Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 2, 6.1 bhrūṇahatyāvidhis tv anyas taṃ tu vakṣyāmy ataḥ param /
BaudhDhS, 4, 5, 9.1 ambubhakṣas tryahān etān vāyubhakṣas tataḥ param /
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 3.3 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
Chāndogyopaniṣad
ChU, 2, 10, 5.3 dvāviṃśena param ādityāj jayati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 1.0 āhitāgnir asomayājī paraṃ somena yājayitvā paribhakṣaṃ kurvīta //
Kauśikasūtra
KauśS, 9, 3, 11.1 paraṃ mṛtyo ity utthāpayati //
KauśS, 9, 3, 21.1 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 11, 7, 24.0 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 2.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 6, 4.2 tryahaṃ tryahaṃ tu prāśnīyād vāyubhakṣaḥ paraṃ tryaham //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 8.0 uṣase bhūtānāṃ ca pataye param //
Vasiṣṭhadharmasūtra
VasDhS, 28, 10.1 sarvavedapavitrāṇi vakṣyāmy aham ataḥ param /
Vārāhagṛhyasūtra
VārGS, 1, 1.1 ataḥ paraṃ pariśiṣṭā maitrāyaṇīyasūtrasya /
Āpastambadharmasūtra
ĀpDhS, 2, 23, 12.0 tataḥ param anantyaṃ phalaṃ svargyaśabdaṃ śrūyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 3, 4.2 tatra japati paraṃ mṛtyo anu parehi panthāṃ yas te anya itaro devayānāt /
Ṛgvidhāna
ṚgVidh, 1, 7, 2.2 tryahaṃ paraṃ canāśnīyāt prājāpatyaṃ caran dvijaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 9.10 paraṃ rajaso vai brahmaṇaḥ sthānam /
Arthaśāstra
ArthaŚ, 2, 4, 9.1 tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 11.1 tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 13.1 tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 15.1 tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 7, 29.1 tataḥ paraṃ kośapūrvam ahorūpaharaṃ dharmavyavahāracaritrasaṃsthānasaṃkalananirvartanānumānacāraprayogair avekṣeta //
ArthaŚ, 4, 1, 20.1 tataḥ paraṃ vetanahāniṃ prāpnuyuḥ //
ArthaŚ, 4, 2, 29.1 tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇaśate pañcapaṇād dviśato daṇḍaḥ //
ArthaŚ, 4, 12, 10.1 trivarṣaprajātārtavāyāstulyo gantum adoṣas tataḥ param atulyo 'pyanalaṃkṛtāyāḥ //
ArthaŚ, 4, 13, 42.2 varuṇāya pradātavyo brāhmaṇebhyastataḥ param //
Buddhacarita
BCar, 5, 11.2 idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśāmya samyak //
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
BCar, 6, 48.1 yasmādyāti ca loko 'yaṃ vipralabhya paraṃparam /
BCar, 6, 48.1 yasmādyāti ca loko 'yaṃ vipralabhya paraṃparam /
BCar, 12, 85.2 ākiṃcanyātparaṃ lebhe'saṃjñāsaṃjñātmikāṃ gatim //
BCar, 12, 86.1 yasmāccālambane sūkṣme saṃjñāsaṃjñe tataḥ param /
BCar, 12, 88.2 bodhisattvaḥ paraṃ prepsustasmādudrakamatyajat //
Carakasaṃhitā
Ca, Sū., 3, 6.2 siddhāḥ paraṃ sarṣapatailayuktāścūrṇapradehā bhiṣajā prayojyāḥ //
Ca, Sū., 5, 36.2 paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān //
Ca, Sū., 5, 41.1 paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ /
Ca, Sū., 5, 87.2 tvacyaśca paramabhyaṅgas tasmāttaṃ śīlayennaraḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 16, 9.2 paraṃ sravati yadraktaṃ medomāṃsodakopamam //
Ca, Sū., 21, 10.2 nirdiṣṭaṃ vakṣyate vācyamatikārśye tvataḥ param //
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 150.1 ataḥ param anuvāsanadravyāṇyanuvyākhyāsyāmaḥ /
Ca, Śār., 1, 21.2 ūho vicāraś ca tataḥ paraṃ buddhiḥ pravartate //
Ca, Indr., 5, 21.2 sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param //
Ca, Cik., 3, 38.2 yogavāhaḥ paraṃ vāyuḥ saṃyogādubhayārthakṛt //
Ca, Cik., 3, 105.2 paridagdhā kharasparśā jihvā srastāṅgatā param //
Ca, Cik., 4, 64.2 śasyate raktapittasya paraṃ sātha pravakṣyate //
Ca, Cik., 5, 93.2 śleṣmaṇyanubale pūrvaṃ hitaṃ pittānuge param //
Mahābhārata
MBh, 2, 53, 5.1 akṣaglahaḥ so 'bhibhavet paraṃ nas tenaiva kālo bhavatīdam āttha /
MBh, 2, 53, 9.2 tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param //
MBh, 3, 39, 23.1 caturthe tvatha samprāpte māsi pūrṇe tataḥ param /
MBh, 3, 201, 18.2 saptamī tu bhaved buddhir ahaṃkāras tataḥ param //
MBh, 4, 4, 36.1 śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet /
MBh, 4, 18, 36.2 śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param //
MBh, 4, 46, 14.3 tenaivāhaṃ prasanno vai param atra vidhīyatām //
MBh, 5, 10, 23.2 sakṛt satāṃ saṃgataṃ lipsitavyaṃ tataḥ paraṃ bhavitā bhavyam eva /
MBh, 5, 33, 36.1 paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā /
MBh, 5, 33, 93.2 na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam //
MBh, 5, 45, 22.2 anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param //
MBh, 5, 94, 24.2 ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param //
MBh, 5, 113, 9.1 nātaḥ paraṃ vainateya kiṃcit pāpiṣṭham ucyate /
MBh, 5, 167, 9.2 yatiṣyete paraṃ śaktyā sthitau vīragate pathi //
MBh, 5, 167, 12.2 tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa //
MBh, 5, 168, 12.2 pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ /
MBh, 5, 170, 14.1 te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ /
MBh, 6, 7, 8.1 tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ /
MBh, 6, 12, 21.1 tataḥ paraṃ kauravendra durgaśailo mahodayaḥ /
MBh, 6, 13, 32.1 tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ /
MBh, 6, 15, 62.2 parākramaḥ paraṃ śaktyā tacca tasmin pratiṣṭhitam //
MBh, 6, BhaGī 2, 12.2 na caiva na bhaviṣyāmaḥ sarve vayamataḥ param //
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 46, 17.1 eko bhīmaḥ paraṃ śaktyā yudhyatyeṣa mahābhujaḥ /
MBh, 6, 52, 16.1 abhimanyustatastūrṇam irāvāṃśca tataḥ param /
MBh, 6, 61, 41.2 jagāda jagataḥ sraṣṭā paraṃ paramadharmavit //
MBh, 6, 72, 1.2 evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param /
MBh, 6, 107, 51.2 cekitānaṃ paraṃ śaktyā yodhayāmāsa bhārata //
MBh, 7, 1, 9.3 kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ //
MBh, 7, 51, 11.2 yatamānaḥ paraṃ śaktyā bahubhir virathīkṛtaḥ //
MBh, 7, 70, 33.2 tyaktvā prāṇān paraṃ śaktyā prāyudhyanta sma sainikāḥ //
MBh, 7, 71, 18.2 aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ //
