Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
Mahābhārata
MBh, 13, 1, 68.1 yathā chāyātapau nityaṃ susambaddhau nirantaram /
Rāmāyaṇa
Rām, Ay, 109, 9.2 daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram //
Rām, Utt, 7, 50.2 nipātyamānair dadṛśe nirantaraṃ nipātyamānair iva nīlaparvataiḥ //
Rām, Utt, 28, 34.2 prayuddhastaiśca saṃgrāme kṛttaḥ śastrair nirantaram //
Rām, Utt, 37, 4.2 paryaṣvajata dharmātmā nirantaram urogatam //
Rām, Utt, 39, 23.2 vibhīṣaṇaśca dharmātmā nirantaram urogataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 26, 21.1 samaṃ niveśya badhnīyāt syūtvā śīghraṃ nirantaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 214.2 nirantaraṃ pariṣvaktaś cirādṛṣṭaḥ suhṛd yathā //
BKŚS, 9, 44.2 puṣpavatyā pariṣvaktaṃ śyāmayā tan nirantaram //
BKŚS, 20, 25.1 tām urobāhuvāsobhiḥ samācchādya nirantaram /
Daśakumāracarita
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
Divyāvadāna
Divyāv, 18, 256.1 yataḥ saṃlakṣayaty anāgatāpyātmano jātisaṃtatir nirantaramanuparataprabandhena narakapretopapattiḥ //
Suśrutasaṃhitā
Su, Cik., 2, 32.2 samyaṅniveśya badhnīyāt sīvyeccāpi nirantaram //
Su, Cik., 26, 22.2 naraścaṭakavadgaccheddaśavārānnirantaram //
Su, Cik., 26, 32.2 yāvat spṛśati no bhūmiṃ tāvadgacchennirantaram //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 6.2 tathā viśvaṃ mayi kᄆptaṃ mayā vyāptaṃ nirantaram //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 36.2 svadharmayogena yajanti māmakā nirantaraṃ kṣoṇitale dṛḍhavratāḥ //
Garuḍapurāṇa
GarPur, 1, 64, 10.1 udvṛttā kapilā yasya romarājī nirantaram /
Kṛṣiparāśara
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
Rasamañjarī
RMañj, 2, 11.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram //
Rasaprakāśasudhākara
RPSudh, 1, 103.2 gajavaṃgau mahāghorāvasevyau hi nirantaram //
Rasaratnākara
RRĀ, R.kh., 2, 42.1 mardayenmārakadrāvair dinamekaṃ nirantaram /
Rasendracintāmaṇi
RCint, 3, 156.1 daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /
Rasendrasārasaṃgraha
RSS, 1, 58.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram /
RSS, 1, 303.2 śoṣayet sūryatejobhir nirantaram ahastrayam //
Rasādhyāya
RAdhy, 1, 476.2 aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 374.2, 7.0 evamekaviṃśatidināni nirantaraṃ gandhakavāriṇā siktaḥ susūto niṣpadyate baddhaḥ ṣoṭaśca bhavati //
Rasārṇava
RArṇ, 12, 161.1 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /
RArṇ, 12, 356.2 ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram //
RArṇ, 14, 164.2 dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram //
Rājanighaṇṭu
RājNigh, 0, 1.2 nirvāṇe madasaṃjvare pramuditas tenātapatraśriyaṃ tanvānena nirantaraṃ diśatu vaḥ śrīvighnarājo mudam //
Tantrāloka
TĀ, 6, 17.1 teṣāṃ tathā bhāvanā ced dārḍhyameti nirantaram /
Ānandakanda
ĀK, 1, 15, 281.1 evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram /
ĀK, 1, 23, 380.2 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram //
ĀK, 1, 23, 556.1 ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram /
ĀK, 1, 23, 740.2 dhānyamadhye tu saṃsthāpya pakṣamekaṃ nirantaram //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 16.0 alabdhāntarmukhasvātmaviśrāntīni nirantaram //
ŚSūtraV zu ŚSūtra, 3, 44.1, 10.0 dedīpyamānā sarvāsu daśāsv antarnirantaram //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 27.1, 2.0 kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
Rasārṇavakalpa
RAK, 1, 383.2 dine dine bhakṣayecca māsamekaṃ nirantaram //
RAK, 1, 395.2 tāmbūle bhakṣayetprājño māsamekaṃ nirantaram //
RAK, 1, 419.1 rasaṃ ca madhuraṃ caiva sravate sā nirantaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 164, 5.1 tatra tīrthe tu yaḥ snātvā māsamekaṃ nirantaram /
SkPur (Rkh), Revākhaṇḍa, 209, 182.2 anivartikā gatī rājañchivalokān nirantaram //
Sātvatatantra
SātT, 9, 46.2 kīrtayasva dvijaśreṣṭha śrūyāś caiva nirantaram //
SātT, 9, 48.2 paramānandasaṃdohaṃ prāpnuvanti nirantaram //