Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 480.1 ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam /
ĀK, 1, 5, 21.1 ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
ĀK, 1, 5, 75.2 gandhakaṃ jārayedādau sarvasattvānyataḥ param //
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 7, 114.2 tataḥ paraṃ mahāyakṣasenādhipataye namaḥ //
ĀK, 1, 8, 5.2 ataḥ paraṃ ca sthavirāḥ bhaveyuste rasāyane //
ĀK, 1, 8, 10.1 athābhravajrasevāṃ ca kāntavajramataḥ param /
ĀK, 1, 10, 3.2 ataḥ paraṃ mahādeva śrotumicchāmi bhairava //
ĀK, 1, 10, 138.2 parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param //
ĀK, 1, 12, 120.1 tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param /
ĀK, 1, 13, 29.2 guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param //
ĀK, 1, 15, 2.1 itaḥparamapi svāmin śuśrūṣe kimapi prabho /
ĀK, 1, 15, 122.1 tena vāntirvirekaḥ syānniryānti krimayaḥ param /
ĀK, 1, 15, 566.1 kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam /
ĀK, 1, 17, 18.1 ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam /
ĀK, 1, 17, 22.1 ṣoḍaśaprasṛtaṃ yāvattāvatsevyaṃ tataḥ param /
ĀK, 1, 17, 32.1 vāri pūtaṃ viṣaṃ tvalpaṃ viṇmūtrotsarjanātparam /
ĀK, 1, 19, 51.1 prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /
ĀK, 1, 19, 196.1 medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param /
ĀK, 1, 19, 219.1 dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param //
ĀK, 1, 22, 79.1 pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam /
ĀK, 1, 23, 398.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param /
ĀK, 1, 23, 479.2 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye //
ĀK, 1, 23, 557.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
ĀK, 1, 23, 560.1 varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt /
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 24.1 udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam /
ĀK, 2, 5, 26.2 tataḥ paraṃ mahāvajrasenādhipataye namaḥ //
ĀK, 2, 8, 15.1 sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam /
ĀK, 2, 8, 45.1 puṣyarāgo'mlaśītaśca vātajiddīpanaḥ param /
ĀK, 2, 8, 46.2 vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam //
ĀK, 2, 8, 68.2 tanmadhye prakṣipedvajramauṣadhaistaistataḥ param //
ĀK, 2, 9, 57.2 mahauṣadhīti sā proktā rasabandhe paraṃ hitā //
ĀK, 2, 10, 58.1 ajīrṇaśūlakṛmihā grahaṇīśamanāḥ param /