MBh, 7, 107, 1.4 karṇo vā samare tāta kim akārṣīd ataḥ param //
MBh, 7, 125, 22.2 yatamānāḥ paraṃ śaktyā vijetum ahitānmama //
MBh, 7, 126, 2.2 kim uktavān paraṃ tasmāt tanmamācakṣva saṃjaya //
MBh, 7, 127, 14.1 tato no yudhyamānānāṃ paraṃ śaktyā suyodhana /
MBh, 7, 160, 10.1 sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave /
MBh, 7, 160, 10.2 ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā /
MBh, 7, 164, 74.1 bhīmasenavacaḥ śrutvā droṇastat param apriyam /
MBh, 7, 169, 32.1 joṣam āssva na māṃ bhūyo vaktum arhasyataḥ param /
MBh, 7, 169, 48.2 param andhakavṛṣṇibhyaḥ pāñcālebhyaśca mādhava //
MBh, 8, 16, 38.2 samunnānīva vastrāṇi prāpur durdarśatāṃ param //
MBh, 8, 26, 70.3 bhṛśam atiruṣitaḥ paraṃ vṛṣaḥ kurupṛtanāpatir āha madrapam //
MBh, 8, 42, 20.3 yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ //
MBh, 8, 56, 26.1 yatamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ /
MBh, 8, 66, 30.2 paraṃ śaraiḥ patribhir indravikramas tathā yathendro balam ojasāhanat //
MBh, 12, 29, 44.1 paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca /
MBh, 12, 39, 24.2 paraṃ sahasrai rājendra taponiyamasaṃsthitaiḥ //
MBh, 12, 81, 34.1 ajñātitā nātisukhā nāvajñeyāstvataḥ param /
MBh, 12, 90, 5.1 asaṃśayaṃ nivarteta na ced vakṣyatyataḥ param /
MBh, 12, 126, 40.1 saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ /
MBh, 12, 159, 51.2 ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param /
MBh, 12, 166, 12.2 tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai //
MBh, 12, 180, 25.2 tataḥ paraṃ kṣetravidaṃ vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 201, 14.2 ataḥ paraṃ pravakṣyāmi devāṃstribhuvaneśvarān //
MBh, 12, 233, 20.2 tataḥ paraṃ kṣetravido vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 235, 27.1 ataḥ paraṃ paramam udāram āśramaṃ tṛtīyam āhustyajatāṃ kalevaram /
MBh, 12, 236, 30.1 tataḥ paraṃ śreṣṭham atīva sadguṇair adhiṣṭhitaṃ trīn adhivṛttam uttamam /
MBh, 12, 237, 2.2 prāpya saṃskāram etābhyām āśramābhyāṃ tataḥ param /
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 271, 25.1 akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ /
MBh, 12, 279, 1.2 ataḥ paraṃ mahābāho yacchreyastad vadasva me /
MBh, 12, 294, 10.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ //
MBh, 12, 303, 21.2 ataḥ paraṃ pravakṣyāmi yogānām api darśanam //
MBh, 12, 306, 103.2 ahaṃkārāt paraṃ cāpi sthānāni samavāpnuyāt //
MBh, 12, 308, 191.2 śrutvā nādhijagau rājā kiṃcid anyad ataḥ param //
MBh, 12, 312, 37.2 paraṃ pañcāśato nāryo vāramukhyāḥ samādravan //
MBh, 12, 315, 33.2 apānaśca tato jñeyaḥ prāṇaścāpi tataḥ param //
MBh, 12, 322, 25.3 na ca kāyena kṛtavān sa pāpaṃ param aṇvapi //
MBh, 12, 333, 1.3 daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param //
MBh, 12, 349, 8.3 śravāḍhyastvaṃ mahābhāga paraṃ snehena paśyasi //
MBh, 13, 17, 154.2 ṛṣayaścaiva devāśca stuvantyetena tatparam //
MBh, 13, 18, 22.2 paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā //
MBh, 13, 21, 24.1 yathā paraṃ śaktidhṛter na vyutthāsye kathaṃcana /
MBh, 13, 39, 1.3 mohena param āviṣṭā daivādiṣṭena pārthiva /
MBh, 13, 48, 5.1 paraṃ śavād brāhmaṇasyaiṣa putraḥ śūdrāputraṃ pāraśavaṃ tam āhuḥ /
MBh, 13, 61, 9.1 ityetāṃ kṣatrabandhūnāṃ vadanti param āśiṣam /
MBh, 13, 65, 35.2 ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha //
MBh, 13, 92, 22.2 khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param //
MBh, 13, 94, 33.3 balīyāṃso durbalavad bibhemyaham ataḥ param //
MBh, 13, 105, 15.3 yamasya te yātanāṃ prāpnuvanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 17.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 22.1 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra /
MBh, 13, 105, 24.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 28.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 31.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 32.2 tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ /
MBh, 13, 105, 34.2 satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 37.2 dharmātmanām udvahatāṃ gatiṃ tāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 39.3 ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 117, 6.3 na māṃsāt param atrānyad rasato vidyate bhuvi //
MBh, 14, 16, 39.2 itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ /
MBh, 14, 17, 39.1 upapattiṃ tu garbhasya vakṣyāmyaham ataḥ param /
MBh, 14, 18, 23.2 ityevaṃ saṃśayo loke tacca vakṣyāmyataḥ param //
MBh, 14, 19, 14.1 ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam /
MBh, 14, 19, 58.3 ataḥ paraṃ sukhaṃ tvanyat kiṃ nu syād bharatarṣabha //
MBh, 14, 28, 17.1 ahiṃseti pratijñeyaṃ yadi vakṣyāmyataḥ param /
MBh, 14, 28, 27.2 upapattyā yatistūṣṇīṃ vartamānastataḥ param /
MBh, 14, 36, 26.1 teṣām utkarṣam udrekaṃ vakṣyāmyaham ataḥ param /
MBh, 14, 38, 1.2 ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam /
MBh, 14, 42, 32.2 ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam //
MBh, 14, 42, 43.1 ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām /
MBh, 14, 43, 26.2 guṇānāṃ grahaṇaṃ samyag vakṣyāmyaham ataḥ param //
MBh, 14, 44, 4.1 ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam /
MBh, 14, 48, 4.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ //
MBh, 14, 48, 28.1 ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati /
MBh, 14, 49, 7.1 ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayor yathā /
MBh, 14, 49, 52.2 ataḥ paraṃ tu vijñeyo niṣādo dhaivatastathā //
MBh, 14, 49, 54.1 ākāśam uttamaṃ bhūtam ahaṃkārastataḥ param /
MBh, 15, 7, 12.2 na mām ataḥ paraṃ putra parikleṣṭum ihārhasi //
Manusmṛti
ManuS, 2, 122.1 abhivādāt paraṃ vipro jyāyāṃsam abhivādayan /
ManuS, 7, 89.2 yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ //
ManuS, 11, 212.2 tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 17.1 paraṃ nirodhād bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 21.1 paraṃ nirodhād antādyāḥ śāśvatādyāśca dṛṣṭayaḥ /
