcaiḥ kadambabījaṃ vā sakṣaudraṃ taṇḍulāmbunā /
Su, Utt., 51, 53.1 ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā /
Su, Utt., 51, 53.2 balīyasi kaphagraste vamanaṃ savirecanam //
Su, Utt., 52, 5.2 nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu //
Su, Utt., 52, 11.2 viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tamāhuḥ //
Su, Utt., 52, 12.2 śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam //
Su, Utt., 52, 13.1 sasarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti /
Su, Utt., 52, 16.1 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm /
Su, Utt., 52, 16.2 sarpirmadhubhyāṃ vilihīta kāsī sasaindhavāṃ voṣṇajalena kṛṣṇām //
Su, Utt., 52, 17.2 drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca //
Su, Utt., 52, 20.1 bastasya mūtreṇa sukhāmbunā vā dantīṃ dravantīṃ ca satilvakākhyām /
Su, Utt., 52, 20.2 bhṛṣṭāni sarpīṃṣyatha bādarāṇi khādet palāśāni sasaindhavāni //
Su, Utt., 52, 25.1 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ /
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 52, 33.1 ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat /
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 52, 37.1 kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi /
Su, Utt., 52, 40.2 anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ //
Su, Utt., 53, 12.1 devadārvagnikābhyāṃ vā siddham ājaṃ samākṣikam /
Su, Utt., 53, 12.2 sukhodakānupāno vā sasarpiṣko guḍaudanaḥ //
Su, Utt., 53, 13.2 aśnīyācca sasarpiṣkaṃ yaṣṭīmadhukapāyasam //
Su, Utt., 54, 13.1 romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ /
Su, Utt., 54, 15.2 kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṃbhavāḥ //
Su, Utt., 54, 16.1 te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā /
Su, Utt., 54, 27.1 lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā samākṣikam /
Su, Utt., 54, 36.2 sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike //
Su, Utt., 55, 22.2 dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham //
Su, Utt., 55, 32.1 sakṣāralavaṇopetamabhyaṅgaṃ cātra dāpayet /
Su, Utt., 55, 51.2 madanālābubījāni pippalīṃ sanidigdhikām //
Su, Utt., 56, 14.1 pathyāvacāhiṅgukaliṅgagṛñjasauvarcalaiḥ sātiviṣaiśca cūrṇam /
Su, Utt., 56, 15.2 amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau //
Su, Utt., 56, 15.2 amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau //
Su, Utt., 56, 26.2 kvāthena tenāśu nirūhayecca mūtrārdhayuktena samākṣikeṇa //
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 57, 7.2 pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ //
Su, Utt., 57, 8.1 nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt /
Su, Utt., 57, 11.1 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā /
Su, Utt., 58, 3.2 mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā //
Su, Utt., 58, 6.1 sṛjedalpālpamathavā sarujaskaṃ śanaiḥ śanaiḥ /
Su, Utt., 58, 15.2 mūtraṃ pravṛttaṃ sajjeta saraktaṃ vā pravāhataḥ //
Su, Utt., 58, 16.1 sravecchanairalpamalpaṃ sarujaṃ vātha nīrujam /
Su, Utt., 58, 17.2 sadāhavedanaṃ kṛcchraṃ kuryātāṃ mūtrasaṃkṣayam //
Su, Utt., 58, 23.1 mūtraṃ hāridramathavā saraktaṃ raktam eva vā /
Su, Utt., 58, 24.1 viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā /
Su, Utt., 58, 29.1 kalkamervārubījānāmakṣamātraṃ sasaindhavam /
Su, Utt., 58, 32.2 pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate //
Su, Utt., 58, 44.2 śataparvakamūlaṃ ca devadāru sacitrakam //
Su, Utt., 59, 10.1 ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi /
Su, Utt., 59, 19.2 śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram //
Su, Utt., 60, 4.2 kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate //
Su, Utt., 60, 29.1 japaiḥ saniyamair homairārabheta cikitsitum /
Su, Utt., 60, 44.1 vartyaśchāyāviśuṣkāstāḥ sapittā nayanāñjanam /
Su, Utt., 62, 20.1 sāpidhāne jaratkūpe satataṃ vā nivāsayet /
Su, Utt., 62, 28.2 saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam //
Su, Utt., 64, 12.1 śīte sāgnau nivāte ca guruprāvaraṇe gṛhe /
Su, Utt., 64, 20.1 sacandanaṃ sakarpūraṃ vāsaścāmalinaṃ laghu /
Su, Utt., 64, 20.1 sacandanaṃ sakarpūraṃ vāsaścāmalinaṃ laghu /
Su, Utt., 64, 24.1 sasarpistailamahimaśanaṃ hitam ucyate /
Su, Utt., 64, 25.2 sāṅgārayāne mahati kauśeyāstaraṇāstṛte //
Su, Utt., 64, 42.1 candanāni parārdhyāni srajaḥ sakamalotpalāḥ /
Su, Utt., 64, 44.1 pānakāni ca seveta manthāṃścāpi saśarkarān /
Su, Utt., 64, 44.2 bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam //
Su, Utt., 64, 51.2 saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ //
Su, Utt., 64, 53.2 ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ //
Su, Utt., 64, 65.2 tatrābhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktam antarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhurgrāsaṃ grāsāntaraṃ ceti daśauṣadhakālāḥ //
Su, Utt., 65, 9.3 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge /
Su, Utt., 65, 39.2 yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti //
Sāṃkhyakārikā
SāṃKār, 1, 10.1 hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam /
SāṃKār, 1, 10.2 sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam //
SāṃKār, 1, 35.1 sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 10.2, 1.19 kiṃ cānyat sakriyam /
SKBh zu SāṃKār, 10.2, 1.22 tasmāt sakriyam /
SKBh zu SāṃKār, 10.2, 1.31 tathā sāvayavam /
SKBh zu SāṃKār, 10.2, 1.47 sakriyaṃ vyaktam akriyam avyaktam sarvagatatvād eva /
SKBh zu SāṃKār, 10.2, 1.55 tathā sāvayavaṃ vyaktaṃ niravayavam avyaktam /
SKBh zu SāṃKār, 11.2, 1.50 sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva /
SKBh zu SāṃKār, 11.2, 1.55 sāvayavaṃ vyaktaṃ niravayavam avyaktam /
SKBh zu SāṃKār, 33.2, 1.16 idānīm indriyāṇi kati saviśeṣaṃ viṣayaṃ gṛhṇanti kāni nirviśeṣam iti tad ucyate //
SKBh zu SāṃKār, 34.2, 1.1 buddhīndriyāṇi tāni saviśeṣaṃ viṣayaṃ gṛhṇanti /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 35.2, 1.1 sāntaḥkaraṇā buddhiḥ /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 50.2, 1.4 yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca /
SKBh zu SāṃKār, 51.2, 1.32 sasiddhestattvajñānam utpadyate tasmānmokṣa iti /
SKBh zu SāṃKār, 61.2, 2.5 nirguṇatvād īśvarasya kathaṃ saguṇāḥ prajā jāyeran /
SKBh zu SāṃKār, 61.2, 2.9 nirguṇa īśvaraḥ saguṇānāṃ lokānāṃ tasmādutpattir ayukteti /
SKBh zu SāṃKār, 72.2, 1.1 samāptā imāḥ sagauḍapādabhāṣyāḥ sāṃkhyakārikāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.11 yathāha smātra bhagavān pañcaśikhācāryaḥ svalpaḥ saṅkaraḥ saparihāraḥ sapratyavamarṣa iti /
STKau zu SāṃKār, 2.2, 1.11 yathāha smātra bhagavān pañcaśikhācāryaḥ svalpaḥ saṅkaraḥ saparihāraḥ sapratyavamarṣa iti /
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
STKau zu SāṃKār, 10.2, 1.7 sakriyaṃ parispandavat /
STKau zu SāṃKār, 10.2, 1.20 aprāptipūrvā prāptiḥ saṃyogastena saha vartata iti sāvayavam /
Sūryasiddhānta
SūrSiddh, 1, 18.1 yugānāṃ saptatiḥ saikā manvantaram ihocyate /
SūrSiddh, 1, 19.1 sasaṃdhayas te manavaḥ kalpe jñeyāś caturdaśa /
SūrSiddh, 1, 22.1 kalpād asmāc ca manavaḥ ṣaḍ vyatītāḥ sasaṃdhayaḥ /
Tantrākhyāyikā
TAkhy, 1, 71.1 dūtikā tu kṛtanigrahā nāsikāṃ darśayantī sāmarṣam āha //
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 239.1 asāv api pārthiva ulmukadagdha iva saṃlīnakukṣipradeśaḥ sasambhramam utthāyāha //
TAkhy, 1, 279.1 śaktā bhavantaḥ sarujaś cāham //
TAkhy, 1, 365.1 alam anena sāpāyena //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 5.1 ahaṃ saparijanas tena varte //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Trikāṇḍaśeṣa
TriKŚ, 2, 80.1 rāmapūgastu kāmīno munipūgaḥ sarevaṭaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.3 aśakto 'pyagraṃ bhikṣāṃ vā sodakaṃ dattvā śeṣaṃ bhuñjīta /
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 9.5 paramahaṃsā nāma vṛkṣaikamūle śūnyāgāre śmaśāne āvāsinaḥ sāmbarā digambarā vā /
VaikhDhS, 1, 9.8 brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ trayāśramyaṃ vaiśyānāṃ dvyāśramyaṃ vihitaṃ tatphalaṃ hi sakāmaṃ niṣkāmaṃ ceti dvividhaṃ bhavati /
VaikhDhS, 1, 9.9 sakāmaṃ nāmeha saṃsāre 'bhivṛddhiṃ jñātvā putralābhādyabhikāṅkṣaṇam anyat svargādiphalakāṅkṣaṇaṃ vā /
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 3.0 kutaḥ sāpekṣā iti cet //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 10, 18.1, 2.0 dravyaṃ varjayitvānyatra saṃyogaḥ sāpekṣaḥ kāraṇam //
Varāhapurāṇa
VarPur, 27, 8.1 evam uktvā yayau brahmā sadevo bhavasannidhau /
VarPur, 27, 12.2 tasya bhāryāṃ girisutāṃ hartumicchan sasādhanaḥ //
VarPur, 27, 18.2 ādāya triśikhaṃ bhīmaṃ sagaṇo'ndhakamanvayāt //
Viṃśatikākārikā
ViṃKār, 1, 9.1 nāstīha sattva ātmā vā dharmāstvete sahetukāḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Viṣṇupurāṇa
ViPur, 1, 2, 38.1 śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot /
ViPur, 1, 2, 57.1 sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ /
ViPur, 1, 2, 57.1 sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ /
ViPur, 1, 2, 57.2 tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ //
ViPur, 1, 5, 49.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
ViPur, 1, 5, 56.2 anuṣṭubhaṃ sa vairājam uttarād asṛjan mukhāt //
ViPur, 1, 6, 22.1 māṣā mudgā masūrāś ca niṣpāvāḥ sakulatthakāḥ /
ViPur, 1, 6, 24.1 vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ /
ViPur, 1, 6, 25.1 śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ /
ViPur, 1, 7, 17.2 prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ /
ViPur, 1, 9, 5.2 dadau tasmai viśālākṣī sādaraṃ praṇipatya tam //
ViPur, 1, 9, 26.1 tataḥprabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam /
ViPur, 1, 9, 28.2 svalpe 'pi hi babhūvus te sābhilāṣā dvijottama //
ViPur, 1, 10, 18.2 agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye //
ViPur, 1, 12, 14.1 sunītir nāma tanmātā sāsrā tatpurataḥ sthitā /
ViPur, 1, 12, 26.1 śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ /
ViPur, 1, 12, 36.2 vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim //
ViPur, 1, 15, 31.2 tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām /
ViPur, 1, 15, 45.2 gaccha gaccheti sakrodham uvāca munisattamaḥ //
ViPur, 1, 15, 48.2 nirjagāma saromāñcasvedarūpī tadaṅgataḥ //
ViPur, 1, 15, 86.2 devān ṛṣīn sagandharvān asurān pannagāṃs tathā //
ViPur, 1, 18, 1.3 ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ //
ViPur, 1, 19, 44.1 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
ViPur, 1, 19, 51.1 uvāca ca sa kopena sāmarṣaḥ prajvalanniva /
ViPur, 1, 19, 55.2 tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ /
ViPur, 1, 20, 5.1 bhrāntagrāhagaṇaḥ sormir yayau kṣobhaṃ mahārṇavaḥ /
ViPur, 1, 20, 5.2 cacāla ca mahī sarvā saśailavanakānanā //
ViPur, 1, 20, 15.1 sasaṃbhramas tam ālokya samutthāyākulākṣaram /
ViPur, 1, 22, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā sakānanā /
ViPur, 1, 22, 60.1 sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ /
ViPur, 1, 22, 60.1 sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ /
ViPur, 1, 22, 75.1 savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat /
ViPur, 2, 2, 25.1 aruṇodaṃ mahābhadram asitodaṃ samānasam /
ViPur, 2, 2, 27.1 śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ /
ViPur, 2, 2, 33.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam //
ViPur, 2, 4, 96.2 sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā //
ViPur, 2, 5, 16.2 kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ //
ViPur, 2, 5, 17.2 sābhragaṅgāprapāto 'sau kailāsādririvonnataḥ //
ViPur, 2, 5, 23.2 tadā calati bhūreṣā sādritoyā sakānanā //
ViPur, 2, 5, 23.2 tadā calati bhūreṣā sādritoyā sakānanā //
ViPur, 2, 5, 27.2 bibharti mālāṃ lokānāṃ sadevāsuramānuṣām //
ViPur, 2, 7, 3.3 sasamudrasaricchailā tāvatī pṛthivī smṛtā //
ViPur, 2, 8, 53.1 agnihotre hūyate yā samantrā prathamāhutiḥ /
ViPur, 2, 8, 81.2 nabho nabhasyo 'tha iṣaśca sorjaḥ sahaḥsahasyāviti dakṣiṇaṃ syāt //
ViPur, 2, 9, 5.2 satārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ //
ViPur, 2, 9, 7.1 tadādhāraṃ jagaccedaṃ sadevāsuramānuṣam //
ViPur, 2, 12, 17.1 savarūthaḥ sānukarṣo yukto bhūsaṃbhavairhayaiḥ /
ViPur, 2, 12, 17.1 savarūthaḥ sānukarṣo yukto bhūsaṃbhavairhayaiḥ /
ViPur, 2, 12, 17.2 sopāsaṅgapatākastu śukrasyāpi ratho mahān //
ViPur, 2, 13, 31.2 piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ //
ViPur, 3, 1, 10.1 pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare /
ViPur, 3, 1, 21.1 amitābhā bhūtarayā vaikuṇṭhāḥ sasumedhasaḥ /
ViPur, 3, 1, 32.1 vasiṣṭhaḥ kāśyapo 'thātrirjamadagniḥ sagautamaḥ /
ViPur, 3, 2, 54.1 manavo bhūbhujaḥ sendrā devāḥ saptarṣayastathā /
ViPur, 3, 3, 31.1 sa bhidyate vedamayaḥ sa vedaṃ karoti bhedairbahubhiḥ saśākham /
ViPur, 3, 5, 12.2 ityuktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ /
ViPur, 3, 10, 6.1 dadhnā yavaiḥ sabadarairmiśrānpiṇḍānmudā yutaḥ /
ViPur, 3, 10, 17.2 nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm //
ViPur, 3, 10, 26.1 sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā /
ViPur, 3, 11, 51.1 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ /
ViPur, 3, 11, 116.2 sakāmaḥ sānurāgaśca vyavāyaṃ puruṣo vrajet //
ViPur, 3, 11, 116.2 sakāmaḥ sānurāgaśca vyavāyaṃ puruṣo vrajet //
ViPur, 3, 11, 126.2 yathoktadoṣahīneṣu sakāmeṣvanṛtāvapi //
ViPur, 3, 12, 10.1 noccairhaset saśabdaṃ ca na muñcetpavanaṃ budhaḥ /
ViPur, 3, 12, 38.2 śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet //
ViPur, 3, 13, 1.2 sacailasya pituḥ snānaṃ jāte putre vidhīyate /
ViPur, 3, 13, 3.1 dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā /
ViPur, 3, 13, 8.2 dagdhvā grāmādbahiḥ snātvā sacailāḥ salilāśaye //
ViPur, 3, 15, 39.2 satilena tataḥ piṇḍānsamyagdadyātsamāhitaḥ //
ViPur, 3, 15, 54.1 viśvedevāḥ sapitarastathā mātāmahā nṛpa /
ViPur, 3, 16, 5.1 prasātikāḥ sanīvārāḥ śyāmākā dvividhāstathā /
ViPur, 3, 18, 42.1 spṛṣṭe snānaṃ sacailasya śuddhiheturmahāmune /
ViPur, 4, 1, 13.1 sānurāgaśca tasyāṃ budhaḥ purūravasam ātmajamutpādayāmāsa //
ViPur, 4, 1, 51.1 tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha //
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 75.1 kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdham abhavat //
ViPur, 4, 3, 16.1 parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ //
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 4, 24, 108.1 yāvat sa pādapadmābhyāṃ pasparśemāṃ vasuṃdharām /
ViPur, 4, 24, 109.2 tatyāja sānujo rājyaṃ dharmaputro yudhiṣṭhiraḥ //
ViPur, 4, 24, 129.1 krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām /
ViPur, 5, 1, 7.1 athāntarikṣe vāguccaiḥ kaṃsamābhāṣya sādaram /
ViPur, 5, 1, 13.1 sabrahmakānsurānsarvānpraṇipatyātha medinī /
ViPur, 5, 1, 58.2 ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhāstathānye //
ViPur, 5, 3, 26.2 avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam //
ViPur, 5, 4, 5.1 kimādityaiḥ savasubhiralpavīryaiḥ kimagnibhiḥ /
ViPur, 5, 5, 18.2 guhyaṃ sajaṭharaṃ viṣṇurjaṅghe pādau janārdanaḥ //
ViPur, 5, 7, 37.1 sendrarudrāśvivasubhirādityairmarudagnibhiḥ /
ViPur, 5, 7, 75.3 sabhṛtyaparivārastvaṃ samudrasalilaṃ vraja //
ViPur, 5, 7, 78.1 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ /
ViPur, 5, 9, 1.2 tasmin rāsabhadaiteye sānuge vinipātite /
ViPur, 5, 9, 16.2 na tasthau prajagāmaiva sacandra iva vāridaḥ //
ViPur, 5, 10, 46.2 ṛṣabhāścāpi nardantaḥ satoyā jaladā iva //
ViPur, 5, 12, 5.2 śakraḥ sasmitamāhedaṃ prītivistāritekṣaṇaḥ //
ViPur, 5, 12, 15.2 prītyā sapraśrayaṃ kṛṣṇaṃ punarāha śacīpatiḥ //
ViPur, 5, 13, 6.1 prītiḥ sastrīkumārasya vrajasya tava keśava /
ViPur, 5, 14, 1.3 trāsayansamado goṣṭhamariṣṭaḥ samupāgataḥ //
ViPur, 5, 14, 2.1 satoyatoyadacchāyastīkṣṇaśṛṅgo 'rkalocanaḥ /
ViPur, 5, 14, 3.1 lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ /
ViPur, 5, 15, 23.3 prītimānabhavatkṛṣṇaṃ śvo drakṣyāmīti satvaraḥ //
ViPur, 5, 16, 4.2 satoyajaladadhvānagambhīramidamuktavān //
ViPur, 5, 16, 12.1 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman /
ViPur, 5, 16, 25.1 ugrasenasute kaṃse sānuge vinipātite /
ViPur, 5, 17, 21.1 savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam /
ViPur, 5, 18, 11.2 samādiśya tato gopānakrūro 'pi sakeśavaḥ /
ViPur, 5, 18, 13.1 dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ /
ViPur, 5, 19, 13.1 strībhirnaraiśca sānandaṃ locanairabhivīkṣitau /
ViPur, 5, 20, 1.2 rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām /
ViPur, 5, 20, 3.1 sakāmenaiva sā proktā sānurāgā hariṃ prati /
ViPur, 5, 20, 3.1 sakāmenaiva sā proktā sānurāgā hariṃ prati /
ViPur, 5, 20, 8.2 sendracāpau virājetāṃ sitakṛṣṇāvivāmbudau //
ViPur, 5, 20, 80.1 kṛṣṇo 'pi vasudevasya pādau jagrāha satvaraḥ /
ViPur, 5, 20, 86.1 sāpahnavaṃ mama mano yad etattvayi jāyate /
ViPur, 5, 21, 21.1 sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām /
ViPur, 5, 21, 21.1 sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām /
ViPur, 5, 21, 25.1 gṛhītāstrau tatastau tu sārghapātro mahodadhiḥ /
ViPur, 5, 22, 8.1 tato yuddhe parājitya sasainyaṃ magadhādhipam /
ViPur, 5, 23, 8.2 yādavān prati sāmarṣo maitreya mathurāṃ purīm //
ViPur, 5, 23, 28.2 tathā hi sajalāmbhodanādadhīrataraṃ tava /
ViPur, 5, 23, 34.1 tvatto 'marāḥ sapitaro yakṣagandharvakiṃnarāḥ /
ViPur, 5, 23, 46.2 saṃsāraśramaparitāpataptacetā nirvāṇe pariṇatadhāmni sābhilāṣaḥ //
ViPur, 5, 24, 8.2 jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam //
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 24, 19.3 ruruduḥ sasvaraṃ gopyo hariṇā hṛtacetasaḥ //
ViPur, 5, 26, 10.1 hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam /
ViPur, 5, 27, 12.2 sābhilāṣā tadā sā tu babhūva gajagāminī //
ViPur, 5, 27, 21.1 rukmiṇī cāvadatpremṇā sāsradṛṣṭiraninditā /
ViPur, 5, 28, 28.2 dvārakāmājagāmātha yaducakraṃ sa keśavaḥ //
ViPur, 5, 30, 1.3 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau //
ViPur, 5, 30, 2.2 upatasthustato devāḥ sārghyapātrā janārdanam //
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
ViPur, 5, 33, 50.1 tato 'niruddhamāropya sapatnīkaṃ garutmati /
ViPur, 5, 34, 27.1 hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam /
ViPur, 5, 34, 42.1 sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām /
ViPur, 5, 34, 42.1 sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām /
ViPur, 5, 34, 44.1 akṣīṇāmarṣamatyalpasādhyasādhanasaspṛham /
ViPur, 5, 35, 27.1 karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam /
ViPur, 5, 35, 28.1 somadattaṃ śalaṃ bhīmamarjunaṃ sayudhiṣṭhiram /
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
ViPur, 5, 35, 29.1 vīramādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm /
ViPur, 5, 35, 34.1 eṣa sāmbaḥ sapatnīkastava niryātito bala /
ViPur, 5, 36, 13.2 musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam //
ViPur, 5, 37, 4.2 sāṃśo viṣṇumayaṃ sthānaṃ praviveśa punarnijam //
ViPur, 5, 37, 18.2 tvayā sanāthāstridaśā bhavantu tridive sadā //
ViPur, 5, 37, 22.2 avatārya karomyetatsaptarātreṇa satvaraḥ //
ViPur, 5, 38, 56.2 devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ //
ViPur, 6, 1, 19.1 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām /
ViPur, 6, 2, 6.3 teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale //
ViPur, 6, 3, 21.2 dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija //
ViPur, 6, 3, 22.2 sādrinadyarṇavābhogaṃ niḥsneham abhijāyate //
ViPur, 6, 4, 31.2 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam //
ViPur, 6, 5, 13.1 nirucchvāsaḥ sacaitanyaḥ smarañjanmaśatāny atha /
ViPur, 6, 5, 34.1 prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ /
ViPur, 6, 6, 26.2 tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ /
ViPur, 6, 7, 38.1 ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ /
ViPur, 6, 7, 40.2 prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca //
ViPur, 6, 7, 74.1 yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ /
ViPur, 6, 7, 87.2 cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam //
ViPur, 6, 8, 25.2 vanādrisāgarasaritpātālaiḥ sadharādibhiḥ //
ViPur, 6, 8, 35.2 etat kilocur anyeṣām pitaraḥ sapitāmahāḥ //
Viṣṇusmṛti
ViSmṛ, 1, 10.1 mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ /
ViSmṛ, 1, 16.2 ṛṣīṃś ca sapta dharmajñān vedān sāṅgān surāsurān //
ViSmṛ, 1, 18.1 evaṃ varāho bhagavān kṛtvedaṃ sacarācaram /
ViSmṛ, 1, 29.1 padanyāsair vasumatīṃ sapadmām iva kurvatīṃ /
ViSmṛ, 1, 62.1 āśramācārasaṃyuktān sarahasyān sasaṃgrahān /
ViSmṛ, 1, 62.1 āśramācārasaṃyuktān sarahasyān sasaṃgrahān /
ViSmṛ, 1, 63.2 āśramācārasaṃyuktān sarahasyān sasaṃgrahān //
ViSmṛ, 1, 63.2 āśramācārasaṃyuktān sarahasyān sasaṃgrahān //
ViSmṛ, 4, 9.1 akṣārdham eva sacaturmāṣakaṃ suvarṇaḥ //
ViSmṛ, 5, 40.1 pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ //
ViSmṛ, 5, 127.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ //
ViSmṛ, 5, 185.1 sāgamena tu bhogena bhuktaṃ samyag yadā tu yat /
ViSmṛ, 6, 24.1 sasākṣikam āptaṃ sasākṣikam eva dadyāt //
ViSmṛ, 6, 24.1 sasākṣikam āptaṃ sasākṣikam eva dadyāt //
ViSmṛ, 6, 29.1 saputrasya vāpy aputrasya vā rikthagrāhī ṛṇaṃ dadyāt //
ViSmṛ, 7, 2.1 rājasākṣikaṃ sasākṣikam asākṣikaṃ ca //
ViSmṛ, 7, 4.1 yatra kvacana yena kenacillikhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam //
ViSmṛ, 7, 8.1 dūṣitakarmaduṣṭasākṣyaṅkitaṃ sasākṣikam api //
ViSmṛ, 9, 33.1 sacailasnātam āhūya sūryodaya upoṣitam /
ViSmṛ, 19, 6.1 nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyāpradakṣiṇena citām abhigamyāpsu savāsaso nimajjanaṃ kuryuḥ //
ViSmṛ, 20, 33.2 pretalokagatasyānnaṃ sodakumbhaṃ prayacchata //
ViSmṛ, 21, 23.2 tasyāpyannaṃ sodakumbhaṃ dadyād varṣaṃ dvijanmane //
ViSmṛ, 22, 10.1 savarṇasyāśauce dvijo bhuktvā sravantīm āsādya tannimagnas triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet //
ViSmṛ, 22, 62.1 akṛte 'sthisaṃcaye sacailasnānena //
ViSmṛ, 24, 9.1 na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta //
ViSmṛ, 24, 23.1 dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ //
ViSmṛ, 26, 6.2 kulānyeva nayantyāśu sasaṃtānāni śūdratāṃ //
ViSmṛ, 27, 14.1 tāsāṃ samantrako vivāhaḥ //
ViSmṛ, 27, 24.1 akuṭilāḥ satvacaśca //
ViSmṛ, 28, 36.1 yas tvanadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti //
ViSmṛ, 43, 33.2 sakṛcchreṇānukāreṇa nīyamānāś ca te yathā //
ViSmṛ, 53, 4.1 puṃsy ayonāv ākāśe 'psu divā goyāne ca savāsāḥ snānam ācaret //
ViSmṛ, 54, 10.1 anudakamūtrapurīṣakaraṇe sacailaṃ snānaṃ mahāvyāhṛtihomaśca //
ViSmṛ, 54, 11.1 sūryābhyuditanirmuktaḥ sacailasnātaḥ sāvitryaṣṭaśatam āvartayet //
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 55, 9.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
ViSmṛ, 55, 9.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
ViSmṛ, 60, 8.1 na sasattve //
ViSmṛ, 61, 16.1 kanīnyagrasamasthaulyaṃ sakūrcaṃ dvādaśāṅgulam /
ViSmṛ, 64, 14.1 snāta eva soṣṇīṣe dhaute vāsasī bibhṛyāt //
ViSmṛ, 67, 46.1 pratiśrayaṃ tathā śayyāṃ pādābhyaṅgaṃ sadīpakam /
ViSmṛ, 71, 14.1 kamaṇḍaluṃ ca sodakam //
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 74, 5.1 puruṣakarṣūtrayaṃ sānnenodakena pūrayet //
ViSmṛ, 74, 6.1 strīkarṣūtrayaṃ sānnena payasā //
ViSmṛ, 81, 13.1 na sopānatkāḥ //
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
ViSmṛ, 87, 8.1 yas tu kṛṣṇājinaṃ dadyāt sakhuraṃ śṛṅgasaṃyutam /
ViSmṛ, 87, 9.1 sasamudraguhā tena saśailavanakānanā /
ViSmṛ, 87, 9.1 sasamudraguhā tena saśailavanakānanā /
ViSmṛ, 88, 4.1 savatsāromatulyāni yugānyubhayatomukhīm /
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 13.1 śrāvaṇyāṃ śravaṇayuktāyāṃ jaladhenuṃ sānnāṃ vāsoyugācchāditāṃ dattvā svargam āpnoti //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 20.1 māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
ViSmṛ, 99, 13.1 pūrṇodakumbheṣu sacāmareṣu satālavṛnteṣu vibhūṣiteṣu /
ViSmṛ, 99, 13.1 pūrṇodakumbheṣu sacāmareṣu satālavṛnteṣu vibhūṣiteṣu /
ViSmṛ, 99, 17.1 saraḥsu pūrṇeṣu tathā jaleṣu saśādvalāyāṃ bhuvi padmakhaṇḍe /
ViSmṛ, 99, 19.2 sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca //
ViSmṛ, 99, 19.2 sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 17.1, 1.5 tatra prathamaścatuṣṭayānugataḥ samādhiḥ savitarkaḥ /
YSBhā zu YS, 1, 17.1, 1.6 dvitīyo vitarkavikalaḥ savicāraḥ /
YSBhā zu YS, 1, 17.1, 1.7 tṛtīyo vicāravikalaḥ sānandaḥ /
YSBhā zu YS, 1, 17.1, 1.9 sarva ete sālambanāḥ samādhayaḥ //
YSBhā zu YS, 1, 18.1, 1.3 sālambano hy abhyāsas tatsādhanāya na kalpata iti virāmapratyayo nirvastuka ālambanīkriyate /
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 24.1, 1.10 yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti /
YSBhā zu YS, 1, 25.1, 1.2 asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti /
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 5.1, 17.1 tasyāścāmitrāgoṣpadavad vastu satattvaṃ vijñeyam //
YSBhā zu YS, 2, 13.1, 35.1 syāt svalpaḥ saṃkaraḥ saparihāraḥ sapratyavamarṣaḥ kuśalasya nāpakarṣāyālam //
YSBhā zu YS, 2, 13.1, 35.1 syāt svalpaḥ saṃkaraḥ saparihāraḥ sapratyavamarṣaḥ kuśalasya nāpakarṣāyālam //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 24.1, 16.1 heyakāraṇaṃ ca saṃyogākhyaṃ sanimittam uktam //
YSBhā zu YS, 3, 47.1, 6.1 caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṃkārāṇi pariṇāmaḥ //
YSBhā zu YS, 4, 4.1, 2.1 tataḥ sacittāni bhavantīti //
YSBhā zu YS, 4, 11.1, 5.1 manas tu sādhikāram āśrayo vāsanānām //
Yājñavalkyasmṛti
YāSmṛ, 1, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ //
YāSmṛ, 1, 14.2 rājñām ekādaśe saike viśām eke yathākulam //
YāSmṛ, 1, 101.1 vedātharvapurāṇāni setihāsāni śaktitaḥ /
YāSmṛ, 1, 133.1 dākṣāyaṇī brahmasūtrī veṇumān sakamaṇḍaluḥ /
YāSmṛ, 1, 174.1 kalaviṅkaṃ sakākolaṃ kuraraṃ rajjudālakam /
YāSmṛ, 1, 175.2 matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset //
YāSmṛ, 1, 178.1 tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ /
YāSmṛ, 1, 183.2 carusruksruvasasnehapātrāṇy uṣṇena vāriṇā //
YāSmṛ, 1, 186.1 soṣarodakagomūtraiḥ śudhyaty āvikakauśikam /
YāSmṛ, 1, 186.2 saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā //
YāSmṛ, 1, 186.2 saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā //
YāSmṛ, 1, 187.1 sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam /
YāSmṛ, 1, 204.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
YāSmṛ, 1, 204.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
YāSmṛ, 1, 206.1 savatsāromatulyāni yugāny ubhayatomukhīm /
YāSmṛ, 1, 230.1 yavair anvavakīryātha bhājane sapavitrake /
YāSmṛ, 1, 231.2 dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam //
YāSmṛ, 1, 239.1 savyāhṛtikāṃ gāyatrīṃ madhu vātā iti tryṛcam /
YāSmṛ, 1, 242.1 sarvam annam upādāya satilaṃ dakṣiṇāmukhaḥ /
YāSmṛ, 1, 263.1 brahmavarcasvinaḥ putrān svarṇarūpye sakupyake /
YāSmṛ, 1, 277.2 gaurasarṣapakalkena sājyenotsāditasya ca //
YāSmṛ, 1, 341.2 so 'cirād vigataśrīko nāśam eti sabāndhavaḥ //
YāSmṛ, 1, 357.1 yathāśāstraṃ prayuktaḥ san sadevāsuramānavam /
YāSmṛ, 1, 367.1 sāśītipaṇasāhasro daṇḍa uttamasāhasaḥ /
YāSmṛ, 2, 18.1 sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet /
YāSmṛ, 2, 37.1 aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake /
YāSmṛ, 2, 59.1 gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite /
YāSmṛ, 2, 63.2 vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam //
YāSmṛ, 2, 67.1 ājīvan svecchayā daṇḍyo dāpyas taṃ cāpi sodayam /
YāSmṛ, 2, 76.1 abruvan hi naraḥ sākṣyam ṛṇaṃ sadaśabandhakam /
YāSmṛ, 2, 85.2 sabrahmacārikātmīyapitṛnāmādicihnitam //
YāSmṛ, 2, 94.2 sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam //
YāSmṛ, 2, 97.1 sacailaṃ snātam āhūya sūryodaya upoṣitam /
YāSmṛ, 2, 146.1 dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam /
YāSmṛ, 2, 201.2 jitaṃ sasabhike sthāne dāpayed anyathā na tu //
YāSmṛ, 2, 202.2 rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ //
YāSmṛ, 2, 254.2 sodayaṃ tasya dāpyo 'sau diglābhaṃ vā digāgate //
YāSmṛ, 2, 262.2 dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī //
YāSmṛ, 2, 270.2 sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrād vipravāsayet //
YāSmṛ, 2, 288.1 sakāmāsv anulomāsu na doṣas tv anyathā damaḥ /
YāSmṛ, 2, 305.2 sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam //
YāSmṛ, 3, 45.2 vānaprastho brahmacārī sāgniḥ sopāsano vrajet //
YāSmṛ, 3, 45.2 vānaprastho brahmacārī sāgniḥ sopāsano vrajet //
YāSmṛ, 3, 58.1 sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ /
YāSmṛ, 3, 77.2 rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam //
YāSmṛ, 3, 83.2 niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ //
YāSmṛ, 3, 112.2 sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati //
YāSmṛ, 3, 118.1 katham etad vimuhyāmaḥ sadevāsuramānavam /
YāSmṛ, 3, 168.2 tena devaśarīrāṇi sadhāmāni prapadyate //
YāSmṛ, 3, 170.1 vedaiḥ śāstraiḥ savijñānair janmanā maraṇena ca /
YāSmṛ, 3, 177.1 buddhīndriyāṇi sārthāni manaḥ karmendriyāṇi ca /
YāSmṛ, 3, 183.2 liṅgendriyagrāhyarūpaḥ savikāra udāhṛtaḥ //
YāSmṛ, 3, 193.2 ayanaṃ devalokaṃ ca savitāraṃ savaidyutam //
YāSmṛ, 3, 233.2 liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api //
YāSmṛ, 3, 261.2 kanyāṃ samudvahed eṣāṃ sopavāsām akiṃcanām //
YāSmṛ, 3, 275.2 kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike //
YāSmṛ, 3, 297.2 vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam //
YāSmṛ, 3, 316.1 pṛthaksāṃtapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
ŚTr, 1, 36.1 varaṃ pakṣacchedaḥ samadamaghavanmuktakuliśaprahārair udgacchadbahuladahanodgāragurubhiḥ /
ŚTr, 1, 51.1 re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ /
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
ŚTr, 2, 4.1 kvacit sabhrūbhaṅgaiḥ kvacid api ca lajjāparigataiḥ kvacid bhūritrastaiḥ kvacid api ca līlāvilalitaiḥ /
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 37.1 mātsaryam utsārya vicārya kāryamāryāḥ samaryādam idaṃ vadantu /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 2, 52.1 jalpanti sārdham anyena paśyanty anyaṃ savibhramāḥ /
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
ŚTr, 2, 86.1 pāntha strīvirahānalāhutikalām ātanvatī mañjarīmākandeṣu pikāṅganābhir adhunā sotkaṇṭham ālokyate /
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
ŚTr, 3, 25.2 sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamānaparapiṇḍaratā manuṣyāḥ //
ŚTr, 3, 80.1 tapasyantaḥ santaḥ kim adhinivasāmaḥ suranadīṃ guṇodārān dārān uta paricarāmaḥ savinayam /
Śikṣāsamuccaya
ŚiSam, 1, 4.2 tad dharmaratnam atidurlabham apyalabdhaṃ labdhakṣaṇāḥ śṛṇvata sādaram ucyamānam //
ŚiSam, 1, 5.2 gandharvayakṣagaruḍāsurakinnarendrāḥ pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ //
ŚiSam, 1, 6.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃś ca vandyān /
ŚiSam, 1, 6.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃś ca vandyān /
ŚiSam, 1, 50.12 caityabhūtaṃ sadevamānuṣāsurasya lokasya /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 5.2 pade pade haṃsarutānukāribhirjanasya cittaṃ kriyate samanmatham //
ṚtuS, Prathamaḥ sargaḥ, 6.2 nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam //
ṚtuS, Prathamaḥ sargaḥ, 6.2 nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam //
ṚtuS, Prathamaḥ sargaḥ, 12.1 savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām /
ṚtuS, Prathamaḥ sargaḥ, 12.1 savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām /
ṚtuS, Prathamaḥ sargaḥ, 18.1 vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 6.2 sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām //
ṚtuS, Dvitīyaḥ sargaḥ, 13.2 sasādhvasair bhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam //
ṚtuS, Dvitīyaḥ sargaḥ, 17.2 sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam //
ṚtuS, Dvitīyaḥ sargaḥ, 23.2 apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām //
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Tṛtīyaḥ sargaḥ, 11.1 sonmādahaṃsamithunair upaśobhitāni svacchapraphullakamalotpalabhūṣitāni /
ṚtuS, Caturthaḥ sargaḥ, 5.1 gātrāṇi kālīyakacarcitāni sapattralekhāni mukhāmbujāni /
ṚtuS, Caturthaḥ sargaḥ, 9.1 praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni /
ṚtuS, Caturthaḥ sargaḥ, 13.1 dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ /
ṚtuS, Pañcamaḥ sargaḥ, 6.1 kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 8.1 manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.1 drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.1 drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.1 drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 8.1 sapattralekheṣu vilāsinīnāṃ vaktreṣu hemāmburuhopameṣu /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 10.2 aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyasasaṃbhramāṇi //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.1 āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.2 kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.2 lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe'pi kṛtaṃ vadhūnām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.1 kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 2.1 mūrdhnā gaṇeśaṃ ca sarasvatīṃ ca salokapālaṃ parameśvaraṃ ca /
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Ṭikanikayātrā, 9, 16.1 paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram /
Abhidhānacintāmaṇi
AbhCint, 1, 61.1 khe dharmacakraṃ camarāḥ sapādapīṭhaṃ mṛgendrāsanamujjvalaṃ ca /
