Occurrences

Vasiṣṭhadharmasūtra
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Acintyastava
Garuḍapurāṇa
Gṛhastharatnākara
Kālikāpurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Sarvāṅgasundarā
Smaradīpikā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Vasiṣṭhadharmasūtra
VasDhS, 19, 18.1 pratyekaṃ prapāḥ syuḥ //
Manusmṛti
ManuS, 7, 157.2 pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 27.2 cikitsitasya nirdiṣṭaṃ pratyekaṃ taccaturguṇam //
AHS, Sū., 30, 13.2 muṣkakottaram ādāya pratyekaṃ jalamūtrayoḥ //
AHS, Nidānasthāna, 15, 4.2 pratyekaṃ pañcadhā cāro vyāpāraśceha vaikṛtam //
AHS, Cikitsitasthāna, 8, 152.1 dadyāt pratyekaṃ vyoṣacavyābhayānāṃ vahner muṣṭī dve yavakṣārataśca /
AHS, Utt., 13, 20.2 yuktān pratyekam ekāṃśairandhamūṣodarasthitān //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 69.2 tāsāṃ pratyekam ekaikā teṣāṃ pādān adhāvata //
BKŚS, 17, 87.1 pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram /
Kumārasaṃbhava
KumSaṃ, 2, 31.2 pratyekaṃ viniyuktātmā kathaṃ na jñāsyasi prabho //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kūrmapurāṇa
KūPur, 1, 11, 332.1 pratyekaṃ cātha nāmāni juhuyāt savanatrayam /
KūPur, 1, 51, 11.2 śiṣyā babhūvuścānyeṣāṃ pratyekaṃ munipuṅgavāḥ //
KūPur, 2, 33, 100.2 pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn /
Liṅgapurāṇa
LiPur, 1, 50, 19.1 ananteśādayastvevaṃ pratyekaṃ cāṇḍapālakāḥ /
LiPur, 1, 53, 46.1 pratyekaṃ pañcakānyāhurnarakāṇi viśeṣataḥ /
LiPur, 1, 86, 65.2 daśaprāṇavahā nāḍyaḥ pratyekaṃ munipuṅgavāḥ //
LiPur, 1, 96, 106.2 ghorāpyanyā śivāpyanyā te pratyekamanekadhā //
LiPur, 1, 98, 26.2 svāhāntairvidhivaddhutvā pratyekamayutaṃ prabhum //
LiPur, 2, 1, 7.1 pratyekam aśvamedhasya yajñasya samam ucyate /
LiPur, 2, 21, 51.2 pratyekamaṣṭottaraśataṃ diśā homaṃ tu kārayet //
LiPur, 2, 25, 95.1 garbhādhānādikāryeṣu vahneḥ pratyekamavyaya /
LiPur, 2, 30, 8.2 triniṣkena suvarṇena pratyekaṃ kārayetkramāt //
Suśrutasaṃhitā
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Utt., 41, 27.2 kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ //
Su, Utt., 61, 16.2 pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tu bhavediha //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 48.2, 1.17 evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 12.2, 1.21 sā ca pratyekam abhisaṃbadhyate /
STKau zu SāṃKār, 13.2, 1.11 evakāraḥ pratyekaṃ bhinnakramaḥ sambadhyate sattvam eva raja eva tama eveti /
Tantrākhyāyikā
TAkhy, 1, 335.1 asāv api punas tatsakāśaṃ gatvā kṛtakavacanaiḥ pratyekaṃ vijñāpitavān //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
Viṣṇupurāṇa
ViPur, 6, 5, 45.2 pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ //
Viṣṇusmṛti
ViSmṛ, 5, 126.1 pratyekaṃ vikrīṇatāṃ ca //
ViSmṛ, 46, 23.1 kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 317.2 pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ //
Acintyastava
Acintyastava, 1, 31.1 ameyair aprameyānāṃ pratyekaṃ nirvṛtiḥ kṛtā /
Garuḍapurāṇa
GarPur, 1, 52, 18.1 pratyekaṃ tilasaṃyuktāndadyātsapta jalāñjalīn /
GarPur, 1, 87, 53.2 surārayo gaṇāścaite pratyekaṃ daśako gaṇaḥ //
GarPur, 1, 105, 62.2 pratyekaṃ pratyahābhyastaiḥ parṇakṛcchra udāhṛtaḥ //