Nyāyasūtra
NyāSū, 4, 2, 17.0 paraṃ vā truṭeḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 17.1 tataḥ paraṃ śuddhaṃ vyāpakaṃ niṣkalaṃ śivam /
Rāmāyaṇa
Rām, Ay, 8, 9.1 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param /
Rām, Ay, 10, 25.2 tataḥ param uvācedaṃ varadaṃ kāmamohitam //
Rām, Ay, 34, 10.2 prāpayainaṃ mahābhāgam ito janapadāt param //
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Ār, 65, 5.1 tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau /
Rām, Yu, 113, 41.1 gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param /
Rām, Yu, 115, 5.2 sthānāni ca nirasyantāṃ nandigrāmād itaḥ param //
Saundarānanda
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 16, 3.1 ataḥ paraṃ tattvaparīkṣaṇena mano dadhātyāsravasaṃkṣayāya /
SaundĀ, 18, 54.2 ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi //
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 13.1 koradūṣaḥ paraṃ grāhī sparśaḥ śīto viṣāpahaḥ /
AHS, Sū., 6, 20.1 kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param /
AHS, Sū., 6, 58.1 grāhī varṇyo 'nilodriktasaṃnipātaharaḥ param /
AHS, Sū., 6, 60.2 caṭakāḥ śleṣmalāḥ snigdhā vātaghnāḥ śukralāḥ param //
AHS, Sū., 6, 63.1 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ paraṃ hitāḥ /
AHS, Sū., 6, 67.1 matsyāḥ paraṃ kaphakarāś cilicīmas tridoṣakṛt /
AHS, Sū., 6, 67.2 lāvarohitagodhaiṇāḥ sve sve varge varāḥ param //
AHS, Sū., 27, 42.1 aśuddhau balino 'pyasraṃ na prasthāt srāvayet param /
AHS, Sū., 30, 22.1 tālapattrī viḍaṃ ceti saptarātrāt paraṃ tu saḥ /
AHS, Śār., 1, 66.1 tasmiṃs tvekāhayāte 'pi kālaḥ sūterataḥ param /
AHS, Śār., 1, 98.2 saptarātrāt paraṃ cāsyai kramaśo bṛṃhaṇaṃ hitam //
AHS, Śār., 2, 45.2 raso daśāhaṃ ca paraṃ laghupathyālpabhojanā //
AHS, Nidānasthāna, 6, 6.2 eko 'yaṃ bahumārgāya durgater deśikaḥ param //
AHS, Nidānasthāna, 7, 5.2 yavādhyardhaḥ pramāṇena romāṇyatra tataḥ param //
AHS, Nidānasthāna, 12, 45.1 kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ /
AHS, Cikitsitasthāna, 3, 119.2 eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param //
AHS, Cikitsitasthāna, 5, 49.2 śaśāṅkakiraṇākhyāśca bhakṣyā rucikarāḥ param //
AHS, Cikitsitasthāna, 5, 69.2 tailānyabhyaṅgayogīni vastikarma tathā param //
AHS, Cikitsitasthāna, 5, 78.1 mṛdnīyāt sukham āsīnaṃ sukhaṃ codvartayet param /
AHS, Cikitsitasthāna, 7, 11.1 paraṃ tato 'nubadhnāti yo rogas tasya bheṣajam /
AHS, Cikitsitasthāna, 7, 23.2 drākṣārasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 7, 65.1 anirdeśyasukhāsvādā svayaṃvedyaiva yā param /
AHS, Cikitsitasthāna, 7, 73.2 na cātaḥ param astyanyad ārogyabalapuṣṭikṛt //
AHS, Cikitsitasthāna, 7, 88.4 kṣayam ata ojasaḥ pariharan sa śayīta param //
AHS, Cikitsitasthāna, 8, 40.1 takrānupānaṃ sasnehaṃ takraudanam ataḥ param /
AHS, Cikitsitasthāna, 8, 43.2 tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiśca jāyate //
AHS, Cikitsitasthāna, 8, 69.1 pālikān pādaśeṣe tu kṣiped guḍatulāṃ param /
AHS, Cikitsitasthāna, 8, 99.2 saṃgrahāya ca raktasya paraṃ tiktairupācaret //
AHS, Cikitsitasthāna, 9, 72.2 aśāntāvityatīsāre picchāvastiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 10, 15.2 koladāḍimatoye vā paraṃ pācanadīpanī //
AHS, Cikitsitasthāna, 10, 21.2 paraṃ hi vahnisaṃparkāl laghimānaṃ bhajanti te //
AHS, Cikitsitasthāna, 10, 77.2 māṃsopacitamāṃsatvāt paraṃ ca balavardhanāḥ //
AHS, Cikitsitasthāna, 11, 3.2 sapañcalavaṇāḥ siddhāḥ pītāḥ śūlaharāḥ param //
AHS, Cikitsitasthāna, 14, 25.2 taiḥ prasthaṃ tat paraṃ sarvavātagulmavikārajit //
AHS, Cikitsitasthāna, 14, 48.2 citrakagranthikairaṇḍaśuṇṭhīkvāthaḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 15, 84.1 evaṃ vinirhṛte śākair doṣe māsāt paraṃ tataḥ /
AHS, Cikitsitasthāna, 17, 6.2 paraṃ pañcapalaṃ māsaṃ yūṣakṣīrarasāśanaḥ //
AHS, Cikitsitasthāna, 17, 21.1 kṛtā peyājyatailābhyāṃ yuktibhṛṣṭā paraṃ hitā /
AHS, Cikitsitasthāna, 22, 20.2 ityābhyantaram uddiṣṭaṃ karma bāhyam ataḥ param //
AHS, Kalpasiddhisthāna, 4, 3.1 vastiḥ paraṃ sarvagadapramāthī svasthe hito jīvanabṛṃhaṇaśca /
AHS, Kalpasiddhisthāna, 4, 44.1 hapuṣāmiśigāṅgeyīkalkair vātaharaḥ param /
AHS, Utt., 2, 25.2 samustamūrvendrayavāḥ stanyadoṣaharāḥ param //
AHS, Utt., 2, 35.1 sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param /
AHS, Utt., 2, 53.1 śaśottamāṅganiryūhe śuṣyataḥ puṣṭikṛt param /
AHS, Utt., 3, 36.1 hastau codyamya saṃrabdho hantyātmānaṃ tathā param /
AHS, Utt., 5, 18.3 skandonmādapiśācarākṣasasurāveśajvaraghnaṃ param //
AHS, Utt., 6, 25.1 palavṛddhyā prayuñjīta paraṃ mātrā catuḥpalam /
AHS, Utt., 11, 27.2 trīṇyetānyañjanānyāha lekhanāni paraṃ nimiḥ //
AHS, Utt., 11, 41.2 mahānīlā iti khyātāḥ śuddhaśukraharāḥ param //
AHS, Utt., 14, 26.1 ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param /
AHS, Utt., 16, 33.1 uṣṇāmbunā vimṛditaṃ sekaḥ śūlaharaḥ param /
AHS, Utt., 16, 40.1 stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayecca taiḥ /
AHS, Utt., 18, 14.1 svedayet puṭapākena sa rasaḥ śūlajit param /
AHS, Utt., 23, 19.2 avyavasthitaśītoṣṇasukhā śāmyatyataḥ param //
AHS, Utt., 25, 29.2 pradeho bhūrisarpirbhiḥ śophanirvāpaṇaḥ param //
AHS, Utt., 25, 61.1 pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param /
AHS, Utt., 25, 62.1 lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param /
AHS, Utt., 26, 54.1 rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ /
AHS, Utt., 36, 27.2 kuryāt pañcasu vegeṣu cikitsāṃ na tataḥ param //
AHS, Utt., 37, 55.1 saptāhena daśāhena pakṣeṇa ca paraṃ kramāt /
AHS, Utt., 40, 38.1 iṣṭā hyekaikaśo 'pyarthā harṣaprītikarāḥ param /
AHS, Utt., 40, 40.2 priyaṃvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṃ narasya //
Bhallaṭaśataka
BhallŚ, 1, 98.2 tasyāntaḥ smitamātrakeṇa janayañjīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 4.2 kañcukyādiparīvāram antaḥpuram ataḥ param //
BKŚS, 10, 95.2 suvarṇatāratāmrāṇi kalpitāni tataḥ param //
BKŚS, 18, 118.1 ataḥ paraṃ madādeśān madīyāḥ paricārikāḥ /
BKŚS, 18, 386.1 ataḥ param ahaṃ tasyām āsaṃ puri parīkṣakaḥ /