AbhCint, 1, 78.2 anūcānaḥ pravacane sāṅge 'dhītī gaṇiśca saḥ //
AbhCint, 1, 79.2 satīrthyāstvekaguravo vivekaḥ pṛthagātmatā //
AbhCint, 2, 27.2 pūrvāṣāḍhā tu sottarā syādvaiśvī śravaṇaḥ punaḥ //
AbhCint, 2, 156.1 saviśeṣaṇamākhyātaṃ vākyaṃ syādyantakaṃ padam /
AbhCint, 2, 159.1 ityekādaśa sopāṅgānyaṅgāni dvādaśa punaḥ /
AbhCint, 2, 181.1 ambūkṛtaṃ sathūtkāraṃ nirastaṃ tvarayoditam /
AbhCint, 2, 188.1 yaḥ saninda upālambhastatra syātparibhāṣaṇam /
AbhCint, 2, 211.2 sotprāse tvāchuritakaṃ hasanaṃ sphuradoṣṭhake //
Amaraughaśāsana
AmarŚās, 1, 27.1 romṇāṃ koṭitrayaṃ sārdham //
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 9.2 vāte salavaṇaṃ sarpiḥ pitte kevalamiṣyate /
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 3.0 sabhakto bhojanasyādau madhye'nte vā pītaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 18.1 sākāram anṛtaṃ viddhi nirākāraṃ tu niścalam /
Aṣṭāvakragīta, 2, 3.1 saśarīram aho viśvaṃ parityajya mayādhunā /
Aṣṭāvakragīta, 2, 19.1 saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam /
Aṣṭāvakragīta, 17, 15.1 sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitam /
Aṣṭāvakragīta, 18, 52.2 na tu saspṛhacittasya śāntir mūḍhasya kṛtrimā //
Aṣṭāvakragīta, 18, 95.1 jñaḥ sacinto 'pi niścintaḥ sendriyo 'pi nirindriyaḥ /
Aṣṭāvakragīta, 18, 95.1 jñaḥ sacinto 'pi niścintaḥ sendriyo 'pi nirindriyaḥ /
Aṣṭāvakragīta, 18, 95.2 sabuddhir api nirbuddhiḥ sāhaṅkāro 'nahaṃkṛtiḥ //
Aṣṭāvakragīta, 18, 95.2 sabuddhir api nirbuddhiḥ sāhaṅkāro 'nahaṃkṛtiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 91.2 āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim //
AṣṭNigh, 1, 98.2 saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham //
Bhairavastava
Bhairavastava, 1, 6.1 proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 6.2 tvayā khalu purāṇāni setihāsāni cānagha /
BhāgPur, 1, 7, 44.1 sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ /
BhāgPur, 1, 7, 44.1 sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ /
BhāgPur, 1, 7, 49.2 dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat /
BhāgPur, 1, 8, 1.3 dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ //
BhāgPur, 1, 9, 3.1 bhagavān api viprarṣe rathena sadhanañjayaḥ /
BhāgPur, 1, 9, 4.2 praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā //
BhāgPur, 1, 9, 6.2 bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ //
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 1, 10, 5.1 nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ /
BhāgPur, 1, 10, 31.2 nirīkṣaṇenābhinandan sasmitena yayau hariḥ //
BhāgPur, 1, 10, 34.1 kurujāṅgalapāñcālān śūrasenān sayāmunān /
BhāgPur, 1, 11, 19.1 vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ /
BhāgPur, 1, 11, 24.1 svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi /
BhāgPur, 1, 12, 37.2 yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ //
BhāgPur, 1, 13, 4.2 anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ //
BhāgPur, 1, 13, 8.3 vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ //
BhāgPur, 1, 13, 13.2 nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ //
BhāgPur, 1, 14, 10.1 paśyotpātān naravyāghra divyān bhaumān sadaihikān /
BhāgPur, 1, 14, 17.2 sasaṅkulairbhūtagaṇairjvalite iva rodasī //
BhāgPur, 1, 14, 26.2 mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ //
BhāgPur, 1, 14, 27.2 āsate sasnuṣāḥ kṣemaṃ devakīpramukhāḥ svayam //
BhāgPur, 1, 14, 28.2 hṛdīkaḥ sasuto 'krūro jayantagadasāraṇāḥ //
BhāgPur, 1, 14, 31.2 anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ //
BhāgPur, 1, 15, 8.1 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
BhāgPur, 1, 15, 12.1 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
BhāgPur, 1, 15, 13.2 sendrāḥ śritā yadanubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā //
BhāgPur, 1, 15, 41.2 mṛtyāvapānaṃ sotsargaṃ taṃ pañcatve hyajohavīt //
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 1, 17, 15.2 āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam //
BhāgPur, 1, 18, 21.2 seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
BhāgPur, 1, 18, 34.2 sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktum arhati //
BhāgPur, 1, 19, 6.2 punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ //
BhāgPur, 1, 19, 8.1 tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ /
BhāgPur, 2, 6, 20.1 sṛtī vicakrame viśvam sāśanānaśane ubhe /
BhāgPur, 2, 6, 23.1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 7, 19.2 jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ yadvāsudevaśaraṇā vidurañjasaiva //
BhāgPur, 2, 7, 23.2 tiṣṭhan vanaṃ sadayitānuja āviveśa yasmin virudhya daśakandhara ārtim ārchat //
BhāgPur, 2, 7, 29.2 unneṣyati vrajam ato 'vasitāntakālaṃ netre pidhāpya sabalo 'nadhigamyavīryaḥ //
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 8, 11.1 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ /
BhāgPur, 2, 8, 11.2 lokairamuṣyāvayavāḥ sapālairiti śuśruma //
BhāgPur, 2, 8, 18.1 nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ /
BhāgPur, 2, 9, 12.2 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ //
BhāgPur, 2, 9, 30.3 sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā //
BhāgPur, 2, 10, 36.2 nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ //
BhāgPur, 2, 10, 46.1 ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ /
BhāgPur, 3, 1, 14.2 asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena //
BhāgPur, 3, 3, 5.2 vajry ādravat taṃ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnam ayaṃ vadhūnām //
BhāgPur, 3, 3, 13.2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan //
BhāgPur, 3, 5, 21.1 bhavān bhagavato nityaṃ saṃmataḥ sānugasya ha /
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 6, 9.1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
BhāgPur, 3, 6, 9.1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
BhāgPur, 3, 6, 9.1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
BhāgPur, 3, 7, 21.1 sṛṣṭvāgre mahadādīni savikārāṇy anukramāt /
BhāgPur, 3, 7, 23.1 yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyas trivṛt /
BhāgPur, 3, 12, 10.1 yad arodīḥ suraśreṣṭha sodvega iva bālakaḥ /
BhāgPur, 3, 12, 28.2 akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam //
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 3, 13, 41.2 yathā vanān niḥsarato datā dhṛtā mataṃgajendrasya sapattrapadminī //
BhāgPur, 3, 14, 39.2 lokān sapālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ //
BhāgPur, 3, 17, 4.2 solkāś cāśanayaḥ petuḥ ketavaś cārtihetavaḥ //
BhāgPur, 3, 17, 7.2 sodapānāś ca saritaś cukṣubhuḥ śuṣkapaṅkajāḥ //
BhāgPur, 3, 17, 19.2 vaśe sapālān lokāṃs trīn akutomṛtyur uddhataḥ //
BhāgPur, 3, 17, 23.2 sendrān devagaṇān kṣībān apaśyan vyanadad bhṛśam //
BhāgPur, 3, 17, 25.1 tasmin praviṣṭe varuṇasya sainikā yādogaṇāḥ sannadhiyaḥ sasādhvasāḥ /
BhāgPur, 3, 19, 19.1 dyaur naṣṭabhagaṇābhraughaiḥ savidyutstanayitnubhiḥ /
BhāgPur, 3, 20, 11.1 sadvitīyāḥ kim asṛjan svatantrā uta karmasu /
BhāgPur, 3, 21, 36.2 āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm //
BhāgPur, 3, 22, 1.3 savrīḍa iva taṃ samrāḍ upāratam uvāca ha //
BhāgPur, 3, 22, 26.2 pratasthe ratham āruhya sabhāryaḥ svapuraṃ nṛpaḥ //
BhāgPur, 3, 22, 33.1 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ /
BhāgPur, 3, 22, 33.1 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ /
BhāgPur, 3, 24, 24.2 viprarṣabhān kṛtodvāhān sadārān samalālayat //
BhāgPur, 3, 27, 16.2 sāhaṃkārasya dravyasya yo 'vasthānam anugrahaḥ //
BhāgPur, 3, 28, 1.2 yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje /
BhāgPur, 3, 28, 38.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 3, 29, 28.2 tataḥ sacittāḥ pravarās tataś cendriyavṛttayaḥ //
BhāgPur, 3, 32, 13.2 kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham //
BhāgPur, 3, 33, 28.2 babhau malair avacchannaḥ sadhūma iva pāvakaḥ //
BhāgPur, 4, 1, 62.2 sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā //
BhāgPur, 4, 2, 4.3 tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ //
BhāgPur, 4, 2, 33.3 niścakrāma tataḥ kiṃcid vimanā iva sānugaḥ //
BhāgPur, 4, 3, 4.2 āsan kṛtasvastyayanās tatpatnyaś ca sabhartṛkāḥ //
BhāgPur, 4, 3, 6.2 vimānayānāḥ sapreṣṭhā niṣkakaṇṭhīḥ suvāsasaḥ //
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 4, 8.1 saudaryasampraśnasamarthavārtayā mātrā ca mātṛṣvasṛbhiś ca sādaram /
BhāgPur, 4, 4, 10.1 jagarha sāmarṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam /
BhāgPur, 4, 4, 13.2 serṣyaṃ mahāpūruṣapādapāṃsubhir nirastatejaḥsu tad eva śobhanam //
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 5, 18.1 sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ /
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 4, 6, 27.2 juṣṭāṃ puṇyajanastrībhir yathā khaṃ sataḍidghanam //
BhāgPur, 4, 6, 39.2 salokapālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ //
BhāgPur, 4, 7, 7.2 bhūyas tad devayajanaṃ samīḍhvadvedhaso yayuḥ //
BhāgPur, 4, 7, 16.3 karma saṃtānayāmāsa sopādhyāyartvigādibhiḥ //
BhāgPur, 4, 7, 23.1 tattejasā hatarucaḥ sannajihvāḥ sasādhvasāḥ /
BhāgPur, 4, 8, 10.2 suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā //
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
BhāgPur, 4, 8, 51.1 smayamānam abhidhyāyet sānurāgāvalokanam /
BhāgPur, 4, 8, 80.2 lokā nirucchvāsanipīḍitā bhṛśaṃ salokapālāḥ śaraṇaṃ yayur harim //
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //
BhāgPur, 4, 9, 21.3 caranti dakṣiṇīkṛtya bhramanto yat satārakāḥ //
BhāgPur, 4, 9, 53.1 lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ /
BhāgPur, 4, 9, 54.2 savṛndaiḥ kadalīstambhaiḥ pūgapotaiś ca tadvidhaiḥ //
BhāgPur, 4, 9, 55.2 upaskṛtaṃ pratidvāram apāṃ kumbhaiḥ sadīpakaiḥ //
BhāgPur, 4, 10, 12.1 abhyavarṣanprakupitāḥ sarathaṃ sahasārathim /
BhāgPur, 4, 10, 25.2 gadāparighanistriṃśamusalāḥ sāśmavarṣiṇaḥ //
BhāgPur, 4, 12, 22.2 sunandanandāvupasṛtya sasmitaṃ pratyūcatuḥ puṣkaranābhasaṃmatau //
BhāgPur, 4, 13, 11.1 matvā taṃ jaḍamunmattaṃ kulavṛddhāḥ samantriṇaḥ /
BhāgPur, 4, 13, 40.1 sa śarāsanamudyamya mṛgayurvanagocaraḥ /
BhāgPur, 4, 13, 49.2 ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam //
BhāgPur, 4, 14, 20.2 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ //
BhāgPur, 4, 16, 9.2 sānurāgāvalokena viśadasmitacāruṇā //
BhāgPur, 4, 16, 21.1 asmai nṛpālāḥ kila tatra tatra baliṃ hariṣyanti salokapālāḥ /
BhāgPur, 4, 17, 5.2 labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ //
BhāgPur, 4, 18, 31.2 ghoṣānvrajānsaśibirānākarānkheṭakharvaṭān //
BhāgPur, 4, 19, 9.2 upāyanamupājahruḥ sarve lokāḥ sapālakāḥ //
BhāgPur, 4, 20, 37.1 bhagavānapi rājarṣeḥ sopādhyāyasya cācyutaḥ /
BhāgPur, 4, 21, 3.1 savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam /
BhāgPur, 4, 21, 10.2 lokāḥ sapālā upajīvanti kāmamadyāpi tanme vada karma śuddham //
BhāgPur, 4, 21, 44.2 prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam //
BhāgPur, 4, 22, 2.2 lokānapāpānkurvāṇānsānugo 'caṣṭa lakṣitān //
BhāgPur, 4, 22, 3.2 sasadasyānugo vainya indriyeśo guṇāniva //
BhāgPur, 4, 22, 8.2 yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ //
BhāgPur, 4, 22, 44.1 prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ /
BhāgPur, 4, 23, 3.2 prajāsu vimanaḥsvekaḥ sadāro 'gāttapovanam //
BhāgPur, 4, 24, 20.1 sasamudramupavistīrṇamapaśyansumahatsaraḥ /
BhāgPur, 4, 25, 25.1 tāmāha lalitaṃ vīraḥ savrīḍasmitaśobhanām /
BhāgPur, 4, 25, 30.1 yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā /
BhāgPur, 4, 26, 14.2 api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā //
BhāgPur, 4, 27, 17.2 cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ //
BhāgPur, 4, 27, 27.2 cikīrṣurdevaguhyaṃ sa sasmitaṃ tāmabhāṣata //
BhāgPur, 8, 6, 7.2 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param /
BhāgPur, 8, 7, 4.3 smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ //
BhāgPur, 8, 7, 19.2 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam //
BhāgPur, 8, 7, 40.2 prīte harau bhagavati prīye 'haṃ sacarācaraḥ /
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 8, 8, 18.2 cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam //
BhāgPur, 8, 8, 25.2 tasthau nidhāya nikaṭe taduraḥ svadhāma savrīḍahāsavikasannayanena yātā //
BhāgPur, 8, 8, 26.2 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena yatra sthitaidhayata sādhipatīṃstrilokān //
BhāgPur, 8, 8, 26.2 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena yatra sthitaidhayata sādhipatīṃstrilokān //
BhāgPur, 8, 8, 27.2 devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt //
BhāgPur, 8, 8, 29.1 śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ /
BhāgPur, 8, 8, 47.1 savrīḍasmitavikṣiptabhrūvilāsāvalokanaiḥ /
BhāgPur, 10, 1, 19.2 jagāma satrinayanastīraṃ kṣīrapayonidheḥ //
BhāgPur, 10, 2, 25.2 devaiḥ sānucaraiḥ sākaṃ gīrbhirvṛṣaṇam aiḍayan //
BhāgPur, 10, 3, 47.1 tataśca śaurirbhagavatpracoditaḥ sutaṃ samādāya sa sūtikāgṛhāt /
BhāgPur, 10, 4, 9.2 adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā //
BhāgPur, 10, 4, 39.2 tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ //
BhāgPur, 10, 4, 42.2 tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ /
BhāgPur, 10, 4, 42.2 tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ /
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
BhāgPur, 11, 3, 6.1 karmāṇi karmabhiḥ kurvan sanimittāni dehabhṛt /
BhāgPur, 11, 3, 52.1 sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ /
BhāgPur, 11, 3, 52.1 sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ /
BhāgPur, 11, 4, 7.2 kāmaṃ nyayuṅkta sagaṇaṃ sa badaryupākhyam /
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 5, 12.1 dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti /
BhāgPur, 11, 5, 32.1 kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam /
BhāgPur, 11, 5, 43.3 jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat //
BhāgPur, 11, 9, 2.1 sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ /
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
BhāgPur, 11, 13, 37.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 11, 14, 36.2 dhyātvordhvamukham unnidram aṣṭapattraṃ sakarṇikam //
BhāgPur, 11, 19, 35.1 ete yamāḥ saniyamā ubhayor dvādaśa smṛtāḥ /
Bhāratamañjarī
BhāMañj, 1, 17.1 tarattaraṅgataralasasāraviśarāhatān /
BhāMañj, 1, 38.2 apūpaṃ gurave taṃ ca sāmṛtaṃ sa nyavedayat //
BhāMañj, 1, 57.3 sakeśamaśuciprāyamannaṃ tasmātkṣamasva me //
BhāMañj, 1, 65.1 dhmāyamānasya tasyāgniḥ sadhūmaḥ srotasāṃ mukhaiḥ /
BhāMañj, 1, 85.1 ruruḥ saharṣastāṃ bhāryāṃ jīvayitvā pramadvarām /
BhāMañj, 1, 96.2 vāsukeranujāṃ jāyāṃ sanāmnīmeva saṃyamī //
BhāMañj, 1, 115.2 kadrūṃ vahantīṃ skandhena savyājapaṇanirjitām //
BhāMañj, 1, 133.1 sa kaśyapaṃ samabhyetya saśākhāgajakacchapaḥ /
BhāMañj, 1, 158.2 uvāha tadgirā śeṣaḥ pṛthvīṃ sagirikānanām //
BhāMañj, 1, 160.1 kecidāhuḥ kratau tasminvayaṃ sarve sasaṃhatāḥ /
BhāMañj, 1, 178.2 saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ //
BhāMañj, 1, 184.1 tataḥ sphūrjadviṣajvālā valayena samandiram /
BhāMañj, 1, 191.1 sendraṃ takṣakamākṛṣya nipātayataḥ pāvake /
BhāMañj, 1, 210.1 māhātmyādbhāvino 'rthasya sa sakāmo 'tha taṃ girā /
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 1, 218.1 devāḥ sasiddhagandharvāḥ surāridalanodyatāḥ /
BhāMañj, 1, 243.1 tāṃ lajjākulitāṃ dṛṣṭvā sābhilāṣo 'bhavanmuniḥ /
BhāMañj, 1, 288.2 kacaṃ vinā na jīvāmītyuktvābhūtsāsrulocanā //
BhāMañj, 1, 322.2 prāha yācakaputryāstvaṃ kathaṃ dāsīti sasmitā //
BhāMañj, 1, 396.2 kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam //
BhāMañj, 1, 420.2 martyo 'pyamartyatāṃ yāti yatkṣīreṇa savigrahaḥ //
BhāMañj, 1, 457.1 manasāpyanyapūrvāṃ sa jñātvā sālvābhilāṣiṇīm /
BhāMañj, 1, 489.1 so 'bravītsātmanaivātmā purā vihitamaśnute /
BhāMañj, 1, 559.1 svayamugreṇa tapasā sabhāryastridaśeśvaram /
BhāMañj, 1, 572.2 dṛṣṭvaiva ca prasavapallavitānurāgastasyābhavatkusumito madanaḥ savāṇaḥ //
BhāMañj, 1, 588.2 kuntīṃ saputrāṃ munayo ninyuste hastināpuram //
BhāMañj, 1, 591.1 vidureṇa sabhīṣmeṇa saṃskṛte pāṇḍuvigrahe /
BhāMañj, 1, 601.1 sānujo bālakelīṣu nirjito 'tha suyodhanaḥ /
BhāMañj, 1, 619.1 ityuktvāsmai sa saṃhāraṃ sarahasyavrataṃ vibhuḥ /
BhāMañj, 1, 629.2 sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune //
BhāMañj, 1, 639.1 sa taiḥ pṛṣṭo 'bravīddroṇaśiṣyo 'hamiti sasmitaḥ /
BhāMañj, 1, 646.1 tataḥ pārthaṃ pariṣvajya śaraṃ muñceti sādaram /
BhāMañj, 1, 678.1 uktveti taṃ ratnaghaṭaiḥ salājakusumāmbubhiḥ /
BhāMañj, 1, 681.1 atrāntare jarājīrṇaḥ sakampo draṣṭumātmajam /
BhāMañj, 1, 689.1 sakuṇḍale sakavace sahasrāṃśusamatviṣi /
BhāMañj, 1, 689.1 sakuṇḍale sakavace sahasrāṃśusamatviṣi /
BhāMañj, 1, 695.1 dhanaṃjayamukhāmbhoje nyastasasnehalocanāḥ /
BhāMañj, 1, 701.1 sānubandhaṃ vinirjitya drupadaṃ raṇamūrdhani /
BhāMañj, 1, 707.2 prāptaṃ yudhiṣṭhiro yatnātsānujo jihmayā dhiyā //
BhāMañj, 1, 730.2 gūḍhaṃ kuruṣva saghṛtaṃ teṣāṃ jatuśilāgṛham //
BhāMañj, 1, 733.2 anujagmuḥ savidurā nindanto vasudhādhipam //
BhāMañj, 1, 736.2 sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām //
BhāMañj, 1, 745.2 mṛgayāchadmanā mārgānkalayansānujaḥ sadā //
BhāMañj, 1, 747.1 sasāramiva durlakṣyaṃ bilaṃ supihitaṃ vyadhāt /
BhāMañj, 1, 752.1 diṣṭyā ca sānubandho 'sau svayaṃ dagdhaḥ prarocanaḥ /
BhāMañj, 1, 757.1 nyagrodhamūle vinyasya tatra kuntīṃ saputrakām /
BhāMañj, 1, 768.1 stanastabakinī sākṣātsarāgādharapallavā /
BhāMañj, 1, 777.2 uttrāsya tālurasanaḥ svayamāyātsa rākṣasaḥ //
BhāMañj, 1, 778.2 sadhūmadahanodgārairākulāḥ kakubho 'bhavan //
BhāMañj, 1, 791.1 pātayitvā ca sāvegaṃ niṣpipeṣa mahītale /
BhāMañj, 1, 816.1 kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm /
BhāMañj, 1, 835.1 iti vipravacaḥ śrutvā kuntī provāca sasmitā /
BhāMañj, 1, 844.2 dīptordhvakeśanayanaṃ sadāvāgnimivācalam //
BhāMañj, 1, 845.2 sakopavismayāviṣṭo garjanmegha ivābravīt //
BhāMañj, 1, 847.2 pṛṣṭhe jaghāna sākṣepo bhīmasenaṃ kṣapācaraḥ //
BhāMañj, 1, 849.2 sālamutpāṭya sahasā saśabdaṃ tamatāḍayat //
BhāMañj, 1, 859.1 taṃ bhuktottaramāsīnaṃ kathayantaṃ sakautukāḥ /
BhāMañj, 1, 870.2 arciṣāmiva saṃghātaḥ kumāraḥ sāsikārmukaḥ //
BhāMañj, 1, 917.1 tatpāṇḍutanayaḥ śrutvā taṃ papraccha sakautukaḥ /
BhāMañj, 1, 930.2 puṣṇāti dṛṣṭamātrastu cittaṃ sātiśayo janaḥ //
BhāMañj, 1, 938.1 tato vanaṃ samanviṣya sasainyeṣvatha mantriṣu /
BhāMañj, 1, 954.1 nimantritastatastena rājā sabalavāhanaḥ /
BhāMañj, 1, 956.1 gajaiḥ sakāñcanaiḥ sāśvaistaṃ rājyenāpi bhūbhujā /
BhāMañj, 1, 956.1 gajaiḥ sakāñcanaiḥ sāśvaistaṃ rājyenāpi bhūbhujā /
BhāMañj, 1, 977.1 praviṣṭo dahanaṃ mene sa tuṣāracayopamam /
BhāMañj, 1, 992.2 yo dvādaśasamā vedānsāṅgāngarbhasthito jagau //
BhāMañj, 1, 994.1 sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam /
BhāMañj, 1, 1015.1 sotsāhāstaṃ puraskṛtya te mātrā sahitāstataḥ /
BhāMañj, 1, 1070.2 tamabhyanandadbhūpālānsāsūyamavalokayan //
BhāMañj, 1, 1089.1 bhīmena bāhuyuddhena jite śalye sarājake /
BhāMañj, 1, 1120.1 iti kaunteyavacasā viṣaṇṇe sasute nṛpe /
BhāMañj, 1, 1133.1 tato 'kṣakeliparyante tāṃ sabāṣpāṃ striyaṃ rahaḥ /
BhāMañj, 1, 1193.1 gatvā vidura kaunteyānsānugaḥ kṣipramānaya /
BhāMañj, 1, 1195.2 sānugāḥ pāṇḍutanayāḥ prayayurhastināpuram //
BhāMañj, 1, 1198.2 sametya sakṛpadroṇaṃ dhṛtarāṣṭraṃ vavandire //
BhāMañj, 1, 1204.1 sa pṛṣṭvānāmayaṃ śrīmānsānujaṃ dharmanandanam /
BhāMañj, 1, 1233.1 tacchrutvā vipriyaṃ rājā sabāṣpastamabhāṣata /
BhāMañj, 1, 1240.1 sābhilāṣaṃ vacaḥ śrutvā tasyāstaralacakṣuṣaḥ /
BhāMañj, 1, 1253.2 sādaraṃ pūjitastasthau citravāhanabhūbhujā //
BhāMañj, 1, 1279.2 sahāsakusumā bheje vasantamiva yauvanam //
BhāMañj, 1, 1286.1 gaṇayanniti sotkaṇṭhaṃ sa dhīro 'pyagamanmuhuḥ /
BhāMañj, 1, 1300.2 yudhiṣṭhirāntikaṃ prāyātsotkaṇṭhaḥ śvetavāhanaḥ //
BhāMañj, 1, 1307.1 tato yāte haladhare pārthānāmantrya sānuge /
BhāMañj, 1, 1325.1 māhātmyamiva sākāraṃ hemādrimiva jaṅgamam /
BhāMañj, 1, 1334.1 sa yājakaḥ parityaktastapasārādhya śaṃkaram /
BhāMañj, 1, 1348.2 iti bruvāṇe sānande pāṇḍave sajanārdane //
BhāMañj, 1, 1348.2 iti bruvāṇe sānande pāṇḍave sajanārdane //
BhāMañj, 5, 40.2 sākāramojasā rāśiṃ drupado nijamabravīt //
BhāMañj, 5, 69.1 sāmnā sakhyaṃ samādāya sa vṛtreṇa tarasvinā /
BhāMañj, 5, 73.2 suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye //
BhāMañj, 5, 112.2 ādiṣṭaḥ pāṇḍutanayānprayayau sapurohitaḥ //
BhāMañj, 5, 116.2 apyasmākaṃ sabhāryāṇāṃ smaranti kurupuṃgavāḥ //
BhāMañj, 5, 133.1 iti śaurervacaḥ śrutvā sānujasya ca bhūpateḥ /
BhāMañj, 5, 168.1 na giro marmabhedinyaḥ sabhrūbhaṅgāśca no dṛśaḥ /
BhāMañj, 5, 183.1 krodhaspṛhāśokatṛṣābhimānalobhābhyasūyāḥ sajugupsiterṣyāḥ /
BhāMañj, 5, 219.1 kālakhañjāḥ sapaulomā hiraṇyapuravāsinaḥ /
BhāMañj, 5, 240.2 samājarājasiṃhānāṃ paśyansotsāhamabhyadhāt //
BhāMañj, 5, 244.1 yeṣāṃ śāntanavo goptā droṇaśca sasuto yudhi /
BhāMañj, 5, 245.1 gaṇyo bṛhadbalaḥ śalyaḥ saindhavaśca sabāhlikaḥ /
BhāMañj, 5, 246.1 ityukte dhārtarāṣṭreṇa sakhedo viduro 'vadat /
BhāMañj, 5, 264.1 ekākī sakuṭumbo 'pi kule jāto 'pyaviśrutaḥ /
BhāMañj, 5, 298.2 sanirghoṣāḥ vavurvātāścakampe ca vasuṃdharā //
BhāMañj, 5, 305.2 kiṃtu yuddhasamārambhabhītānasmānsa manyate //
BhāMañj, 5, 316.2 ambikāsutamavāpya sānugaḥ śvo bhaviṣyati kathetyabhāṣata //
BhāMañj, 5, 325.1 sanīlamaṇipīṭhāgranyastapādo vyarājata /
BhāMañj, 5, 332.1 sakaustubhaṃ prabhācakraṃ bibhrāṇaḥ pallavāruṇam /
BhāMañj, 5, 340.2 kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ //
BhāMañj, 5, 351.1 yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ /
BhāMañj, 5, 362.2 bāndhavānāṃ sasuhṛdāṃ saṃgraho dhanamucyate //
BhāMañj, 5, 428.2 sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram //
BhāMañj, 5, 430.2 āyātaḥ sasmito 'vādīnnūnaṃ lajjānatānanam /
BhāMañj, 5, 469.2 putrāṇāṃ kuśalaṃ śrutvā babhāṣe sāśrulocanā //
BhāMañj, 5, 491.1 bhuñjānaḥ pāyasaṃ svapne saghṛtaṃ dhavalāmbaraḥ /
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 5, 517.1 tasya rājasamudrasya sotsāhaṃ parisarpataḥ /
BhāMañj, 5, 522.1 kurukṣetramathāsādya sakṛṣṇāḥ pāṇḍunandanāḥ /
BhāMañj, 5, 523.2 kṛṣṇārjunopadiṣṭāni sādaraṃ bhejire narāḥ //
BhāMañj, 5, 532.1 iti vādini gāṅgeye dhārtarāṣṭrena sādaram /
BhāMañj, 5, 532.2 abhiṣikte jagatkṛtsnaṃ cakampe sāśanisvanam //
BhāMañj, 5, 541.1 sa dharmarājamāmantrya sānujaṃ sajanārdanam /
BhāMañj, 5, 541.1 sa dharmarājamāmantrya sānujaṃ sajanārdanam /
BhāMañj, 5, 547.1 yathāgataṃ vrajetyuktaḥ sa sāvajñaṃ kirīṭinā /
BhāMañj, 5, 562.1 suśarmā sānujo vīro ratho vīrataro mama /
BhāMañj, 5, 589.2 rocamānaśca tattulyo vasudānaśca sātmajaḥ /
BhāMañj, 5, 606.2 rājaputrī kṛpāsindhuṃ sabāṣpā śaraṇaṃ yayau //
BhāMañj, 5, 611.1 rāmo māmāgataṃ dṛṣṭvā pūjāmādāya sānugaḥ /
BhāMañj, 5, 665.1 tato vihasya sotprāśaṃ bhīṣmaḥ karṇaṃ vigarhayan /
BhāMañj, 6, 5.1 sotsāhaṃ dadhmatuḥ śaṅkhaṃ hṛṣīkeśadhanaṃjayau /
BhāMañj, 6, 34.2 kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ //
BhāMañj, 6, 36.1 ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
BhāMañj, 6, 107.1 te brahmādhyātmakarmākhyaṃ sādhibhūtaṃ vidanti mām /
BhāMañj, 6, 107.2 sādhidaivādhiyajñaṃ ca dehavyuparameṣvapi //
BhāMañj, 6, 150.3 kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam //
BhāMañj, 6, 196.2 utsāhasattvasampannāḥ sasainyāḥ yamupādravan //
BhāMañj, 6, 203.2 divyāsravarṣī sāvegaṃ saubhadraṃ samupādravat //
BhāMañj, 6, 204.2 sānugaṃ śantanusutaṃ samantātparyavārayan //
BhāMañj, 6, 233.2 ketumantaṃ narapatiṃ jaghāna sapadānugam //
BhāMañj, 6, 237.2 dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat //
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 340.2 abhyādravatsānugastaṃ svayaṃ rājā suyodhanaḥ //
BhāMañj, 6, 348.2 yudhiṣṭhiraḥ sa durbhedyaṃ vajravyūhamakalpayat //
BhāMañj, 6, 373.1 ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ /
BhāMañj, 6, 376.2 sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ //
BhāMañj, 6, 382.2 rurāva yena vasudhā cacāla sakulācalā //
BhāMañj, 6, 397.2 naktaṃ dīptauṣadhivanaḥ sakulādririvābabhau //
BhāMañj, 6, 473.1 duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt /
BhāMañj, 6, 491.2 narāvatāraṃ prītātmā sādaraṃ tamapūjayat //
BhāMañj, 6, 497.2 patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapālīkampitānāṃ vanānām //
BhāMañj, 7, 25.1 maṇḍalāni carantau tau samadāviva kuñjarau /
BhāMañj, 7, 52.2 yenārjunasahasrāṇi dadṛśuste sasaṃbhramāḥ //
BhāMañj, 7, 76.2 vaṅgarāje samātaṅge bhīmasenena pātite //
BhāMañj, 7, 95.2 trigartānsānugānhatvā bhagadattamathāpatat //
BhāMañj, 7, 104.1 ukte janārdaneneti savyasācī sakuñjaram /
BhāMañj, 7, 156.2 saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ //
BhāMañj, 7, 156.2 saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ //
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 159.1 tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
BhāMañj, 7, 170.2 sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt //
BhāMañj, 7, 171.2 sa babhau pāṇḍutanayānvārayansapadānugān //
BhāMañj, 7, 197.2 śrutvaitatsasmito droṇaḥ sūtaputramabhāṣata //
BhāMañj, 7, 199.2 sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ //
BhāMañj, 7, 199.2 sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ //
BhāMañj, 7, 200.1 sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi /
BhāMañj, 7, 213.1 rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
BhāMañj, 7, 213.1 rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
BhāMañj, 7, 213.1 rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
BhāMañj, 7, 226.2 mūkībhūtāniva śucā tānapṛcchatsasaṃbhramaḥ //
BhāMañj, 7, 243.2 dadhmau śaṅkhaṃ mahī yena cakampe sakulācalā //
BhāMañj, 7, 245.1 kauravastaṃ samādāya droṇamabhyetya sānugaḥ /
BhāMañj, 7, 265.2 dhanurastraṃ ca pārthāya sasthānakamadarśayat //
BhāMañj, 7, 277.1 śirobhiratha śūrāṇāṃ bāhubhiśca sabhūṣaṇaiḥ /
BhāMañj, 7, 301.2 sāśvasūtau saputrau ca kathāśeṣau cakāra tau //
BhāMañj, 7, 301.2 sāśvasūtau saputrau ca kathāśeṣau cakāra tau //
BhāMañj, 7, 327.2 adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam //
BhāMañj, 7, 329.1 sasainyo rājaputrau tau hatvā vipulavikramau /
BhāMañj, 7, 379.1 dātā hutānalo hṛṣṭo nṛpamāmantrya sānujam /
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 389.2 sāvegaṃ preritagajaḥ so 'tha sātyakimādravat //
BhāMañj, 7, 390.2 chittvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ //
BhāMañj, 7, 431.2 apakrānte kṣaṇaṃ droṇe sānujaṃ kauraveśvaram //
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
BhāMañj, 7, 470.2 jagaduḥ śalyadurgrāhyāḥ sadurdarśanaduṣprabhāḥ //
BhāMañj, 7, 471.2 apātayanmahāvāta iva sendrāyudhānghanān //
BhāMañj, 7, 474.2 saptānujānsahāyārthaṃ preṣayāmāsa satvaram //
BhāMañj, 7, 525.1 eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
BhāMañj, 7, 600.2 nyavārayatsvayaṃ rājā nayavāgbhiḥ sagautamam //
BhāMañj, 7, 618.2 svayaṃ jite dharmajena sānuge kauraveśvare //
BhāMañj, 7, 639.2 sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ //
BhāMañj, 7, 639.2 sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ //
BhāMañj, 7, 639.2 sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ //
BhāMañj, 7, 646.2 cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ //
BhāMañj, 7, 674.2 satriśūlagadācakrabhusuṇḍiśaratomarāḥ //
BhāMañj, 7, 717.2 āyātsollolakīlālakulyā kallolamālinī //
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 7, 732.1 tataḥ saviṣanārācairnirbhinna iva marmasu /
BhāMañj, 7, 739.2 kimetaditi papraccha sāśrunetraṃ suyodhanam //
BhāMañj, 7, 743.1 niṣpiṣya pāṇinā pāṇiṃ so 'bravītsāśrulocanaḥ /
BhāMañj, 7, 745.1 adya matkopanirdagdhe pāṇḍuputre sarājake /
BhāMañj, 7, 773.1 iti bruvāṇe saṃrambhātsāvegaṃ kaiṭabhadviṣi /
BhāMañj, 7, 791.2 astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni //
BhāMañj, 8, 10.2 daṇḍādhāraṃ sadaṇḍaṃ ca daṇḍādhārapuraṃ śaraiḥ //
BhāMañj, 8, 33.2 sāsūyaṃ vīkṣya rādheyaṃ kauravādhipamabhyadhāt //
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 8, 57.1 ākhaṇḍalaḥ sānucaraḥ khāṇḍave yena nirjitaḥ /
BhāMañj, 8, 62.1 rathānsamattamātaṅgān gāḥ suvarṇaṃ purāṇi ca /
BhāMañj, 8, 63.1 etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ /
BhāMañj, 8, 109.2 jarāsaṃdhaṃ śrutarvāṇaṃ durdinaṃ saniṣaṅgiṇam //
BhāMañj, 8, 143.1 etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ /
BhāMañj, 8, 161.1 pārthaṃ ca pādapatitaṃ sāśrunetraṃ yudhiṣṭhiraḥ /
BhāMañj, 8, 165.1 niṣpiṣya gadayā tasya rathaṃ sāśvāyudhadhvajam /
BhāMañj, 8, 174.2 sasmāra sāśrunayanaḥ saubhadraṃ bahubhirhatam //
BhāMañj, 9, 18.2 mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī //
BhāMañj, 9, 23.2 sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ //
BhāMañj, 9, 57.2 saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam //
BhāMañj, 9, 58.1 athārjunaḥ suśarmāṇaṃ saputraṃ sapadānugam /
BhāMañj, 9, 58.1 athārjunaḥ suśarmāṇaṃ saputraṃ sapadānugam /
BhāMañj, 9, 65.1 sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
BhāMañj, 10, 6.1 bhīmasenagirā rājā sasainyo 'tha yudhiṣṭhiraḥ /
BhāMañj, 10, 8.2 tataḥ sa salilāntaḥsthamuvāca kṣmābhṛtāṃ varaḥ //
BhāMañj, 10, 21.2 sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ //
BhāMañj, 10, 26.2 upāviśannīlavāsā himavāniva sāmbudaḥ //
BhāMañj, 10, 34.1 tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
BhāMañj, 10, 40.1 nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam /
BhāMañj, 10, 40.1 nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam /
BhāMañj, 10, 68.2 sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat //
BhāMañj, 11, 12.2 tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān //
BhāMañj, 11, 17.2 niḥśvasansāśrunayanaḥ punardrauṇirabhāṣata //
BhāMañj, 11, 64.1 sa pariṣvajya yatnena drauṇiṃ sāśruvilocanam /
BhāMañj, 11, 67.2 anujāṃśca sapāñcālānpapāta bhuvi mūrchitā //
BhāMañj, 11, 74.2 rathinaḥ seṣavaḥ sarve pāṇḍuputrā yuyutsavaḥ //
BhāMañj, 12, 2.2 hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ //
BhāMañj, 12, 14.1 iti teṣāṃ girā kṣipraṃ samohaṃ kauraveśvaram /
BhāMañj, 12, 20.2 babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā //
BhāMañj, 12, 28.2 sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate //
BhāMañj, 12, 48.1 sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ /
BhāMañj, 12, 48.1 sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ /
BhāMañj, 12, 71.2 vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ //
BhāMañj, 12, 88.1 dhṛtarāṣṭreṇa sahitaḥ sānugo 'tha yudhiṣṭhiraḥ /
BhāMañj, 13, 63.1 tyajatastava sāvajñaṃ mohādanyatkimucyate /
BhāMañj, 13, 133.2 yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ //
BhāMañj, 13, 177.1 nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ /
BhāMañj, 13, 188.2 dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat //
BhāMañj, 13, 208.2 sānugaḥ prayayau draṣṭuṃ brahmāṇamiva vāsavaḥ //
BhāMañj, 13, 238.2 dadhyau śāntanavaḥ sāsraiḥ stūyamāno maharṣibhiḥ //
BhāMañj, 13, 241.2 sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam //
BhāMañj, 13, 243.1 avaruhya rathātkṛṣṇaḥ sānugaśca yudhiṣṭhiraḥ /
BhāMañj, 13, 244.2 sādaraṃ puṇḍarīkākṣo dṛśā nirvāpayanniva //
BhāMañj, 13, 287.2 apaśyanvainyamuditaṃ sāyudhaṃ śakravikramam //
BhāMañj, 13, 288.2 prāptāṃ ratnapradāṃ sākṣātpṛthvīṃ sagirisāgarām //
BhāMañj, 13, 338.1 guṇavikramasampannāḥ sābhimānā matā na me /
BhāMañj, 13, 462.2 niśamyotphullanayanaḥ sādaraṃ tamapūjayat //
BhāMañj, 13, 496.2 munistaṃ vṛṣabho nāma babhāṣe sasmitānanaḥ /
BhāMañj, 13, 523.1 prāptajño dīrghadarśī ca dīrghasūtraśca sānugāḥ /
BhāMañj, 13, 527.1 sotphālān akhilān matsyān hatvā protānathāparān /
BhāMañj, 13, 543.2 jālanikṣiptanayane saśastre pāśajīvini //
BhāMañj, 13, 600.1 kuṭīdvāraṃ śanaiḥ prāpya sakampo hartumudyayau /
BhāMañj, 13, 738.2 niṣkāmaśca sakāmaśca matau me svastharogiṇau //
BhāMañj, 13, 739.1 sadhanaścintyate rājñā dasyunā svajanena ca /
BhāMañj, 13, 800.2 sarvathā yadi gantavyaṃ tatsadehena nānyathā //
BhāMañj, 13, 824.2 sadhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ //
BhāMañj, 13, 868.2 yo babhūva jagannāthaḥ sa baliḥ kvādya vartate //
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 908.1 ākāśataṭinītīre purā śakraḥ sanāradaḥ /
BhāMañj, 13, 929.2 svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ //
BhāMañj, 13, 993.2 aṣṭādaśātmakaḥ soṣmā saṃgataḥ pāñcabhautikaḥ //
BhāMañj, 13, 1098.2 tatkathaṃ nṛpate muktaḥ sparśaṃ vetsi sarāgavat //
BhāMañj, 13, 1124.1 vedānadhītya sākārānavāpya ca bṛhaspateḥ /
BhāMañj, 13, 1175.1 vihasyotpatya sahasā saśarīro 'pyadehavat /
BhāMañj, 13, 1199.1 tānpraṇamya sa sattvasthairmanasā taiśca vanditaḥ /
BhāMañj, 13, 1261.2 ehītyāhūya dayitāṃ sotkaṇṭho 'pi vyalambata //
BhāMañj, 13, 1271.2 sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ //
BhāMañj, 13, 1291.1 daivaṃ sapauruṣaṃ rājñā bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1354.2 pītvāhaṃ virasaṃ duḥkhādabhavaṃ sāśrulocanaḥ //
BhāMañj, 13, 1378.2 sa tāmālokya sumukhīṃ yayāce sotsuko munim //
BhāMañj, 13, 1383.1 sādaraṃ pūjitastena rājñā vaiśravaṇena saḥ /
BhāMañj, 13, 1407.1 etadākarṇya sa munistāmāmantrya savismayaḥ /
BhāMañj, 13, 1420.2 uvāca puṇyaṃ tīrthānāṃ tapoyogena sasmitam //
BhāMañj, 13, 1429.2 smṛtvā vavande sānandaḥ puṇyāṃ mandākinīṃ muniḥ //
BhāMañj, 13, 1454.1 saṃgharṣakṣobhakāriṇyaḥ sodvegāḥ kaluṣāśayāḥ /
BhāMañj, 13, 1459.1 saṃbhāṣitāścenmadhuraṃ sasmitaṃ cedvilokitāḥ /
BhāMañj, 13, 1461.2 veśyāyoṣāṃ nirīkṣante saspṛhaṃ kulayoṣitaḥ //