GarPur, 1, 166, 5.1 pratyekaṃ pañcadhā vīro vyāpāraśceha vaikṛtaḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 1.2 caturṇāmapi varṇānāṃ pratyekaṃ ca hitāhitān /
Kālikāpurāṇa
KālPur, 55, 38.1 pratyekaṃ bījamādāya japyādardhena bhairava /
Mātṛkābhedatantra
MBhT, 9, 9.1 svarṇāsanena saṃsthāpya pratyekaṃ pūjanaṃ caret /
MBhT, 12, 69.1 pratyekaṃ pūjayen mantraṃ gajāntakasahasrakam /
Rasamañjarī
RMañj, 6, 40.2 pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //
RMañj, 6, 55.2 pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //
RMañj, 6, 71.2 maricaṃ pippalī caiva pratyekaṃ ca samānataḥ //
RMañj, 6, 103.1 pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /
RMañj, 6, 151.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
RMañj, 6, 236.1 mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /
RMañj, 6, 326.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
RMañj, 6, 327.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RMañj, 6, 333.1 gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /
Rasaprakāśasudhākara
RPSudh, 1, 75.1 vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /
RPSudh, 8, 17.1 śuddhaḥ sūto gaṃdhako vatsanābhaḥ pratyekaṃ vai śāṇamātrā vidheyā /
Rasaratnasamuccaya
RRS, 2, 29.1 pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /
RRS, 15, 5.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
RRS, 15, 6.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RRS, 16, 15.1 vatsanābhaṃ ca karṣāṃśaṃ pratyekaṃ tatra nikṣipet /
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
Rasaratnākara
RRĀ, R.kh., 2, 8.2 pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet //
RRĀ, R.kh., 4, 26.1 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /
RRĀ, R.kh., 4, 49.2 pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //
RRĀ, R.kh., 5, 25.2 secayettāni pratyekaṃ saptarātreṇa śudhyati //
RRĀ, V.kh., 5, 44.2 palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //
RRĀ, V.kh., 12, 27.2 dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam //
Rasendracintāmaṇi
RCint, 7, 72.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
RCint, 8, 141.2 pratyekamekamebhirmilitairvā tricaturān vārān //
Rasendracūḍāmaṇi
RCūM, 10, 4.2 śvetādivarṇabhedena pratyekaṃ taccaturvidham //
RCūM, 10, 39.1 pratyekamabhrakāṃśena dattvā caiva vimardayet /
Rasendrasārasaṃgraha
RSS, 1, 23.2 pratyekaṃ pratyahaṃ dattvā saptavāraṃ vimardayet //
RSS, 1, 359.2 pratyekaṃ saptavārāṃśca taptataptāni kṛtsnaśaḥ //
Rasādhyāya
RAdhy, 1, 327.2 pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet //
RAdhy, 1, 409.1 pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ /
RAdhy, 1, 454.1 trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak /
RAdhy, 1, 454.2 tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet //
RAdhy, 1, 460.1 saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.1, 2.0 atiśabdo yāvad durbaleṣu pratyekaṃ yojyaḥ //
SarvSund zu AHS, Sū., 16, 11.1, 1.0 vātādīnāṃ kṣīṇadhātunā pratyekaṃ sambandhaḥ //
SarvSund zu AHS, Sū., 16, 11.2, 3.0 rujāśabdaḥ pratyekaṃ sambadhyate //
SarvSund zu AHS, Sū., 16, 15.1, 6.0 mūrdhādīnāṃ tarpaṇaśabdena pratyekaṃ sambandhaḥ //
Smaradīpikā
Smaradīpikā, 1, 29.3 pratyekaṃ ca varastrīṇāṃ khyātaṃ jāticatuṣṭayam //
Tantrasāra