BKŚS, 18, 597.1 ataḥ param aśeṣaiva naṭannaṭapuraḥsarā /
BKŚS, 18, 658.1 ataḥ paraṃ bhavadvārttāṃ vicchinnatvād avindatī /
BKŚS, 19, 124.2 sthātuṃ mānuṣamātreṇa pañcamād divasāt param //
BKŚS, 20, 217.1 ataḥ param ayukto 'yaṃ prapañca iti tām aham /
Daśakumāracarita
DKCar, 1, 1, 25.2 tataḥ paraṃ deva eva pramāṇam iti //
DKCar, 2, 1, 80.1 taiśca harṣakampitapalitaṃ sarabhasopagūḍhaḥ paramabhinananda //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 89.1 ataḥ paraṃ bhartṛdārakaḥ pramāṇam iti //
DKCar, 2, 3, 172.1 manasāpi na cintayeyam itaḥ param itaranāram //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
Divyāvadāna
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 8, 321.0 paraṃ cainaṃ toṣayati citrākṣaravyañjanapadābhidhānaiḥ śāstrabaddhābhiḥ kathābhiḥ nānāśrutimanorathākhyāyikābhiḥ saṃrañjayati //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Harivaṃśa
HV, 21, 11.2 nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param /
HV, 22, 1.4 yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param //
Kirātārjunīya
Kir, 5, 18.2 amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param //
Kumārasaṃbhava
KumSaṃ, 5, 39.1 prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ sampratipattum arhasi /
KumSaṃ, 5, 41.2 amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada //
Kāmasūtra
KāSū, 2, 3, 3.3 tataḥ param atitvarayā viśeṣavatsamuccayena rāgasaṃdhukṣaṇārtham //
KāSū, 6, 1, 15.2 gamyena saha saṃsṛṣṭā rañjayet taṃ tataḥ param //
Kātyāyanasmṛti
KātySmṛ, 1, 88.1 vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param /
KātySmṛ, 1, 121.2 tayor ante sadasyāstu prāḍvivākas tataḥ param //
KātySmṛ, 1, 261.1 sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param /
Kūrmapurāṇa
KūPur, 1, 11, 336.2 ataḥ paraṃ prajāsargaṃ bhṛgvādīnāṃ nibodhata //
KūPur, 1, 39, 1.2 ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ /
KūPur, 1, 43, 1.3 ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam //
KūPur, 1, 51, 7.2 caturdaśe gautamastu vedaśīrṣā tataḥ param //
KūPur, 2, 11, 1.2 ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham /
KūPur, 2, 16, 47.2 nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ //
KūPur, 2, 23, 8.1 daśāhāt tu paraṃ samyagadhīyīta juhoti ca /
KūPur, 2, 23, 30.2 ā pradānāt trirātraṃ syād daśarātramataḥ param //
KūPur, 2, 30, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham /
KūPur, 2, 44, 1.2 ataḥ paraṃ pravakṣyāmi pratisargamanuttamam /
KūPur, 2, 44, 100.1 mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param /
KūPur, 2, 44, 103.1 antardhānaṃ ca liṅgasya sāmbotpattistataḥ param /
KūPur, 2, 44, 118.1 naimittikastu kathitaḥ pratisargastataḥ param /
Liṅgapurāṇa
LiPur, 1, 23, 31.2 janastapaś ca satyaṃ ca viṣṇulokastataḥ param //
LiPur, 1, 23, 33.1 bhūrlokaḥ prathamaḥ pādo bhuvarlokastataḥ param /
LiPur, 1, 39, 62.1 bhaviṣyaṃ nāradīyaṃ ca mārkaṇḍeyamataḥ param /
LiPur, 1, 49, 36.2 mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param //
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 56, 4.1 kramate śuklapakṣādau bhāskarātparamāsthitaḥ /
LiPur, 1, 59, 5.2 ataḥ paraṃ tu trividhamagnervakṣye samudbhavam //
LiPur, 1, 70, 193.1 pūrvotpannau paraṃ tebhyaḥ sarveṣāmapi pūrvajau /
LiPur, 1, 74, 24.1 bhūrbhūvaḥsvarmaharlokān kramād vai janataḥ param /
LiPur, 1, 76, 1.2 ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam /
LiPur, 1, 79, 18.2 dadhibhaktaṃ ca madhvājyapariplutamataḥ param //
LiPur, 1, 85, 83.1 ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe /
LiPur, 1, 89, 83.1 saptavarṣāt tataścārvāk trirātraṃ hi tataḥ param /
LiPur, 1, 91, 2.2 yo na paśyenna jīvetsa naraḥ saṃvatsarātparam //
LiPur, 1, 91, 3.2 yaḥ paśyati na jīvedvai māsādekādaśātparam //
LiPur, 1, 91, 30.1 dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet /
LiPur, 2, 18, 43.2 mātrāḥ pañca catasraśca trimātrā dvistataḥ param //
LiPur, 2, 20, 50.1 karmendriyāṇi mātraṃ hi mano buddhirataḥ param /
LiPur, 2, 21, 15.1 śivaṃ sadāśivaṃ devaṃ maheśvaramataḥ param /
LiPur, 2, 27, 24.2 bindumātraṃ kalāmadhye nādākāramataḥ param //
LiPur, 2, 27, 62.1 atha nandaṃ ca nandāyīṃ pitāmahamataḥ param /
LiPur, 2, 28, 20.2 athavā caturasraṃ ca yonyākāramataḥ param //
LiPur, 2, 44, 2.2 pūrvaṃ viṣṇuṃ samāsādya padmayonimataḥ param //
LiPur, 2, 52, 2.3 vaśyamākarṣaṇaṃ caiva vidveṣaṇamataḥ param //
LiPur, 2, 52, 12.2 bandhanaṃ tvahipattreṇa senāstaṃbhamataḥ param //
LiPur, 2, 55, 36.2 aṣṭottaraśatādhyāyam ādimāṃśam ataḥ param //
Meghadūta
Megh, Uttarameghaḥ, 40.2 śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 24.2 rājaprasādād anyatra na tadbhogaḥ paraṃ nayet //
NāSmṛ, 2, 20, 25.1 ataḥ paraṃ pravakṣyāmi toyasya vidhim uttamam /
NāSmṛ, 2, 20, 32.1 ataḥ paraṃ pravakṣyāmi viṣasya vidhim uttamam /
NāSmṛ, 2, 20, 41.1 ataḥ paraṃ pravakṣyāmi kośasya vidhim uttamam //
NāSmṛ, 2, 20, 44.1 dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet /
Nāṭyaśāstra
NāṭŚ, 2, 105.2 ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam //
NāṭŚ, 4, 174.1 ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam /
Suśrutasaṃhitā
Su, Sū., 21, 7.1 ataḥ paraṃ pañcadhā vibhajyante /
Su, Sū., 45, 150.2 ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param //
Su, Sū., 46, 32.2 ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param //
Su, Sū., 46, 340.1 ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram //
Su, Sū., 46, 364.2 dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ //
Su, Sū., 46, 392.1 vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ /
Su, Sū., 46, 422.2 saṃkṣepa eṣo 'bhihito 'nupāneṣvataḥ paraṃ vistarato 'bhidhāsye //
Su, Sū., 46, 432.1 ataḥ paraṃ tu vargāṇāmanupānaṃ pṛthak pṛthak /
Su, Sū., 46, 449.1 vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām /
Su, Sū., 46, 462.1 tataḥ peyāṃstato bhojyān bhakṣyāṃścitrāṃstataḥ param /
Su, Cik., 2, 67.1 praveśya tunnasevanyā muṣkau sīvyettataḥ param /
Su, Cik., 2, 95.2 nātaḥ śakyaṃ paraṃ vaktum api niścitavādibhiḥ //