BhāMañj, 13, 1475.3 latāmiva nivātasthāṃ sakampakarapallavām //
BhāMañj, 13, 1497.1 tataḥ svayaṃ sa nṛpatiḥ pūjāmādāya satvaraḥ /
BhāMañj, 13, 1505.2 taddṛṣṭipātānmatsyāśca saśarīrā divaṃ gatāḥ //
BhāMañj, 13, 1509.1 sa bhūbhujā sabhāryeṇa paricaryāvrate dhṛte /
BhāMañj, 13, 1511.2 antardadhe sabhāryeṇa nṛpeṇānusṛtaḥ pathi //
BhāMañj, 13, 1515.2 dattaṃ rājñā sabhāryeṇa dadāha bhṛgunandanaḥ //
BhāMañj, 13, 1516.2 nirvikāraṃ sabhāryaṃ taṃ dṛṣṭvābhūdvismito muniḥ //
BhāMañj, 13, 1519.2 svargaṃ sanandanodyānaṃ munistau mohayanmuhuḥ //
BhāMañj, 13, 1524.2 bhava madvacasā dhanyaḥ sabhāryaḥ pṛthivīpate //
BhāMañj, 13, 1548.2 ajīvayanmantranidhiḥ kāruṇyātsāśrulocanaḥ //
BhāMañj, 13, 1556.2 sādaraṃ māṃ pitṛpatirjagādeti punaḥ punaḥ //
BhāMañj, 13, 1578.2 varṣāsu vihitaṃ śrāddhaṃ pāyase na sasarpiṣā //
BhāMañj, 13, 1582.1 śrāddhe niṣiddhaṃ satataṃ saguḍaṃ lavaṇatrayam /
BhāMañj, 13, 1633.1 jātismaraḥ purā kaścidrājaputraḥ sakautukaḥ /
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 13, 1662.2 dharmādharmayuto yāti sāmoda iva mārutaḥ //
BhāMañj, 13, 1693.2 vyāso vilokya papraccha sasmitaṃ jñānalocanaḥ //
BhāMañj, 13, 1772.1 sānugaḥ sa samabhyetya gāṅgeyaṃ śaraśāyinam /
BhāMañj, 13, 1774.1 śanairunmīlya nayane pāṇḍavānvīkṣya sānugān /
BhāMañj, 13, 1785.2 dharmarājaḥ saviduraścakre vaimānikaṃ svayam //
BhāMañj, 13, 1787.1 sabāṣpaṃ bharatastrībhistālavṛntānilena saḥ /
BhāMañj, 13, 1788.1 sajīva iva saṃlīne gāṅgeye sphāratejasi /
BhāMañj, 13, 1788.2 yudhiṣṭhiramukhāścakruḥ sāśrunetrā jalakriyām //
BhāMañj, 13, 1789.1 tatra mandākinītīre viṣaṇṇe rājñi sānuge /
BhāMañj, 13, 1789.2 jalamadhyātsamuttasthau jāhnavī sāśrulocanā //
BhāMañj, 13, 1800.1 tato yudhiṣṭhiramukhāstāṃ samāmantrya sānugāḥ /
BhāMañj, 14, 62.2 rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā //
BhāMañj, 14, 89.1 sa gatvā nṛpamāmantrya dhṛtarāṣṭraṃ ca sānugam /
BhāMañj, 14, 92.1 taṃ dṛṣṭvā sādaraṃ śauriḥ praṇamya racitāñjaliḥ /
BhāMañj, 14, 94.1 kaccidduryodhano rājā dharmaputraśca sānugau /
BhāMañj, 14, 112.1 adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /
BhāMañj, 14, 113.2 durlabhaṃ darśanaṃ viṣṇoḥ sānugrahamavāptavān //
BhāMañj, 14, 118.1 sa gatvā sānujaḥ śailaṃ śrīkaṇṭhadayitaṃ śanaiḥ /
BhāMañj, 14, 119.2 abhyarcya guhyakādhīśaṃ maṇibhadraṃ ca sānugam //
BhāMañj, 14, 145.2 savyasācinamāsādya babhāṣe sāśrulocanā //
BhāMañj, 14, 151.1 dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim /
BhāMañj, 14, 174.2 vaṅgānpuṇḍrānkirātāṃśca dākṣiṇātyānsamāgadhān //
BhāMañj, 14, 178.2 sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ //
BhāMañj, 14, 189.1 dhṛtarāṣṭraḥ saviduraḥ sañjayaḥ subalātmajāḥ /
BhāMañj, 14, 200.2 saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ //
BhāMañj, 15, 4.1 dhṛtarāṣṭraḥ saviduro gāndhārī ca pativratā /
BhāMañj, 15, 20.1 taṃ sāśrulocano rājā yayāce racitāñjaliḥ /
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
BhāMañj, 15, 44.2 tamanvadhāvadekākī sāśrunetro yudhiṣṭhiraḥ //
BhāMañj, 15, 50.2 nivedya tasthau nirduḥkhaḥ sānujo māturantike //
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 16, 27.2 anantadhāmni milite balabhadre sakānane //
BhāMañj, 16, 57.2 pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ //
BhāMañj, 16, 64.2 sabāṣpaṃ paurasaṃghātairabhitaḥ parivāritaḥ //
BhāMañj, 17, 6.2 devīmāmantrya vasudhāṃ sānujo draupadīsakhaḥ /
BhāMañj, 17, 22.2 śunā virahitaḥ svargaṃ saśarīro na kāmaye //
BhāMañj, 17, 25.2 yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe //
BhāMañj, 17, 28.2 svasti te vraja bhūpāla saśarīraḥ surālayam //
BhāMañj, 18, 3.1 taṃ vīkṣya sānujaṃ tatra jātamanyuḥ śatakratum /
Bījanighaṇṭu
BījaN, 1, 72.0 jvālaṃdharīti vikhyātā sabindvindukalā naṭī //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 26.2 ākāśo līyate sarvaḥ satattvaḥ piṇḍasaṃgrahaḥ //
Devīkālottarāgama
DevīĀgama, 1, 25.2 yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet //
DevīĀgama, 1, 29.1 ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye /
DevīĀgama, 1, 54.1 ā mastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 124.2 sā pittaṃ tu jayecchukraṃ sakaphaṃ ca vivardhayet //
DhanvNigh, 1, 197.1 āvartakī ca kuṣṭhaghnī sordhvādhodoṣanāśanī /
DhanvNigh, 2, 29.1 sakṣāraṃ dīpanaṃ śūlahṛdrogakaphanāśanam /
DhanvNigh, 2, 33.2 satiktaṃ kaṭukaṃ kṣāraṃ vidyāt lavaṇamaudbhidam //
DhanvNigh, Candanādivarga, 3.2 sarvaṃ satiktamadhuraṃ candanaṃ śiśiraṃ param //
DhanvNigh, Candanādivarga, 115.1 puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
DhanvNigh, 6, 4.2 asaukhyadaṃ tacca sadaivamevaṃ rukmaṃ sadoṣaṃ maraṇaṃ karoti //
DhanvNigh, 6, 14.1 trapu satiktamuṣṇaṃ ca rūkṣaṃ śleṣmavighātakṛt /
DhanvNigh, 6, 35.2 subalyaḥ sakaṣāyaśca mūrchito'sau gadāpahaḥ //
DhanvNigh, 6, 58.1 pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ kaṇḍarānvitam /
Garuḍapurāṇa
GarPur, 1, 3, 3.2 vyavahāro vrataṃ vaṃśā vaidyakaṃ sanidānakam //
GarPur, 1, 3, 4.2 saprapañcaṃ niṣprapañcaṃ kṛtaṃ viṣṇornigadyate //
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 15, 21.1 sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ /
GarPur, 1, 15, 42.2 rāmo ramāpatiścaiva sabhāryaḥ parameśvaraḥ //
GarPur, 1, 17, 1.3 aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam //
GarPur, 1, 18, 2.2 savisargaṃ tṛtīyaṃ syān mṛtyudāridryamardanam //
GarPur, 1, 18, 17.1 dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ /
GarPur, 1, 19, 14.3 ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam /
GarPur, 1, 22, 2.2 savisargaṃ vadedastraṃ śiva ūrdhvaṃ tathā punaḥ //
GarPur, 1, 22, 9.2 hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet //
GarPur, 1, 23, 12.1 yajetsūryahṛdā sarvān soṃ somaṃ maṃ ca maṅgalam /
GarPur, 1, 30, 15.2 śrīdharāya saśārṅgāya śrīpradāya namonamaḥ //
GarPur, 1, 31, 22.28 oṃ indrāya surādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.29 oṃ agnaye tejo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.30 oṃ yamāya pretādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.31 oṃ nirṛtaye rakṣo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.32 oṃ varuṇāya jalādhipataye savādanaparivārāya namaḥ /
GarPur, 1, 31, 22.33 oṃ vāyave prāṇādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.34 oṃ somāya nakṣatrādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.35 oṃ īśānāya vidyādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.36 oṃ anantāya nāgādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.37 oṃ brahmaṇe lokādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 34, 41.1 khaḍgaṃ ca musalaṃ pāśamaṅkuśaṃ saśaraṃ dhanuḥ /
GarPur, 1, 34, 44.1 indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
GarPur, 1, 36, 2.1 sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha /
GarPur, 1, 36, 2.1 sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha /
GarPur, 1, 43, 19.2 sopavāsaḥ pavitraṃ tu pātrasthamadhivāsayet //
GarPur, 1, 44, 4.1 svaprakāśaṃ nirākāraṃ sadānaṃ damanādi yat /
GarPur, 1, 44, 14.1 caturviṃśatimūrtiḥ sa śālagrāmaśilāsthitaḥ /
GarPur, 1, 45, 3.1 sacakraśaṅkhābjagadaḥ śrīgadādharaḥ /
GarPur, 1, 45, 4.2 saśaṅkhābjagadācakra //
GarPur, 1, 45, 5.2 sārikaumodakīpadmaśaṅkha //
GarPur, 1, 45, 7.1 sābjacakragadāśaṅkha /
GarPur, 1, 45, 8.1 sāriśaṅkhagadābjāya vai namaḥ /
GarPur, 1, 45, 10.1 sābjaśaṅkhagadācakra /
GarPur, 1, 45, 12.1 saśaṅkhacakrābjagadam ihānaye /
GarPur, 1, 45, 12.2 sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ //
GarPur, 1, 45, 12.2 sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ //
GarPur, 1, 45, 13.2 sagadābjāriśaṅkhāya namaḥ //
GarPur, 1, 45, 16.1 sa dīrghaḥ saśiraśchidro yo vartulaḥ /
GarPur, 1, 45, 19.1 nīlastrirekhaḥ sthūlo 'tha kūrmamūrtiḥ sa bindumān /
GarPur, 1, 45, 22.2 sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ //
GarPur, 1, 45, 23.2 hayagrīvo 'ṅkuśākāraḥ pañcarekhaḥ sakaustubhaḥ //
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 48, 23.1 homadravyāṇi vāyavye kuryātsopaskarāṇi ca /
GarPur, 1, 48, 58.2 kalaśaṃ sahiraṇyaṃ ca śiraḥsthāne nivedayet //
GarPur, 1, 48, 101.1 vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam /
GarPur, 1, 50, 10.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 50, 16.2 saṃmārjya mantrair ātmānaṃ kuśaiḥ sodakabindubhiḥ //
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 55, 12.1 pāñcālāḥ kuravo matsyā yaudheyāḥ sapaṭaccarāḥ /
GarPur, 1, 55, 20.1 trigartanīlakolātabrahmaputrāḥ saṭaṅkaṇāḥ /
GarPur, 1, 55, 20.2 abhīṣāhāḥ sakāśmīrā udakparveṇa kīrtitāḥ //
GarPur, 1, 58, 5.1 pañcānyāni tu sārdhāni syandanasya vṛṣadhvaja /
GarPur, 1, 58, 7.1 gāyattrī sabṛhatyuṣṇigjagatītriṣṭubeva ca /
GarPur, 1, 58, 24.2 savarūthaḥ sānukarṣo yukto bhūmibhavairhayaiḥ //
GarPur, 1, 58, 24.2 savarūthaḥ sānukarṣo yukto bhūmibhavairhayaiḥ //
GarPur, 1, 58, 25.1 sopāsaṃgapatākastu śukrasyāpi ratho mahān /
GarPur, 1, 63, 9.1 niḥsvāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā /
GarPur, 1, 65, 9.2 vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca //
GarPur, 1, 65, 16.1 saśabdaniḥśabdamūtrāḥ syur daridrāśca mānavāḥ /
GarPur, 1, 65, 42.1 nṛpā hīnāḥ karacchadaiḥ saśabdairdhanavarjitāḥ /
GarPur, 1, 65, 45.2 tāmrairbhūpā dhanāḍhyāśca aṅguṣṭhaiḥ sayavaistathā //
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 65, 66.2 syād viniṣpiṇḍitaṃ hrādi sānunādaṃ ca jīvakṛt //
GarPur, 1, 65, 68.1 krūrāḥ kekaranetrāśca haritākṣāḥ sakalmaṣāḥ /
GarPur, 1, 65, 78.1 asakṛddhasitaṃ duṣṭaṃ sonmādasya hyanekadhā /
GarPur, 1, 65, 87.2 nābhiḥ svaraśca sasattvaṃ ca trayaṃ gambhīramīritam //
GarPur, 1, 65, 118.1 stanau saromāv aśubhau karṇau ca viṣamau tathā /
GarPur, 1, 66, 15.2 rājā sājā udāsā ca pīḍā mṛtyustathaiva ca //
GarPur, 1, 66, 17.1 tithī ekāgnikoṣṭheṣu trayo rājātha sājayāḥ /
GarPur, 1, 67, 5.2 dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ //
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 68, 10.1 karketanaṃ sapulakaṃ rudhirākhyasamanvitaṃ tathā sphaṭikam /
GarPur, 1, 68, 17.2 veṇvātaṭāḥ sasauvīrā vajrasyāṣṭa vihārakāḥ //
GarPur, 1, 68, 51.1 yadyapi viśīrṇakoṭiḥ sabindurekhānvito vivarṇo vā /
GarPur, 1, 68, 51.2 tadapi dhanadhānyaputrānkaroti sendrāyudho vajraḥ //
GarPur, 1, 69, 9.1 kvacit kathaṃcit sa bhuvaḥ pradeśe prajāyate sūkararāḍviśiṣṭaḥ /
GarPur, 1, 69, 40.1 uṣṇe salavaṇe snehe niśāṃ tadvāsayejjale /
GarPur, 1, 71, 1.3 dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau //
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 72, 7.2 sāstrasaṃbodhitadhiyas tān praśaṃsanti sūrayaḥ //
GarPur, 1, 72, 14.1 kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ /
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
GarPur, 1, 74, 3.2 ānīlaśuklavarṇaḥ snigdhaḥ somālakaḥ saguṇaḥ //
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 83, 2.2 sārdhakrośadvayaṃ mānaṃ gayāyāṃ parikīrtitam //
GarPur, 1, 84, 37.1 sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ /
GarPur, 1, 92, 6.2 sāyudhaḥ sarvago devaḥ saroruhadharastathā //
GarPur, 1, 92, 7.1 vanamālādharaḥ śubhraḥ samāṃso hemabhūṣaṇaḥ /
GarPur, 1, 93, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhaśca samantrakaḥ //
GarPur, 1, 94, 1.3 rājñām ekādaśe saike viśāmeke yathākulam //
GarPur, 1, 94, 14.1 sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet /
GarPur, 1, 96, 11.2 vedānatha purāṇāni setihāsāni śaktitaḥ //
GarPur, 1, 96, 38.2 devapradakṣiṇāṃ kuryād yaṣṭimān sakamaṇḍaluḥ //
GarPur, 1, 96, 71.2 vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet //
GarPur, 1, 97, 3.2 soṣṇair udakagomūtraiḥ śudhyatyāvikakauśikam //
GarPur, 1, 98, 5.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
GarPur, 1, 98, 5.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
GarPur, 1, 99, 11.2 yavairannaṃ vikīryātha bhājane sapavitrake //
GarPur, 1, 99, 19.2 savyāhṛtiṃ ca gāyattrīṃ madhuvātety ṛcastathā //
GarPur, 1, 99, 22.2 sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ //
GarPur, 1, 100, 3.2 gaurasarṣapakalkena sājyenotsāritasya tu //
GarPur, 1, 102, 2.1 vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī /
GarPur, 1, 102, 2.1 vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī /
GarPur, 1, 103, 2.2 sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ //
GarPur, 1, 105, 11.2 chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā //
GarPur, 1, 105, 61.1 pṛthak sāṃtapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
GarPur, 1, 108, 25.2 sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ //
GarPur, 1, 109, 5.1 tyajeddeśamasadvṛttaṃ vāsaṃ sopadravaṃ tyajet /
GarPur, 1, 109, 35.1 samāṃsairbhojanaiḥ snigdhairmadyairgandhavilepanaiḥ /
GarPur, 1, 109, 47.2 śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam //
GarPur, 1, 110, 24.2 sānukūle tu daive śaṃ puṃsaḥ sarvatra jāyate //
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 112, 16.2 viṣaṃ mahāherviṣamasya durvacaḥ saduḥsahaṃ saṃnipatet sadā mukhe //
GarPur, 1, 113, 4.1 sāvaśeṣāṇi kāryāṇi kuvatrarthe yujyate /
GarPur, 1, 113, 4.2 tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 115, 69.2 sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ //
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
GarPur, 1, 120, 10.2 ghṛtaudanaṃ ca varṣānte sapatnīkāndvijānyajet //
GarPur, 1, 124, 15.1 tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum /
GarPur, 1, 127, 14.2 sahiraṇyapradīpādyaiḥ kṛtvā pūjāṃ prayatnataḥ //
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
GarPur, 1, 131, 7.1 sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā /
GarPur, 1, 131, 7.2 śaṅkhe toyaṃ samādāya sapuṣpaphalacandanam //
GarPur, 1, 132, 13.2 sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ //
GarPur, 1, 132, 17.2 yamāyetyabravīdduḥkhāt sācārād vratasatphalāt //
GarPur, 1, 136, 6.2 kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam //
GarPur, 1, 136, 6.2 kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam //
GarPur, 1, 139, 25.1 jayadhvajo madhuḥ śūro vṛṣaṇaḥ pañca savratāḥ /
GarPur, 1, 143, 27.1 sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān /
GarPur, 1, 143, 39.1 sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ /
GarPur, 1, 143, 39.1 sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ /
GarPur, 1, 143, 39.1 sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ /
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 143, 47.2 savānaraḥ samāyāto hyayodhyāṃ pravarāṃ purīm //
GarPur, 1, 144, 11.2 saṃdīpaniṃ guruṃ cakre saputraṃ ca cakāra saḥ /
GarPur, 1, 145, 20.2 sadhaumyā draupadīṣaṣṭhā munivṛndābhisaṃvṛtāḥ //
GarPur, 1, 147, 9.3 unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanātsapittāt //
GarPur, 1, 147, 14.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 147, 25.2 savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram //
GarPur, 1, 147, 25.2 savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram //
GarPur, 1, 147, 32.1 sadāhamūrchāgrastasya pratyahaṃ vardhate jvaraḥ /
GarPur, 1, 147, 52.1 savikṣepo jvaraṃ kuryādviṣamakṣayavṛddhibhāk /
GarPur, 1, 147, 58.2 sapṛṣṭhasyānilakaphātsa caikāhāntaraḥ smṛtaḥ //
GarPur, 1, 147, 65.2 kramo yatnena vicchinnaḥ satāpo lakṣyate jvaraḥ //
GarPur, 1, 147, 67.1 kālenāpnoti sadṛśānsa rasādīṃstathātathā /
GarPur, 1, 147, 77.2 mandajvarapralāpastu saśītaḥ syātpralepakaḥ //
GarPur, 1, 147, 85.1 visaṃjño jravegārtaḥ sakrodha iva vīkṣate /
GarPur, 1, 147, 85.2 sadoṣam uṣṇaṃ ca sadā śakṛnmuñcati vegavat //
GarPur, 1, 149, 5.1 pravartate savakreṇa bhinnakāṃsyopamadhvaniḥ /
GarPur, 1, 149, 11.1 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam /
GarPur, 1, 149, 15.1 kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ /
GarPur, 1, 150, 6.1 preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut /
GarPur, 1, 150, 10.1 viśuṣkāsyo muhuḥ śvāsaḥ kāṅkṣatyuṣṇaṃ savepathuḥ /
GarPur, 1, 150, 12.2 sasvedamūrchaḥ sānāho bastidāhavibodhavān //
GarPur, 1, 150, 12.2 sasvedamūrchaḥ sānāho bastidāhavibodhavān //
GarPur, 1, 151, 4.1 samaṃ sandhyānnapānena yā prayāti ca sānnajā /
GarPur, 1, 152, 17.1 tatra vātāc chiraḥpārśvaśūlanaṃ sāṅgamardanam /
GarPur, 1, 153, 7.2 sāsṛgamlaṃ kaṭutiktaṃ tṛṇmūrchādāhapākavat //
GarPur, 1, 153, 8.1 kaphātsnigdhaṃ ghanaṃ pītaṃ śleṣmatastu samākṣikam /
GarPur, 1, 154, 5.1 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat /
GarPur, 1, 154, 15.1 srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ /
GarPur, 1, 154, 20.2 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 155, 26.2 vibudhyeta ca sasvedo dāhatṛṣṇopapīḍitaḥ //
GarPur, 1, 155, 31.2 sasaṃnyāsaṃ nipatitāḥ prāṇāghātanasaṃśrayāḥ //
GarPur, 1, 156, 16.2 viṣṭambhaḥ sāsthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ //
GarPur, 1, 156, 18.1 saraktaḥ parikṛntaṃśca kṛcchrād ākuñcati śvasan /
GarPur, 1, 156, 33.1 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam /
GarPur, 1, 156, 33.1 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam /
GarPur, 1, 156, 37.1 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ /
GarPur, 1, 156, 40.2 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ //
GarPur, 1, 156, 42.1 vasābhasakaphaprājyapurīṣāsṛkpravāhikāḥ /
GarPur, 1, 157, 7.1 rūkṣaṃ saphenamacchaṃ ca gṛhītaṃ va muhurmuhuḥ /
GarPur, 1, 157, 8.1 saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan /
GarPur, 1, 157, 9.1 saraktamatidurgandhaṃ tṛṇmūrchāsvedadāhavān /
GarPur, 1, 157, 9.2 saśūlapāyusantāpapākavāñchleṣmaṇā ghanam //
GarPur, 1, 157, 10.1 picchilaṃ tatrānusāramalpālpaṃ sapravāhikam /
GarPur, 1, 157, 10.2 saromaharṣaḥ sekleśo gurubastigudodaraḥ //
GarPur, 1, 157, 13.2 sāsṛgjātaṃ rasadrogo gauravād apsu muñcati /
GarPur, 1, 157, 26.2 udgāro duṣṭamadhuraḥ sadanaṃ sapraharṣaṇam //
GarPur, 1, 158, 5.1 mūtrāṇy āvātaje kṛcchrapītte pītaṃ sadāharuk /
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 11.1 tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
GarPur, 1, 158, 12.2 sānilaṃ muñcati śakṛnmuhurmehati binduśaḥ //
GarPur, 1, 158, 25.1 vātāṣṭhīleti sātmānaṃ viṣmūtrānilasargakṛt /
GarPur, 1, 158, 30.2 sthitvā plavecchanaiḥ paścātsarujaṃ vāthavārujam //
GarPur, 1, 158, 31.1 mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ /
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā //
GarPur, 1, 158, 38.1 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam /
GarPur, 1, 158, 39.2 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat //
GarPur, 1, 159, 3.2 visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ //
GarPur, 1, 159, 5.2 salasīkaṃ vibaddhaṃ ca hastimehī pramehati //
GarPur, 1, 159, 9.2 avipāko 'ruciśchardirnidrā kāsaḥ sapīnasaḥ //
GarPur, 1, 159, 13.1 masūrikā sarṣapikā putriṇī savidārikā /
GarPur, 1, 159, 23.1 sahṛṣṭaromā piṣṭena piṣṭavad bahulaṃ sitam /
GarPur, 1, 159, 28.2 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ //
GarPur, 1, 159, 39.2 sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam //
GarPur, 1, 160, 2.2 duṣṭasatvaṅmāṃsamedo'sthimadāmṛṣṭodarāśrayaḥ //
GarPur, 1, 160, 23.2 doṣo medaḥsu tatrāste savṛddhiḥ saptadhā gadaḥ //
GarPur, 1, 160, 58.1 sāṭopamatyugrarujamādhmānamudare bhṛśam /
GarPur, 1, 161, 6.1 kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate /
GarPur, 1, 161, 12.1 saśabdo niḥsared vāyur vahate mūtramalpakam /
GarPur, 1, 161, 15.1 satodabhedamudaraṃ nīlakṛṣṇaśirātatam /
GarPur, 1, 161, 16.1 vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim /
GarPur, 1, 161, 17.2 pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate //
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
GarPur, 1, 162, 15.2 purīṣaṃ kṛmivanmuñcedbhinnaṃ sāstraṃ kaphānvitam //
GarPur, 1, 162, 18.2 upekṣayā ca śothādyāḥ sakṛcchrāḥ kumbhakāmalāḥ //
GarPur, 1, 162, 34.1 satṛḍdāhajvarasvedo bhramaklodamadabhramāḥ /
GarPur, 1, 162, 34.2 sābhilāṣī śakṛdbhedo gandhaḥ sparśasaho mṛduḥ //
GarPur, 1, 162, 38.1 viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt /
GarPur, 1, 163, 15.2 granthīnāṃ kurute mālāṃ saraktāṃ tīvrarugjvarām //
GarPur, 1, 163, 22.1 bāhyahetoḥ kṣatāt kruddhvaḥ saraktaṃ pittamīrayan /
GarPur, 1, 164, 5.1 sasvedakledasaṅkocānkṛmīn sūkṣmāṃśca dāruṇān /
GarPur, 1, 164, 9.2 puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā //
GarPur, 1, 164, 10.1 sarvebhyaḥ kākaṇaṃ pūrvatrikaṃ dadru sakākaṇam /
GarPur, 1, 164, 18.1 sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā /
GarPur, 1, 164, 18.1 sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā /
GarPur, 1, 164, 23.1 tīvrārtiṃ gāḍhakaṇḍūṃ ca sarāgapiḍikācitam /
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
GarPur, 1, 164, 26.1 sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ /
GarPur, 1, 164, 28.1 sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat /
GarPur, 1, 164, 37.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
GarPur, 1, 164, 38.1 sakaṇḍūraṃ kramādraktamāṃsamedaḥsu cādiśet /
GarPur, 1, 165, 13.2 sausurādāḥ saśūlākhyā lelihā janayanti hi //
GarPur, 1, 166, 5.2 tasyocyate vibhāgena sanidānaṃ salakṣaṇam //
GarPur, 1, 166, 5.2 tasyocyate vibhāgena sanidānaṃ salakṣaṇam //
GarPur, 1, 166, 19.1 kapota iva kūjecca niḥsaṅgaḥ sopatantrakaḥ /
GarPur, 1, 166, 25.2 viṇmūtramasṛjaṃ prāpya sasamīrasamīraṇāḥ //
GarPur, 1, 166, 36.1 rūkṣaḥ savedanaḥ kṛṣṇaḥ so 'sādhyaḥ syācchirograhaḥ /
GarPur, 1, 166, 51.2 sātikṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate //
GarPur, 1, 167, 6.1 bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam /
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
GarPur, 1, 167, 33.2 bhavetsarāgaḥ śvayathurjāyante maṇḍalāni ca //
GarPur, 1, 167, 42.1 samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ /
GarPur, 1, 167, 44.1 ṣṭhīvanaṃ caiva sasvedaśvāsaniḥśvāsasaṃgrahaḥ /
GarPur, 1, 167, 58.1 savyoṣā triphalā vāpi sarvarogapramardinī /
GarPur, 1, 169, 10.1 sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ /
GarPur, 1, 169, 12.1 sabilvāḥ kaphapittaghnāḥ krimighnā laghudīpakāḥ /
GarPur, 1, 169, 15.2 sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ //
GarPur, 1, 169, 17.2 karkoṭakaṃ savārtākaṃ padolaṃ kāravellakam //
Gītagovinda
GītGov, 1, 46.1 pīnapayodharabhāreṇa harim parirabhya sarāgam /
GītGov, 1, 51.2 paśyati sasmitacāruparām aparām anugacchati vāmām /
GītGov, 2, 20.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 22.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 24.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 26.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 28.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 29.2 mukharaviśṛṅkhalamekhalayā sakacagrahacumbanadānam //
GītGov, 2, 30.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 32.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 33.2 sukham utkaṇṭhitagopavadhūkathitam vitanotu salīlam //
GītGov, 2, 34.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 3, 3.2 sāparādhatayā mām api na vāritātibhayena //
GītGov, 3, 13.2 kim purā iva sasaṃbhramaṃ parirambhaṇam na dadāsi //
GītGov, 4, 4.2 svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam //
GītGov, 4, 21.2 paśyati viṣam iva vapuṣi saśaṅkam //
GītGov, 4, 23.2 madanadahanam iva vahati sadāham //
GītGov, 4, 25.1 diśi diśi kirati sajalakaṇajālam /
GītGov, 4, 31.1 hariḥ iti hariḥ iti japati sakāmam /
GītGov, 5, 17.2 racayati śayanam sacakitanayanam paśyati tava panthānam //
GītGov, 5, 19.2 cala sakhi kuñjam satimirapuñjam śīlaya nīlanicolam //
GītGov, 5, 27.2 pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam //
GītGov, 5, 32.1 sabhayacakitam vinyasyantīm dṛśam timire pathi pratitaru muhuḥ sthitvā mandam padāni vitanvatīm /
GītGov, 7, 38.2 mṛgamadatilakam likhati sapulakam mṛgam iva rajanīkare //
GītGov, 7, 63.1 sajalajaladasamudayarucireṇa /
GītGov, 8, 1.2 anunayavacanam vadantam agre praṇatam api priyam āha sābhyasūyam //
GītGov, 9, 10.1 sajalanalinīdalaśītalaśayane /
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
GītGov, 10, 12.2 bhaṇa masṛṇavāṇi karavāṇi padapaṅkajam sarasalasadalaktakarāgam //
GītGov, 11, 14.1 smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam /
GītGov, 11, 39.1 sā sasādhvasasānandam govinde lolalocanā /
GītGov, 11, 39.1 sā sasādhvasasānandam govinde lolalocanā /
GītGov, 11, 50.1 śaśikiraṇachuritodarajaladharasundarasakusumakośam /
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
GītGov, 12, 34.1 śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane /
GītGov, 12, 37.2 tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 8.2 dvayoḥ sakāmayor mātṛpitṛdānarahito yogo gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 11.2 sakāmāṃ kāmayamānaḥ sadṛśīṃ yo nirundhyāt sa gāndharvaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Haṃsasaṃdeśa, 1, 11.1 āraktānāṃ navamadhu śanair āpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Haṃsasaṃdeśa, 1, 19.1 śrutvā śabdaṃ śravaṇamadhuraṃ tāvakaṃ pāmarīṇāṃ pratyāsannāt sapadi bhavanāt sādaraṃ nirgatānām /
Hitopadeśa
Hitop, 0, 16.2 guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya /
Hitop, 0, 44.2 rājā savinayaṃ punar uvāca /
Hitop, 1, 5.3 asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa /
Hitop, 1, 15.2 tena tat tubhyaṃ dātuṃ sayatno 'ham /
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 1, 40.1 atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat /
Hitop, 1, 53.1 iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau /
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 164.1 tat sakhe sarvadā tvayā sotsāhena bhavitavyam /
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 186.8 tac chrutvā kūrmaḥ sabhayam āha mitra jalāśayāntaraṃ gacchāmi /
Hitop, 1, 197.3 samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram //
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 2, 5.2 ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam /
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 85.10 tatra karaṭakas tarutale sāṭopam upaviṣṭaḥ /
Hitop, 2, 86.1 tato deśavyavahārānabhijñaḥ saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅgapātaṃ karaṭakaṃ praṇatavān /
Hitop, 2, 111.15 tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ /
Hitop, 2, 117.2 guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam /
Hitop, 2, 121.9 sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ //
Hitop, 2, 124.6 siṃhaḥ sakopam āha satvaraṃ gatvā durātmānaṃ darśaya /
Hitop, 2, 124.6 siṃhaḥ sakopam āha satvaraṃ gatvā durātmānaṃ darśaya /
Hitop, 2, 127.1 piṅgalakaḥ sādaram āha atha bhavān kiṃ vaktum icchati /
Hitop, 2, 127.4 etacchrutvā piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ /
Hitop, 2, 127.4 etacchrutvā piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ /
Hitop, 2, 131.5 parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ //
Hitop, 2, 145.2 damanakaḥ sasambhramam āha deva mā maivam /
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 2, 152.15 saṃjīvakena sādaram uktaṃ bhadra kuśalaṃ te /
Hitop, 2, 156.2 saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām /
Hitop, 3, 4.6 tām ākhyātukāma eva satvaram āgato 'ham /
Hitop, 3, 4.19 tato 'smadvacanam ākarṇya sarvapakṣiṇaḥ sakopā babhūvuḥ /
Hitop, 3, 10.6 tato dūrāt tam avalokya vyāghrabuddhyā kṣetrapatayaḥ satvaraṃ palāyante /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 25.5 rathakāro nijāṃ bhāryāṃ sajārāṃ śirasākarot //
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 43.3 adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi //
Hitop, 3, 54.2 sayantraṃ sajalaṃ śailasarinmaruvanāśrayam //
Hitop, 3, 54.2 sayantraṃ sajalaṃ śailasarinmaruvanāśrayam //
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 59.1 rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām /
Hitop, 3, 59.2 punaḥ praviśya pratīhāro brūte deva siṃhaladvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate /
Hitop, 3, 60.11 śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 66.14 salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganā //
Hitop, 3, 75.1 sameyād viṣamaṃ nāgair jalāḍhyaṃ samahīdharam /
Hitop, 3, 102.23 athaikadā kṛṣṇacaturdaśyāṃ rātrau sa rājā sakaruṇakrandanadhvaniṃ śuśrāva /
Hitop, 3, 102.43 tacchrutvā sānandaḥ śaktidharo brūte dhanyo 'ham evambhūtaḥ /
Hitop, 3, 103.11 tat sarvaṃ dṛṣṭvā rājā sāścaryaṃ cintayāmāsa /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.10 ayam api saparivāro rājaputro jīvatu /
Hitop, 3, 104.12 tato vīravaraḥ saputradāraḥ prāptajīvanaḥ svagṛhaṃ gataḥ /
Hitop, 3, 104.13 rājāpi tair alakṣitaḥ satvaram antaḥpuraṃ praviṣṭaḥ /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 3, 148.3 tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ /
Hitop, 4, 2.3 cakravāko brūte deva bhavato niṣkāraṇabandhur asau meghavarṇaḥ saparivāro na dṛśyate /
Hitop, 4, 9.2 tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 19.7 tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān /
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 65.10 samūleṣv api vṛkṣeṣu prayatnaḥ saphalo nṛṇām //
Hitop, 4, 68.12 rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ //
Hitop, 4, 70.2 kva gatāḥ pṛthivīpālāḥ sasainyabalavāhanāḥ /
Hitop, 4, 72.3 samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram //
Hitop, 4, 99.17 rājā sasambhramaṃ brūte kiṃ kim /
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Hitop, 4, 100.3 sadarpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam //
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 103.5 tato 'sau nakulo brāhmaṇam āyāntam avalokya raktaviliptamukhapadaḥ satvaram upagamya taccaraṇayor luloṭha /
Hitop, 4, 107.1 rājāha katham evaṃ satvaraṃ saṃbhāvyate /
Hitop, 4, 107.2 mantrī brūte deva satvaraṃ bhaviṣyati /
Kathāsaritsāgara
KSS, 1, 1, 63.1 atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā /
KSS, 1, 1, 66.1 evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
KSS, 1, 2, 16.1 ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
KSS, 1, 2, 23.2 etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ //
KSS, 1, 2, 34.2 tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam //
KSS, 1, 2, 36.1 tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat /
KSS, 1, 2, 45.1 tapaḥsthitau ca tatrāvāṃ sa svapne prabhurādiśat /
KSS, 1, 2, 56.2 saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam //
KSS, 1, 2, 58.2 taddevaragṛhiṇyā me dattamasmai sadakṣiṇam //
KSS, 1, 2, 61.2 ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ //
KSS, 1, 3, 7.1 kālena svargate tasminsabhārye te ca tatsutāḥ /
KSS, 1, 3, 16.2 aṅkasthā skandajananī taṃ dṛṣṭvā sadayāvadat //
KSS, 1, 3, 19.1 anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ /
KSS, 1, 3, 75.1 atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
KSS, 1, 3, 78.1 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
KSS, 1, 4, 40.1 daivāttenāpi nirmuktā sakampā gṛhamāgatā /
KSS, 1, 4, 48.2 mañjūṣā kāritā cābhūtsthūlā sabahirargalā //
KSS, 1, 4, 56.1 kumārasacivaṃ nagnaṃ mañjūṣāyāṃ sasaṃbhramam /
KSS, 1, 4, 114.1 yoganando 'tha vijane saśoko vyāḍimabravīt /
KSS, 1, 4, 122.2 śakaṭālasya tatrāntaḥ saputrasya nyadhīyata //
KSS, 1, 4, 124.1 tasmāt saṃbhakṣayatvekaḥ pratyahaṃ sajalānamūn /
KSS, 1, 5, 29.1 alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe /
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 1, 5, 67.1 ādityavarmā tadbuddhvā sānutāpo 'bhavattadā /
KSS, 1, 5, 77.2 kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati //
KSS, 1, 5, 107.2 pratyabhijñāya māṃ so 'tha saśokamidamabravīt //
KSS, 1, 6, 10.1 kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
KSS, 1, 6, 42.2 kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham //
KSS, 1, 6, 50.1 tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ /
KSS, 1, 6, 75.1 sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
KSS, 1, 6, 75.2 tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ //
KSS, 1, 6, 110.1 asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ /
KSS, 1, 6, 141.2 māmastamaunaḥ sākūtamavadatsātavāhanaḥ //
KSS, 1, 6, 145.2 śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat //
KSS, 1, 6, 151.2 paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat //
KSS, 1, 6, 158.1 ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ /
KSS, 1, 7, 3.1 tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt /
KSS, 1, 7, 52.2 sanirvedaḥ sa tapase toṣayiṣyannumāpatim //
KSS, 1, 7, 100.1 kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
KSS, 1, 8, 4.2 nirantaramabhūttatra savitānamivāmbaram //
KSS, 1, 8, 14.2 vidyāmadena sāsūyaṃ sa rājaivam abhāṣata //
KSS, 1, 8, 18.1 saśiṣyaśca tato gatvā nātidūraṃ śiloccayam /
KSS, 1, 8, 19.1 tatrāgnau pattramekaikaṃ śiṣyābhyāṃ sāśru vīkṣitaḥ /
KSS, 1, 8, 21.2 parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ //
KSS, 1, 8, 29.1 athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam /
KSS, 2, 1, 25.1 tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat /
KSS, 2, 1, 30.2 sasnehe tasya jhagiti prājvalanmadanānalaḥ //
KSS, 2, 1, 52.1 sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam /
KSS, 2, 1, 75.1 sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ /
KSS, 2, 1, 88.2 jamadagnyāśrame jāyā saputrā te mṛgāvatī //
KSS, 2, 2, 34.2 praviveśa ca saṃbhrāntā sāvamāneva māninī //
KSS, 2, 2, 49.1 so 'tha sānujayā sākaṃ śrīdatto daityakanyayā /
KSS, 2, 2, 50.2 tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā //
KSS, 2, 2, 89.2 viveśa dattamārgeva dṛṣṭyāsya savikāsayā //