TantraS, 4, 35.0 tā etāḥ catasraḥ śaktayaḥ svātantryāt pratyekaṃ tridhaiva vartante //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 17.0 tat etāsu uccārabhūmiṣu pratyekaṃ dvyādiśaḥ sarvaśo vā viśrāmya anyat taddehaprāṇādivyatiriktaṃ viśrāntitattvam āsādayati //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 6, 48.2 sphuṭāsphuṭatvāddvaividhyaṃ pratyekaṃ paribhāvayet //
TĀ, 6, 244.2 satribhāgaiva saṃkrāntirvarge pratyekamucyate //
TĀ, 8, 27.1 pratyekameṣāmekonā koṭirucchritirantaram /
TĀ, 8, 102.2 tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ //
TĀ, 8, 121.2 daśa vāyupathāste ca pratyekamayutāntarāḥ //
TĀ, 8, 145.1 pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ /
TĀ, 8, 239.1 tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate /
TĀ, 8, 296.1 koṭiḥ ṣoḍaśasāhasraṃ pratyekaṃ parivāriṇaḥ /
TĀ, 8, 375.1 pratyekamasya nijanijaparivāre parārdhakoṭayo 'saṃkhyāḥ /
TĀ, 8, 408.2 jalatejaḥsamīranabho'haṃkṛddhīmūlasaptake pratyekam //
TĀ, 16, 104.2 pratyekamityabdhivasusaṃkhyamālikadeśataḥ //
TĀ, 16, 114.2 tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ //
TĀ, 16, 140.1 ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt /
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 16, 228.1 tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni /
TĀ, 18, 7.1 pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet /
Vetālapañcaviṃśatikā
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
Ānandakanda
ĀK, 1, 7, 55.2 jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet //
ĀK, 1, 7, 153.2 pratyekaṃ tāni jāyante caturdhā jātitaḥ kramāt //
ĀK, 1, 7, 184.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 9, 188.1 pratyekaṃ pāradasamameva kāryaṃ sureśvari /
ĀK, 1, 10, 32.1 pratyekaṃ pāradasamaṃ pūrvavacca śanaiḥ śanaiḥ /
ĀK, 1, 15, 31.2 ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet //
ĀK, 1, 15, 78.1 pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu /
ĀK, 1, 23, 211.2 pratyekaṃ yojitāstatra prayogairyogavāhinaḥ //
ĀK, 1, 23, 237.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
ĀK, 2, 1, 92.1 suvarṇākārabhedācca pratyekaṃ tatpunastridhā /
ĀK, 2, 4, 37.1 pratyekaṃ tāmramānena sarvānekatra dhāmayet /
ĀK, 2, 5, 42.2 pratyekaṃ saṃprapeṣyādau pūrvagarte puṭe pacet //
ĀK, 2, 5, 43.2 pratyekamevaṃ saṃpeṣya puṭayed bhāvayetkramāt //
ĀK, 2, 7, 56.2 pratyekaṃ daśaniṣkaṃ syāttato gairikaṭaṅkaṇam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 8.0 ekaiketi pratyekam //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 38.1, 2.0 pratyekam ādimadhyāntarūpaṃ bhaṅgyā nirūpitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 90.1 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ /
ŚdhSaṃh, 2, 12, 114.1 śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam /
ŚdhSaṃh, 2, 12, 128.1 mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam /
ŚdhSaṃh, 2, 12, 181.2 ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //
ŚdhSaṃh, 2, 12, 195.2 suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam //
ŚdhSaṃh, 2, 12, 240.2 pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam //
ŚdhSaṃh, 2, 12, 246.1 pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet /
ŚdhSaṃh, 2, 12, 251.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 13.0 śuddhagandhakaṃ ca pūrvoktavidhānena pratyekaṃ puṭaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 30.0 puṭaṣaṭkamityanena pratyekaṃ puṭatrayaṃ pūrvavad bodhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 4.0 mustaṃ śuṇṭhī ca ṣaḍbhāgayojitaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 3.0 karṣamiti dviruktena pratyekaṃ karṣapramāṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 5.2 pratyekaṃ śilayā samam iti vacanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 11.0 saptadhā bhāvayet iti pratyekaṃ saptavāram ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 4.0 maricapippalīsūtaṃ ca pratyekaṃ ṭaṅkaikaṃ sūtaṃ pāradaṃ taccātra mūrchitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 5.0 śilāgandhakaṃ tālakamiti śilā manaḥśilā gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śuddhānāmeteṣāṃ ca bhāgadvayaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 8.0 pratyekaṃ karṣasaṃmitā ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 21.0 pratyekamiti pṛthak pṛthak //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 3.0 eteṣāṃ mānamapi karṣapramāṇaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 aparadravyadvayamapi melanārthaṃ dvidvikarṣaṃ pratyekaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 16.0 gharme ca pratyekaṃ śoṣaṇam api vihitam //
Gheraṇḍasaṃhitā
GherS, 7, 6.2 ṣaḍvidho 'yaṃ rājayogaḥ pratyekam avadhārayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.3 tat puṃnapuṃsakaṃ jñeyaṃ pratyekaṃ tatra lakṣaṇaiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 nistvak tvacārahitaṃ jaipālaṃ daśaniṣkaṃ daśaṭaṅkaṃ maricaṃ pippalīmūlaṃ pāradaṃ gandhamūrchitaṃ pratiniṣkaṃ pratyekaṃ ṭaṅkam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 7.0 elādikaiḥ pratyekaṃ śāṇamitairmiśrayet //
Haribhaktivilāsa
HBhVil, 1, 232.1 pratyekaṃ vāyunā mantrī tāḍanaṃ tad udāhṛtam /
HBhVil, 5, 131.9 mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ /
HBhVil, 5, 145.6 ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 7.0 kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate //
MuA zu RHT, 2, 4.2, 5.0 aṃśa ityasya pratyekaṃ sambandhaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 3.2, 6.0 caturṇāṃ pratyekaṃ mahābījasaṃjñeti //
MuA zu RHT, 13, 4.2, 7.0 mahābījasaṃbandhaḥ pratyekamiti vyaktiḥ //
MuA zu RHT, 19, 77.2, 4.0 kena kṛtvā rasavādo'nantaḥ dravagolakakalkānāṃ pratyekamanantatvāt rasavādo'pyanantaḥ //
Rasakāmadhenu
RKDh, 1, 5, 26.2 ekaviṃśativārāṃśca pratyekaṃ śoṣitaṃ ca tat //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 10, 11.2, 2.0 dagdhaśabdo'tra aṅgāratuṣābhyāṃ pratyekaṃ sambadhyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 23.1 pratyekaṃ vā patantyete magnā narakasāgare /
SkPur (Rkh), Revākhaṇḍa, 97, 97.1 nyamantrayata tānsarvānpratyekaṃ praṇipatya ca /
SkPur (Rkh), Revākhaṇḍa, 231, 49.1 śatamaṣṭādhikaṃ prāha pratyekaṃ saṅgameṣu ca /
Uḍḍāmareśvaratantra
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
Yogaratnākara
YRā, Dh., 207.1 pratyekaṃ saptavāraṃ ca marditaḥ pārado bhavet /
YRā, Dh., 318.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 5, 6.0 tad enān stotraiḥ śastrair ukthyāhutibhir iti pratyekaṃ sarvān prīṇāti //