Su, Cik., 3, 35.1 mṛtpiṇḍaṃ dhārayet pūrvaṃ lavaṇaṃ ca tataḥ param /
Su, Cik., 26, 16.1 vidhirvājīkaro yastu taṃ pravakṣyāmyataḥ param /
Su, Cik., 31, 36.2 saptarātrāt paraṃ snehaḥ sātmyībhavati sevitaḥ //
Su, Cik., 37, 100.2 basteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥ param //
Su, Cik., 38, 34.1 samyak sumathite dadyāt phalakalkamataḥ param /
Su, Cik., 39, 20.1 svādvamlalavaṇān bhūyaḥ svādutiktāvataḥ param /
Su, Cik., 40, 58.1 ataḥ paraṃ pravakṣyāmi kavalagrahaṇe vidhim /
Su, Ka., 4, 44.2 dhyāyati prathame vege pakṣī muhyatyataḥ param //
Su, Utt., 7, 26.2 vakṣyāmi ṣaḍvidhaṃ rāgair liṅganāśamataḥ param //
Su, Utt., 15, 13.2 vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ param //
Su, Utt., 18, 12.1 ekāhaṃ vā tryahaṃ vāpi pañcāhaṃ ceṣyate param /
Su, Utt., 18, 84.2 rājārhānyañjanāgryāṇi nibodhemānyataḥ param //
Su, Utt., 39, 4.2 vraṇasyopadravāḥ proktā vraṇināmapyataḥ param //
Su, Utt., 39, 110.2 bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare //
Su, Utt., 39, 119.2 saptarātrātparaṃ kecinmanyante deyamauṣadham //
Su, Utt., 39, 120.1 daśarātrātparaṃ keciddātavyamiti niścitāḥ /
Su, Utt., 42, 103.2 atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param //
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.3 śrūyata eva param na kenacit kriyata iti /
Viṣṇupurāṇa
ViPur, 1, 7, 44.2 yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ //
ViPur, 1, 15, 155.2 yathātmani tathānyatra paraṃ maitraguṇānvitaḥ //
ViPur, 1, 17, 81.1 atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param /
ViPur, 2, 8, 17.2 tataḥ paraṃ hrasantībhir gobhirastaṃ niyacchati //
ViPur, 2, 14, 15.1 ātmā dhyeyaḥ sadā bhūpa yogayuktaistathā param /
ViPur, 3, 3, 14.1 ekādaśe tu trivṛṣā bhāradvājastataḥ param /
ViPur, 3, 11, 47.2 nirvapedvaiśvadevaṃ ca karma kuryādataḥ param //
ViPur, 3, 13, 23.1 mṛte 'hani ca kartavyamekoddiṣṭamataḥ param /
ViPur, 4, 4, 68.1 tataḥ param asau strībhogaṃ tatyāja //
ViPur, 4, 11, 1.2 ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi //
ViPur, 4, 21, 1.2 ataḥ paraṃ bhaviṣyān ahaṃ bhūpālān kīrtayiṣyāmi //
ViPur, 6, 3, 29.1 tasmād api mahātāpataptā lokās tataḥ param /
Viṣṇusmṛti
ViSmṛ, 6, 10.1 dīyamānaṃ prayuktam artham uttamarṇasyāgṛhṇatas tataḥ paraṃ na vardhate //
ViSmṛ, 6, 28.1 nātaḥ param anicchubhiḥ //
ViSmṛ, 9, 11.1 tataḥ paraṃ yathārhaṃ dhaṭāgnyudakaviṣāṇām anyatamam //
ViSmṛ, 22, 31.1 tataḥ paraṃ yathoktakālena //
ViSmṛ, 22, 41.1 tataḥ paraṃ snānena //
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 75, 6.1 yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 19.1 sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti //
YSBhā zu YS, 2, 24.1, 17.1 ataḥ paraṃ hānaṃ vaktavyam //
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā //
Yājñavalkyasmṛti
YāSmṛ, 2, 44.2 madhyasthasthāpitaṃ cet syād vardhate na tataḥ param //
YāSmṛ, 3, 23.2 trirātram ā vratādeśād daśarātram ataḥ param //
Śatakatraya
ŚTr, 2, 57.1 vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā /
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
Abhidhānacintāmaṇi
AbhCint, 1, 39.2 tataḥ susīmā pṛthvī lakṣmaṇā rāmā tataḥ param //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 202.2 tāny uktāny abhidhīyante viprakīrṇāny ataḥ param //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 6.2 parāyaṇaṃ kṣemam ihecchatāṃ paraṃ na yatra kālaḥ prabhavet paraḥ prabhuḥ //
BhāgPur, 2, 10, 34.1 ataḥ paraṃ sūkṣmatamam avyaktaṃ nirviśeṣaṇam /
BhāgPur, 4, 20, 4.2 śrama eva paraṃ jāto dīrghayā vṛddhasevayā //
BhāgPur, 4, 23, 5.2 abbhakṣaḥ katicitpakṣānvāyubhakṣastataḥ param //
BhāgPur, 4, 24, 28.1 yaḥ paraṃ raṃhasaḥ sākṣāttriguṇājjīvasaṃjñitāt /
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
BhāgPur, 4, 25, 34.1 ihādya santamātmānaṃ vidāma na tataḥ param /
Bhāratamañjarī
BhāMañj, 1, 842.1 satvocitā matirmātastava harṣāya naḥ param /
BhāMañj, 13, 1127.1 paraṃ janakarājasya kakṣyādvayamatītya saḥ /
BhāMañj, 13, 1759.1 ataḥ paraṃ brāhmaṇānāṃ prabhāvaṃ keśavo vibhuḥ /
Garuḍapurāṇa
GarPur, 1, 1, 30.2 samudranigrahādīni cakre kāryāṇyataḥ param //
GarPur, 1, 32, 16.2 vyāpakaṃ mūlamantreṇa cāṅganyāsaṃ tataḥ param //
GarPur, 1, 50, 85.1 trirātram aupanayanād daśarātramataḥ param /
GarPur, 1, 52, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
GarPur, 1, 63, 17.2 madhyamāmūlagā rekhā āyūrekhā ataḥ param //
GarPur, 1, 73, 8.1 guṇavānvaidūryamaṇiryojayati svāminaṃ paraṃ bhāgyaiḥ /
GarPur, 1, 84, 41.1 mama putra pitā rakto brahmahā pāpakṛtparam /
GarPur, 1, 84, 47.1 vṛddhapramātāmahaśca tathā mātāmahī param /
GarPur, 1, 105, 41.1 mahāpāpopapāpābhyāṃ yo 'bhiśasto mṛṣā param /
GarPur, 1, 106, 13.2 trirātram ā vratādeśād daśarātram ataḥ param //
GarPur, 1, 155, 7.1 eko 'yaṃ bahumārgāyāḥ durgarter darśakaḥ param /
GarPur, 1, 156, 6.1 sārdhāṅgulapramāṇena romāṇyatra tataḥ param /
GarPur, 1, 160, 14.1 śvāsapraśvāsarodhaśca plīhāyāmatitṛṭ param /
GarPur, 1, 166, 46.1 śleṣmabhedaḥ samaye paramatyarthasaṃcitam /
GarPur, 1, 169, 2.1 mahāśāli paraṃ vṛṣyaṃ kalamaḥ śleṣmapittahā /
GarPur, 1, 169, 15.1 doṣaghnaṃ padmapatraṃ ca tripuṭaṃ vātakṛtparam /
Gītagovinda
GītGov, 6, 6.2 jīvati param iha tava ratikalayā //
Kathāsaritsāgara
KSS, 2, 3, 6.2 ekā vāsavadattākhyā kanyakā śrūyate param //
KSS, 2, 4, 51.2 unmattaveṣaḥ khalvāṭo hāsyasaṃjananaḥ param //
KSS, 3, 5, 96.1 na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim /
KSS, 4, 2, 148.2 atuṣyad asmatsnehena śabarādhipateḥ param //
KSS, 4, 2, 230.2 vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati //
KSS, 5, 2, 2.2 vimānanā paraṃ prāptā na tvasau rājakanyakā //
KSS, 5, 3, 208.1 ataḥ paraṃ ca jāne 'haṃ siddhiścaivaṃ dhruvāvayoḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 239.2 vāmāvartena sukhadaṃ dhānyavṛddhikaraṃ param //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 30.1 tato 'niruddhaṃ deveśaṃ pradyumnaṃ ca tataḥ param /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 268.1 kapikacchuḥ paraṃ vṛṣyā madhurā bṛṃhaṇī guruḥ /
MPālNigh, Abhayādivarga, 323.2 chilihiṇṭaḥ paraṃ vṛṣyaḥ śleṣmalaḥ pavanāpahaḥ //