KSS, 2, 2, 100.2 tadbāhuśālinaḥ pitre samagraṃ sa samarpayat //
KSS, 2, 2, 125.2 vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ //
KSS, 2, 2, 127.2 sabhāryasyāvatīrṇasya papāta prāpa pañcatām //
KSS, 2, 2, 157.1 tatra cālokya taruṇān pulindān sabhayena sā /
KSS, 2, 2, 158.2 viśvadattābhidhānasya nyāsīkṛtya sagauravam //
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
KSS, 2, 2, 176.1 so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ /
KSS, 2, 2, 181.2 mṛgāṅkavatyā sānando rātryeva kumudākaraḥ //
KSS, 2, 2, 186.2 śrīdattastatpitṛvyaśca sasainyau saparigrahau //
KSS, 2, 2, 186.2 śrīdattastatpitṛvyaśca sasainyau saparigrahau //
KSS, 2, 2, 193.1 taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam /
KSS, 2, 2, 193.2 sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam //
KSS, 2, 2, 199.1 tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm /
KSS, 2, 2, 201.1 iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ /
KSS, 2, 2, 205.1 sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat /
KSS, 2, 2, 205.2 cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim //
KSS, 2, 2, 208.1 tataḥ sodayanāṃ rājñīṃ tāmādāya mṛgāvatīm /
KSS, 2, 2, 217.2 sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchaddhimagirim //
KSS, 2, 3, 1.1 tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam /
KSS, 2, 3, 16.2 asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām //
KSS, 2, 3, 21.1 kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā /
KSS, 2, 3, 26.2 sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati //
KSS, 2, 3, 47.2 savismayo nyaṣīdacca tadantardīrghikātaṭe //
KSS, 2, 3, 51.1 tacchrutvā netrayugalātsarāgādaśrusaṃtatim /
KSS, 2, 4, 1.1 atrāntare sa vatseśapratidūtastadabravīt /
KSS, 2, 4, 13.1 prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam /
KSS, 2, 4, 14.2 vatsarājaḥ sa sainyāni dūrādeva nyavārayat //
KSS, 2, 4, 43.2 yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ //
KSS, 2, 4, 54.2 dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati //
KSS, 2, 4, 60.1 rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
KSS, 2, 4, 62.2 tacchrutvā sā tathetyuktvā savayasyā viniryayau //
KSS, 2, 4, 116.1 dṛṣṭvā samudrapārasthamātmānaṃ ca savismayaḥ /
KSS, 2, 4, 123.2 tenaiva sadvitīyena saha laṅkāṃ tato 'gamat //
KSS, 2, 4, 136.1 ekadā taṃ ca papraccha rākṣasendraṃ sakautukaḥ /
KSS, 2, 4, 161.1 sā tacchrutvā sasaṃdehā svayaṃ taṃ kuṭṭanī niśi /
KSS, 2, 4, 169.1 kaṇṭhaṃ karaṅkamālāḍhyaṃ pārśvaṃ caikaṃ sakajjalam /
KSS, 2, 4, 175.1 tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
KSS, 2, 4, 175.1 tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
KSS, 2, 4, 184.1 tataḥ sabālavṛddhāste māthurāstāṃ vibhāvarīm /
KSS, 2, 4, 185.2 pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ //
KSS, 2, 4, 187.1 sā ca dṛṣṭvā savailakṣyā stambhāgrājjananīṃ nijām /
KSS, 2, 4, 188.1 tataḥ sā kuṭṭanī tatra sarvaistaiḥ sakutūhalaiḥ /
KSS, 2, 4, 189.2 sarājavipravaṇijo janās te vākyam abruvan //
KSS, 2, 5, 9.2 sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā //
KSS, 2, 5, 13.1 tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha /
KSS, 2, 5, 21.2 kareṇukāyām ārohat sa tasyāṃ savasantakaḥ //
KSS, 2, 5, 33.1 avatīrṇe sabhārye ca rājñi tasmiñjalāni sā /
KSS, 2, 5, 34.1 viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā /
KSS, 2, 5, 42.2 nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham //
KSS, 2, 5, 43.2 sa vatseśo viśaśrāma saha vāsavadattayā //
KSS, 2, 5, 49.2 pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ //
KSS, 2, 5, 50.1 etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
KSS, 2, 5, 51.2 atha vāsavadattā sā salajjā cotsukā tathā //
KSS, 2, 5, 67.1 guhasenābhidhānaśca sa bālo vavṛdhe kramāt /
KSS, 2, 5, 75.2 serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī //
KSS, 2, 5, 97.2 ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt //
KSS, 2, 5, 105.1 sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam /
KSS, 2, 5, 125.2 sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī //
KSS, 2, 5, 146.1 tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu /
KSS, 2, 5, 156.1 evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te /
KSS, 2, 5, 156.2 prāpuḥ sāṅkaṃ khalīkāramarthanāśaṃ ca lajjitāḥ //
KSS, 2, 5, 160.1 tena mattāṃ saśiṣyāṃ ca chinnaśravaṇanāsikām /
KSS, 2, 5, 168.1 prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi /
KSS, 2, 5, 170.1 nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ /
KSS, 2, 5, 172.2 pūjāmādāya sāśvāsaṃ sakhījanayutā yayau //
KSS, 2, 5, 174.1 sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite /
KSS, 2, 5, 184.1 tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
KSS, 2, 6, 8.1 tataḥ sānandayā sākaṃ tayā vāsavadattayā /
KSS, 2, 6, 12.1 turaṃgasainyasaṃghātakhurāghātasaśabdayā /
KSS, 2, 6, 18.2 praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam //
KSS, 2, 6, 28.2 sakampasvedadigdhāṅgī gāḍharomāñcacarcitā //
KSS, 2, 6, 47.2 tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat //
KSS, 2, 6, 49.1 sādaraṃ snapayitvā ca dattvā snigdhaṃ ca bhojanam /
KSS, 2, 6, 58.1 ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ /
KSS, 2, 6, 60.2 vastrāṅgarāgābharaṇairgrāmaiśca savasantakau //
KSS, 2, 6, 84.2 ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti //
KSS, 2, 6, 88.1 evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate /
KSS, 3, 1, 36.2 tadā sasutadārasya kṣayaḥ syāt tava niścitam //
KSS, 3, 1, 49.2 sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ //
KSS, 3, 1, 60.2 sa saputraśca devī ca vacaḥ kuruta eva me //
KSS, 3, 1, 62.1 abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate /
KSS, 3, 1, 89.1 sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā /
KSS, 3, 1, 109.2 nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi //
KSS, 3, 2, 1.1 tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
KSS, 3, 2, 3.1 tatra prāptaṃ viditvā ca vatseśaṃ saparicchadam /
KSS, 3, 2, 7.1 yaugandharāyaṇo dhīmānsarumaṇvadvasantakaḥ /
KSS, 3, 2, 48.2 devīṃ dagdhāṃ ca śuśrāva mantribhyaḥ savasantakām //
KSS, 3, 2, 71.2 sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau //
KSS, 3, 2, 73.1 pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ /
KSS, 3, 2, 74.1 viveśātha sa vatseśo magadhādhipateḥ puram /
KSS, 3, 2, 76.2 sanāthaṃ pativatnībhiḥ kautukāgāramāyayau //
KSS, 3, 2, 96.2 āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ //
KSS, 3, 2, 99.2 vatseśvarāgre sāśaṅkā tānevaṃ pratyabhāṣata //
KSS, 3, 2, 106.1 papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
KSS, 3, 3, 2.1 sagopālakamānīya sarumaṇvadvasantakam /
KSS, 3, 3, 2.1 sagopālakamānīya sarumaṇvadvasantakam /
KSS, 3, 3, 6.2 yathā sabhayarambhādisakhīcetāṃsyakampayat //
KSS, 3, 3, 21.2 iti rambhāpi tatkālaṃ sāsūyaṃ tam abhāṣata //
KSS, 3, 3, 59.2 devī vāsavadattā ca sasnehā bhaginīva me //
KSS, 3, 3, 66.2 cakre savyaktamālāpamutthāyopaviveśa ca //
KSS, 3, 3, 67.2 dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau //
KSS, 3, 3, 85.1 guhaseno 'numene ca sāntarhāsastathaiva tat /
KSS, 3, 3, 95.1 sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā /
KSS, 3, 3, 97.1 tadbuddhvā sa tatastasmai sānukampo dvijottamaḥ /
KSS, 3, 3, 126.2 eṣā kāstīti papraccha sā serṣyā divyakanyakā //
KSS, 3, 4, 3.2 bhavedyadi raviryāyādgagane sodayācalaḥ //
KSS, 3, 4, 13.2 cakruḥ sakautukāyātavimānasthātsarobhramam //
KSS, 3, 4, 15.1 ekasyāḥ sotsukā dṛṣṭirnṛpālokavikasvarā /
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
KSS, 3, 4, 23.2 svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ //
KSS, 3, 4, 40.2 yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ //
KSS, 3, 4, 40.2 yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ //
KSS, 3, 4, 68.1 evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
KSS, 3, 4, 73.2 sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat //
KSS, 3, 4, 88.2 jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam //
KSS, 3, 4, 94.1 tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt /
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 3, 4, 100.1 tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā /
KSS, 3, 4, 122.2 yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ //
KSS, 3, 4, 174.2 pravrājakasya cicheda khaḍgena sa vidūṣakaḥ //
KSS, 3, 4, 182.1 yāvacca devībhavanātsa tasmānniryayau bahiḥ /
KSS, 3, 4, 193.2 sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan //
KSS, 3, 4, 214.1 kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
KSS, 3, 4, 214.2 sasnehabahumānena svāgatenābhyanandyata //
KSS, 3, 4, 215.2 tatsvarūpaparijñānasotsukaṃ sā tamabravīt //
KSS, 3, 4, 224.2 ātmāparādhasabhayā sānutāpā ca sābhyadhāt //
KSS, 3, 4, 224.2 ātmāparādhasabhayā sānutāpā ca sābhyadhāt //
KSS, 3, 4, 253.1 tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ /
KSS, 3, 4, 256.2 brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam //
KSS, 3, 4, 307.1 vidūṣako 'pi sa chinnarajjvālambo 'mbumadhyagaḥ /
KSS, 3, 4, 321.2 vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ //
KSS, 3, 4, 323.1 tacchrutvā sanimittaṃ sa tadāśaṅkya ca tatkṣaṇam /
KSS, 3, 4, 328.2 nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā //
KSS, 3, 4, 343.1 vidūṣako 'pi sānandamabhinanditavikramaḥ /
KSS, 3, 4, 383.1 rakṣodarśanasatrāsaṃ tatra cālokito janaiḥ /
KSS, 3, 4, 390.2 dṛṣṭaḥ savismayaṃ sarvair vāhanīkṛtarākṣasaḥ //
KSS, 3, 4, 399.2 śvaśureṇa sabhāryaḥ san prāviśad rājamandiram //
KSS, 3, 5, 69.1 śaratpāṇḍupayodāṅkāḥ sadhāturasanirjharāḥ /
KSS, 3, 5, 98.1 athottīrya sa vatseśo revām ujjayinīm agāt /
KSS, 3, 5, 115.1 evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ /
KSS, 3, 5, 116.2 sotsavo 'bhūnniśājyotsnāvati candra iva smaraḥ //
KSS, 3, 5, 118.1 tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ /
KSS, 3, 6, 5.2 śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ //
KSS, 3, 6, 28.1 tasthau tasyaiva cādhastād drumasya sa divāniśam /
KSS, 3, 6, 44.1 sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ /
KSS, 3, 6, 49.1 dvāḥsthasaṃbhramasāśaṅkaḥ praviśyaiva dadarśa saḥ /
KSS, 3, 6, 66.2 mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ //
KSS, 3, 6, 91.2 yodhayāmāsa gatvā ca kumāraṃ sa samatsaraḥ //
KSS, 3, 6, 91.2 yodhayāmāsa gatvā ca kumāraṃ sa samatsaraḥ //
KSS, 3, 6, 93.1 saputraṃ ca tam ākrāntaśatakratuparākramam /
KSS, 3, 6, 105.2 nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā //
KSS, 3, 6, 112.2 nirambaraivotpatitā sasakhīkāham ambaram //
KSS, 3, 6, 124.1 tacchrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam /
KSS, 3, 6, 125.2 saśiṣyo muṣṭibhiḥ pādair laguḍaiś cāpyatāḍayat //
KSS, 3, 6, 140.1 athotpatanamantraṃ sā paṭhitvā sasakhījanā /
KSS, 3, 6, 140.2 kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ //
KSS, 3, 6, 141.2 saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau //
KSS, 3, 6, 145.2 ākāśena saśiṣyā sā niśi svagṛham āyayau //
KSS, 3, 6, 167.1 tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ /
KSS, 3, 6, 171.1 tathetyāropito rājñā saprāsādo 'sya paśyataḥ /
KSS, 3, 6, 171.2 utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ //
KSS, 3, 6, 172.1 samitras tena gatvā ca prayāgaṃ prāpya ca kramāt /
KSS, 3, 6, 176.2 sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ //
KSS, 3, 6, 176.2 sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ //
KSS, 3, 6, 177.1 praviśyātha pure tasminn utpatya divi sānugaḥ /
KSS, 3, 6, 181.1 sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt /
KSS, 3, 6, 195.1 ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam /
KSS, 3, 6, 209.1 nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
KSS, 3, 6, 216.2 sabhāryaḥ praviveśāgniṃ dagdho 'pyanuśayāgninā //
KSS, 3, 6, 222.1 krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ /
KSS, 4, 1, 3.1 vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe /
KSS, 4, 1, 10.1 samadhusphaṭikānekacaṣakā tasya pānabhūḥ /
KSS, 4, 1, 11.2 sa sabāṇāsano bheje svopamaṃ mṛgakānanam //
KSS, 4, 1, 15.2 sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ //
KSS, 4, 1, 23.2 jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam //
KSS, 4, 1, 38.1 anyedyus taṃ sa vatseśam upetyāsthānavartinam /
KSS, 4, 1, 45.1 tacchrutvā sadayo rājā sa pratīhāram ādiśat /
KSS, 4, 1, 62.1 ekadā tatra cāgatya sotkaḥ saṃbandhisadmani /
KSS, 4, 1, 69.1 iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
KSS, 4, 1, 81.1 ityālocya sa tāṃ bhāryām upaikṣata sakāmukām /
KSS, 4, 1, 116.2 sabrāhmaṇīkā śīlaikapātheyāham ihāgatā //
KSS, 4, 1, 139.1 iti piṅgalikoktāpi sotsukā sutajanmani /
KSS, 4, 1, 142.1 tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ /
KSS, 4, 1, 142.2 sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam //
KSS, 4, 1, 146.2 devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni //
KSS, 4, 2, 37.1 tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ /
KSS, 4, 2, 45.1 evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
KSS, 4, 2, 50.2 jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt //
KSS, 4, 2, 69.2 pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham //
KSS, 4, 2, 76.1 tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte /
KSS, 4, 2, 78.2 channaḥ sa tasthāvekānte sacāpastajjighāṃsayā //
KSS, 4, 2, 100.1 prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam /
KSS, 4, 2, 124.2 akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham //
KSS, 4, 2, 129.1 tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
KSS, 4, 2, 129.2 sāścaryastad drutaṃ gatvā mama pitre 'bravījjanaḥ //
KSS, 4, 2, 130.2 pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ //
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 4, 2, 155.2 vṛddho bhāgīrathīṃ prāyāt sadāro deham ujhitum //
KSS, 4, 2, 158.1 tataḥ satputrasānandāḥ sukalatramanoramāḥ /
KSS, 4, 2, 161.1 sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ /
KSS, 4, 2, 177.1 ekadā ca śvaśuryeṇa sa mittrāvasunā saha /
KSS, 4, 2, 210.2 sāntaḥkhedaḥ sa jīmūtavāhanastam abhāṣata //
KSS, 4, 2, 229.2 garuḍo bhakṣaṇaṃ muktvā savismayam acintayat //
KSS, 4, 2, 247.2 tasya sānandagīrvāṇadundubhidhvanibhiḥ saha //
KSS, 4, 2, 252.1 nananda tasya bhāryā ca sajñātiḥ pitarau tathā /
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /
KSS, 4, 3, 5.1 sa ca mām abhyupetyaiva sānukampa ivāvadat /
KSS, 4, 3, 7.2 avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim /
KSS, 4, 3, 16.1 atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam /
KSS, 4, 3, 17.2 atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat //
KSS, 4, 3, 19.2 deva mithyā vadatyeṣā sabandhur madvadhaiṣiṇī //
KSS, 4, 3, 22.1 tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabāndhavā /
KSS, 4, 3, 25.1 tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām /
KSS, 4, 3, 25.2 saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat //
KSS, 4, 3, 25.2 saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat //
KSS, 4, 3, 36.2 ity āraṭantī sasutā sā taṃ nityam atāpayat //
KSS, 4, 3, 50.1 kṛtvā kalahakārīṃ ca tāṃ sa grāmaikabhāginīm /
KSS, 4, 3, 61.2 jātavāsagṛhaṃ sārkaśamīguptagavākṣakam //
KSS, 4, 3, 71.2 sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau //
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 30.1 sā tacchrutvaiva sākṣepam evaṃ māṃ pratyavocata /
KSS, 5, 1, 74.2 śaktideve sahāsaṃ sā vyājahāra nṛpātmajā //
KSS, 5, 1, 80.1 na punar nagarī tena dṛṣṭā sālīkavādinā /
KSS, 5, 1, 90.1 śanaiścojjayinīṃ prāpya mādhavaḥ saparicchadaḥ /
KSS, 5, 1, 96.2 āsta padmāsanāsīnaḥ sadambhacaturānanaḥ //
KSS, 5, 1, 100.2 sadaṇḍājinakaścakre triḥ satyam iva khaṇḍaśaḥ //
KSS, 5, 1, 108.1 snātvā sānucaro dṛṣṭvā devāgre japatatparam /
KSS, 5, 1, 116.2 iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ //
KSS, 5, 1, 128.1 apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam /
KSS, 5, 1, 128.2 nṛpāyādarśayat tasmai sa purodhāḥ sagauravam //
KSS, 5, 1, 197.2 iti tatra sabhāsadbhiḥ sāntarhāsam udīrite //
KSS, 5, 1, 223.2 pratyapadyanta sarve 'pi savipravaṇijo 'bruvan //
KSS, 5, 1, 227.2 kathaṃcit sa harasvāmī tatra vastum amanyata //
KSS, 5, 2, 13.2 apaśyad āśramapadaṃ saphalasnigdhapādapam //
KSS, 5, 2, 43.2 āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ //
KSS, 5, 2, 51.1 so 'pi taṃ tādṛśaṃ dṛṣṭvā taireva sakutūhalaḥ /
KSS, 5, 2, 53.1 niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ /
KSS, 5, 2, 79.1 vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe /
KSS, 5, 2, 80.1 sadārasutabhṛtyaśca sa deśāt prayayau tataḥ /
KSS, 5, 2, 81.2 sārdhacandram iveśānaṃ mahāvratinam aikṣata //
KSS, 5, 2, 87.1 sāyaṃ ca tatraiva bahiḥ sakuṭumbastarostale /
KSS, 5, 2, 90.2 bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ //
KSS, 5, 2, 95.1 tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam /
KSS, 5, 2, 97.2 vīro vijayadattastaṃ sāvaṣṭambham abhāṣata //
KSS, 5, 2, 115.2 tadaiva svagṛhaṃ sādhur nināya saparicchadam //
KSS, 5, 2, 119.1 tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
KSS, 5, 2, 154.2 savismayaḥ sābhitāpaḥ saharṣaśca babhūva saḥ //
KSS, 5, 2, 154.2 savismayaḥ sābhitāpaḥ saharṣaśca babhūva saḥ //
KSS, 5, 2, 154.2 savismayaḥ sābhitāpaḥ saharṣaśca babhūva saḥ //
KSS, 5, 2, 166.1 tatsakhītaśca tad buddhvā sacintāhaṃ niśākṣaye /
KSS, 5, 2, 177.1 etacchrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam /
KSS, 5, 2, 198.2 pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā //
KSS, 5, 2, 220.1 sa taṃ sāhasikasparśabhītairiva sakaṇṭakaiḥ /
KSS, 5, 2, 250.1 saśastraḥ so 'vadhīccainān anyān anye palāyya ca /
KSS, 5, 2, 252.2 iti pratyabhyajānācca tatkṣaṇaṃ taṃ savismayaḥ //
KSS, 5, 2, 269.1 tatsatkṛtaśca tadrājadhānīṃ sotkasthitapriyām /
KSS, 5, 2, 271.2 pitā papraccha govindasvāmī sāścaryakautukaḥ //
KSS, 5, 2, 296.2 prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam //
KSS, 5, 2, 298.1 iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ /
KSS, 5, 3, 8.1 gacchaṃśca tatra sa dvīpanibhanakre 'dbhutālaye /
KSS, 5, 3, 37.2 sa śaktidevo nibhṛtaṃ tasya pṛṣṭhād avātarat //
KSS, 5, 3, 50.1 ityuktaḥ sa tayā candraprabhayā sakutūhalam /
KSS, 5, 3, 84.1 tato 'pi nirgatastasya sāścaryo mandirasya saḥ /
KSS, 5, 3, 87.2 udyānadīrghikāmadhyād unmamajja sasaṃbhramaḥ //
KSS, 5, 3, 91.2 savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam //
KSS, 5, 3, 92.2 pitrābhinanditastasthau sotsavaiḥ svajanaiḥ saha //
KSS, 5, 3, 93.2 ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ //
KSS, 5, 3, 94.2 vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ //
KSS, 5, 3, 102.1 ityuktā śaktidevena sābhijñānaṃ nṛpātmajā /
KSS, 5, 3, 128.1 evaṃ mayoktastāto māṃ sopālambham abhāṣata /
KSS, 5, 3, 145.2 sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat //
KSS, 5, 3, 149.1 sā divyākṛtirabhyetya sadayeva jagāda tam /
KSS, 5, 3, 172.1 ityevaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam /
KSS, 5, 3, 176.2 kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat //
KSS, 5, 3, 177.2 sasaṃbhramam upāyātāṃ prītyeva vanadevatām //
KSS, 5, 3, 219.1 śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ /
KSS, 5, 3, 246.1 dṛṣṭvaiva ca savetālo 'pyabhyadhāvat sa taṃ yuvā /
KSS, 5, 3, 248.2 ripuṣvapi hi bhīteṣu sānukampā mahāśayāḥ //
KSS, 5, 3, 255.1 devadatto 'pi sahitaḥ sa vidyutprabhayā tayā /
KSS, 5, 3, 256.1 ityākhyāya kathāṃ patye śaktidevāya satvarā /
KSS, 5, 3, 270.2 atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma //
KSS, 5, 3, 273.2 candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā //
KSS, 5, 3, 279.1 iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām /
KSS, 5, 3, 283.2 satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ //
KSS, 5, 3, 287.2 utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam //
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 4.1 naravāhanadatto 'tra sapatnīkair maharṣibhiḥ /
KSS, 6, 1, 17.2 pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata //
KSS, 6, 1, 19.2 apāstasaśikhāśeṣakeśakaupīnasusthitāḥ //
KSS, 6, 1, 75.1 prātaścāvarṇayat svapnaṃ bhartre taṃ sā savismayā /
KSS, 6, 1, 107.1 etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
KSS, 6, 1, 119.2 sa tebhyaḥ sāparādhebhyo 'pyatuṣyat satyabhāṣaṇāt //
KSS, 6, 1, 139.2 astreṣu bāhuvīrye ca sāvajño 'ntaratapyata //
KSS, 6, 1, 151.1 saharṣamṛgayugrāmaninādamayam ambaram /
KSS, 6, 1, 154.2 toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca //
KSS, 6, 1, 171.1 tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam /
KSS, 6, 1, 178.1 sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā /
KSS, 6, 1, 184.2 tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt //
KSS, 6, 1, 199.1 tannanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ /
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
KSS, 6, 2, 60.1 upetāṃ tāṃ ca sahasā dṛṣṭvā rājā savismayaḥ /
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau //
Kālikāpurāṇa
KālPur, 52, 7.1 sakalpaṃ sarahasyaṃ ca sāṅgaṃ tacchrotumutsahe /
KālPur, 52, 7.1 sakalpaṃ sarahasyaṃ ca sāṅgaṃ tacchrotumutsahe /
KālPur, 52, 16.1 sabījaṃ kathitaṃ mantraṃ kalpaṃ ca śṛṇu bhairava /
KālPur, 52, 29.1 na nyūnādhikabhāgāni sabahirveṣṭitāni ca /
KālPur, 53, 17.1 parāsthānaparāś caitaiḥ sārdhacandraiḥ sabindukaiḥ /
KālPur, 53, 17.1 parāsthānaparāś caitaiḥ sārdhacandraiḥ sabindukaiḥ /
KālPur, 53, 33.2 sarvairalaṅkāragaṇairujjvalāṃ sasmitānanām //
KālPur, 53, 37.1 oṃ kṣauṃ caite sapraṇavāṃ raktavarṇāṃ manoharām /
KālPur, 54, 8.1 sasāgarān saptadvīpān svarṇadvīpaṃ samaṇḍapam /
KālPur, 54, 8.1 sasāgarān saptadvīpān svarṇadvīpaṃ samaṇḍapam /
KālPur, 54, 8.2 ratnapadmaṃ saparyaṅkaṃ ratnastambhaṃ tathaiva ca //
KālPur, 54, 17.2 tatastu mūlamantreṇa gandhapuṣpaṃ sadīpakam //
KālPur, 54, 30.1 yakṣadhūpaḥ pratīvāhaḥ piṇḍadhūpaḥ sagolakaḥ /
KālPur, 54, 32.2 ratnodakaṃ sakarpūraṃ piṇḍītakakumārakau //
KālPur, 55, 20.1 sthāne niyojayedraktaṃ śiraśca sapradīpakam /
KālPur, 55, 76.2 mahāśaktuṃ saśālyannaṃ gavyavyañjanasaṃyutam //
KālPur, 55, 80.1 saphalaṃ jāyate yasmānmantraṃ yatnātparīkṣayet /
KālPur, 55, 103.1 sakeśaṃ mūṣikoddhūtaṃ yatnena parivarjayet /
Kṛṣiparāśara
KṛṣiPar, 1, 30.2 sārdhaṃ dinadvayaṃ mānaṃ kṛtvā pauṣādinā budhaḥ /
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 58.2 sajalā nirjalā yānti nirjalāḥ sajalā iva //
KṛṣiPar, 1, 58.2 sajalā nirjalā yānti nirjalāḥ sajalā iva //
KṛṣiPar, 1, 113.2 sārdhahastastu niryolo yugaṃ karṇasamānakam //
KṛṣiPar, 1, 115.1 sārdhadvādaśamuṣṭirvā kāryā vā navamuṣṭikā /
KṛṣiPar, 1, 139.2 śasyasampattaye vaśyaṃ saghanāya marutvate //
KṛṣiPar, 1, 174.1 jyaiṣṭhānte tridinaṃ sārdham āṣāḍhādau tathaiva ca /
KṛṣiPar, 1, 183.3 vapanaṃ roganirmuktaṃ ropaṇaṃ sagadaṃ sadā //
KṛṣiPar, 1, 198.2 kedāreśānakoṇe ca sapatraṃ kṛṣakaḥ śuciḥ //
KṛṣiPar, 1, 201.3 jyeṣṭhā vāpi kaniṣṭhā vā sagadā nirgadāśca ye //
KṛṣiPar, 1, 206.3 dhānyasya lavanaṃ kuryāt sārdhamuṣṭidvayaṃ śuciḥ //
KṛṣiPar, 1, 222.2 nirāmiṣaistathā divyaiḥ sahiṅgumarīcānvitaiḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 76.2 mano muktiphalāvāptyai kāraṇaṃ saprayojanam //
KAM, 1, 141.3 viṣapradhānā varjyā sāmṛtā grāhyā pradhānataḥ //
KAM, 1, 198.2 vāñchanti karasaṃsparśaṃ teṣāṃ devāḥ savāsavāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 41.2 ghṛtena vātaṃ saguḍā vibandham pittaṃ sitāḍhyā madhunā kaphaṃ ca /
MPālNigh, Abhayādivarga, 252.3 tatpuṣpaṃ madhuraṃ grāhi satiktaṃ śleṣmapittajit //
MPālNigh, Abhayādivarga, 297.3 rohītakaḥ sagulmayakṛtplīhodarāpahaḥ //
MPālNigh, 2, 12.3 vyoṣaṃ kaṭutrayaṃ tatsyāt sagranthi caturūṣaṇam //
MPālNigh, 4, 11.3 nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam //
Mahācīnatantra
Mahācīnatantra, 7, 28.2 sarvam etad aśeṣeṇa sāṅgopāṅgam vadasva me //
Mahācīnatantra, 7, 35.2 ākṛṣya pattrāṇy etāsām sabījāni prayatnataḥ //
Maṇimāhātmya
MaṇiMāh, 1, 37.2 śuddho bindugaṇair yutaḥ savimalo nāgendradarpāpahaḥ /
Mukundamālā
MukMā, 1, 8.1 sarasijanayane saśaṅkhacakre murabhidi mā virameha citta rantum /
MukMā, 1, 19.1 baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena savaragadgadena nayanenodgīrṇabāṣpāmbunā /
MukMā, 1, 19.1 baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena savaragadgadena nayanenodgīrṇabāṣpāmbunā /
Mātṛkābhedatantra
MBhT, 2, 10.2 caturdvārasamāyuktaṃ suvarṇābhaṃ savṛttakam //
MBhT, 5, 18.1 sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ /
MBhT, 6, 29.1 sāmiṣānnaṃ pradātavyaṃ paramānnaṃ saśarkaram /
MBhT, 6, 29.1 sāmiṣānnaṃ pradātavyaṃ paramānnaṃ saśarkaram /
MBhT, 7, 36.2 sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ //
MBhT, 9, 25.2 cūrṇaṃ kuryān maheśāni gandhakaṃ sārdhaṃ tolakam //
MBhT, 10, 23.1 caturvedena sāṅgena śravaṇenaiva yataḥ phalam /
MBhT, 11, 36.1 sadakṣiṇaṃ vrataṃ sarvaṃ dānaṃ yad vedasaṃmatam /
MBhT, 12, 66.2 sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam //
MBhT, 12, 68.2 aṣṭottaraśatenaiva bilvapattraiḥ sacandanaiḥ //
MBhT, 13, 10.2 sapādaveṣṭanaṃ devi nāgapāśaṃ manoharam //
MBhT, 13, 20.2 saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ //
MBhT, 14, 33.2 sapatnīkaṃ yajed devaṃ guruṃ nirvāṇadāyakam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 17.2 sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ //
MṛgT, Vidyāpāda, 2, 10.2 sasādhanā muktir asti ko viśeṣaḥ śivāgame //
MṛgT, Vidyāpāda, 4, 7.2 kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram //
MṛgT, Vidyāpāda, 10, 15.1 sasādhanasya bhogasya karmatantratayā jaguḥ /
MṛgT, Vidyāpāda, 10, 29.3 rūpeṣvarthā vinayaprākṛteṣu sampadyante savighātāḥ krameṇa //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 43.2 āyurvedāc ca gaṇitān mantravādāc ca sasvarāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.3 sendrādiṣu ca deveṣu tasyaivaiśvaryam ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 10.0 sasarpaniḥsarpadeśayoḥ sama evopalambho bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
Narmamālā
KṣNarm, 1, 16.1 maṣī sakalamā yasya kālī kavalitākhilā /
KṣNarm, 1, 38.2 stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ //
KṣNarm, 1, 49.2 dūrādhvaklamasocchvāsāt kurvāṇaṃ vikṛtīrmukhe //
KṣNarm, 1, 61.1 tataḥ sa satvaraṃ dvitrairādarāya gatāgataiḥ /
KṣNarm, 1, 62.1 kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ /
KṣNarm, 1, 64.2 sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ //
KṣNarm, 1, 64.2 sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ //
KṣNarm, 1, 76.2 samutthāya saśūtkāraṃ kaṣantī bahuśaḥ sphijau //
KṣNarm, 1, 107.1 miṣṭabhojanasaṃjātanavalāvaṇyasacchaviḥ /
KṣNarm, 1, 126.2 sādhikṣepaṃ sathūtkāraṃ cakāra tilaśo nakhaiḥ //
KṣNarm, 1, 126.2 sādhikṣepaṃ sathūtkāraṃ cakāra tilaśo nakhaiḥ //
KṣNarm, 1, 131.1 gṛhītvā madyakalaśaṃ sa jānuyugalāntare /
KṣNarm, 1, 132.2 antyāṅgulyā sanirghoṣaṃ lālayotpuṃsitākṣaraḥ //
KṣNarm, 2, 7.1 niyogidhanabaddhāśāḥ strīratnaprāptisotsukāḥ /
KṣNarm, 2, 7.2 sasmitākṣinikocādivikāraśatakāriṇaḥ //
KṣNarm, 2, 13.2 aparaḥ prāha bhavatā sābhiprāyaṃ vicintitam /
KṣNarm, 2, 15.2 tatsambaddhāḥ sāpadeśāḥ kathāstyāgaprakāśanam //
KṣNarm, 2, 25.2 sadoṣairdīyate 'smābhirnarakāya tilāñjaliḥ //
KṣNarm, 2, 47.1 sasmitaṃ sasmitālāpaṃ muhurgoṣṭhīvidhāyinam /
KṣNarm, 2, 47.1 sasmitaṃ sasmitālāpaṃ muhurgoṣṭhīvidhāyinam /
KṣNarm, 2, 49.1 sa tābhir narmasotprāsasādhikṣepaviḍambanaiḥ /
KṣNarm, 2, 49.1 sa tābhir narmasotprāsasādhikṣepaviḍambanaiḥ /
KṣNarm, 2, 56.1 athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām /
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 2, 80.2 tasmātsnigdhā dadhi pūrvamatra yojyaṃ saśarkaram //
KṣNarm, 2, 81.1 ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam /
KṣNarm, 2, 118.2 yasya haste sthitā bhūmiḥ saśailavanakānanā //
KṣNarm, 2, 126.2 puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām //
KṣNarm, 2, 127.2 āsthānaṃ yāti kalayanbhṛṣṭamāṃsaṃ sapānakam //
KṣNarm, 2, 130.2 bhuvo viluṇṭhyamānāyāḥ sāñjanāśrukaṇā iva //
KṣNarm, 2, 134.1 saṃharanti sadā lokānye sasthāvarajaṅgamān /
KṣNarm, 2, 136.1 bhaṭṭairbhaṭṭaiḥ sadiviraiḥ śaṭīnipatito janaḥ /
KṣNarm, 3, 69.2 sajane taruṇī dṛṣṭvā hrītā yāti rasātalam //
KṣNarm, 3, 78.1 kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam /
KṣNarm, 3, 94.1 ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ /
KṣNarm, 3, 106.1 dagdhārdhakarpaṭīniryatsakeśavṛṣaṇadvayaḥ /
KṣNarm, 3, 111.2 saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 3.0 ityāha vedanāviśeṣaḥ mātur kadācid lakṣaṇam sātiśayo caturvidhasyeti bījaṃ pitṛprabhṛtibhyaḥ madhye ityāha vargaścaturvidhaḥ //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Cik., 29, 12.32, 37.0 sasnehakalkena gharṣaṇam utsādanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.2 vāhayeddhuṃkṛtenaiva śākhayā vā sapatrayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 7.1 viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.1 tatra dvijānāṃ garbhādhānādayaḥ samantrakāḥ kāryāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 82.2 jāte putre pituḥ snānaṃ sacailaṃ tu vidhīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.3 anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 246.2 apīḍitā yūpavaktrāḥ saśalkāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.2 badhnīyāttatsajīvaṃ tu pitṛbhyo nama ityatha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 289.2 sūtraṃ salomakaṃ cetsyāttataḥ kṛtvā vilomakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.2 na saparṇā nātiyāmā homeṣu tu vijānatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 304.1 viśīrṇā vimalā hrasvā vakrā sasuṣirā kṛśā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 462.2 yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Rasahṛdayatantra
RHT, 2, 4.2 rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //
RHT, 6, 2.2 sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //
RHT, 6, 4.2 samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //
RHT, 6, 14.1 dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca /
RHT, 7, 6.1 tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /
RHT, 9, 10.1 svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati /
RHT, 10, 10.2 muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
RHT, 16, 17.2 aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //
RHT, 18, 72.2 saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //
RHT, 19, 13.1 suratarutailaṃ saghṛtaṃ pītvā śālyodanaṃ ca sakṣīram /
RHT, 19, 13.1 suratarutailaṃ saghṛtaṃ pītvā śālyodanaṃ ca sakṣīram /
RHT, 19, 13.2 jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca //
Rasamañjarī
RMañj, 1, 25.2 pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //
RMañj, 2, 7.1 rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /
RMañj, 2, 25.1 sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet /
RMañj, 3, 8.1 sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RMañj, 3, 34.1 āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /
RMañj, 3, 35.2 māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ //
RMañj, 3, 77.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /
RMañj, 3, 78.1 tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu /
RMañj, 4, 30.1 uttiṣṭhati savegena śikhābandhena dhārayet /
RMañj, 5, 1.2 vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam //
RMañj, 5, 4.2 sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //
RMañj, 5, 10.2 uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //
RMañj, 5, 30.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RMañj, 5, 38.2 trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //
RMañj, 5, 48.1 vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /
RMañj, 6, 2.1 yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam /
RMañj, 6, 11.2 yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
RMañj, 6, 34.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RMañj, 6, 39.3 saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //
RMañj, 6, 73.1 dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
RMañj, 6, 91.2 samīnapittajaipālāstulyā ekatra marditāḥ //
RMañj, 6, 107.2 dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //
RMañj, 6, 109.1 sacandracandanarasollepanaṃ kuru śītalam /
RMañj, 6, 144.3 tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam //
RMañj, 6, 157.1 kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /
RMañj, 6, 158.0 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam //
RMañj, 6, 180.2 pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet //
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 200.1 jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ /
RMañj, 6, 200.2 savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //
RMañj, 6, 262.2 bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //
RMañj, 6, 269.2 vākucītailakarṣaikaṃ sakṣaudramanupāyayet //
RMañj, 6, 299.2 muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //
RMañj, 6, 306.1 samūlaṃ vānarībījaṃ muśalī śarkarāsamam /
RMañj, 7, 7.2 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet //
RMañj, 7, 18.2 tatastriyāmakairmardyaṃ sagomūtraṃ dinaikataḥ //
RMañj, 8, 26.1 lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī /
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 9, 35.1 sapadmabījaṃ sitayā bhakṣitaṃ padmavāriṇā /
RMañj, 9, 38.1 palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi /
RMañj, 9, 44.1 bījāni mātuluṅgasya dugdhasvinnā sasarpiṣā /
RMañj, 9, 44.2 sagarbhāmiti kurvanti pānādvandhyāmapi striyam //
RMañj, 9, 59.2 utpalaṃ tagaraṃ kuṣṭhaṃ yaṣṭīmadhu sacandanam //
RMañj, 9, 61.2 gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā //
RMañj, 9, 75.2 sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam //
RMañj, 10, 29.1 pīḍā bhavetpāṇitale ca jihvāmūlaṃ samūlaṃ rudhiraṃ ca kṛṣṇam /
Rasaprakāśasudhākara
RPSudh, 1, 8.1 drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /
RPSudh, 1, 9.2 rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //
RPSudh, 1, 52.1 sabhasmalavaṇenaiva mudrāṃ tatra prakārayet /
RPSudh, 3, 1.2 sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //
RPSudh, 3, 9.3 saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //
RPSudh, 3, 23.2 rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
RPSudh, 3, 36.2 rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //
RPSudh, 3, 40.1 tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /
RPSudh, 3, 58.1 sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām /
RPSudh, 4, 97.1 śuddhanāgasya patrāṇi sadalānyeva kārayet /
RPSudh, 5, 23.2 vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā //
RPSudh, 5, 51.2 kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam //
RPSudh, 5, 125.1 śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /
RPSudh, 6, 13.1 śvetavarṇāparā sāmlā phullikā lohamāraṇī /
RPSudh, 6, 25.1 pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /
RPSudh, 6, 48.2 vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //
RPSudh, 6, 65.2 soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /
RPSudh, 6, 89.1 bhavedgurjarake deśe sadalaṃ pītavarṇakam /
RPSudh, 7, 6.1 māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /
RPSudh, 7, 12.1 rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /
RPSudh, 7, 52.1 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /
RPSudh, 10, 22.1 aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /
RPSudh, 11, 47.1 sūrakṣāraṃ sadaradaṃ ṭaṅkaṇena samanvitam /
RPSudh, 11, 48.2 sorakṣāraṃ sadaradaṃ ṭaṃkaṇena samanvitam //
RPSudh, 11, 51.2 tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai //
RPSudh, 13, 20.1 saṃbodhāya satāṃ sukhāya sarujāṃ śiṣyārthasaṃsiddhaye /
Rasaratnasamuccaya
RRS, 1, 83.1 malago malarūpeṇa sadhūmo dhūmago bhavet /
RRS, 2, 12.1 sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /
RRS, 2, 24.2 vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā //
RRS, 2, 31.1 payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /
RRS, 2, 39.1 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /
RRS, 2, 74.1 madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /
RRS, 2, 87.1 saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /
RRS, 2, 94.1 saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /
RRS, 2, 102.3 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //
RRS, 2, 104.2 sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //
RRS, 2, 108.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
RRS, 2, 116.1 piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam /
RRS, 2, 142.2 sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ //
RRS, 2, 150.1 haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /
RRS, 2, 150.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RRS, 2, 150.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RRS, 2, 154.1 sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /
RRS, 2, 157.2 sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //
RRS, 3, 32.1 aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /
RRS, 3, 38.2 athāpāmārgatoyena satailamaricena hi //
RRS, 3, 53.1 kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /
RRS, 3, 54.1 puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /
RRS, 3, 65.1 nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /
RRS, 3, 77.2 sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
RRS, 3, 92.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
RRS, 3, 93.1 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
RRS, 3, 155.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RRS, 3, 161.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RRS, 3, 161.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RRS, 4, 5.2 puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //
RRS, 4, 19.1 pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /
RRS, 4, 49.2 kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //
RRS, 4, 51.2 cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā //
RRS, 5, 20.2 asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //
RRS, 5, 35.2 svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 5, 45.2 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 154.1 dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam /
RRS, 5, 159.1 satālenārkadugdhena liptvā vaṃgadalāni ca /
RRS, 5, 193.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RRS, 5, 193.2 pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //
RRS, 5, 238.0 aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //
RRS, 6, 7.1 sahāyāḥ sodyamāstatra yathā śiṣyāstato'dhikāḥ /
RRS, 6, 40.1 kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām /
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
RRS, 7, 26.0 sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ //
RRS, 7, 27.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
RRS, 8, 6.0 sadravā marditā saiva rasapaṅka iti smṛtā //
RRS, 8, 13.2 sagandhalakucadrāve nirgataṃ varalohakam //
RRS, 8, 88.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RRS, 9, 5.1 sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
RRS, 9, 33.1 sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /
RRS, 9, 58.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RRS, 10, 24.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
RRS, 10, 76.1 māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /
RRS, 10, 82.1 śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam /
RRS, 11, 41.1 piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /
RRS, 11, 51.2 nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //
RRS, 11, 81.2 rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //
RRS, 11, 103.1 śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām /
RRS, 11, 113.2 sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //
RRS, 11, 132.1 udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /
RRS, 11, 133.2 tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram //
RRS, 12, 10.2 etāni pittajvaralakṣaṇāni vamiḥ satṛṣṇāṅgavidāhitā ca //
RRS, 12, 55.2 saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam //
RRS, 12, 96.2 sasvedadāhābhinyāsaṃ saṃnipātagajāṃkuśaḥ //
RRS, 12, 97.1 sasārā vaiṣṇavī senā acalā kādi kaṅkaṇā /
RRS, 13, 17.0 sapaṭolakahiṅgūlaḥ sakṣaudro raktapittanut //
RRS, 13, 17.0 sapaṭolakahiṅgūlaḥ sakṣaudro raktapittanut //
RRS, 13, 24.1 sārkatīkṣṇābhrako 'gastyakāsamardavarārasaiḥ /
RRS, 13, 79.1 rasaṃ dviguṇagandhena mardayitvā sabhṛṅgakam /
RRS, 14, 17.3 saghṛtairdāpayedvaidyo rogarājapraśāntaye //
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 14, 35.2 guñjācatuṣṭayaṃ sājyaṃ maricaiśca samanvitam //
RRS, 14, 37.2 lavaṇaṃ varjayettatra sājyaṃ sadadhi bhojanam //
RRS, 14, 37.2 lavaṇaṃ varjayettatra sājyaṃ sadadhi bhojanam //
RRS, 14, 38.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RRS, 14, 73.1 mātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam /
RRS, 15, 9.1 mṛtasūtārkahemābhratīkṣṇamuṇḍaṃ sagandhakam /
RRS, 15, 14.1 sārdhāṃgulamitotsedhaṃ mṛtsnayā tāṃ vilepya ca /
RRS, 15, 15.2 ruddhvāsyaṃ tadadho vahniṃ jvālayetsārdhavāsaram //
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 36.1 so'yaṃ mūlakuṭhārako rasavaro dīpyāgnivellottamāsaṃyuktaḥ saghṛtaśca vallatulitaḥ saṃsevito nāśayet /
RRS, 15, 52.2 pippalyā ślaiṣmike deyaḥ pittodbhūte sacandanaḥ //
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 15, 85.1 āranālena sampiṣṭā sabījā kaṭutumbikā /
RRS, 15, 85.2 saguḍā hanti lepena durnāmāni samūlataḥ //
RRS, 15, 85.2 saguḍā hanti lepena durnāmāni samūlataḥ //
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
RRS, 16, 14.2 mustāvatsakadīpyāgnimocasāraṃ sajīrakam //
RRS, 16, 18.2 sātisārāṃ viṣūcīṃ ca pratibadhnāti tatkṣaṇāt /
RRS, 16, 24.1 sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca /
RRS, 16, 35.1 sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ /
RRS, 16, 40.1 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
RRS, 16, 41.1 sajaṃbīraistryahaṃ mardyaṃ śoṣayettaṃ ca golakam /
RRS, 16, 53.1 droṇīcullyāṃ nyasetkhallaṃ sāṅgārāyāṃ prayatnataḥ /
RRS, 16, 55.2 atisāraṃ mahāghoraṃ sātisāraṃ jvaraṃ tathā //
RRS, 16, 57.2 drāvayitvāyase pātre sataile nikṣipetkṣitau //
RRS, 16, 67.1 sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam /
RRS, 16, 72.1 viṣaṃ viṣāṃ ca gandhārīṃ mocasāraṃ sajīrakam /
RRS, 16, 96.2 sakṣīriṇījīrakamāṇimanthatīkṣṇāni cādau dadhibhojanaṃ ca //
RRS, 16, 112.1 savātaśleṣmajānrogānkṣaṇād evāpakarṣati /
RRS, 16, 125.1 sārdhaniṣkamitā śreṣṭhā madhyamā niṣkamānikā /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
RRS, 16, 132.1 saṃcūrṇya pañcakolotthaiḥ kaṣāyaiḥ sāmlavetasaiḥ /
RRS, 17, 10.1 bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet /
RRS, 17, 18.0 mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi //
Rasaratnākara
RRĀ, R.kh., 2, 7.2 pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //
RRĀ, R.kh., 3, 20.1 kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet /
RRĀ, R.kh., 4, 21.1 dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /
RRĀ, R.kh., 4, 23.2 ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet //
RRĀ, R.kh., 5, 5.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RRĀ, R.kh., 5, 27.1 eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
RRĀ, R.kh., 8, 53.1 piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /
RRĀ, R.kh., 8, 65.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
RRĀ, R.kh., 8, 76.2 gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam //
RRĀ, R.kh., 8, 91.1 satiktamadhuro nāgo mṛto bhavati bhasmasāt /
RRĀ, R.kh., 8, 100.2 satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit //
RRĀ, R.kh., 9, 18.1 arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /
RRĀ, R.kh., 9, 43.1 madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /
RRĀ, R.kh., 10, 5.2 aṅkoṭasyāpi tailaṃ syātkākatuṇḍayā samūlayā //
RRĀ, R.kh., 10, 57.2 nidrāṃ tandrāṃ klamaṃ dāhaṃ saphenaṃ lomaharṣaṇam //
RRĀ, R.kh., 10, 63.2 madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat //
RRĀ, R.kh., 10, 65.2 yacca guggulusaṃkāśaṃ satiktaṃ lavaṇānvitam //
RRĀ, R.kh., 10, 80.1 sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ /
RRĀ, Ras.kh., 1, 20.2 kvāthayed aṣṭaguṇitais tadaṣṭāṃśaṃ sasaindhavam //
RRĀ, Ras.kh., 1, 25.2 samukhasya rasendrasya vāsanāmukhitasya vā //
RRĀ, Ras.kh., 2, 93.1 dolāyantre sāranāle tryahaṃ laghvagninā pacet /
RRĀ, Ras.kh., 3, 28.2 divyauṣadhaiḥ sagomūtrair vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 6, 21.1 sarvāṅgodvartanaṃ kuryāt sayavaiḥ śālmalīdravaiḥ /
RRĀ, Ras.kh., 8, 6.2 rātrau kṛṣṇacaturdaśyāṃ sopavāsais tribhirjanaiḥ //
RRĀ, V.kh., 1, 2.1 sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /
RRĀ, V.kh., 1, 17.2 sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ //
RRĀ, V.kh., 1, 29.2 dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 2, 29.1 gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam /
RRĀ, V.kh., 2, 50.1 sadravaṃ taṃ samādāya śikhipittena bhāvayet /
RRĀ, V.kh., 3, 29.2 guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //
RRĀ, V.kh., 3, 57.1 sasūtam amlayogena dinamekaṃ vimardayet /
RRĀ, V.kh., 3, 82.1 sacūrṇeṇāranālena dolāyantreṇa tālakam /
RRĀ, V.kh., 3, 84.2 tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //
RRĀ, V.kh., 3, 91.2 tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //
RRĀ, V.kh., 3, 96.2 dolāyantre sāranāle pūrvakalkayute pacet /
RRĀ, V.kh., 3, 97.2 vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //
RRĀ, V.kh., 3, 101.1 saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 4, 21.2 deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //
RRĀ, V.kh., 4, 50.2 uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //
RRĀ, V.kh., 4, 68.1 mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam /
RRĀ, V.kh., 4, 136.1 mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam /
RRĀ, V.kh., 5, 1.1 mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /
RRĀ, V.kh., 7, 34.2 śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet //
RRĀ, V.kh., 7, 36.2 bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //
RRĀ, V.kh., 8, 81.2 sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //
RRĀ, V.kh., 8, 90.1 śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /
RRĀ, V.kh., 8, 106.1 tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /
RRĀ, V.kh., 8, 115.2 sacchidre vālukāyantre kūpyāmāropitaṃ pacet //
RRĀ, V.kh., 9, 34.2 vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike //
RRĀ, V.kh., 9, 35.1 savastraṃ pācayetpaścād gandhataile dināvadhi /
RRĀ, V.kh., 10, 2.2 sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //
RRĀ, V.kh., 10, 72.1 etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /
RRĀ, V.kh., 11, 6.2 samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //
RRĀ, V.kh., 11, 11.1 prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /
RRĀ, V.kh., 11, 19.1 jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /
RRĀ, V.kh., 12, 1.1 samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /
RRĀ, V.kh., 12, 12.1 saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /
RRĀ, V.kh., 12, 52.1 sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /
RRĀ, V.kh., 12, 80.2 pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam //
RRĀ, V.kh., 13, 17.1 amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /
RRĀ, V.kh., 13, 22.1 dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /
RRĀ, V.kh., 13, 25.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /
RRĀ, V.kh., 13, 70.2 mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam /
RRĀ, V.kh., 14, 5.0 sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //
RRĀ, V.kh., 14, 8.2 vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //
RRĀ, V.kh., 14, 62.2 dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //
RRĀ, V.kh., 15, 7.1 kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam /
RRĀ, V.kh., 15, 31.2 samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //
RRĀ, V.kh., 15, 36.2 jārayetsamukhe sūte samāṃśam abhrasattvavat //
RRĀ, V.kh., 15, 43.2 bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /
RRĀ, V.kh., 15, 54.1 sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /
RRĀ, V.kh., 15, 54.2 veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //
RRĀ, V.kh., 15, 106.2 veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //
RRĀ, V.kh., 16, 45.2 uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ //
RRĀ, V.kh., 16, 121.1 bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /
RRĀ, V.kh., 16, 121.1 bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /
RRĀ, V.kh., 17, 11.1 dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /
RRĀ, V.kh., 17, 20.1 vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam /
RRĀ, V.kh., 17, 44.1 meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet /
RRĀ, V.kh., 18, 11.1 mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /
RRĀ, V.kh., 18, 59.1 satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 18, 112.2 tripañcaguṇite jīrṇe saśailavanakānanām //
RRĀ, V.kh., 18, 129.2 tenaiva vedhayetsarvāṃ saśailavanakānanām /
RRĀ, V.kh., 19, 38.1 dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /
RRĀ, V.kh., 19, 50.2 samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
RRĀ, V.kh., 20, 44.1 dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /
Rasendracintāmaṇi
RCint, 3, 12.1 citrakasya ca cūrṇena sakanyenāgnināśanam /
RCint, 3, 17.2 samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //
RCint, 3, 22.2 sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam /
RCint, 3, 27.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
RCint, 3, 59.1 viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /
RCint, 3, 80.1 śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /
RCint, 3, 84.1 sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet /
RCint, 3, 88.2 kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /
RCint, 3, 88.2 kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /
RCint, 3, 96.1 truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
RCint, 3, 180.2 dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
RCint, 3, 206.1 sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /
RCint, 3, 218.2 śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam //
RCint, 3, 227.2 tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya //
RCint, 4, 10.1 samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /
RCint, 4, 10.2 sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram //
RCint, 4, 40.2 soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //
RCint, 5, 2.1 gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /
RCint, 5, 2.2 athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //
RCint, 6, 11.2 sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //
RCint, 6, 42.2 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
RCint, 6, 52.2 tatra savidrute nāge vāsāpāmārgasambhavam //
RCint, 6, 65.1 madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /
RCint, 7, 75.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /
RCint, 7, 98.1 naramūtre ca gomūtre jalāmle vā sasaindhave /
RCint, 8, 3.1 sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /
RCint, 8, 16.2 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet //
RCint, 8, 24.1 śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni /
RCint, 8, 81.1 saśrīkaputrajananaṃ valīpalitanāśanam /
RCint, 8, 121.1 samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /
RCint, 8, 171.2 sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa //
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 196.1 dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
RCint, 8, 242.2 karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam //
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
RCint, 8, 268.1 asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /
Rasendracūḍāmaṇi
RCūM, 3, 25.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
RCūM, 3, 28.2 sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ //
RCūM, 4, 7.0 sadravā marditā saiva rasapaṅka iti smṛtaḥ //
RCūM, 4, 8.2 arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //
RCūM, 4, 13.2 sagandhe lakucadrāve nirgataṃ varalohakam //
RCūM, 4, 34.1 evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /
RCūM, 4, 67.1 sakāñjikena saṃveṣṭya puṭayogena śoṣayet /
RCūM, 4, 105.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RCūM, 5, 3.1 vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RCūM, 5, 3.1 vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RCūM, 5, 20.2 sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //
RCūM, 5, 36.1 pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam /
RCūM, 5, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RCūM, 5, 119.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /
RCūM, 10, 12.1 sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /
RCūM, 10, 24.2 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //
RCūM, 10, 32.2 vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā //
RCūM, 10, 34.1 saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /
RCūM, 10, 57.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RCūM, 10, 57.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RCūM, 10, 59.3 āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /
RCūM, 10, 89.1 saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā /
RCūM, 10, 96.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
RCūM, 10, 101.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
RCūM, 10, 107.1 piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam /
RCūM, 10, 111.1 sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ /
RCūM, 10, 118.1 haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /
RCūM, 10, 118.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RCūM, 10, 118.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RCūM, 10, 123.1 sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /
RCūM, 10, 141.1 saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /
RCūM, 11, 5.1 gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /
RCūM, 11, 7.2 gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //
RCūM, 11, 19.2 aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //
RCūM, 11, 27.1 athāpāmārgatoyena satailamaricena ca /
RCūM, 11, 51.2 nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /
RCūM, 11, 55.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
RCūM, 11, 56.1 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
RCūM, 11, 78.2 kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /
RCūM, 11, 79.1 puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
RCūM, 11, 111.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RCūM, 12, 12.1 pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /
RCūM, 12, 15.1 kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam /
RCūM, 12, 44.3 kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //
RCūM, 12, 46.2 cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //
RCūM, 14, 18.1 śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ /
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 35.2 svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //
RCūM, 14, 43.2 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //
RCūM, 14, 51.2 tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //
RCūM, 14, 69.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 81.1 paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ /
RCūM, 14, 89.2 satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //
RCūM, 14, 132.1 dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /
RCūM, 14, 136.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
RCūM, 14, 164.2 krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //
RCūM, 14, 214.2 tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //
RCūM, 14, 220.2 sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam //
RCūM, 15, 37.1 dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /
RCūM, 15, 42.1 kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /
RCūM, 15, 46.1 sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /
RCūM, 15, 53.1 sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /
RCūM, 15, 59.2 sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //
RCūM, 16, 12.1 kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /
RCūM, 16, 25.1 sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ /
RCūM, 16, 25.1 sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ /
RCūM, 16, 35.2 śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
RCūM, 16, 84.1 jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /
Rasendrasārasaṃgraha
RSS, 1, 24.1 sorṇair niśeṣṭakādhūmajambīrāmbubhir ā dinam /
RSS, 1, 27.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sakanyakam /
RSS, 1, 34.1 niśeṣṭakādhūmarajo'mlapiṣṭo vikañcukaḥ syāddhi tataśca sorṇaḥ /
RSS, 1, 34.2 varāranālānalakanyakābhiḥ satryūṣaṇābhirmṛditastu sūtaḥ //
RSS, 1, 43.1 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RSS, 1, 70.2 sacchidrāyāṃ mṛdaḥ sthālyāṃ kupikāṃ tāṃ niveśayet //
RSS, 1, 120.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RSS, 1, 173.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāṃjike pacet /
RSS, 1, 189.2 malaṃ tu baddhaṃ kurute ca nūnaṃ saśarkaraṃ kṛcchragadaṃ karoti //
RSS, 1, 194.2 naramūtraiśca gomūtrair yavāmlaiśca sasaindhavaiḥ /
RSS, 1, 199.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /
RSS, 1, 201.1 tutthaṃ sakaṭukakṣāraṃ kaṣāyaṃ viśadaṃ laghu /
RSS, 1, 236.2 nīlāñjanaṃ śuktibhedāḥ śulbakāḥ savarāṭakāḥ //
RSS, 1, 273.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RSS, 1, 275.1 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
RSS, 1, 280.0 trivārān śuddhim āyātaḥ sacchidre haṇḍikāntare //
RSS, 1, 285.2 saśilo bhasmatāmeti tadrajaḥ sarvamehajit //
RSS, 1, 288.1 vaṅgaṃ satālamarkasya piṣṭvā dugdhena saṃpuṭet /
RSS, 1, 380.2 samūlottaravāruṇyā dhustūrabījaśodhanam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.2 āśleṣonmukhayāpi mānaparayā manvānayā kaitavaṃ tiryagvakritakaṃdharaṃ valitayā sāsūyam ālokitaḥ //
RasPr zu GītGov, 1, 1.2, 17.1 śṛṅgāre saprapañce rasa iha ruciraucityayuktau prakṛṣṭe 'laṃkāre nāyikāyā guṇagaṇagaṇane varṇane nāyakasya /
Rasādhyāya
RAdhy, 1, 53.1 sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet /
RAdhy, 1, 107.2 nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet //
RAdhy, 1, 125.2 samūlapattrāṃ saṃkuṭya saṃdhayitvā vicakṣaṇaḥ //
RAdhy, 1, 156.2 loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /
RAdhy, 1, 169.1 jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /
RAdhy, 1, 198.1 sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /
RAdhy, 1, 251.1 dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /
RAdhy, 1, 263.1 ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /
RAdhy, 1, 460.1 saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 7.0 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā //
RAdhyṬ zu RAdhy, 169.2, 4.0 tataḥ pāradaḥ sasneho vā saṃpratyūrdhvam annapathahīrakaṃ jīryati //
Rasārṇava
RArṇ, 2, 42.2 divyauṣadhigaṇopete sajale śyāmaśādvale //
RArṇ, 2, 77.2 kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam //
RArṇ, 4, 55.1 śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /
RArṇ, 6, 103.1 karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /
RArṇ, 6, 136.2 māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ /
RArṇ, 6, 137.1 ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /
RArṇ, 7, 101.1 sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /
RArṇ, 7, 102.2 sabhasmalavaṇā hema śodhayet puṭapākataḥ //
RArṇ, 8, 52.1 śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /
RArṇ, 8, 56.1 sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /
RArṇ, 10, 13.2 malago malarūpeṇa sadhūmo dhūmago bhavet //
RArṇ, 11, 51.2 grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //
RArṇ, 11, 75.2 sakampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 12, 59.1 sabījā cauṣadhī grāhyā kācid gulmalatā priye /
RArṇ, 12, 162.3 sabījaṃ sūtakopetam andhamūṣāniveśitam /
RArṇ, 12, 223.3 sabījaṃ sūtakaṃ caiva viṣatoyena marditam /
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
RArṇ, 14, 146.1 sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /
RArṇ, 14, 159.1 bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /
RArṇ, 14, 173.2 sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //
RArṇ, 15, 11.1 kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /
RArṇ, 15, 63.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /
RArṇ, 15, 141.1 snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /
RArṇ, 15, 158.1 srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /
RArṇ, 15, 181.2 sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ //
RArṇ, 16, 25.2 sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //
RArṇ, 16, 40.2 saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //
RArṇ, 17, 25.2 bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //
RArṇ, 17, 93.2 iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //
RArṇ, 17, 133.2 saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //
RArṇ, 18, 4.1 vidhinā svedanaṃ kṛtvā sayavakṣāraśarkaram /
RArṇ, 18, 4.2 tryahaṃ pibedvarākvāthaṃ sadevāsuravandite //
RArṇ, 18, 214.1 saghṛtaṃ ca mahātailaṃ samabhāgena lepayet /
Ratnadīpikā
Ratnadīpikā, 4, 13.2 yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam //
Rājanighaṇṭu
RājNigh, Gr., 1.1 dhanvantarīyamadanādihalāyudhādīn viśvaprakāśyamarakoṣasaśeṣarājau /
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
RājNigh, Dharaṇyādivarga, 28.1 arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet /
RājNigh, Guḍ, 78.1 yavatiktā satiktāmlā dīpanī rucitatparā /
RājNigh, Guḍ, 91.1 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
RājNigh, Guḍ, 93.1 moraṭaḥ kṣīrabahulo madhuraḥ sakaṣāyakaḥ /
RājNigh, Parp., 102.1 kṣudrāmlī ca rase sāmlā soṣṇā sā vahnivardhanī /
RājNigh, Parp., 102.1 kṣudrāmlī ca rase sāmlā soṣṇā sā vahnivardhanī /
RājNigh, Parp., 116.1 śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā /
RājNigh, Parp., 138.1 droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā /
RājNigh, Pipp., 79.2 jarāyus taccaturvarṇaḥ teṣu śreṣṭhaḥ salohitaḥ //
RājNigh, Pipp., 124.1 vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti /
RājNigh, Pipp., 223.1 vatsanābho 'timadhuraḥ soṣṇo vātakaphāpahaḥ /
RājNigh, Pipp., 228.1 śaṭī satiktāmlarasā laghūṣṇā rucipradā ca jvarahāriṇī ca /
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 105.1 kṣīrakando dvidhā prokto vinālas tu sanālakaḥ /
RājNigh, Mūl., 105.2 vinālo rogahartā syād vayaḥstambhī sanālakaḥ //
RājNigh, Mūl., 127.1 cillī vāstukatulyā ca sakṣārā śleṣmapittanut /
RājNigh, Mūl., 144.1 śatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit /
RājNigh, Mūl., 152.1 jīvanto raktanālaś ca tāmrapattraḥ sanālakaḥ /
RājNigh, Śālm., 4.2 sayāvanālau dviśarau muñjakāśī dvidhā kuśaḥ //
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Śālm., 116.2 sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca //
RājNigh, Prabh, 51.1 vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt /
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Kar., 38.1 tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam /
RājNigh, Kar., 164.1 pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca /
RājNigh, Āmr, 27.1 mahājambūr uṣṇā samadhurakaṣāyā śramaharā nirasyaty āsyasthaṃ jhaṭiti jaḍimānaṃ svarakarī /
RājNigh, Āmr, 111.2 soṣṇaṃ ca pakvaṃ madhuraṃ rucipradaṃ pittāpahaṃ śophaharaṃ ca pītam //
RājNigh, Āmr, 203.2 vātaprakopaṇaḥ kiṃcit saśītaḥ svarṇamārakaḥ //
RājNigh, Āmr, 208.1 karamardaḥ satiktāmlo bālo dīpanadāhakaḥ /
RājNigh, Āmr, 234.2 vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ //
RājNigh, Āmr, 234.2 vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ //
RājNigh, Āmr, 262.1 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
RājNigh, 12, 10.2 beṭṭaṃ tu sārdravicchedaṃ svayaṃ śuṣkaṃ tu sukvaḍi //
RājNigh, 12, 22.2 bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham //
RājNigh, 12, 61.2 paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ //
RājNigh, 12, 71.1 javādi nīlaṃ sasnigdham īṣat pītaṃ sugandhadam /
RājNigh, 12, 84.2 svāduḥ kaṭukaṣāyoṣṇaḥ sadhūmāmodavātajit //
RājNigh, 13, 161.1 gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /
RājNigh, 13, 180.1 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /
RājNigh, 13, 193.1 vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /
RājNigh, 13, 193.2 satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet //
RājNigh, 13, 196.2 yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //
RājNigh, Pānīyādivarga, 56.1 viṇmūtrāruṇanīlikāviṣahataṃ taptaṃ ghanaṃ phenilaṃ dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃvṛtam /
RājNigh, Miśrakādivarga, 55.1 kampillagaurīcapalākapardasaśailasindūrakavahnijārān /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 21.1 garbhadrutibāhyadrutikṣāraṇasarāgasāraṇāś caiva /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 20.1, 4.0 tathā saha bhaktena odanādinā vartate iti sabhaktaśca śasyate //
SarvSund zu AHS, Sū., 16, 22.2, 5.2 mārute'bhyadhike sarpiḥ sadā salavaṇaṃ hitam /
SarvSund zu AHS, Sū., 16, 22.2, 5.3 kevalaṃ tvadhike pitte kaphe satryūṣaṇaṃ tathā //
SarvSund zu AHS, Utt., 39, 53.2, 7.0 jīrṇe cāsmin bheṣaje bahughṛtaṃ bhojanaṃ samākṣikaṃ yojayet //
Skandapurāṇa
SkPur, 2, 25.1 trailokyasya saśakrasya vaśīkaraṇameva ca /
SkPur, 4, 32.2 pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ /
SkPur, 4, 40.2 yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
SkPur, 5, 2.2 dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ //
SkPur, 5, 65.3 sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata //
SkPur, 7, 10.1 yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ /
SkPur, 7, 18.1 tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam /
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 8, 29.1 bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ /
SkPur, 8, 29.1 bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ /
SkPur, 9, 1.2 te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ /
SkPur, 9, 16.1 saha devyā sasūnuśca saha devagaṇairapi /
SkPur, 10, 13.3 anyānāhūya jāmātṝn sadārānarcayadgṛhe //
SkPur, 10, 17.1 māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ /
SkPur, 11, 11.2 vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ /
SkPur, 11, 40.2 vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