Mātṛkābhedatantra
MBhT, 6, 23.1 kālībījayugaṃ devi kūrcabījaṃ tataḥ param /
MBhT, 6, 29.2 pūjayet parayā bhaktyā balidānaṃ tataḥ param //
MBhT, 6, 40.1 praṇavaṃ ca samuddhṛtya māyābījaṃ tataḥ param /
MBhT, 6, 59.2 vedādyaṃ vāgbhavaṃ māyāṃ kāmabījaṃ tataḥ param //
MBhT, 9, 19.1 punas tolakamānaṃ hi mātṛdugdhaṃ tataḥ param /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 1.0 ataḥ paraṃ cāturvarṇyasādhāraṇadharmasaṅkṣepakathanād uttarasmin kāle sa eva vistarakathanasyocito 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 5.0 yadvā ataḥ paraṃ āmuṣmikapradhānadharmakathanād anantaram //
Rasahṛdayatantra
RHT, 9, 11.2 śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //
Rasamañjarī
RMañj, 1, 36.1 sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /
RMañj, 6, 309.2 anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ //
RMañj, 8, 11.3 hanti vartiḥ kṛtā ślakṣṇaṃ śukrāṇāṃ nāśinī param //
Rasaprakāśasudhākara
RPSudh, 1, 42.1 ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /
RPSudh, 1, 65.1 ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /
RPSudh, 1, 71.2 nimbūrasena saṃmardyo vāsaraikamataḥparam //
RPSudh, 2, 17.2 dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /
RPSudh, 3, 18.0 sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //
RPSudh, 4, 69.1 khalve ca vipacettadvat pañcavāram ataḥ param /
RPSudh, 9, 12.1 ataḥ paraṃ rasauṣadhyaḥ procyante śāstravartmanā /
Rasaratnasamuccaya
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 2, 144.2 śreṣṭhau siddharasau khyātau dehalohakarau param //
RRS, 3, 39.1 vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /
RRS, 3, 101.1 sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /
RRS, 4, 37.1 puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
RRS, 5, 107.2 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //
RRS, 5, 235.2 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //
RRS, 11, 36.1 asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /
RRS, 11, 70.2 kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ //
RRS, 14, 66.1 tataḥ paraṃ yatheṣṭāśī dvādaśābdaṃ sukhī bhavet /
RRS, 14, 75.2 alaktakarasaṃ kṣaudrai raktavāntiharaṃ param //
RRS, 14, 87.2 nikṣipedūrdhvadaṇḍāyāṃ pālikāyāṃ tataḥ param //
RRS, 15, 23.1 triṃśaddināni matimānarśoghnaṃ dīpanaṃ param /
RRS, 16, 64.1 vatsanābhaṃ sitaṃ bhūri vinikṣipya tataḥ param /
RRS, 16, 64.2 triphalānāṃ daśāṅghrīṇāṃ kaṣāyeṇa tataḥ param //
RRS, 16, 74.1 pañcakolakaṣāyaiśca kuryāccūrṇaṃ tataḥ param /
Rasaratnākara
RRĀ, R.kh., 3, 3.1 saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param /
Rasendracintāmaṇi
RCint, 8, 160.2 stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //
Rasendracūḍāmaṇi
RCūM, 8, 36.2 ekavīreti sā proktā rasabandhakarī param //
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RCūM, 11, 27.2 vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //
RCūM, 11, 62.1 sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /
RCūM, 12, 31.1 puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
RCūM, 14, 53.1 dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /
RCūM, 14, 74.1 tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /
RCūM, 14, 100.1 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /
RCūM, 14, 202.1 laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /
RCūM, 14, 207.1 tato dālī tripādena cūrṇārdhena tataḥ param /
RCūM, 14, 227.1 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /
RCūM, 15, 54.1 bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param /
RCūM, 15, 71.1 daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /
RCūM, 16, 17.2 rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //
RCūM, 16, 26.1 ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param /
Rasendrasārasaṃgraha
RSS, 1, 50.2 pātanaṃ bodhanaṃ caiva niyāmanamataḥ param /
Rasādhyāya
RAdhy, 1, 179.2 tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 2.0 ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ //
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
Rasārṇava
RArṇ, 7, 96.0 evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //
RArṇ, 8, 16.1 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
RArṇ, 8, 24.0 ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu //
RArṇ, 8, 41.0 bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //
RArṇ, 11, 8.1 gaganaṃ jārayedādau sarvasattvamataḥ param /
RArṇ, 11, 113.0 ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //
RArṇ, 11, 181.1 ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /
RArṇ, 11, 210.1 śodhanaṃ sūtakasyādau grāsamānamataḥ param /
RArṇ, 11, 211.2 divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //
RArṇ, 12, 179.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /
RArṇ, 12, 183.0 ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //
RArṇ, 12, 277.1 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /
RArṇ, 12, 358.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
RArṇ, 12, 360.2 varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //
RArṇ, 13, 1.3 ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām //
RArṇ, 13, 15.0 drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //
RArṇ, 14, 21.0 praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param //
RArṇ, 17, 17.0 ataḥ paraṃ pravakṣyāmi hematāradalāni tu //
Rājanighaṇṭu
RājNigh, Mūl., 125.2 rucikṛd dīpanaṃ pathyam īṣat pittakaraṃ param //
RājNigh, Mūl., 131.2 kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param //
RājNigh, Mūl., 133.2 raktapittaharaṃ grāhi jñeyaṃ saṃtarpaṇaṃ param //
RājNigh, Śālm., 51.2 kṣīraṃ vātaviṣādhmānagulmodaraharaṃ param //
Skandapurāṇa
SkPur, 13, 59.3 kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param //
Tantrasāra
TantraS, 9, 1.0 sa ca saptadhā ṣaḍardhaśāstra eva paraṃ parameśena uktaḥ //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
Tantrāloka
TĀ, 1, 216.1 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
TĀ, 1, 217.2 yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ //
TĀ, 3, 229.2 taddhi vīryaṃ paraṃ śuddhaṃ visisṛkṣātmakaṃ matam //
TĀ, 4, 51.2 yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā //
TĀ, 8, 332.2 ataḥ paraṃ sthitā māyā devī jantuvimohinī //
TĀ, 8, 358.1 śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param /
TĀ, 11, 35.2 śeṣe śivastritattve syādekatattve śivaḥ param //
TĀ, 11, 74.2 śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk //
TĀ, 16, 241.1 niyatyā manaso dehamātre vṛttistataḥ param /
TĀ, 19, 2.2 āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam //
Vetālapañcaviṃśatikā
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
Ānandakanda
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 480.1 ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam /
ĀK, 1, 5, 21.1 ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
ĀK, 1, 5, 75.2 gandhakaṃ jārayedādau sarvasattvānyataḥ param //
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 7, 114.2 tataḥ paraṃ mahāyakṣasenādhipataye namaḥ //
ĀK, 1, 8, 5.2 ataḥ paraṃ ca sthavirāḥ bhaveyuste rasāyane //
ĀK, 1, 8, 10.1 athābhravajrasevāṃ ca kāntavajramataḥ param /
ĀK, 1, 10, 3.2 ataḥ paraṃ mahādeva śrotumicchāmi bhairava //
ĀK, 1, 10, 138.2 parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param //
ĀK, 1, 12, 120.1 tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param /
ĀK, 1, 13, 29.2 guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param //
ĀK, 1, 15, 2.1 itaḥparamapi svāmin śuśrūṣe kimapi prabho /
ĀK, 1, 15, 122.1 tena vāntirvirekaḥ syānniryānti krimayaḥ param /
ĀK, 1, 15, 566.1 kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam /
ĀK, 1, 17, 18.1 ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam /
ĀK, 1, 17, 22.1 ṣoḍaśaprasṛtaṃ yāvattāvatsevyaṃ tataḥ param /
ĀK, 1, 17, 32.1 vāri pūtaṃ viṣaṃ tvalpaṃ viṇmūtrotsarjanātparam /
ĀK, 1, 19, 51.1 prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /
ĀK, 1, 19, 196.1 medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param /
ĀK, 1, 19, 219.1 dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param //
ĀK, 1, 22, 79.1 pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam /
ĀK, 1, 23, 398.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param /
ĀK, 1, 23, 479.2 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye //
ĀK, 1, 23, 557.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
ĀK, 1, 23, 560.1 varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt /
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 24.1 udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam /
ĀK, 2, 5, 26.2 tataḥ paraṃ mahāvajrasenādhipataye namaḥ //
ĀK, 2, 8, 15.1 sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam /
ĀK, 2, 8, 45.1 puṣyarāgo'mlaśītaśca vātajiddīpanaḥ param /
ĀK, 2, 8, 46.2 vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam //
ĀK, 2, 8, 68.2 tanmadhye prakṣipedvajramauṣadhaistaistataḥ param //
ĀK, 2, 9, 57.2 mahauṣadhīti sā proktā rasabandhe paraṃ hitā //
ĀK, 2, 10, 58.1 ajīrṇaśūlakṛmihā grahaṇīśamanāḥ param /
Āryāsaptaśatī
Āsapt, 2, 7.1 aṅgeṣu jīryati paraṃ khañjanayūnor manobhavaprasaraḥ /
Āsapt, 2, 134.2 ākṛṣyamāṇa rājati bhavataḥ param uccapadalābhaḥ //
Āsapt, 2, 212.2 saubhāgyamānavān param asūyati dyumaṇaye candraḥ //
Āsapt, 2, 427.2 haṭṭavilāsini bhavatī param ekā paurasarvasvam //
Āsapt, 2, 499.2 sanmaitrīva śroṇī paraṃ nidāghe'pi na vighaṭitā //
Āsapt, 2, 509.2 magnamahīnistāre hariḥ paraṃ stabdharomābhūt //
Āsapt, 2, 569.2 cālayati pārthivān api yaḥ sa kulālaḥ paraṃ cakrī //
Āsapt, 2, 639.1 sugṛhītamalinapakṣā laghavaḥ parabhedinaḥ paraṃ tīkṣṇāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 12.0 paraṃ tu tatra taṃ puruṣaṃ prati punaḥ sargaṃ nārabhate prakṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 2.0 cetayitā para iti para ātmā cetayitā paraṃ na tu sākṣāt kriyāvān //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 4.0 tatkṣayāditi karmakṣayāt karmakṣayaśca karmaphalopabhogādeva paraṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 155.3, 1.0 sarvavid ityādipraśnasyottaram ataḥ paramityādi //
Śukasaptati
Śusa, 6, 7.3 paraṃ kasyāpi idaṃ rahasyaṃ na kathanīyam /
Śusa, 7, 9.9 paraṃ dravyaṃ kuto 'smākaṃ vitarati kasmādvilasatīti /
Śusa, 12, 2.2 tasya bhāryā śobhikā nāma paraṃ kulaṭā naralampaṭā ca /
Śusa, 13, 2.3 tatpatnī rājikānāmnī surūpā paraṃ duścāriṇī /
Śusa, 14, 1.2 śukenoktam yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā /
Śusa, 19, 2.7 sā ca soḍhākaṃ nityamicchati paraṃ so 'bhivāñchāṃ na vidhatte /
Śusa, 20, 2.3 tasya kelikā bhāryā paraṃ kuṭilā kulaṭā ca /
Śusa, 23, 42.5 tanmayā jñātam paramadhunā sa samāgacchatu /
Śusa, 23, 42.10 pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam paraṃ māṃ maivaṃ viḍambaya /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 6.1 ityevaṃ śivaguptā ye sudhāyā bindavaḥ param /
Abhinavacintāmaṇi
ACint, 1, 63.2 ṣaṇmāsalehyaṃ ghṛtaguggulubhyām abdāt paraṃ tailakṛtaṃ ca vīryam //
Bhāvaprakāśa
BhPr, 7, 3, 258.1 ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /
BhPr, 7, 3, 259.1 oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /
Dhanurveda
DhanV, 1, 103.1 ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇaṃ śubham /
DhanV, 1, 117.2 ādānaṃ tu tataḥ kṛtvā sandhānaṃ tu tataḥ param //
Gheraṇḍasaṃhitā
GherS, 5, 2.1 ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam /
GherS, 5, 79.2 prathamaṃ jhiñjhīnādaṃ ca vaṃśīnādaṃ tataḥ param /
GherS, 5, 79.3 meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 70.1 navamāsāt paraṃ caiva punaḥ kṣetraṃ viśed yadi /
GokPurS, 8, 9.1 paraṃ madanurūpā tvaṃ tava cāham anindite /
GokPurS, 10, 29.2 itaḥ paraṃ na tasyāṅgaṃ cittajanmā bhaviṣyati /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.1 dvitīyasmāt paraṃ netrāddaśabindustu krāmukāt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.2 rūpyādiṣu ca sattveṣu vidhirevaṃ paraṃ smṛtaḥ //
Haribhaktivilāsa
HBhVil, 2, 78.1 pūrvaṃ prāṇapratiṣṭhāyās tāsām āvāhanāt param /