SkPur, 12, 7.2 sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
SkPur, 13, 24.1 hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām /
SkPur, 13, 36.1 śiraḥ prakampayanviṣṇuḥ sakrodhas tamavaikṣata /
SkPur, 13, 87.1 samadālikulodgītamadhurasvarabhāṣiṇī /
SkPur, 13, 110.1 nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ /
SkPur, 14, 27.1 tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ /
SkPur, 15, 4.2 nayanena tṛtīyena sāvajñaṃ tamavaikṣata //
SkPur, 15, 5.2 saṃvṛtya ratibhartāramadahatsaparicchadam //
SkPur, 15, 17.3 dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
SkPur, 18, 15.1 uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam /
SkPur, 18, 22.2 jagāma vanamevāśu sabhāryas tapasi sthitaḥ //
SkPur, 18, 38.2 tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ /
SkPur, 20, 8.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
SkPur, 21, 35.2 savidyudghanavāhāya tathaiva vṛṣayāyine //
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
SkPur, 23, 4.1 baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā /
SkPur, 23, 16.2 savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
SkPur, 23, 28.1 tato diśaḥ samudrāśca varuṇaḥ sadhaneśvaraḥ /
SkPur, 23, 34.3 brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā //
SkPur, 25, 2.2 āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ //
SkPur, 25, 2.2 āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ //
SkPur, 25, 15.3 sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ //
SkPur, 25, 17.2 sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 21.0 arcyamānāḥ saspṛham īkṣyamāṇāḥ //
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 3, 21.0 tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 10.0 anyasya āgamakrameṇa ityādi savistaraṃ śaktipātaprakāśane vakṣyāmaḥ //
TantraS, 4, 13.0 pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ //
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 6, 9.0 tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati //
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
TantraS, 6, 65.0 tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 49.1 tataḥ svasvadikṣu lokapālān sāstrān pūjayet //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
Tantrāloka
TĀ, 1, 32.1 yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam /
TĀ, 1, 35.1 yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam /
TĀ, 1, 96.2 savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca //
TĀ, 1, 106.1 iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
TĀ, 1, 177.2 jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ //
TĀ, 1, 191.2 viduścatuṣṭaye cātra sāvakāśe tadāsthitim //
TĀ, 1, 205.1 tathopacārasyātraitannimitaṃ saprayojanam /
TĀ, 1, 214.2 savikalpatayā māyāmayamicchādi vastutaḥ //
TĀ, 1, 231.1 ante jñāne 'tra sopāye samastaḥ karmavistaraḥ /
TĀ, 1, 289.1 vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam /
TĀ, 1, 303.1 viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam /
TĀ, 3, 18.2 nahyādarśe saṃsthito 'sau taddṛṣṭau sa upāyakaḥ //
TĀ, 3, 31.2 vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktravat //
TĀ, 3, 35.1 itthaṃ pradarśite 'mutra pratibimbasatattvake /
TĀ, 3, 36.1 śabdo nabhasi sānande sparśadhāmani sundaraḥ /
TĀ, 3, 69.2 tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ //
TĀ, 3, 90.1 kṣobhyakṣobhakabhāvasya satattvaṃ darśitaṃ mayā /
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 159.1 sajātīyakaśaktīnāmicchādyānāṃ ca yojanam /
TĀ, 3, 171.2 nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam //
TĀ, 3, 216.2 dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ //
TĀ, 3, 231.1 yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ /
TĀ, 4, 30.2 sa savedyāpavedyātmapralayākalatāmayaḥ //
TĀ, 4, 62.2 anena svātmavijñānaṃ sasphuratvaprasādhakam //
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 137.2 pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt //
TĀ, 4, 146.1 na vyākhyātaṃ tu nirbhajya yato 'tisarahasyakam /
TĀ, 4, 148.1 tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā /
TĀ, 4, 215.1 saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ /
TĀ, 4, 220.1 na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā /
TĀ, 5, 3.2 upāyāntarasāpekṣyaviyogenaiva jāyate //
TĀ, 5, 21.1 kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram /
TĀ, 5, 123.1 atra bhairavanāthasya sasaṃkocavikāsikā /
TĀ, 6, 3.1 maṇḍalaṃ sthaṇḍilaṃ pātramakṣasūtraṃ sapustakam /
TĀ, 6, 52.2 satadanyatamāvātmaprāṇau yatnavidhāyinau //
TĀ, 6, 64.1 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
TĀ, 6, 64.2 niḥśvasaṃścātra caṣakaḥ sapañcāṃśe 'ṅgule 'ṅgule //
TĀ, 6, 77.2 sapāde dvyaṅgule tithyā ahorātro vibhajyate //
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 168.1 daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam /
TĀ, 6, 200.2 viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ //
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 6, 234.2 kṣakārastryardhamātrātmā mātrikaḥ satathāntarā //
TĀ, 6, 244.2 satribhāgaiva saṃkrāntirvarge pratyekamucyate //
TĀ, 6, 248.2 sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ //
TĀ, 7, 12.2 trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate //
TĀ, 7, 13.1 śatadvādaśikā saptadaśārṇe saikasaptatiḥ /
TĀ, 7, 15.2 dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm //
TĀ, 7, 18.2 cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet //
TĀ, 7, 48.2 udayastaddhi sacatuścatvāriṃśacchataṃ bhavet //
TĀ, 7, 52.1 udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ /
TĀ, 8, 70.2 sahasradaśakāyustatsapañcakulaparvatam //
TĀ, 8, 108.1 lokālokadigaṣṭakasaṃsthaṃ rudrāṣṭakaṃ salokeśam /
TĀ, 8, 119.2 vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām //
TĀ, 8, 181.1 śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ /
TĀ, 8, 219.1 ugraścetyeṣu patayastebhyo 'rkendū sayājakau /
TĀ, 8, 221.2 agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ //
TĀ, 8, 246.2 ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate //
TĀ, 8, 313.1 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
TĀ, 8, 328.2 pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham //
TĀ, 8, 335.1 satpathaṃ tānparityājya sotpathaṃ nayati dhruvam /
TĀ, 8, 344.1 mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam /
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 431.2 pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe //
TĀ, 8, 432.1 yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate /
TĀ, 8, 439.1 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
TĀ, 8, 441.1 prabhāsasureśāviti salile pratyātmakaṃ saparivāre /
TĀ, 8, 443.1 atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca /
TĀ, 8, 443.1 atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca /
TĀ, 8, 449.1 samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau /
TĀ, 8, 450.2 hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ //
TĀ, 9, 13.1 bījamaṅkura ityasmin satattve hetutadvatoḥ /
TĀ, 11, 76.1 vākyādivarṇapuñje sve sa pramātā vaśībhavet /
TĀ, 12, 18.1 niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt /
TĀ, 16, 105.2 sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret //
TĀ, 16, 118.1 sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule /
TĀ, 16, 187.2 sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā //
TĀ, 16, 191.1 mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt /
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 16, 202.2 yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye //
TĀ, 16, 258.1 prākkutaḥ sa vimarśāccetkutaḥ so 'pi nirūpaṇe /
TĀ, 16, 290.2 sabījayogasaṃsiddhyai mantralakṣaṇamapyalam //
TĀ, 17, 56.1 sakarmapadayā dadyāditi kecittu manvate /
TĀ, 17, 94.2 dīkṣā sā syāt sabījatvanirbījātmatayā dvidhā //
TĀ, 17, 96.1 nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet /
TĀ, 17, 99.2 sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet //
TĀ, 17, 120.2 ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam //
TĀ, 20, 8.2 jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā //
TĀ, 20, 9.2 sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā //
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /
TĀ, 21, 41.1 sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ /
TĀ, 21, 42.1 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
TĀ, 21, 51.1 agniś ciṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati /
TĀ, 26, 3.2 anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 5.2 sarve devāḥ sadārāśca mahākṣobham avāpnuyuḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 11.1 saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 satāraṃ ca tathā binduṃ māyā pañcākṣarī parā /
Vetālapañcaviṃśatikā
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 35.1 rātrau sakhaḍgena bhavatā ekākinā matsamīpam āgantavyam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
Ānandakanda
ĀK, 1, 2, 25.1 savyālapaśupakṣyādisaṃbādhaparivarjite /
ĀK, 1, 2, 36.2 iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā //
ĀK, 1, 2, 36.2 iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā //
ĀK, 1, 2, 65.2 kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ //
ĀK, 1, 2, 65.2 kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ //
ĀK, 1, 2, 66.2 savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye //
ĀK, 1, 2, 96.1 bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā /
ĀK, 1, 2, 115.1 vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham /
ĀK, 1, 2, 131.2 sacaturthyā yajedetānrasāvaraṇasaṃsthitān //
ĀK, 1, 2, 153.8 āvāhayet sāvaraṇaṃ svāṅgaśaktisamanvitam //
ĀK, 1, 2, 173.2 rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ //
ĀK, 1, 2, 181.2 saṣaḍrasāni śākāni śuddhagandhottamānvitam //
ĀK, 1, 2, 239.2 tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā //
ĀK, 1, 3, 20.2 śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam //
ĀK, 1, 3, 30.1 tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet /
ĀK, 1, 3, 33.2 ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam //
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 36.2 kaṣabinduyutaṃ kṣetrapālaṃ ca sacaturthikam //
ĀK, 1, 3, 68.1 huneddaśāṃśamājyena satilavrīhibhiḥ priye /
ĀK, 1, 3, 94.1 saśirastrāṇamuṣṇīṣaṃ paṭṭakūrpāsamuttamam /
ĀK, 1, 3, 101.1 vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet /
ĀK, 1, 3, 101.1 vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet /
ĀK, 1, 4, 19.1 samyak soṣṇāranālena rasaṃ prakṣālayetpriye /
ĀK, 1, 4, 23.1 tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake /
ĀK, 1, 4, 27.1 kṣālayenmṛṇmaye pātre tataḥ soṣṇāranālakaiḥ /
ĀK, 1, 4, 36.1 soṣṇena vāriṇā vāpi sūtamutthāpayetpriye /
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 4, 130.1 sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram /
ĀK, 1, 4, 148.2 sāranāle tu śatadhā niṣicya tamanena ca //
ĀK, 1, 4, 336.1 sakṣāramūtrair vipacennāmnāyaṃ vaḍabāmukhaḥ /
ĀK, 1, 4, 338.2 samūlaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //
ĀK, 1, 4, 419.1 ṭaṅkaṇaṃ sayavakṣāraṃ kāsīsaṃ ca suvarcalam /
ĀK, 1, 4, 454.2 saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā //
ĀK, 1, 5, 74.1 sakampaśca vikampaśca pañcāvasthā rasasya tu /
ĀK, 1, 6, 21.1 viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam /
ĀK, 1, 9, 6.2 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye //
ĀK, 1, 9, 21.2 prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike //
ĀK, 1, 9, 34.2 samūlāṃ kumbhim ādāya gavāṃ mūtreṇa peṣayet //
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 9, 61.1 saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu /
ĀK, 1, 9, 80.2 samadhvājyaṃ bhṛṅgavarākuraṇḍakarajoyutam //
ĀK, 1, 9, 107.2 sabiḍaṃ ca pacetpaścāttamādāya vimardayet //
ĀK, 1, 9, 118.1 evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ /
ĀK, 1, 9, 160.1 trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu /
ĀK, 1, 9, 165.2 samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ //
ĀK, 1, 9, 171.1 māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 10, 4.2 śrutvā savinayaṃ vākyaṃ bhairavyāstvādibhairavaḥ //
ĀK, 1, 10, 5.3 śṛṇu pārvati yatnena sāvadhānena sāmpratam //
ĀK, 1, 10, 10.1 samitrapañcakaṃ tasminsiddhacūrṇaṃ muhurmuhuḥ /
ĀK, 1, 10, 13.1 taṃ sūtaṃ kacchape yantre sabiḍe jārayetpriye /
ĀK, 1, 10, 25.2 mardayettaptakhalve ca sāmlavarge dinatrayam //
ĀK, 1, 10, 116.1 kāntakāñcanabījābhyāṃ sasūtā ghuṭikā kṛtā /
ĀK, 1, 10, 124.1 vajrakāñcanabījena sasūtā ghuṭikā kṛtā /
ĀK, 1, 10, 127.1 sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane /
ĀK, 1, 11, 25.2 sajīvo jāyate siddho huṃkāratrayam uccaret //
ĀK, 1, 12, 81.2 sajīvā atha tānsarvānbhramarāṃstānvivarjayet //
ĀK, 1, 12, 87.1 nirudhya vaktraṃ samṛdā gomayena ca lepayet /
ĀK, 1, 12, 101.1 namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ /
ĀK, 1, 14, 43.2 seveta māṃsaṃ saghṛtaṃ viṣadoṣaharaṃ bhavet //
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 27.2 evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 41.1 brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam /
ĀK, 1, 15, 60.1 samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ /
ĀK, 1, 15, 67.2 ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam //
ĀK, 1, 15, 83.1 bījāni devadālyāśca saguḍāni ca mardayet /
ĀK, 1, 15, 89.2 śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet //
ĀK, 1, 15, 105.1 samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 15, 171.1 sakṣaudraṃ tallihetprātarāyurārogyavardhanam /
ĀK, 1, 15, 195.1 prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret /
ĀK, 1, 15, 197.2 kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet //
ĀK, 1, 15, 207.1 samūlaṃ śoṣayettaṃ ca chāyāyāṃ cūrṇayettataḥ /
ĀK, 1, 15, 211.1 puṣyārke śvetaśophaghnīṃ samūlāmāharetsudhīḥ /
ĀK, 1, 15, 219.2 samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet //
ĀK, 1, 15, 229.2 pravālasamapuṣpāṇi sakledahastīni ca //
ĀK, 1, 15, 230.2 śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet //
ĀK, 1, 15, 260.1 samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet /
ĀK, 1, 15, 264.1 triḥ saptarātraṃ sakṣaudrāṇyāśrayeddhānyarāśike /
ĀK, 1, 15, 279.2 gokṣīraṃ pāyayetpaścātsakṣaudraṃ śrāntacetase //
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 282.1 sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ /
ĀK, 1, 15, 292.1 atha pañcamamāse tu sadehaḥ khecaro bhavet /
ĀK, 1, 15, 318.1 śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā /
ĀK, 1, 15, 335.2 strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ //
ĀK, 1, 15, 336.1 saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca /
ĀK, 1, 15, 346.2 bhūmiḥ kṛṣṇā pāṃsulā ca mṛdulā sakarīṣakā //
ĀK, 1, 15, 349.2 sakṣīrāṅkolatailena jalena pariṣecayet //
ĀK, 1, 15, 350.1 aṅkure ca samutpanne siñcetsaghṛtavāriṇā /
ĀK, 1, 15, 353.2 asyāṃ baddhvā jaṭāmāṃsīṃ sakṣaudraṃ vāri secayet //
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 360.2 tatra sthitāṃ tataḥ kuryāl lavanaṃ ca samantrakam //
ĀK, 1, 15, 361.1 snigdhāni ca sabījāni saparṇāni samāharet /
ĀK, 1, 15, 361.1 snigdhāni ca sabījāni saparṇāni samāharet /
ĀK, 1, 15, 386.2 śālmalīpicchasaṃyuktā sasitā vīryavardhinī //
ĀK, 1, 15, 408.1 madhuraprāyabhojī cetsakāsaśvāsarogajit /
ĀK, 1, 15, 413.2 samāmbupayasi kṣiptvā jayābījaṃ savastrakam //
ĀK, 1, 15, 418.2 supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet //
ĀK, 1, 15, 424.2 sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā //
ĀK, 1, 15, 429.2 sacitrakā vahnikarī savarā śūlabhañjinī //
ĀK, 1, 15, 429.2 sacitrakā vahnikarī savarā śūlabhañjinī //
ĀK, 1, 15, 430.1 savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā /
ĀK, 1, 15, 431.2 jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam //
ĀK, 1, 15, 446.1 satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
ĀK, 1, 15, 446.1 satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
ĀK, 1, 15, 446.1 satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
ĀK, 1, 15, 459.1 atha puṣyaravau hastikandaṃ grāhyaṃ samūlakam /
ĀK, 1, 15, 467.2 jayābījāni ca tilānbharjayetsaguḍānpriye //
ĀK, 1, 15, 472.1 pācayennālikerasthaṃ samajjaṃ tatsamāharet /
ĀK, 1, 15, 546.2 vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam //
ĀK, 1, 15, 547.1 pittāvasānaṃ sakṛmi vamanaṃ bhavati priye /
ĀK, 1, 15, 570.2 ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut //
ĀK, 1, 15, 575.2 sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān //
ĀK, 1, 15, 600.1 nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ /
ĀK, 1, 15, 600.2 patrairyutāpi saphalā raktapuṣpā pratānikā //
ĀK, 1, 15, 621.2 vajravallīṃ samūlāṃ ca chāyāśuṣkāṃ vicūrṇayet //
ĀK, 1, 15, 627.2 samūlāmuddhared brāhmīṃ prakṣālya salilena ca //
ĀK, 1, 16, 10.1 tattailaṃ kācakūpyantaḥ sthāpayecca samantrakam /
ĀK, 1, 16, 23.1 samūlāṃ devadālīṃ ca brāhmīmūlaṃ phalatrayam /
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 16, 55.2 sanālamutpalaṃ sūtaṃ saptāhaṃ parimardayet //
ĀK, 1, 16, 60.1 samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
ĀK, 1, 16, 65.2 samūlau nīlikābhṛṅgāvayaścūrṇaṃ varāsamam //
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
ĀK, 1, 16, 122.1 samantrakaṃ khaneddhīmānmantro 'yamapi kathyate /
ĀK, 1, 17, 46.1 pathyaṃ rucyaṃ jalīyaṃ ca svāduprāyaṃ ca sadravam /
ĀK, 1, 17, 47.1 tāmbūlacarvaṇaṃ kuryāt sakarpūraṃ sukhāsanam /
ĀK, 1, 17, 47.2 nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram //
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 71.1 nālikerodakairvāpi sasitorvārubījakam /
ĀK, 1, 17, 75.1 sakṣaudragulikāṃ kṛtvā lihedambhovimuktaye /
ĀK, 1, 17, 79.2 sadrākṣaṃ ca guḍaṃ dārvīṃ taṇḍulodakayogataḥ //
ĀK, 1, 17, 85.1 alābośca rasairvāpi pibedelāṃ saśarkarām /
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 1, 19, 19.1 soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau /
ĀK, 1, 19, 34.2 pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ //
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ĀK, 1, 19, 64.2 ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam //
ĀK, 1, 19, 77.2 paridhāya sakarpūrāgaruṇāṅgāni dhūpayet //
ĀK, 1, 19, 90.1 bahupādapasacchāyāvāritoṣṇāśudīdhitau /
ĀK, 1, 19, 111.2 sadyaḥ saśarkaraṃ lihyācchāleyaṃ jāṅgalaṃ palam //
ĀK, 1, 19, 114.1 phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam /
ĀK, 1, 19, 116.1 saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet /
ĀK, 1, 19, 139.2 saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam //
ĀK, 1, 19, 147.1 savārivāridavrātatirohitadivākare /
ĀK, 1, 19, 158.1 madhuraṃ laghu sakṣaudraṃ śuṣkanistālitāni ca /
ĀK, 1, 20, 21.2 jarāmaraṇahīnaśca śivasāmarasātmavān //
ĀK, 1, 20, 135.1 kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam /
ĀK, 1, 20, 144.1 caturaśrā suvarṇā salakārā ca hṛdi sthitā /
ĀK, 1, 20, 149.1 trikoṇaṃ taptahemābhaṃ sarephaṃ rudradaivatam /
ĀK, 1, 20, 152.1 sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam /
ĀK, 1, 20, 195.1 taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ /
ĀK, 1, 21, 8.2 sakavāṭaṃ pratidvāramacchidraṃ cārgalānvitam //
ĀK, 1, 21, 30.2 tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet //
ĀK, 1, 21, 35.2 prāṇasadyāntasahitaḥ ṣaṣṭhasvarasabindukaḥ //
ĀK, 1, 21, 40.1 vāgvādinīṃ sasambuddhim agnipatnīṃ samuccaret /
ĀK, 1, 21, 42.1 viyadvarṇasukāraṃ ca sadyāntaṃ savisargakam /
ĀK, 1, 21, 52.1 māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam /
ĀK, 1, 21, 64.1 caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā /
ĀK, 1, 21, 66.1 trikoṇe bījamālikhya satāre ca gaṇeśituḥ /
ĀK, 1, 21, 76.1 meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
ĀK, 1, 21, 76.1 meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
ĀK, 1, 21, 101.1 sakāntacūrṇavimalāṃ godhāmapi pibet priye /
ĀK, 1, 21, 103.1 catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet /
ĀK, 1, 22, 85.2 cullikāntargataṃ kuryātsabhaktāṃ pānasantatim //
ĀK, 1, 22, 88.2 vaśyaṃ karoti sāścaryam ā janmamaraṇāntikam //
ĀK, 1, 23, 31.1 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye /
ĀK, 1, 23, 38.1 naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām /
ĀK, 1, 23, 288.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
ĀK, 1, 23, 382.2 sabījaṃ sūtakopetamandhamūṣāniveśitam //
ĀK, 1, 23, 438.2 sabījasūtakaṃ caiva viṣatoyena mardayet //
ĀK, 1, 23, 598.2 soṣṇairmilanti mṛditā drutayaḥ sakalā rase //
ĀK, 1, 23, 725.1 sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakaḥ /
ĀK, 1, 23, 748.2 sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca //
ĀK, 1, 24, 53.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet //
ĀK, 1, 24, 149.1 srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam /
ĀK, 1, 24, 175.1 dvipadīrajamūtreṇa saindhavābhraṃ saguggulam /
ĀK, 1, 25, 1.1 paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ /
ĀK, 1, 25, 5.1 sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ /
ĀK, 1, 25, 11.1 sagandhe likucadrāve nirgataṃ varalohakam /
ĀK, 1, 25, 31.2 evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //
ĀK, 1, 25, 61.1 atha prakṣālya soṣṇena kāñjikena praśoṣayet /
ĀK, 1, 25, 65.1 sakāñjikena saṃpeṣya puṭayogena śodhayet /
ĀK, 1, 25, 71.2 bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam //
ĀK, 1, 25, 102.2 kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //
ĀK, 1, 25, 104.2 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //
ĀK, 1, 26, 20.2 sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //
ĀK, 1, 26, 36.1 pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam /
ĀK, 1, 26, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
ĀK, 1, 26, 62.2 prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām //
ĀK, 1, 26, 120.2 susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //
ĀK, 1, 26, 125.2 sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām //
ĀK, 1, 26, 135.2 viśālavadanāṃ sthālīṃ garte sajalagomaye //
ĀK, 1, 26, 136.2 pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet //
ĀK, 1, 26, 140.1 sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 141.2 vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //
ĀK, 1, 26, 143.1 sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /
ĀK, 1, 26, 170.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
ĀK, 2, 1, 14.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
ĀK, 2, 1, 18.2 sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 57.1 tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /
ĀK, 2, 1, 76.2 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā //
ĀK, 2, 1, 88.1 manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /
ĀK, 2, 1, 112.2 dolāyantre sāranāle mākṣikaṃ svedayeddinam //
ĀK, 2, 1, 115.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //
ĀK, 2, 1, 136.1 ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /
ĀK, 2, 1, 173.2 piṣṭvā sāmlāranālena peṭālīmūlajatvacam //
ĀK, 2, 1, 199.2 puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //
ĀK, 2, 1, 208.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
ĀK, 2, 1, 210.1 sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam /
ĀK, 2, 1, 213.2 gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam /
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 234.2 jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam //
ĀK, 2, 1, 238.1 sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ /
ĀK, 2, 1, 266.2 kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //
ĀK, 2, 1, 266.2 kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //
ĀK, 2, 1, 271.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
ĀK, 2, 1, 289.2 dvīpāntare patanti sma saviṣāḥ svedabindavaḥ //
ĀK, 2, 1, 341.1 kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /
ĀK, 2, 1, 343.1 biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /
ĀK, 2, 1, 364.2 tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //
ĀK, 2, 2, 13.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 2, 17.2 sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //
ĀK, 2, 2, 46.2 viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ satiktakam //
ĀK, 2, 2, 46.2 viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ satiktakam //
ĀK, 2, 3, 9.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 3, 22.1 svāṅgaśītalatāṃ piṣṭiṃ sāmlatālena marditam /
ĀK, 2, 4, 6.1 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi /
ĀK, 2, 4, 23.2 piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ //
ĀK, 2, 4, 34.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
ĀK, 2, 4, 54.1 atireke'tivāntau ca samohe cātimātrake /
ĀK, 2, 5, 51.2 arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ //
ĀK, 2, 5, 53.1 vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ /
ĀK, 2, 6, 2.1 dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam /
ĀK, 2, 6, 7.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
ĀK, 2, 6, 21.1 nirguṇḍīmūlacūrṇena sārkadugdhena lepayet /
ĀK, 2, 7, 8.2 rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram //
ĀK, 2, 7, 42.2 pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam //
ĀK, 2, 7, 50.1 amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam /
ĀK, 2, 7, 63.1 sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet /
ĀK, 2, 8, 27.2 śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram //
ĀK, 2, 8, 36.1 saśarkaraṃ sapāṣāṇaṃ karkaśaṃ sūtrasaṃyutam /
ĀK, 2, 8, 36.1 saśarkaraṃ sapāṣāṇaṃ karkaśaṃ sūtrasaṃyutam /
ĀK, 2, 8, 44.1 rūkṣaṃ kṣatalaghu śvetaṃ kṛṣṇaṃ gauraṃ saśarkaram /
ĀK, 2, 8, 80.2 gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam //
ĀK, 2, 8, 94.1 guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī /
ĀK, 2, 8, 125.1 sasūtamamlayogena dinamekaṃ vimardayet /
ĀK, 2, 8, 148.2 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ //
ĀK, 2, 8, 187.2 mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam //
ĀK, 2, 8, 188.2 vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam //
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
ĀK, 2, 9, 36.1 bhūrikṣīraparisrāvā sabījarasabandhinī /
ĀK, 2, 9, 45.2 sakṣīrā snigdhapatrā ca bālapāradabandhinī //
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
ĀK, 2, 9, 59.2 sakṣīrā raktapuṣpā ca rasendro badhyate tayā //
ĀK, 2, 9, 60.1 sakṣīrā raktapuṣpā ca badarīdalavaddalā /
ĀK, 2, 9, 63.1 eraṇḍapatravatpatrā sakṣīrā nātivistṛtā /
ĀK, 2, 9, 73.1 koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā /
ĀK, 2, 10, 15.2 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
ĀK, 2, 10, 44.1 śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā /
Āryāsaptaśatī
Āsapt, 1, 2.1 mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ /
Āsapt, 1, 2.2 prātar jayati salajjaḥ kajjalamalinādharaḥ śambhuḥ //
Āsapt, 1, 4.2 dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣur iva //
Āsapt, 1, 12.1 pratibimbitapriyātanu sakaustubhaṃ jayati madhubhido vakṣaḥ /
Āsapt, 1, 20.2 sasmitaharakarakalitau himagiritanayāstanau jayataḥ //
Āsapt, 1, 29.1 yābhir anaṅgaḥ sāṅgīkṛtaḥ striyo 'strīkṛtāś ca tā yena /
Āsapt, 1, 35.1 sākūtamadhurakomalavilāsinīkaṇṭhakūjitaprāye /
Āsapt, 1, 47.2 abhisārikeva ramayati sūktiḥ sotkarṣaśṛṅgārā //
Āsapt, 1, 54.2 arasā sālaṅkṛtir api na rocate śālabhañjīva //
Āsapt, 2, 12.2 sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati //
Āsapt, 2, 21.2 jinasiddhāntasthitir iva savāsanā kaṃ na mohayati //
Āsapt, 2, 111.1 indor ivāsya purato yad vimukhī sāpavāraṇā bhramasi /
Āsapt, 2, 130.1 upanīya kalamakuḍavaṃ kathayati sabhayaś cikitsake halikaḥ /
Āsapt, 2, 133.1 utkampagharmapicchiladoḥsādhikahastavicyutaś cauraḥ /
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 199.2 snigdhāṃ priye sagarvāṃ sakhīṣu bālā dṛśaṃ diśati //
Āsapt, 2, 211.1 gāyati gīte vaṃśe vādayati sa vipañcīṣu /
Āsapt, 2, 216.1 gehinyā cikuragrahasamayasaśītkāramīlitadṛśāpi /
Āsapt, 2, 258.1 tvatsaṃkathāsu mukharaḥ sanindasānandasāvahittha iva /
Āsapt, 2, 258.1 tvatsaṃkathāsu mukharaḥ sanindasānandasāvahittha iva /
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Āsapt, 2, 332.1 nītvāgāraṃ rajanījāgaram ekaṃ ca sādaraṃ dattvā /
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 354.2 śūlaprotaṃ sarudhiram idam andhakavapur ivābhāti //
Āsapt, 2, 359.1 prathamāgata sotkaṇṭhā ciracaliteyaṃ vilambadoṣe tu /
Āsapt, 2, 359.2 vakṣyanti sāṅgarāgāḥ pathi taravas tava samādhānam //
Āsapt, 2, 365.2 vyālambamānaveṇiḥ sukhayasi śākheva sārohā //
Āsapt, 2, 367.2 jāmātari muditamanās tathā tathā sādarā śvaśrūḥ //
Āsapt, 2, 368.1 praṇayacalito 'pi sakapaṭakopakaṭākṣair mayāhitastambhaḥ /
Āsapt, 2, 368.2 trāsataralo gṛhītaḥ sahāsarabhasaṃ priyaḥ kaṇṭhe //
Āsapt, 2, 387.1 pretaiḥ praśastasattvā sāśru vṛkair vīkṣitā skhaladgrāsaiḥ /
Āsapt, 2, 412.2 puruṣasya ca kanakasya ca yukto garimā sarāgasya //
Āsapt, 2, 422.1 mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā /
Āsapt, 2, 422.2 āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe //
Āsapt, 2, 429.1 mayi calite tava muktā dṛśaḥ svabhāvāt priye sapānīyāḥ /
Āsapt, 2, 477.1 racite nikuñjapatrair bhikṣukapātre dadāti sāvajñam /
Āsapt, 2, 481.2 sasmitasalajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe //
Āsapt, 2, 481.2 sasmitasalajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe //
Āsapt, 2, 491.2 bhuktam aviśadam avedanam idam adhikasarāgasābādham //
Āsapt, 2, 491.2 bhuktam aviśadam avedanam idam adhikasarāgasābādham //
Āsapt, 2, 506.2 premārdrasāparādhāṃ diśati dṛśaṃ vallabhe bālā //
Āsapt, 2, 510.1 vāpīkacche vāsaḥ kaṇṭakavṛtayaḥ sajāgarā bhramarāḥ /
Āsapt, 2, 526.2 taṭatarum iva mama hṛdayaṃ samūlam api vegato harati //
Āsapt, 2, 581.1 savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī /
Āsapt, 2, 584.1 sthalakamalamugdhavapuṣā sātaṅkāṅkasthitaikacaraṇena /
Āsapt, 2, 585.1 sanakhapadam adhikagauraṃ nābhīmūlaṃ niraṃśukaṃ kṛtvā /
Āsapt, 2, 588.1 sāntarbhayaṃ bhujiṣyā yathā yathācarati samadhikāṃ sevām /
Āsapt, 2, 588.2 sāśaṅkaserṣyasabhayā tathā tathā gehinī tasya //
Āsapt, 2, 588.2 sāśaṅkaserṣyasabhayā tathā tathā gehinī tasya //
Āsapt, 2, 589.2 patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā //
Āsapt, 2, 594.1 svedasacelasnātā saptapadī sapta maṇḍalīr yāntī /
Āsapt, 2, 594.2 samadanadahanavikārā manoharā vrīḍitā namati //
Āsapt, 2, 598.1 saparāvṛti carantī vātyeva tṛṇaṃ mano 'navadyāṅgi /
Āsapt, 2, 605.1 savrīḍasmitamandaśvasitaṃ māṃ mā spṛśeti śaṃsantyā /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 610.2 sotkampena mayā sakhi dṛṣṭā sā mādyati sma yathā //
Āsapt, 2, 622.1 sambhavati na khalu rakṣā sarasānāṃ prakṛticapalacaritānām /
Āsapt, 2, 638.1 savrīḍā nakharadanārpaṇeṣu kupitā pragāḍham aciroḍhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Vim., 1, 22.4, 5.0 manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti //
ĀVDīp zu Ca, Vim., 1, 25.7, 5.0 tatra doṣānupalabdhyā sadoṣasyaiva bhakṣaṇaṃ sādguṇyānupalabdhyā ca prītyabhāvaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 10.0 samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 36.2, 1.0 saṃpratyevaṃrūpapuruṣasya sakāraṇaṃ saṃsaraṇaṃ mokṣahetuṃ cāha raja ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 6.0 tena ahetuka evābhāvo bhavati bhāvastu sahetukaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 4.0 bhūtāḥ saviṣakrimipiśācādayaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 2.0 dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 139.2, 8.0 saśarīrasyetipadena śarīreṇa sahaiva vaśitvaṃ bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 149.2, 6.0 saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 3.0 samūlā iti sakāraṇāḥ kāraṇaṃ ca buddhyādayaḥ //
ĀVDīp zu Ca, Śār., 1, 154.2, 3.0 samūlā iti sakāraṇāḥ kāraṇaṃ ca buddhyādayaḥ //
ĀVDīp zu Ca, Śār., 1, 154.2, 4.0 saṃjñā ālocanaṃ nirvikalpakaṃ jñānaṃ savikalpakaṃ vijñānaṃ buddhyavasāyaḥ kiṃvā saṃjñā mānollekhena jñānaṃ vijñānaṃ śāstrajñānam //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.1 etat samagraṃ sarahasyamadya bravīhi sūta bhagavatprasādāt /
ŚivaPur, Dharmasaṃhitā, 4, 5.1 cakre tato netranimīlanaṃ tu sā pārvvatī narmayutaṃ salīlam /
ŚivaPur, Dharmasaṃhitā, 4, 13.1 tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 13.1 tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 19.0 paramopeyaviśrāntisatattvaḥ parameṣṭhinā //
ŚSūtraV zu ŚSūtra, 1, 9.1, 8.0 sākṣāṇām āntarī vṛttiḥ prāṇādiprerikā matā //
ŚSūtraV zu ŚSūtra, 1, 9.1, 11.0 savedyam apavedyaṃ ca māyāmalayutāyutam //
ŚSūtraV zu ŚSūtra, 1, 11.1, 1.0 yathā sātiśayānande kasyacid vismayo bhavet //
ŚSūtraV zu ŚSūtra, 1, 20.1, 13.0 yoginaḥ sāvadhānasya bhavatīty eva śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 2.1, 5.0 vīryaṃ vistarataḥ samyag varṇyate 'tha salakṣaṇam //
ŚSūtraV zu ŚSūtra, 3, 15.1, 3.0 yoginā sāvadhānena kartavyam iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 8.0 tasmād bhāvyaṃ sadānena sāvadhānena yoginā //
ŚSūtraV zu ŚSūtra, 3, 19.1, 8.0 tasmād bhāvyaṃ sadānena sāvadhānena yoginā //
ŚSūtraV zu ŚSūtra, 3, 23.1, 4.0 vyutthānātmā tato yogī sāvadhānaḥ sadā bhavet //
Śukasaptati
Śusa, 1, 3.5 ekadā sa tapasvī gaṅgātīre japārthamupaviṣṭaḥ /
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śusa, 1, 9.2 sasambhramā jagādedaṃ kimidaṃ bhāṣitaṃ śukaḥ //
Śusa, 1, 14.5 tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya /
Śusa, 2, 3.8 tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt /
Śusa, 2, 3.10 sa ca mātrā yaśodevyā pṛṣṭaḥ sansagadgadaṃ kāraṇamāha sā ca rājakanyā durlabhā /
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 2, 3.15 mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ /
Śusa, 2, 4.1 tataḥ śaśiprabhā sakaṇṭhagrāhaṃ ruditvā prāha māmapi kalyāṇi puruṣāntareṇa yojaya /
Śusa, 3, 2.16 tenāpi te dravyādidānena sānukūlāḥ kṛtāḥ /
Śusa, 3, 3.12 satyastu rājñā sabhāryaḥ saskṛtaḥ svagṛhaṃ gataḥ /
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /
Śusa, 5, 24.3 sanṛpā na vijānanti api sarvārthakovidāḥ //
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śusa, 8, 3.6 tāṃ ca niyantraṇāt pūrvameko vaṇigyakṣagṛhe sthitaḥ sakāmāmabhajat /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 4.4 puṣpahāso 'pi tāmavalokya sahāso babhūva puṣpotkaraśca samajani /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.6 rājāpi sakopo mantrin idaṃ tvayā dṛṣṭaṃ śrutaṃ veti papraccha /
Śusa, 10, 1.1 anyadā saśṛṅgārā prabhāvatī śukamāha /
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 13, 2.9 uttaram tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 21, 5.2 sopacārāṇi vākyāni śatrūṇāmiha lakṣayet /
Śusa, 21, 14.1 yāvatsā kuṭṭinī peṭāṃ hastena hanti tāvatsā vaṇikputrī savitarkamavādīt /
Śusa, 23, 1.2 yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram /
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 25.6 tāṃ vaiśikāni kurvantīṃ sa prāha viśeṣaṃ vada /
Śusa, 23, 30.2 ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /
Śusa, 23, 31.1 kimanena dhanenāpi satvareṇa manasvinām /
Śusa, 23, 41.3 sā ca kalāvatī sānukūlā taṃ vinayenājuhāva /
Śusa, 23, 41.18 dhūrtamāyāpi taṃ saṃketasthaṃ dvārasthaiva saśaṅkā hastasaṃjñayā ājuhāva /
Śyainikaśāstra
Śyainikaśāstra, 1, 4.1 iti sadrasaniṣpattyai śyainikaṃ saprayojanam /
Śyainikaśāstra, 2, 20.1 krīḍā sajīvanirjīvā glahapūrvākṣa ucyate /
Śyainikaśāstra, 3, 15.1 āśvīnānyā sajālānyā kālyānyā yāvaśī parā /
Śyainikaśāstra, 3, 36.1 sambhūya sāvakāśena prasāryānilasammukham /
Śyainikaśāstra, 3, 42.1 sā sajālā kūṭavṛttyā yasyāṃ nighnanti vai mṛgān /
Śyainikaśāstra, 3, 47.2 badhnanti śikṣāyogena sajālāntargataiva sā //
Śyainikaśāstra, 3, 53.1 aparā gajakālyeti sādhyate sāśvasādibhiḥ /
Śyainikaśāstra, 3, 63.1 te ca dve saikataprāye sānūpe vātha yatnataḥ /
Śyainikaśāstra, 3, 67.1 dviśastriśaḥ sāvakāśādrajjumokṣaviśāradaiḥ /
Śyainikaśāstra, 4, 5.1 asaktaṃ laghu sollāsaṃ gatānugatamañjasā /
Śyainikaśāstra, 4, 8.1 tataḥ pratiniśaṃ kiṃcit sāloke dīpikādibhiḥ /
Śyainikaśāstra, 4, 22.1 eṣo 'tijāgaraiḥ sādhyaḥ sapānīyāmiṣāśanaḥ /
Śyainikaśāstra, 5, 23.1 samārutapracāraṃ tu sāvakāśaṃ prakalpayet /
Śyainikaśāstra, 5, 23.1 samārutapracāraṃ tu sāvakāśaṃ prakalpayet /
Śyainikaśāstra, 5, 36.1 yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam /
Śyainikaśāstra, 5, 39.2 laghūnāṃ rattikārdhaṃ tu samāṃsaṃ divasatrayam //
Śyainikaśāstra, 5, 44.1 iṣyate sthānam alpālpam āmiṣaṃ sāmbu dāpayet /
Śyainikaśāstra, 5, 44.2 ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe //
Śyainikaśāstra, 5, 47.2 samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ //
Śyainikaśāstra, 5, 48.1 paścānmāsaṃ varttikāder deyam alpaṃ savāri ca /
Śyainikaśāstra, 5, 67.2 jāyate savraṇaḥ śophaḥ padayor gardabhīti sā //
Śyainikaśāstra, 6, 33.2 sarajjunā śunā tatra mārgayitvā visarjayet //
Śyainikaśāstra, 6, 34.1 sāvadhānena devena bhāvyamutpatate hyasau /
Śyainikaśāstra, 6, 35.2 sapakṣayoḥ parvatayoriva yatrānudhāvanam //
Śyainikaśāstra, 6, 39.1 hāriṇaṃ śiśumādāya sāntrāṇyaṅgāni bhakṣayan /
Śyainikaśāstra, 7, 13.2 śyenikenāmunā mokaḥ sollāsasphūrjitastataḥ //
Śāktavijñāna
ŚāktaVij, 1, 23.1 dhunoti samalān pāśāt paraśaktisamutthitān /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 34.2 saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet //
ŚdhSaṃh, 2, 11, 73.2 tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //
ŚdhSaṃh, 2, 12, 23.1 nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /
ŚdhSaṃh, 2, 12, 31.2 adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet //
ŚdhSaṃh, 2, 12, 66.2 anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi //
ŚdhSaṃh, 2, 12, 68.1 saghṛtānmudgavaṭakānvyañjaneṣvavacārayet /
ŚdhSaṃh, 2, 12, 76.1 arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram /
ŚdhSaṃh, 2, 12, 77.1 uśīravāsakakvāthaṃ dadyātsamadhuśarkaram /
ŚdhSaṃh, 2, 12, 81.2 kolamajjā kaṇā barhipakṣabhasma saśarkaram //
ŚdhSaṃh, 2, 12, 132.2 arkamūlakaṣāyaṃ tu satryūṣam anupāyayet //
ŚdhSaṃh, 2, 12, 133.2 rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ //
ŚdhSaṃh, 2, 12, 152.2 saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //
ŚdhSaṃh, 2, 12, 169.2 sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //
ŚdhSaṃh, 2, 12, 174.1 bījapūrakamūlaṃ tu sajalaṃ cānupāyayet /
ŚdhSaṃh, 2, 12, 211.2 virecanaṃ bhavettena takrabhaktaṃ sasaindhavam //
ŚdhSaṃh, 2, 12, 232.2 pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet //
ŚdhSaṃh, 2, 12, 253.1 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
ŚdhSaṃh, 2, 12, 277.2 tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.1 tāmraṃ bhavati sakṛṣṇaṃ tacchuddhaṃ kālimārahitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 tālakaṃ haritālaṃ sacūrṇakāñjike kṣipediti cūrṇaṃ kaṇikābhāvamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.2 gauraṃ raṅgajalākrāntaṃ sūkṣmaṃ vakraṃ sakoṭaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.2 kuṭajapalāśāśvakarṇapāribhadrabibhītakāragvadhabilvakārkasnuhyapāmārgapāṭalānaktamālavṛkṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraḥ kośātakī samūlaphalapatraśākhā dahet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 78.0 sajalavastrakhaṇḍam api tadupari dhāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 92.2 sasūtabhāṇḍavadane 'pyanyanmilati bhāṇḍakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭamanyakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 101.2 dinatrayaṃ sāranālaiḥ svedyaścāñcalyaśāntaye /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 11.1 carmāraḥ kṛṣṇavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 9.2 sachidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.3 navasāraṃ ca sphaṭikaṃ sanāgaṃ yāmamātrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 9.0 ekonatriṃśadūṣaṇairiti athavā ekahīnatriṃśatsaṃkhyākamaricaiḥ sakṣaudraiścāvaleho boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 10.0 eke sājyena triṃśadūṣaṇairiti paṭhanti tatra ghṛtamaricaiḥ saha pracāraḥ sādhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.1 tena sakalasphoṭāḥ saghanaṃ pralepitāḥ kāryā iti bhāvaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 12.0 anupāne sakṛṣṇamiti pippalīcūrṇaṃ prakṣepaṇaṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
Abhinavacintāmaṇi
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
ACint, 1, 66.2 sārddhe triyāmā dadhi śuktam annaṃ māṃsaṃ tathā jīryati tāvad eva //
ACint, 1, 74.1 dravyam ādyaṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet /
ACint, 1, 94.2 caitre cāmalakī grāhyā triphalā saphalā bhavet //
ACint, 1, 105.1 trigandhamelā tvak patraṃ cāturjātaṃ sakeśaram /
ACint, 1, 112.1 karpūro madhuraḥ satiktaḥ kaṭukaś chardividāhāpahaḥ /
ACint, 1, 114.1 kaṭukledaviṣāpahā sakaṭukā puṇyāṅgarāge hitā /
ACint, 2, 9.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sacānyakam /
ACint, 2, 26.1 sadugdhabhāṇḍārddhapurasthito 'yaṃ śuddho bhavet kūrmapuṭena gandhaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 34.1 sacchidraṃ karkaśaṃ kṣaudraṃ raktābhaṃ ca sabindukam /
AgRPar, 1, 34.1 sacchidraṃ karkaśaṃ kṣaudraṃ raktābhaṃ ca sabindukam /
Bhāvaprakāśa
BhPr, 6, 2, 247.1 sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru /
BhPr, 6, 2, 247.2 nātyuṣṇaṃ dīpanaṃ bhedi sakṣāram avidāhi ca /
BhPr, 6, 2, 248.2 viḍaṃ sakṣāram ūrdhvādhaḥkaphavātānulomanam /
BhPr, 6, 8, 9.1 tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 6, 8, 12.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
BhPr, 6, 8, 31.2 nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 104.1 carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /
BhPr, 6, 8, 128.2 svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //
BhPr, 6, 8, 134.2 malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
BhPr, 6, 8, 190.2 vatsanābhaḥ sahāridraḥ saktukaśca pradīpanaḥ /
BhPr, 7, 3, 2.1 tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 7, 3, 5.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /
BhPr, 7, 3, 25.1 sapādahastamānena kuṇḍe nimne tathāyate /
BhPr, 7, 3, 37.1 sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /
BhPr, 7, 3, 68.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 7, 3, 78.2 nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 125.1 rītikā tu bhaved rūkṣā satiktā lavaṇā rase /
BhPr, 7, 3, 148.2 samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet //
BhPr, 7, 3, 171.1 adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet /
BhPr, 7, 3, 185.2 savastrakuṭṭitamṛdā mudrayedanayormukham //
BhPr, 7, 3, 189.2 khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi //
BhPr, 7, 3, 222.1 sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu /
BhPr, 7, 3, 230.2 malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
BhPr, 7, 3, 238.2 nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Dhanurveda
DhanV, 1, 31.1 sārddhapañcamahastantu śreṣṭhaṃ cāpaṃ prakīrtitam /
DhanV, 1, 39.2 jñātidhṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha //
DhanV, 1, 54.1 phalaṃ tu śuddhalohasya sadhāraṃ tīkṣṇamastakam /
DhanV, 1, 63.1 pañcabhir lavaṇaiḥ piṣṭaṃ madhusikthaiḥ sasarṣapaiḥ /
Gheraṇḍasaṃhitā
GherS, 1, 4.3 kathayāmi hi te tattvaṃ sāvadhāno 'vadhāraya //
GherS, 5, 36.1 nāḍīśuddhir dvidhā proktā samanur nirmanus tathā /
GherS, 5, 36.2 bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi //
GherS, 5, 37.2 śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet //
GherS, 5, 39.1 vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam /
GherS, 5, 48.2 sagarbho bījam uccārya nirgarbho bījavarjitaḥ /
GherS, 5, 48.3 prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 8.1 aṣṭākṣaraṃ japen mantram ṛṣichandaḥ sadaivatam /
GokPurS, 2, 43.2 ādityā vasavo rudrāḥ śaśāṅkaś ca satārakaḥ //
GokPurS, 2, 53.1 evaṃ devāḥ sagandharvā ye sarve devayonayaḥ /
GokPurS, 2, 82.1 gobhūtilahiraṇyādidānaṃ dadyāt sadakṣiṇam /
GokPurS, 3, 12.2 majjantam abdhau sagiriṃ garuḍaṃ vīkṣya suvrataḥ //
GokPurS, 4, 22.2 tato brahmā svabhavanaṃ sadevarṣigaṇo yayau //
GokPurS, 4, 59.1 saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ /
GokPurS, 5, 2.1 tasyādhastād gavāṃ mātā vartate sāmṛtasravā /
GokPurS, 5, 30.2 siddhir bhavatu te bhadre saputrāyās tvad īpsitā //
GokPurS, 5, 36.1 tena puṇyena khalu tatpitaraḥ sapitāmahāḥ /
GokPurS, 5, 51.2 candrikānagare pūrvam āste vaiśyaḥ sabāndhavaḥ //
GokPurS, 6, 69.1 sarasād rasanād evaṃ jātāsi mama mānade /
GokPurS, 7, 1.2 vedāś caturbhyaś catvāraḥ sarahasyāḥ saśākhakāḥ //
GokPurS, 7, 1.2 vedāś caturbhyaś catvāraḥ sarahasyāḥ saśākhakāḥ //
GokPurS, 7, 11.3 mātrā śaptāḥ purā nāgā uccaiḥ śravasakāraṇāt //
GokPurS, 8, 63.2 somamālī sumālī ca samālī ceti ca trayam //
GokPurS, 9, 9.1 saśarīrā divaṃ prāptās tair vayaṃ bādhitā bhṛśam /
GokPurS, 11, 10.2 sāṣṭāṅgaṃ praṇipatyāha hy ātmānaṃ nindayan bahu //
GokPurS, 11, 57.2 ity ukte so 'pi sāṣṭāṅgaṃ praṇipatyābravīc ca mām //
GokPurS, 12, 37.1 sakuṭumbā hatā viprā hatā gāvaḥ savatsakāḥ /
GokPurS, 12, 37.1 sakuṭumbā hatā viprā hatā gāvaḥ savatsakāḥ /
GokPurS, 12, 72.1 dadṛśur mārgamadhye taṃ sadevadravyakaṃ dvijam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 13.2 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ ca samardalam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.1 pāṇḍurarśo jvaraḥ kuṣṭhaṃ kāsaśca kṣatasakṣayān /
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.3 saśilo bhasmatāmeti tadrajaḥ sarvarogahṛt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 4.0 kumbhapuṭaiḥ gajapuṭaiḥ saśilaḥ manaḥśilayā sahitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.2 mudgaṃ saśarkaraṃ kṣaudraṃ jāṅgalaṃ piśitaṃ rasam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.2 ataḥ viṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇaṃ kṛtam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.3 yojyaḥ sākṣo masaścitrabāhyārśaḥkuṣṭhasuptiṣu //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 snigdhabhāṇḍe sacikkaṇabhāṇḍe dhṛtaṃ māritaṃ khādet //
Haribhaktivilāsa
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
HBhVil, 1, 5.1 ādau sakāraṇaṃ lekhyaṃ śrīgurvāśrayaṇaṃ tataḥ /
HBhVil, 1, 17.2 śaṅkhādivādanaṃ sāmbuśaṅkhanīrājanaṃ stutiḥ //
HBhVil, 1, 25.2 pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat //
HBhVil, 1, 40.2 saguṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣyavatsalaḥ //
HBhVil, 1, 64.3 asatvaro 'rthajijñāsur anasūyur amoghavāk //
HBhVil, 1, 115.2 gaṅgāmbhasaḥ sa tṛṣṇārto mṛgatṛṣṇāṃ pradhāvati //
HBhVil, 1, 126.2 sāṅgaṃ samudraṃ sanyāsaṃ saṛṣidaivatam /
HBhVil, 1, 126.2 sāṅgaṃ samudraṃ sanyāsaṃ saṛṣidaivatam /
HBhVil, 1, 126.3 sadīkṣāvidhi sadhyānaṃ sayantraṃ dvādaśākṣaram //
HBhVil, 1, 126.3 sadīkṣāvidhi sadhyānaṃ sayantraṃ dvādaśākṣaram //
HBhVil, 1, 126.3 sadīkṣāvidhi sadhyānaṃ sayantraṃ dvādaśākṣaram //
HBhVil, 1, 138.2 japet sa yāti viprendra viṣṇulokaṃ sabāndhavaḥ //
HBhVil, 1, 179.1 tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi //
HBhVil, 1, 184.2 tasya mantraṃ pravakṣyāmi sāṅgopāṅgam anuttamam //
HBhVil, 2, 7.3 tasmin gurau saśiṣye tu devatāśāpa āpatet //
HBhVil, 2, 62.2 sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā //
HBhVil, 2, 62.2 sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā //
HBhVil, 2, 62.2 sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā //
HBhVil, 2, 63.2 sasitaṃ saśarkaram /
HBhVil, 2, 63.2 sasitaṃ saśarkaram /
HBhVil, 2, 65.2 jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet //
HBhVil, 2, 84.2 nyāsais tattejasaḥ sāṅgīkaraṇaṃ sakalīkṛtaḥ //
HBhVil, 2, 85.1 evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum /
HBhVil, 2, 85.1 evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum /
HBhVil, 2, 86.2 sadīpān paiṣṭikān nyasyet sabījāṅkurabhājanāt //
HBhVil, 2, 86.2 sadīpān paiṣṭikān nyasyet sabījāṅkurabhājanāt //
HBhVil, 2, 92.1 gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā /
HBhVil, 2, 106.2 taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām //
HBhVil, 2, 107.1 devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ /
HBhVil, 2, 118.1 sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām /
HBhVil, 2, 135.1 sākṣataṃ gurur ādāya vāri śiṣyasya dakṣiṇe /
HBhVil, 2, 148.3 na sopānatkacaraṇaḥ praviśed antaraṃ kvacit //
HBhVil, 2, 230.2 dāpayed itaro yugmaṃ sahiraṇyaṃ yathāvidhi //
HBhVil, 2, 246.2 atrāpy aśaktaḥ kaścic ced abjam abhyarcya sākṣatam /
HBhVil, 3, 13.3 sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ //
HBhVil, 3, 102.3 kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai //
HBhVil, 3, 133.4 devatā ca sanirmālyā hanti puṇyaṃ purākṛtam //
HBhVil, 3, 142.1 pūrṇe muhūrte saṃjāte sahasraṃ sārdham ucyate /
HBhVil, 3, 169.3 na garteṣu sasattveṣu na tiṣṭhan na vrajann api //
HBhVil, 3, 176.2 guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbusāntarāḥ /
HBhVil, 3, 199.1 sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ /
HBhVil, 3, 226.3 satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet //
HBhVil, 3, 230.2 kaniṣṭhāgraparīṇāhaṃ satvacaṃ nirvraṇaṃ ṛjum /
HBhVil, 3, 230.3 dvādaśāṅgulamānaṃ ca sārdraṃ syād dantadhāvanam /
HBhVil, 3, 268.1 ācamya mūlamantraṃ ca saprāṇāyāmakaṃ japan /
HBhVil, 3, 281.3 sasāgarāṇi tīrthāni pāde viprasya dakṣiṇe //
HBhVil, 3, 290.2 nivasanti satīrthās tāḥ śālagrāmaśilājale //
HBhVil, 3, 340.3 devabrahmaṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ //
HBhVil, 3, 342.2 tarpayet pitṛbhaktyā ca satilodakacandanaiḥ //
HBhVil, 4, 31.3 kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ //
HBhVil, 4, 38.3 viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 39.3 viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 142.1 pādodakaṃ tāmrapātre kṛtvā satulasīdalam /
HBhVil, 4, 188.2 taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret //
HBhVil, 4, 207.3 sāntarālaṃ prakurvīran puṇḍraṃ haripadākṛtim //
HBhVil, 4, 230.1 gopīmṛttulasī śaṅkhaḥ śālagrāmaḥ sacakrakaḥ /
HBhVil, 4, 298.2 khaḍgaṃ vakṣasi cāpaṃ ca saśaraṃ śīrṣṇi dhārayet //
HBhVil, 4, 324.2 viṣṇūttīrṇā viśeṣeṇa sa namasyo divaukasām //
HBhVil, 4, 359.2 avidyo vā savidyo vā gurur eva janārdanaḥ /
HBhVil, 5, 6.4 evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ /
HBhVil, 5, 6.5 dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān /
HBhVil, 5, 11.7 jayaḥ savijayaḥ paścād balaḥ prabala uttare /
HBhVil, 5, 28.1 svasya vāmāgrataḥ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ /
HBhVil, 5, 38.2 śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam /
HBhVil, 5, 39.1 maṅgalārthaṃ ca kalasaṃ sajalaṃ karakānvitam /
HBhVil, 5, 40.2 kumbhaṃ sakarakaṃ divyaṃ phalakarpūrasaṃyutam /
HBhVil, 5, 41.2 sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset /
HBhVil, 5, 41.2 sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset /
HBhVil, 5, 68.2 nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ /
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 93.1 sānusvārān visargāḍhyān sānusvāravisargakān /
HBhVil, 5, 93.1 sānusvārān visargāḍhyān sānusvāravisargakān /
HBhVil, 5, 95.2 nyased ekaikapatrānte sabindvekaikam akṣaram //
HBhVil, 5, 116.1 makārādikakārāntavarṇair yuktaṃ sabindukaiḥ /
HBhVil, 5, 122.3 varṇaiḥ saha sarephaiś ca kramān nyaset sabindukaiḥ //
HBhVil, 5, 122.3 varṇaiḥ saha sarephaiś ca kramān nyaset sabindukaiḥ //
HBhVil, 5, 136.2 maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ //
HBhVil, 5, 137.2 paramātmānam apy ātmādyādyavarṇaiḥ sabindukaiḥ //
HBhVil, 5, 143.3 ṅe'ntāḥ savāsudevāḥ sarvātmayutaṃ ca saṃyogaṃ //
HBhVil, 5, 145.6 ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ /
HBhVil, 5, 161.1 santo nyasyanti tārādinamo 'nantāṃs tān sabindukān /
HBhVil, 5, 174.2 udyadvirocanasarocir amuṣya madhye saṃcintayet sukhaniviṣṭam atho mukundam //
HBhVil, 5, 186.1 saprasravastanavicūṣaṇapūrṇaniścalāsyāvaṭakṣaritapheniladugdhamugdhaiḥ /
HBhVil, 5, 202.3 savye sakāntān atha yakṣasiddhagandharvavidyādharacāraṇāṃś ca /
HBhVil, 5, 202.4 sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ //
HBhVil, 5, 203.1 sakāntān patnīsahitān yakṣādīṃś ca smaret /
HBhVil, 5, 210.2 sacandratārakānandivimalāmbarasannibham //
HBhVil, 5, 213.4 sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam /
HBhVil, 5, 223.2 tatāstrakṣālitaṃ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ //
HBhVil, 5, 225.1 sabindunā makāreṇa tadādhāre'gnimaṇḍalam /
HBhVil, 5, 235.1 tac ca pañcāṅganyāsena sākāraṃ sveṣṭadaivatam /
HBhVil, 5, 272.1 sthito vāpy upaviṣṭo vā sānurāgo vilāsavān /
HBhVil, 5, 324.1 sthūlaṃ cakradvayaṃ madhye guḍalākṣāsavarṇakam /
HBhVil, 5, 336.2 aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā /
HBhVil, 5, 352.1 vāmapārśve same cakre kṛṣṇavarṇaḥ sa bindukaḥ /
HBhVil, 5, 369.1 agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā /
HBhVil, 5, 382.2 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 423.3 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 459.3 dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate //
HBhVil, 5, 478.2 sacchidrā ca trikoṇā ca tathā viṣamacakrikā /
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 43.2 prāṇānile sāvadhāne baddhe kevalakumbhake //
HYP, Dvitīya upadeśaḥ, 35.2 bhastrāval lohakārasya recapūrau sasambhramau //
HYP, Dvitīya upadeśaḥ, 51.3 yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam //
HYP, Dvitīya upadeśaḥ, 61.1 yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam /
HYP, Caturthopadeśaḥ, 50.2 sabāhyābhyantaraṃ vyomni ghaṭavat tiṣṭhati dhruvam //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 45.0 agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā //
JanMVic, 1, 72.2 niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ //
JanMVic, 1, 89.0 strīṇāṃ ca stanayor gartād aṣṭātriṃśadadhikāḥ sapeśyo dhamanyo bhavanti iti sauśrutaḥ //
JanMVic, 1, 185.2 viditam atisatattvāḥ saṃvidambhonidhānād acalahṛdayavīryākarṣaniṣpīḍanottham /
Kaiyadevanighaṇṭu
KaiNigh, 2, 41.1 madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /
KaiNigh, 2, 59.1 kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /
KaiNigh, 2, 59.2 tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //
KaiNigh, 2, 77.2 rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham //
KaiNigh, 2, 102.2 sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //
KaiNigh, 2, 105.1 viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam /
KaiNigh, 2, 107.2 sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //
KaiNigh, 2, 108.1 nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /
KaiNigh, 2, 110.2 audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam //
KaiNigh, 2, 114.1 pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru /
KaiNigh, 2, 115.1 kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /
KaiNigh, 2, 117.2 sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 22.0 tenainaṃ saha pracaratīndravantaḥ pracarateti sendratvāya //
KaṭhĀ, 2, 3, 8.0 arcir asi śocir asīti jvalantam agniṃ harataḥ satejastvāya //
KaṭhĀ, 2, 5-7, 70.0 pūṣā tveti vatsam upāvasṛjati satanūtvāya //
KaṭhĀ, 3, 4, 34.0 srucau bāhū karoti sātmatvāya //
KaṭhĀ, 3, 4, 55.0 dadhnā saṃsṛjati satejastvāya //
KaṭhĀ, 3, 4, 119.0 parvaṇi tiṣṭhed divā āsīta naktaṃ satejastvāya //
KaṭhĀ, 3, 4, 157.0 tasmād yas sapravargyeṇa yajñena yajate rudrasya śira upadadhāti //
KaṭhĀ, 3, 4, 163.0 tasmād yas sapravargyeṇa yajñena yajate mukhyo brahmavarcasī bhavati //
KaṭhĀ, 3, 4, 314.0 sapravargyaṃ jyotiṣṭomaṃ kuryāt //
KaṭhĀ, 3, 4, 350.0 pravṛñjanti sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai //
KaṭhĀ, 3, 4, 350.0 pravṛñjanti sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai //
KaṭhĀ, 3, 4, 350.0 pravṛñjanti sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai //
Kokilasaṃdeśa
KokSam, 1, 2.2 atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ śuśrāvetthaṃ sa punaravapuḥsaṅgrahāṃ vyomni vāṇīm //
KokSam, 1, 6.2 tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā //
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
KokSam, 1, 24.1 snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ /
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
KokSam, 2, 37.2 jīvaṃ jīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā //
KokSam, 2, 63.2 sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 6.3 tatsampuṭe rasaṃ kṣiptvā navasāraṃ sanimbukam //
MuA zu RHT, 2, 21.1, 8.2 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram /
MuA zu RHT, 2, 21.1, 8.2 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram /
MuA zu RHT, 3, 4.2, 10.0 sapattramūlasaṃyuktā auṣadhīstatra niḥkṣipet //
MuA zu RHT, 3, 4.2, 11.2 saṃyuktaṃ kārayettattu soṣme saptāhasaṃsthitam //
MuA zu RHT, 3, 6.2, 4.1 yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā /
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 5, 7.2, 9.3 samāñjiṣṭho haridrādyo lākṣārasasamanvitaḥ /
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 9, 9.2, 1.0 sadrāvakaṃ śodhakagaṇamāha sūryāvarta ityādi //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 16, 1.2, 2.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ ca yat /
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 18, 24.2, 2.0 bho budhāḥ mayā prakāśyamānaṃ sat śṛṇuta sāvadhānā ityadhyāhāryam //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 13.2, 3.0 ca punaḥ sakuṣṭhān kuṣṭhaiḥ saha vartante evaṃvidhān pīnasādīn rogān harati dūrīkaroti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 86.1 atisūkṣmā pṛthak śīghrā savegā bharitārdrikā /
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 3, 20.1 sabindūn aco blūm uccārya vaśinīvāgdevatāyai namaḥ iti śirasi /
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.1 tacchrutvā ṛṣivākyaṃ tu saśiṣyo 'gnyarkasaṃnibhaḥ /
ParDhSmṛti, 3, 22.1 savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ /
ParDhSmṛti, 3, 43.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 4, 19.1 bāndhavānāṃ sajātīnāṃ durvṛttaṃ kurute tu yā /
ParDhSmṛti, 5, 3.2 sa hiraṇyodakaiḥ snātvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 5, 4.1 savratas tu śunā daṣṭo yas trirātram upāvaset /
ParDhSmṛti, 5, 5.1 avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /
ParDhSmṛti, 6, 24.2 caṇḍālasparśane caiva sacailaṃ snānam ācaret //
ParDhSmṛti, 7, 20.1 snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ /
ParDhSmṛti, 8, 31.1 saśikhaṃ vapanaṃ kṛtvā trisaṃdhyam avagāhanam /
ParDhSmṛti, 9, 10.2 ādras tu sapalāśaś ca daṇḍa ity abhidhīyate //
ParDhSmṛti, 9, 14.2 tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane //
ParDhSmṛti, 9, 16.1 niṣpannasarvagātras tu dṛśyate vā sacetanaḥ /
ParDhSmṛti, 10, 6.1 saśikhaṃ pavanaṃ kṛtvā prājāpatyadvayaṃ caret /
ParDhSmṛti, 10, 19.1 saśikhaṃ vapanaṃ kṛtvā bhuñjīyād yāvakaudanam /
ParDhSmṛti, 12, 7.2 saśikhaṃ vapanaṃ kṛtvā prājāpatyadvayaṃ caret //
ParDhSmṛti, 12, 11.1 yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
ParDhSmṛti, 12, 28.2 etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet //
ParDhSmṛti, 12, 55.1 tataḥ saṃnidhimātreṇa sacailaṃ snānam ācaret /
ParDhSmṛti, 12, 73.1 saputraḥ saha bhṛtyaiś ca kuryād brāhmaṇabhojanam /
ParDhSmṛti, 12, 74.2 savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret //
Rasakāmadhenu
RKDh, 1, 1, 16.1 anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam /
RKDh, 1, 1, 27.1 vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RKDh, 1, 1, 27.1 vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /
RKDh, 1, 1, 62.1 tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /
RKDh, 1, 1, 64.2 snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /
RKDh, 1, 1, 65.2 sacchidram iti chidraṃ cātra pātrādhastājjñeyam /
RKDh, 1, 1, 67.1 tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 71.5 sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /
RKDh, 1, 1, 89.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
RKDh, 1, 1, 173.1 lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram /
RKDh, 1, 1, 190.2 saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ //
RKDh, 1, 1, 192.1 sacchidre saṃpuṭe nālamunmattakusumaprabham /
RKDh, 1, 2, 4.2 sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā //
RKDh, 1, 2, 20.2 śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //
RKDh, 1, 5, 19.2 amlavargasnuhīpatraciñcābījaṃ savalkalam //
RKDh, 1, 5, 21.4 cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām //
RKDh, 1, 5, 30.3 satuṣe karṣage'gnau ca yāvatsūtāvaśeṣitam //
RKDh, 1, 5, 50.2 dhmātaṃ sādhu syāt suvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
RKDh, 1, 5, 52.2 śataśo vāhayedetadakṣīṇaṃ sāvaśeṣitam //
RKDh, 1, 5, 56.2 sasnehakṣārakaṭvamlai rasaistaistālakādibhiḥ //
RKDh, 1, 5, 70.4 sāmlena tāpyayogena dhametsvarṇāvaśeṣitam //
RKDh, 1, 5, 112.1 sāmlena tāpyayogena dhametsvarṇāvaśeṣitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 2, 142.2, 4.0 sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ //
RRSBoṬ zu RRS, 2, 142.2, 4.0 sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ //
RRSBoṬ zu RRS, 3, 128.1, 1.0 candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ //
RRSBoṬ zu RRS, 3, 155.2, 1.0 mṛddāraśṛṅgasya lakṣaṇam utpattisthānaṃ cāha sadalamiti //
RRSBoṬ zu RRS, 4, 54.2, 1.0 nirdalaṃ niṣpattram aśubhagomedasya sapaṭalatvād atra śubhagomedasya nirdalatvāvatāraṇam //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
RRSBoṬ zu RRS, 5, 154.2, 1.0 niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 35.3, 1.0 vālukāyantramāha sarasāmiti //
RRSBoṬ zu RRS, 9, 35.3, 2.0 sarasāṃ pāradagarbhām //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
RRSṬīkā zu RRS, 2, 12.2, 2.0 sacandrikaṃ cākacikyasahitam //
RRSṬīkā zu RRS, 3, 116.2, 3.0 ślakṣṇānekasacākacikyaphalakaviśiṣṭaḥ khanijaḥ kṣudrapāṣāṇaḥ prāṇijaśca //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 4, 4.2, 1.0 vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati //
RRSṬīkā zu RRS, 4, 34.2, 3.0 trāsaḥ sabāhyābhyantaramalaviśiṣṭatvam //
RRSṬīkā zu RRS, 8, 39.2, 2.0 vidyādharayantraṃ dvividhaṃ nirjalaṃ sajalaṃ ca //
RRSṬīkā zu RRS, 8, 43, 2.0 yathā varalohakavidhau satīkṣṇatāmrasya dhmānena drutasya lakucadrāve nikṣepo'trādhyāye prāguktaḥ sa ḍhālanaśabdena paribhāṣyate //
RRSṬīkā zu RRS, 8, 62.2, 8.2 samūlaṃ kaṇḍayitvā tu yathālābhaṃ niveśayet //
RRSṬīkā zu RRS, 8, 62.2, 15.2 prakṣālya kāñjikaiḥ soṣṇaistam ādāya vimardayet //
RRSṬīkā zu RRS, 8, 65.2, 4.0 ādiśabdena sāgnikacullīsthe kaṭāhe vā pāradasya tasya dhāraṇamityādi //
RRSṬīkā zu RRS, 8, 72.2, 1.0 atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 8.1 dadyādupari yantrasya sacchidraṃ samabudhnakam /
RRSṬīkā zu RRS, 9, 26.2, 11.0 sacchidraṃ samabudhnakamiti kharparasya viśeṣaṇam //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
RRSṬīkā zu RRS, 9, 73.2, 9.0 tatastāni sarase taptakhalve yathāvidhi mardanena pārado bhakṣayati //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 32.2, 13.0 prakāśakoṣṭhī sapidhānakoṣṭhī ceti bhedena //
RRSṬīkā zu RRS, 10, 38.2, 1.0 prathamaṃ sapidhānakoṣṭhīmāha rājahasteti //
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
Rasasaṃketakalikā
RSK, 2, 28.1 yāvadbhasmatvamāyāti tataḥ khalve satālakam /
RSK, 2, 56.1 samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ /
RSK, 2, 57.1 sagandhaścotthito dhāturmardyaḥ kanyārase dinam /
RSK, 2, 62.2 sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //
RSK, 4, 62.2 laghurāsnāhvayaṃ kvāthaṃ sapuraṃ hyanupānakam //
RSK, 5, 18.2 baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān //
Rasataraṅgiṇī
RTar, 2, 29.1 sadravair gandhakādyaiśca dhātubhiḥ peṣito rasaḥ /
RTar, 2, 45.1 tāḍitaṃ vaṅkanālena sauṣadhaṃ ghoṣakaṃ yadā /
RTar, 2, 56.1 samitrapañcakaṃ dhmātaṃ prakṛtiṃ naiti yat punaḥ /
RTar, 3, 6.1 saśarkarā pāṇḍurā ca vahnitāpasahā ciram /
RTar, 3, 7.1 śikhitrakairdagdhatuṣaiḥ śaṇena saladdikā daṇḍasukuṭṭitā ca /
RTar, 3, 15.1 sāpidhānā śikhopetā gostanākārasannibhā /
RTar, 3, 19.1 dhattūrapuṣpākāreṇa sacchidrāṣṭāṅgulena ca /
RTar, 4, 29.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
Rasārṇavakalpa
RAK, 1, 115.2 sabījā cauṣadhī grāhyā kācid gulmalatā priye //
RAK, 1, 121.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
RAK, 1, 250.1 sārdhamāsaprayogena kuñjaraiḥ saha yudhyate /
RAK, 1, 387.1 nimbakāṣṭhaṃ samuddhṛtya sacchidraṃ kārayed budhaḥ /
RAK, 1, 400.2 tālakaṃ pācayedyastu gomayaṃ ca samāhiṣam //
RAK, 1, 465.1 sapatramūlamuddhṛtya yavakṣāreṇa peṣayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.6 yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā /
SDhPS, 1, 14.1 te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 118.1 taṃ bhagavantaṃ saparṣadamabhyavākirat sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 2, 56.3 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 62.1 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 77.1 te ātmānaṃ savraṇaṃ jñātvā tataḥ parṣado 'pakrāntāḥ //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 141.1 savaijayantān gorathakāneva vātabalajavasampannān ekavarṇān ekavidhān ekaikasya dārakasya dadyāt //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 84.1 saviśeṣaṃ te 'haṃ vetanakaṃ dāsyāmi //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 207.2 sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 9, 5.1 vayaṃ hi bhagavan sadevamānuṣāsure loke 'tīva citrīkṛtāḥ /
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 14.2 sa hi bhaiṣajyarāja kulaputro vā kuladuhitā vā tathāgato veditavyaḥ sadevakena lokena //
SDhPS, 10, 27.1 sa dharmabhāṇakaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo divyāśca ratnarāśayastasya dharmabhāṇakasyopanāmayitavyāḥ //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 11, 142.1 atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat /
SDhPS, 12, 23.1 bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya /
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //
SDhPS, 18, 113.1 tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 22.2 sapuṣpaṃ phalitaṃ kāntaṃ vanaṃ caitrarathaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 26.1 krīḍan sṛjad virāṭsaṃjñaḥ sabījaṃ ca hiraṇmayam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 27.2 so 'sṛjadviśvam evaṃ tu sadevāsuramānuṣam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.1 sā paribhramate lokān sadevāsuramānavān /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.1 saptadvīpasamudrāntāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 46.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 9.1 devadānavagandharvāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 9.2 sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 11.1 paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām /
SkPur (Rkh), Revākhaṇḍa, 7, 12.2 jaṃbudvīpaṃ kuśaṃ krauñcaṃ sagomedaṃ saśālmalam //
SkPur (Rkh), Revākhaṇḍa, 7, 12.2 jaṃbudvīpaṃ kuśaṃ krauñcaṃ sagomedaṃ saśālmalam //
SkPur (Rkh), Revākhaṇḍa, 7, 20.1 sanūpuraravoddāmāṃ hārakeyūramaṇḍitām /
SkPur (Rkh), Revākhaṇḍa, 7, 25.1 sadevāsuragandharvaṃ sapannagamahoragam /
SkPur (Rkh), Revākhaṇḍa, 7, 25.1 sadevāsuragandharvaṃ sapannagamahoragam /
SkPur (Rkh), Revākhaṇḍa, 8, 51.2 tadaiva lokāḥ saṃjātāḥ kṣitiścaiva sakānanā //
SkPur (Rkh), Revākhaṇḍa, 9, 5.2 śete yugasahasrāntaṃ kālamāviśya sārṇavam //
SkPur (Rkh), Revākhaṇḍa, 9, 35.1 sa viveśa mahārāja bhūtalaṃ sasurottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 64.1 akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre /
SkPur (Rkh), Revākhaṇḍa, 11, 69.1 sāṅgopāṅgāṃs tathā vedāñjapannityaṃ samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 9.2 paśyanti saparīvārāḥ svakīyāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 13, 11.2 saputradārabhṛtyāste vartayanti pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 13, 33.2 gṛhāṃstyaktvā mahābhāgāḥ saśiṣyāḥ sahabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 35.1 viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 4.1 saṃhara tvaṃ jagad deva sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 14, 7.2 sagaṇaḥ saparīvāraḥ saha tābhyāṃ sahomayā //
SkPur (Rkh), Revākhaṇḍa, 14, 7.2 sagaṇaḥ saparīvāraḥ saha tābhyāṃ sahomayā //
SkPur (Rkh), Revākhaṇḍa, 14, 41.2 patanti yakṣagandharvāḥ sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 42.2 bumbāpātaiḥ sanirghātair uditārtasvarairapi //
SkPur (Rkh), Revākhaṇḍa, 14, 48.1 devāsurā bhayatrastāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 59.1 merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam /
SkPur (Rkh), Revākhaṇḍa, 15, 25.2 nānātaraṅgāṃ sāvartāṃ suvelārṇavasaṃnibhām //
SkPur (Rkh), Revākhaṇḍa, 15, 27.2 mahāvīcyaughaphenāḍhyāṃ kurvantīṃ sajalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 15, 28.2 sadhūmāśaninirhrādair vahantīṃ saptadhā tadā //
SkPur (Rkh), Revākhaṇḍa, 15, 31.2 mahāvātaḥ sanirghāto yenākampaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 15, 38.1 hiraṇmayenaiva samutsṛjan sa daṇḍena yadvad bhagavān sameruḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 7.2 sāsurānsuragandharvān sayakṣoragarākṣasān //
SkPur (Rkh), Revākhaṇḍa, 17, 7.2 sāsurānsuragandharvān sayakṣoragarākṣasān //
SkPur (Rkh), Revākhaṇḍa, 17, 9.3 yathā nadyo layaṃ yānti samudraṃ prāpya sasvanāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 11.1 jvālāstatastasya mukhātsughorāḥ savisphuliṅgā bahulāḥ sadhūmāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 11.1 jvālāstatastasya mukhātsughorāḥ savisphuliṅgā bahulāḥ sadhūmāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 19.2 evaṃ dadāha bhagavāṃstrailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 17, 26.1 samātṛgaṇabhūyiṣṭhā sayakṣoragarākṣasā /
SkPur (Rkh), Revākhaṇḍa, 17, 26.1 samātṛgaṇabhūyiṣṭhā sayakṣoragarākṣasā /
SkPur (Rkh), Revākhaṇḍa, 18, 5.2 sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 5.2 sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 28.1 grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam /
SkPur (Rkh), Revākhaṇḍa, 19, 36.1 saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā /
SkPur (Rkh), Revākhaṇḍa, 19, 36.1 saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā /
SkPur (Rkh), Revākhaṇḍa, 20, 4.1 ulkāpātāḥ sanirghātā bhūmikampastathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 20, 11.1 pṛthivīmadahansarvāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 21, 13.1 śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 37.2 tathaiva brahmacaryeṇa sopavāso jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 65.2 tatra devagaṇāḥ sarve sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 68.1 narmadāyāḥ sutastatra saśalyo viśalīkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 30.1 saśalyastu mahātejā revāputro vṛto 'gnibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 32.2 saśalyaṃ putramādāya kāpilaṃ hradamāviśat //
SkPur (Rkh), Revākhaṇḍa, 22, 33.2 saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā //
SkPur (Rkh), Revākhaṇḍa, 23, 12.1 tatra snātvā naro rājansopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 3.1 purā ṛṣigaṇāḥ sarve sendrāścaiva marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 56.3 abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 72.2 dvāḥsthamāha mahādaityaḥ savismayamidaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 26, 73.2 brahmaputraṃ satejaskaṃ duḥsahaṃ duratikramam /
SkPur (Rkh), Revākhaṇḍa, 26, 141.2 madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 155.1 upānadyugalaiśchatraiḥ kaṇṭhasūtraiḥ sakaṇṭhikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 28.2 paśyanti nāma cātmānaṃ satailābhyaṅgamastakam //
SkPur (Rkh), Revākhaṇḍa, 28, 30.2 bhūmikampāḥ sanirghātā ulkāpātāḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 42.2 sapuraṃ sagṛhadvāraṃ savāhanavanaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 42.2 sapuraṃ sagṛhadvāraṃ savāhanavanaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 42.2 sapuraṃ sagṛhadvāraṃ savāhanavanaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 92.2 praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara //
SkPur (Rkh), Revākhaṇḍa, 28, 104.3 svarge martye ca pātāle pūjitaḥ sasurāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 14.2 nāsti kiṃcit tvayā hīnaṃ trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 39, 23.2 cacāra pṛthivīṃ sarvāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 39, 25.2 pṛthvī tena bhaveddattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 39, 34.1 pradakṣiṇā kṛtā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 42, 14.3 sakledaṃ tatra me vastraṃ nikṣiptaṃ tanna dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 42, 27.2 ākampitā mahotpātaiḥ saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 44, 26.2 trinarās tatra tiṣṭhanti sādityamarutaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 44, 31.1 sa pūtaśca bhavetsākṣāt sabāhyābhyantaro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 45, 7.2 toṣayāmi mahādevaṃ yena sānugraho bhavet //
SkPur (Rkh), Revākhaṇḍa, 46, 3.1 aśokairnālikeraiśca mātuliṅgaiḥ sadāḍimaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 9.1 sākṣatair bhājanais tatra śatasāhasrayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 32.2 śacīṃ prati manastasya sakāmamabhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 47, 3.2 dṛṣṭvā padmodbhavaṃ devaṃ sāṣṭāṅgaṃ praṇatāḥ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 5.1 sodvegaṃ bhāṣitaṃ śrutvā devānāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 47, 21.2 viṣṇostadvacanaṃ śrutvā brahmādyāste savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 14.3 pāṇibhyāṃ sampuṭaṃ kṛtvā sāṣṭāṅgaṃ praṇataḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 2.1 āgatāśca tato devā brahmādyāśca savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 21.1 rakṣāpālāṃs tato muktvā śataṃ sāṣṭavināyakān /
SkPur (Rkh), Revākhaṇḍa, 49, 36.1 vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 47.1 sayoktraṃ lāṅgalaṃ dadyāt kṛṣṭāṃ caiva vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 50, 22.2 tiladhenuṃ ca yo dadyāt savatsāṃ vastrasaṃplutām //
SkPur (Rkh), Revākhaṇḍa, 51, 19.1 tatra snātvā ca yo bhaktyā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 53.1 sayoktraṃ lāṅgalaṃ dadyādyuvānau tu dhuraṃdharau /
SkPur (Rkh), Revākhaṇḍa, 51, 57.2 pṛthvī dattā bhavet tena saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 51, 58.2 raupyakhurīṃ kāṃsyadohāṃ savastrāṃ ca payasvinīm //
SkPur (Rkh), Revākhaṇḍa, 52, 1.3 sakuṭumbo gataḥ svargaṃ muniryatra mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 2.2 kathaṃ nākaṃ gato vipraḥ sakuṭumbo mahānṛṣiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 12.2 sa tiṣṭhati sapatnīkaḥ sasutaḥ sasnuṣas tathā //
SkPur (Rkh), Revākhaṇḍa, 52, 12.2 sa tiṣṭhati sapatnīkaḥ sasutaḥ sasnuṣas tathā //
SkPur (Rkh), Revākhaṇḍa, 52, 12.2 sa tiṣṭhati sapatnīkaḥ sasutaḥ sasnuṣas tathā //
SkPur (Rkh), Revākhaṇḍa, 54, 5.3 arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram //
SkPur (Rkh), Revākhaṇḍa, 54, 19.2 sakuṭumbasya me tvaṃ hi mṛtyureṣa upasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 30.1 catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 32.1 sakuṭumbaṃ samastaṃ māṃ dāhayitvānale nṛpa /
SkPur (Rkh), Revākhaṇḍa, 54, 43.2 sacailaṃ kurute snānaṃ muktvāsthīni pade pade //
SkPur (Rkh), Revākhaṇḍa, 54, 56.3 yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 59.2 ākāśasthaṃ dadarśāsau sāmiṣaṃ kuraraṃ nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 73.3 svargaṃ jagāma sasutas tato dīrghatapā muniḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 15.2 sakuṭumbo vimānasthaḥ svargatas tvaṃ tathā kuru //
SkPur (Rkh), Revākhaṇḍa, 56, 17.1 sadā mudānvito rājā sabhāryo bahuputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 28.1 puruṣān sāyudhāṃś cāpi brāhmaṇānsapurohitān /
SkPur (Rkh), Revākhaṇḍa, 56, 28.1 puruṣān sāyudhāṃś cāpi brāhmaṇānsapurohitān /
SkPur (Rkh), Revākhaṇḍa, 56, 45.1 prabhāte bhojayed viprān dānaṃ dadyāt saśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 53.2 śrūyatāṃ vacanaṃ me 'dya brāhmaṇāḥ sapurohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 57.1 aharniśaṃ dahed dhūpaṃ candanaṃ ca sadīpakam /
SkPur (Rkh), Revākhaṇḍa, 56, 58.3 kathayāmi mahābāho setihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 56, 67.2 sopavāsāḥ saniyamāḥ sarve sāgniparigrahāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 67.2 sopavāsāḥ saniyamāḥ sarve sāgniparigrahāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 67.2 sopavāsāḥ saniyamāḥ sarve sāgniparigrahāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 87.2 śrīphalāni sapuṣpāṇi dāsyāmi ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 88.2 śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 106.2 śrīphalāni sapadmāni dattāni śabareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 56, 116.3 pṛthvī tena bhaved dattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 57, 6.1 cāturvarṇyasutāḥ sarve bhojitāḥ saparicchadāḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 24.1 iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 8.1 śambhunā ca yadākhyātaṃ girijāyāḥ sasambhramam /
SkPur (Rkh), Revākhaṇḍa, 62, 1.3 yatra vai nihatāstāta dānavāḥ sapadānugāḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 3.2 teṣāṃ śirāṃsi saṃgṛhya sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 7.2 sahiraṇyena kumbhena pañcaratnaphalānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 41.1 avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 57.1 nāradasya vacaḥ śrutvā jagāma samunirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 75.2 na tasyāḥ sadṛśī kanyā trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 69, 9.1 sapatnīkān nṛpaśreṣṭha caturthyaṅgārake vrate /
SkPur (Rkh), Revākhaṇḍa, 69, 10.2 prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 14.2 saputro jāyate martyaḥ pratijanma nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 73, 9.2 yogye dvijottame deyā yogyā dhenuḥ sakāñcanā //
SkPur (Rkh), Revākhaṇḍa, 73, 10.1 savatsā taruṇī śubhrā bahukṣīrā savastrakā /
SkPur (Rkh), Revākhaṇḍa, 73, 10.1 savatsā taruṇī śubhrā bahukṣīrā savastrakā /
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 2.1 tatra tīrthe tu yaḥ snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 25.2 sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 83, 47.3 kriyate kena kāryeṇa sāścaryaṃ kathyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 83, 53.2 kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā /
SkPur (Rkh), Revākhaṇḍa, 83, 105.2 huṅkāre caturo vedān vidyātsāṅgapadakramān //
SkPur (Rkh), Revākhaṇḍa, 83, 113.2 savatsā ca suśīlā ca sitavastrāvaguṇṭhitā //
SkPur (Rkh), Revākhaṇḍa, 84, 34.2 sarogo mucyate rogānnātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 85, 17.2 sāṣṭāṅgaṃ praṇipatyoccairjaya śambho namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 85, 81.2 sopavāso jitakrodho dhenuṃ dadyāddvijanmane //
SkPur (Rkh), Revākhaṇḍa, 85, 82.1 savatsāṃ kṣīrasaṃyuktāṃ śvetavastrāvalokitām /
SkPur (Rkh), Revākhaṇḍa, 85, 83.1 kapilāṃ vā savatsāṃ ca ghaṇṭābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 86, 15.1 alaṃkṛtya savatsāṃ ca śaktyālaṅkārabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 89, 3.1 samutkṣipte tu tenaiva sapūtirabhavadvraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 8.1 tālameghabhayāt pārtha ravirudrāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 9.1 savākpatimaheśāśca naṣṭacittāḥ pitāmaham /
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 93, 10.1 savatsāṃ vastrasaṃyuktāṃ hiraṇyopari saṃsthitām /
SkPur (Rkh), Revākhaṇḍa, 97, 25.1 karadāste kṛtāstena saputrabalavāhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 41.2 sāmiṣaṃ taṃ śukaṃ jñātvā śyenas tam abhyadhāvata //
SkPur (Rkh), Revākhaṇḍa, 97, 62.2 natvoce mātaraṃ bhaktyā sāṣṭāṅgaṃ vinayānataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 77.1 gaṅgāvagāhitā tena kedāraśca sapuṣkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 79.2 sāhlādo narmadāṃ dṛṣṭvā cittaviśrāntimāpa ca //
SkPur (Rkh), Revākhaṇḍa, 97, 81.1 sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 97, 92.2 saśiṣyāśca mahābhāgā narmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 106.1 jaya ṣaṇmukhasāyudha īśanute jaya sāgaragāmini śambhunute /
SkPur (Rkh), Revākhaṇḍa, 97, 117.2 dharaṇī calitā sarvā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 97, 118.1 mūrcchāpannaṃ tato vyāsaṃ dṛṣṭvā devāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 121.2 sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda //
SkPur (Rkh), Revākhaṇḍa, 97, 140.1 sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam /
SkPur (Rkh), Revākhaṇḍa, 97, 173.1 sapatnīkaṃ tato vipraṃ pūjayet tatra bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 6.3 saguṇo nirguṇo vāpi dhanāḍhyo vāpyakiṃcanaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 21.1 savatsāṃ ghaṇṭāsaṃyuktāṃ kāṃsyapātrāvadohinīm /
SkPur (Rkh), Revākhaṇḍa, 102, 7.2 sopānaḥ svargamārgasya pṛthivyāṃ manmatheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 10.2 na tvayā sadṛśī nārī trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 103, 28.1 tena bhāryāṃ praśaṃsanti sadevāsuramānuṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 29.2 etadvākyāvasāne tu sāṣṭāṅgaṃ praṇatābravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 43.1 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 43.1 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 44.1 pradakṣiṇaṃ tataḥ kṛtvā sāṣṭāṅgaṃ praṇatābravīt /
SkPur (Rkh), Revākhaṇḍa, 103, 95.2 āprīṇāti jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 103, 116.2 śakaṭaṃ mocya taddvāri savṛṣaṃ rajjusaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 103, 140.2 hataḥ sa rāmacandreṇa saputraḥ sahabāndhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 169.2 sapatnīko gatastatra saṅgame varavarṇini //
SkPur (Rkh), Revākhaṇḍa, 103, 177.1 saptamyāṃ ca site pakṣe sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 186.1 alaṃkṛtāṃ savatsāṃ ca kṣīriṇīṃ taruṇīṃ sitām /
SkPur (Rkh), Revākhaṇḍa, 103, 187.2 svarṇaśṛṅgīṃ savatsāṃ ca brāhmaṇāyopapādayet //
SkPur (Rkh), Revākhaṇḍa, 105, 1.2 karañjākhyaṃ tato gacchet sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 3.1 tṛtīyāyāmahorātraṃ sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 3.2 nimantrayed dvijaṃ bhaktyā sapatnīkaṃ surūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 106, 5.2 prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 2.2 ānītaśca mahāseno devaiḥ sendrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 4.2 nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 15.3 karoti bhasmasātsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 111, 20.1 tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 5.2 sopavāso jitakrodhastasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 119, 6.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 119, 6.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 119, 10.1 yāvanti tasyā romāṇi savatsāyāstu bhārata /
SkPur (Rkh), Revākhaṇḍa, 120, 23.1 ṛgyajuḥsāmagīteṣu sāṅgopāṅgeṣu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 120, 25.1 akāmo vā sakāmo vā tatra tīrthe kalevaram /
SkPur (Rkh), Revākhaṇḍa, 125, 24.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 125, 24.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 125, 25.1 mantramūlam idaṃ sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 125, 32.1 candrasūryagrahe snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 33.2 sopavāso jitakrodha uṣitvā sūryamandire //
SkPur (Rkh), Revākhaṇḍa, 128, 7.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 128, 7.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 133, 6.2 ādhāraḥ sarvabhūtānāṃ trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 138, 3.1 gautamaṃ prārthayāmāsur vākyaiḥ sānunayaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 3.1 yenaikādaśarudrāśca hyādityāḥ samarudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 3.1 vimucya saśaraṃ cāpaṃ prārebhe tapa uttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 32.2 garjantaḥ sāyudhāḥ sarve dhāvanto rathavartmani //
SkPur (Rkh), Revākhaṇḍa, 145, 3.1 tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 146, 4.1 ekatra sāgarāḥ sapta saprayāgāḥ sapuṣkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 4.1 ekatra sāgarāḥ sapta saprayāgāḥ sapuṣkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 7.2 evaṃ bruvanti devāśca ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 22.1 viśvedevāśca pitaraḥ sacandrāḥ sadivākarāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 22.1 viśvedevāśca pitaraḥ sacandrāḥ sadivākarāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 27.2 krīḍanti devatāḥ sarva ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 28.1 manuṣyāścaiva yogīndrāḥ pitaraḥ sapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 115.2 saputreṇa ca tenaiva pitṝṇāṃ vihitā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 8.1 sahiraṇyaṃ savastraṃ ca modakopari saṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 148, 8.1 sahiraṇyaṃ savastraṃ ca modakopari saṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 148, 12.1 snigdhaṃ mṛdusamadhuram ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 148, 24.1 akāmo vā sakāmo vā tatra tīrthe mṛto naraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 8.1 tena sampāditā lokāstapasā sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 15.2 madhumādhavagandhena sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 19.1 evaṃ dṛṣṭaḥ sa devena saśaraḥ saśarāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 19.1 evaṃ dṛṣṭaḥ sa devena saśaraḥ saśarāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 21.1 kāmena rahitā lokāḥ sasurāsuramānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 15.1 kaśyapāya mahīṃ dattvā saparvatavanākarām /
SkPur (Rkh), Revākhaṇḍa, 151, 16.2 sagaṇaṃ samare hatvā rājyaṃ dattvā vibhīṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 151, 22.2 bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 155, 43.1 aṇḍajasvedajātīnāṃ bhūtānāṃ sacarācare /
SkPur (Rkh), Revākhaṇḍa, 155, 92.2 tataḥ prasūtikāle hi kṛmibhuktaśca savraṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 19.1 snātvā prabhāte revāyāṃ dadyātsaghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 156, 19.2 sahiraṇyaṃ yathāśakti devamuddiśya śaṅkaraṃ //
SkPur (Rkh), Revākhaṇḍa, 157, 8.2 sāṣṭāṅgapraṇipātena tatphalaṃ labhate hareḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 19.2 tatra bhuñjati deveśaḥ sapatnīko vṛṣadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 32.1 pañcabhūtasamopetaḥ saṣaṣṭhaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 36.2 salilādrasanāṃ śaityaṃ snehaṃ kledaṃ samārdavam //
SkPur (Rkh), Revākhaṇḍa, 159, 42.2 nirgacchate bāṇa iva yantracchidreṇa sajvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 76.2 kuryātsadroṇaśikhara āsīnāṃ tāmrabhājane //
SkPur (Rkh), Revākhaṇḍa, 159, 82.2 sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 2.2 yatra siddhā mahābhāgā ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 8.2 sopavāsaḥ śucirbhūtvā liṅgaṃ sampūrayet tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 13.2 asminsthāne sthitau viddhi saha devaiḥ savāsavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 8.1 yasmādvedetihāsaiśca saṣaḍaṅgapadakramāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 36.1 sacailaḥ klinnavasano maunamāsthāya saṃyataḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 14.1 nāsti kiṃcittvayā hīnaṃ trailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 169, 20.1 divyena cakṣuṣā dṛṣṭaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 169, 21.1 santānaṃ nāsti te rājaṃstrailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 169, 32.2 cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā //
SkPur (Rkh), Revākhaṇḍa, 169, 33.1 krīḍantīṃ tāmavekṣyātha sasakhīṃ vimale jale /
SkPur (Rkh), Revākhaṇḍa, 170, 6.2 kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 9.2 paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam //
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 40.1 divyanetradharo bhūtvā trailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 172, 57.2 pradakṣiṇīkṛtā tena sasāgaradharā dharā //
SkPur (Rkh), Revākhaṇḍa, 172, 61.1 bhūṣitā tena rājendra saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 172, 83.2 sāṅgopāṅgaiś caturvedair labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 174, 5.2 sopavāsaḥ śucirbhūtvā dīpakāṃstatra dāpayet //
SkPur (Rkh), Revākhaṇḍa, 180, 73.1 akāmo vā sakāmo vā mṛtastatra nareśvara /
SkPur (Rkh), Revākhaṇḍa, 182, 15.1 prārthitaṃ kuñcikāṭṭālaṃ svagṛhaṃ saparigraham /
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /
SkPur (Rkh), Revākhaṇḍa, 183, 17.1 iti te kathitaṃ samyakkedārākhyaṃ savistaram /
SkPur (Rkh), Revākhaṇḍa, 184, 19.1 samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 7.1 nārāyaṇodare sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 186, 8.1 tenaiva sthāpitaścendrastrailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 189, 12.1 saparvatavanām urvīṃ samudraparimekhalām /
SkPur (Rkh), Revākhaṇḍa, 189, 38.1 sapañcavartikān dīpān ghṛtenojjvālya bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 83.1 bhavantyaḥ sa ca devendro lokāśca sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 10.1 samastāpsaraso vidyāḥ sāṅgā vedāstaduktayaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 15.2 sasādhvasā bhaktiparāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 22.1 sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu /
SkPur (Rkh), Revākhaṇḍa, 193, 28.2 sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 61.1 evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 193, 61.2 sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 62.3 praṇamya tau samadanāḥ savasantāśca pārthiva //
SkPur (Rkh), Revākhaṇḍa, 193, 62.3 praṇamya tau samadanāḥ savasantāśca pārthiva //
SkPur (Rkh), Revākhaṇḍa, 194, 46.2 agnīñjuhuvire rājanvedirdhātrī sasāgarā //
SkPur (Rkh), Revākhaṇḍa, 195, 38.2 saptadvīpavatī tena sasāgaravanāpagā //
SkPur (Rkh), Revākhaṇḍa, 197, 9.1 tataḥ sāgurukair dhūpaiḥ kundaraiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 97.1 sampūjya maṇḍayed devāṃllokapālāṃśca sāgnikān /
SkPur (Rkh), Revākhaṇḍa, 198, 97.2 sapatnīkāndvijānpūjya vāsobhir bhūṣaṇais tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 108.1 sapatnīkaṃ guruṃ raktavāsasī paridhāpayet /
SkPur (Rkh), Revākhaṇḍa, 201, 1.3 yatra siddhā mahābhāgā devāḥ sendrā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 207, 4.1 tenaiva dattā pṛthivī saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 207, 4.2 sapattanapurā sarvā kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 209, 30.2 bhobhoḥ śṛṇudhva sarve 'tra sopādhyāyā dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 36.1 sāṅgopāṅgās tu te vedāḥ śāstrāṇi vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 209, 38.1 krīḍanārthaṃ gatāḥ sarve sopādhyāyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 209, 84.1 ālokitāni śāstrāṇi vedāḥ sāṅgāḥ smṛtīrapi /
SkPur (Rkh), Revākhaṇḍa, 209, 153.1 kuṅkumaiśca sakarpūrairgandhaiśca vividhaistathā /
SkPur (Rkh), Revākhaṇḍa, 209, 183.2 sāṅgavedajñaviprāṇāṃ jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 218, 11.1 tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 13.2 sabhṛtyabalavānrājā brāhmaṇena yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 218, 19.2 kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā /
SkPur (Rkh), Revākhaṇḍa, 218, 21.2 dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 37.2 saptadvīpārṇavayutāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 218, 54.2 yatra devāḥ sagandharvā munayaḥ siddhacāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 2.1 tatra devāḥ sagandharvā ṛṣayo ye tathāmalāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 7.2 śrutvāhaṃ tvatprasādena yatra yāmi sabāndhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 22.1 saphalaṃ jīvitaṃ tasya saphalaṃ tasya ceṣṭitam /
SkPur (Rkh), Revākhaṇḍa, 220, 22.1 saphalaṃ jīvitaṃ tasya saphalaṃ tasya ceṣṭitam /
SkPur (Rkh), Revākhaṇḍa, 224, 2.1 tatra devāḥ sagandharvā ṛṣayaḥ siddhacāraṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 15.2 tena vīkṣya sadoṣatvaṃ revātīradvayaṃ śritaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 26.1 iṣṭabandhūṃśca viṣṇuṃ ca śaṅkaraṃ sagaṇeśvaram /
SkPur (Rkh), Revākhaṇḍa, 228, 5.1 dharmakarma sadā prāyaḥ savarṇenaiva kārayet /
SkPur (Rkh), Revākhaṇḍa, 229, 5.2 yatphalaṃ sarvavedaiḥ syāt saṣaḍaṅgapadakramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 28.1 narakāntakarī revā satīrthā viśvapāvanī /
SkPur (Rkh), Revākhaṇḍa, 231, 8.1 daśaikamuttare tīre satriviṃśati dakṣiṇe /
SkPur (Rkh), Revākhaṇḍa, 231, 26.1 saikonaviṃśatiśataṃ tīrthānyekaikaśo dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 26.2 stabakeṣu kṛtaṃ tīrthaṃ dviśataṃ sacaturdaśam //
SkPur (Rkh), Revākhaṇḍa, 231, 54.1 akrūreśvaratīrthe ca sārdhaṃ tīrthaśataṃ sthitam /
SkPur (Rkh), Revākhaṇḍa, 231, 54.3 daśāyutāni tīrthānāṃ sādhikānyabravīnmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 9.1 sāritaḥ paritaḥ santi satīrthāstu sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 11.2 satīrthāṃ padaśaḥ prāha pāṇḍuputrāya pāvanīm //
SkPur (Rkh), Revākhaṇḍa, 232, 25.1 yatphalaṃ sarvavedaiśca saṣaḍaṅgapadakramaiḥ /
Sātvatatantra
SātT, 1, 25.2 mahattattvam ahaṃkāraḥ saśabdasparśatejasaḥ //
SātT, 1, 27.2 ākāśe śabdamātraṃ syād vāyau sparśaḥ saśabdakaḥ //
SātT, 2, 8.1 ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ /
SātT, 2, 14.2 provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām //
SātT, 2, 30.1 yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ bhagavān gṛhītvā /
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //
SātT, 2, 51.1 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ /
SātT, 2, 51.2 tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā //
SātT, 2, 55.1 bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ /
SātT, 4, 9.1 tebhyaḥ paramasaṃtuṣṭo bhaktibhedaṃ sasādhanam /
SātT, 4, 10.2 tasmai prītamanā vācyo bhaktibhedaḥ sasādhanaḥ //
SātT, 4, 11.1 tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam /
SātT, 4, 27.2 dṛṣṭvā viṣṇujanādīnām īkṣaṇaṃ sādareṇa ca //
SātT, 4, 41.2 pṛthag eṣa mayākhyāto bhaktibhedaḥ sasādhanaḥ //
SātT, 4, 42.2 sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ //
SātT, 4, 42.2 sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ //
SātT, 5, 6.2 nirālambaṃ sāvalambaṃ sarvāntaryāmidhāraṇam //
SātT, 5, 18.1 sāvaśeṣaṃ harer dhyānaṃ śṛṇu vipra samāsataḥ /
SātT, 5, 34.2 sāṅgopāṅgaṃ kevalaṃ ca dvividhaṃ pūjanaṃ smṛtam //
SātT, 8, 9.1 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija /
SātT, 8, 17.1 yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 37.3 tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti /
Tarkasaṃgraha, 1, 37.5 saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo 'yaṃ śyāmo'yam iti //
Tarkasaṃgraha, 1, 37.5 saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo 'yaṃ śyāmo'yam iti //
Tarkasaṃgraha, 1, 48.1 savyabhicāro 'naikāntikaḥ /
Tarkasaṃgraha, 1, 51.8 sopādhiko vyāpyatvāsiddhaḥ /
Tarkasaṃgraha, 1, 51.17 sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham //
Tarkasaṃgraha, 1, 75.1 anādiḥ sāntaḥ prāgabhāvaḥ /
Tarkasaṃgraha, 1, 75.3 sādir anantaḥ pradhvaṃsaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 40.1 brahmadaṇḍī samūlā ca kākajaṅgā samanvitā /
UḍḍT, 1, 43.2 saptarātrau deveśi samūlaṃ naśyate gṛham //
UḍḍT, 1, 45.1 brahmadaṇḍī samūlā ca kākamāṃsena saṃyutā /
UḍḍT, 1, 57.1 nṛkapālaṃ samūtraṃ ca pecakasya śiras tathā /
UḍḍT, 2, 17.1 lūtāṃ ca saviṣāṃ kuryān nātra kāryā vicāraṇā /
UḍḍT, 2, 25.1 abhedena samutsārya kṛtvā muṣṭiṃ sabhasmakam /
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
UḍḍT, 2, 58.2 yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ tatkṣaṇaṃ syāt //
UḍḍT, 5, 12.1 nijavaj jāyate sāṅgaṃ jāyate yonisaṃcayam /
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 8, 5.2 tanmadhye vilikhet paścād aṣṭapattraṃ sakarṇikam //
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /
UḍḍT, 9, 6.1 sitāṣṭamūlamañjiṣṭhā vacā mustā sakuṣṭhakā /
UḍḍT, 11, 7.1 pārāvataṃ tathā guñjā śvetotpalaṃ samakṣikam /
UḍḍT, 12, 21.1 sāptāhikaṃ trisaṃdhyāyāṃ japtavyaṃ sāvadhānataḥ /
UḍḍT, 12, 25.1 puṣpair jāpair dakṣiṇādisopacārais tu pratyaham /
UḍḍT, 12, 29.1 ākarṣeti striyaṃ śastāṃ sālaṃkārāṃ suvāsasam /
UḍḍT, 12, 33.1 samantraṃ kṣipyati pumān puruṣaṃ yadi paśyati /
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.7 tilasamidhaḥ sakaṭutailā hunet tena vidveṣaṇaṃ bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.9 mahāmāṃsaṃ saghṛtaṃ hunet mano'bhīṣṭaṃ sarvaṃ bhavati //
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
UḍḍT, 15, 12.2 samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
UḍḍT, 15, 12.3 hayakālīyakasya śoṣitasya cūrṇaṃ gavaśīrṣakeṇa samudvartanena tātkālikaṃ sūkṣmajale niḥkṣipya sabījaṃ kṛṣir uccalati //
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
Yogaratnākara
YRā, Dh., 8.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
YRā, Dh., 18.2 asaukhyakāryeva sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //
YRā, Dh., 31.1 vajrīdugdhaiḥ salavaṇaistāmrapatraṃ vilepayet /
YRā, Dh., 32.2 sāmlakṣāreṇa saṃśuddhiṃ tāmraṃ prāpnoti sarvathā //
YRā, Dh., 48.2 rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram /
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 77.2 asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam //
YRā, Dh., 95.1 dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam /
YRā, Dh., 137.2 sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //
YRā, Dh., 145.1 trikaṭu triphalāṃ caiva cāturjātaṃ saśarkaram /
YRā, Dh., 176.1 sadalaṃ tālakaṃ śuddhaṃ punarnavyā rasena tu /
YRā, Dh., 183.2 malasya bandhaṃ kila mūtrarogaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
YRā, Dh., 190.1 otorviśā samaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /
YRā, Dh., 217.1 savyoṣatriphalāvahnikanyākalke tuṣāmbuni /
YRā, Dh., 228.1 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikaiḥ śoṣaṇakais trirātram /
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //
YRā, Dh., 259.1 saṃrudhya mṛtkarpaṭakairvaṭīnāṃ mukhe sacūrṇāṃ guṭikāṃ ca dattvā /
YRā, Dh., 286.1 tṛṣṇāyāṃ nārikelāmbu mudgayūṣaṃ saśarkaram /
YRā, Dh., 292.1 sadugdhabhāṇḍasya paṭasthito'yaṃ śuddho bhavetkūrmapuṭena gandhaḥ /
YRā, Dh., 331.2 pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 22.0 avasāne makārāntaṃ sarveṣv ṛggaṇeṣu sapuronuvākyeṣu //
ŚāṅkhŚS, 1, 2, 19.0 upariṣṭācca yeyajāmahād devatādeśanaṃ sapuronuvākye //
ŚāṅkhŚS, 1, 2, 20.0 sapraiṣe tu na vidyate //
ŚāṅkhŚS, 1, 4, 12.0 tad anyatra sāyanābhyāṃ darśapūrṇamāsābhyām //
ŚāṅkhŚS, 1, 8, 10.0 agnīṣomā savedasā yuvam etāni ity agnīṣomīyasya //
ŚāṅkhŚS, 4, 15, 8.2 yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya /
ŚāṅkhŚS, 4, 17, 5.0 purastāt palāśaśākhāṃ sapalāśāṃ nikhāya //
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 5, 8, 2.2 anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti sahiraṇyaṃ dhrauvam ājyaṃ pātrīsthaṃ barhiṣy āsannaṃ tānūnaptraṃ samavamṛśya //
ŚāṅkhŚS, 5, 9, 4.5 anavānam ekaikāṃ sapraṇavām abhiṣṭauti //
ŚāṅkhŚS, 5, 10, 36.0 prastare nihnutyopasadā caranti sapravargye pravargyaṃ saṃsthāpya //
ŚāṅkhŚS, 5, 11, 1.0 upasadyāyeti pūrvāhṇe tisraḥ sāmidhenīr anavānam ekaikāṃ sapraṇavāṃ tris trir āha //
ŚāṅkhŚS, 5, 12, 2.0 mahāvīrapātrodvāsanaṃ sapravargye //
ŚāṅkhŚS, 5, 16, 2.0 sapraiṣe ca puronuvākyāḥ //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 15, 6, 8.0 viśvajitaḥ sarvapṛṣṭhāt sahautraṃ prātaḥsavanam //
ŚāṅkhŚS, 16, 18, 14.0 tān upariṣṭāt sanivyādhaiḥ prākāraiḥ parighnanti //