HBhVil, 2, 79.1 haṃśaḥ śuciṣad ityādau pratad viṣṇus tataḥ param /
HBhVil, 2, 188.3 ataḥ paraṃ mahābhāge nānyat karmāsti bhūtale /
HBhVil, 3, 327.1 brūyād gopījanaṃ ṅe'ntaṃ vidmahe ity ataḥ param /
HBhVil, 3, 327.2 punar gopījanaṃ tadvad dhīmahīti tataḥ param /
HBhVil, 5, 100.1 trivikramo vāmano 'tha śrīdharaś ca tataḥ param /
Haṃsadūta
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 11.1 haṭhavidyā paraṃ gopyā yoginā siddhim icchatā /
Janmamaraṇavicāra
JanMVic, 1, 124.2 sa punarmaraṇāt pūrvam upapattikṣaṇāt param /
Kokilasaṃdeśa
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
KokSam, 2, 50.1 kalyāṇāṅgi priyasahacarīṃ tvām anāsādayadbhir bāhyairakṣaiḥ saha paramahaṃ yāmi kāmapyavasthām /
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
Mugdhāvabodhinī
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 7, 3.2, 4.1 ekā balivasā samyak sūtasya bandhinī param /
MuA zu RHT, 9, 11.2, 5.0 ataḥ paraṃ kārye bījādike yujyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 1.1 ataḥ paraṃ gṛhasthasya karmācāraṃ kalau yuge /
ParDhSmṛti, 3, 18.2 trirātram ā vratādeśād daśarātram ataḥ param //
ParDhSmṛti, 6, 1.1 ataḥ paraṃ pravakṣyāmi prāṇihatyāsu niṣkṛtim /
Rasakāmadhenu
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 10, 38.2, 26.0 paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā //
Rasārṇavakalpa
RAK, 1, 82.1 tenaiva ghātayedvaṅgaṃ tāreṇa nirvahet param /
RAK, 1, 203.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.2 narmadaikaiva rājendra paraṃ tiṣṭhet saridvarā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 13.2 vasiṣṭhaḥ śrutavāṃstasmāt parāśarastataḥ param //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.2 paraṃ pradhānaḥ sarveṣāṃ matsyarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 26.2 suśrānto vigatajñānaḥ paraṃ nirvedamāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 3.2 ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 20, 55.1 patnīsaṃyojanaṃ cānyaddaivakarma tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 20, 56.1 bhūtaṃ bhavyaṃ tatheṣṭaṃ ca pārvaṇaṃ ca tataḥ param //
SkPur (Rkh), Revākhaṇḍa, 21, 19.1 paraṃ kṛtayuge tāni yānti pratyakṣatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 22, 1.2 ataḥ paraṃ pravakṣyāmi sā viśalyā hyabhūdyathā /
SkPur (Rkh), Revākhaṇḍa, 26, 87.1 tasyai sa bhagavāṃstuṣṭo hyāśīrvādamadātparam /
SkPur (Rkh), Revākhaṇḍa, 41, 13.2 asthibhūtaḥ paraṃ tāta ūrdhvabāhustataḥ param //
SkPur (Rkh), Revākhaṇḍa, 41, 13.2 asthibhūtaḥ paraṃ tāta ūrdhvabāhustataḥ param //
SkPur (Rkh), Revākhaṇḍa, 42, 28.2 na jahāti nagaśchāyāṃ pānārthāya tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 46, 17.3 ajeyaḥ sarvadevānāṃ kiṃ nu kāryamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 48, 11.2 paraṃ na śastrasaṅgrāmaṃ kariṣyāmi tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 72, 56.1 ye dadante paraṃ bhaktyā te vrajanti triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 74, 3.1 tatra gaccha paraṃ bhaktyā yatra devo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 24.1 ye śṛṇvanti paraṃ bhaktyā mucyante sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 90.2 ataḥ paraṃ pravakṣyāmi tiladhenośca yatphalam /
SkPur (Rkh), Revākhaṇḍa, 120, 1.2 ataḥ paraṃ pravakṣyāmi kambukeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 121, 1.2 tato gacchenmahīpāla candrahāsamataḥ param /
SkPur (Rkh), Revākhaṇḍa, 131, 15.2 kṛṣṇaṃ cainaṃ vada śvetaṃ narakaṃ yāsyase param //
SkPur (Rkh), Revākhaṇḍa, 133, 2.1 kauberaṃ vāruṇaṃ yāmyaṃ vāyavyaṃ tu tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 136, 19.1 kṛtaṃ cāndrāyaṇaṃ māsaṃ kṛcchraṃ cānyaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 155, 1.2 ataḥ paraṃ pravakṣyāmi sarvatīrthādanuttamam /
SkPur (Rkh), Revākhaṇḍa, 171, 9.2 paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam //
SkPur (Rkh), Revākhaṇḍa, 181, 1.2 ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 183, 1.2 ataḥ paraṃ mahārāja gacchet kedārasaṃjñakam /
SkPur (Rkh), Revākhaṇḍa, 188, 1.2 tataḥ paraṃ mahārāja catvāriṃśatkramāntare /
SkPur (Rkh), Revākhaṇḍa, 208, 4.2 pitṝṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 209, 107.1 sthāvaratvaṃ gataḥ paścāt pāṣāṇatvaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 209, 170.1 ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam /
SkPur (Rkh), Revākhaṇḍa, 209, 186.2 bhāratedaṃ mahākhyānaṃ śṛṇu caiva tataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 18.2 siddheśvaraṃ yameśaṃ ca brahmeśvaramataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 20.1 brahmāvartaṃ paraṃ tīrthaṃ sūryāvartamataḥ param /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 30.2 jambukeśvaratīrthaṃ ca sārasvatam ataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 36.2 bilvāmrakaṃ tathā tīrthaṃ pūrṇadvīpamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 40.1 devatātrayatīrthaṃ ca śūlakhātaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 40.2 brahmodaṃ śāṅkaraṃ saumyaṃ sārasvatamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 45.2 karañjeśaṃ kuṇḍaleśaṃ pippalādamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 49.2 kapileśvaratīrthaṃ ca mokṣatīrthamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.3 tīrthaṃ dharmeśvaraṃ nāma luṅkeśvaram ataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 56.2 tilakeśvaratīrthaṃ ca gautameśamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 57.2 śaṅkhacūḍaṃ ca kedāraṃ pārāśaramataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 63.1 naleśvaraṃ ca mārkaṇḍaṃ śuklatīrthamataḥ param /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 68.2 bhogeśvaraṃ ca kedāraṃ niṣkalaṅkamataḥ param //
Uḍḍāmareśvaratantra
UḍḍT, 1, 33.1 nāma saṃlikhya prakṛtau pācyamānāyāṃ tataḥ param /
UḍḍT, 9, 36.4 tato 'rdharātrasamaye niyatam āgacchati paraṃ tv anyāḥ striyo varjanīyāḥ //
Yogaratnākara
YRā, Dh., 6.2 puṭaiśca dvādaśaiḥ paraṃ vrajanti bhasmatāṃ sadā //
YRā, Dh., 169.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /