Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 57.1 mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt /
ĀK, 1, 2, 79.2 trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt //
ĀK, 1, 2, 84.1 agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt /
ĀK, 1, 2, 118.1 prāgādidvārṣu sampūjya kramāddve dve maheśvari /
ĀK, 1, 2, 160.2 paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt //
ĀK, 1, 2, 188.1 kramādāvaraṇasthebhyo devībhyo'pi ca tarpayet /
ĀK, 1, 3, 22.2 kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam //
ĀK, 1, 3, 72.1 pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt /
ĀK, 1, 3, 90.1 phalagandhottamopetairnaivedyaiḥ pūjayetkramāt /
ĀK, 1, 4, 51.2 pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt //
ĀK, 1, 4, 70.2 gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt //
ĀK, 1, 4, 117.2 tatsamaṃ gandhakaṃ dattvā mardayed bhāvayet kramāt //
ĀK, 1, 4, 167.2 aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt //
ĀK, 1, 4, 168.2 dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt //
ĀK, 1, 4, 245.1 pakvabījam idaṃ khyātaṃ jārayetpārade kramāt /
ĀK, 1, 4, 263.2 tīkṣṇasya hiṃgulaṃ dattvā mardayet puṭayet kramāt //
ĀK, 1, 4, 270.1 svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt /
ĀK, 1, 4, 283.1 tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam /
ĀK, 1, 4, 307.2 tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt //
ĀK, 1, 4, 435.1 limpecca biḍayogena melayejjārayetkramāt /
ĀK, 1, 4, 449.2 tasmindrute tāpyacūrṇaṃ mṛtaśulbaṃ kramādvahet //
ĀK, 1, 4, 497.1 pācanasnehanasvedavamanārecanaiḥ kramāt /
ĀK, 1, 5, 81.2 rasarājasya deveśi kramājjīrṇasya lakṣaṇam //
ĀK, 1, 5, 83.1 dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt /
ĀK, 1, 6, 4.1 lavaṇādisamutkliṣṭān doṣān saṃśodhayet kramāt /
ĀK, 1, 6, 4.2 tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari //
ĀK, 1, 6, 18.1 pañcakarmeti kathitaṃ kramāt kuryād virecane /
ĀK, 1, 6, 31.2 ayaḥśulbābhratāpyebhyaḥ pātito māritaḥ kramāt //
ĀK, 1, 6, 40.2 krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam //
ĀK, 1, 6, 65.2 hematārapraveśena jāto yo'gnisahaḥ kramāt //
ĀK, 1, 6, 71.2 hemajīrṇe bhasmasūte tripale bhakṣite kramāt //
ĀK, 1, 7, 5.2 kramādvakṣyāmi te devi sāvadhānaṃ śṛṇu priye //
ĀK, 1, 7, 6.1 dvijanmānaśca rājanyā ūravyā vṛṣalāḥ kramāt /
ĀK, 1, 7, 7.1 strīpuṃnapuṃsakāścaiva jñātavyāste kramātpriye /
ĀK, 1, 7, 31.1 sevitaṃ palamātraṃ tu vajrabhasma dinaṃ kramāt /
ĀK, 1, 7, 60.2 svarṇād daśaguṇā vāhyā vaṭikāḥ śoṣitāḥ kramāt //
ĀK, 1, 7, 88.2 miśraṃ pṛthakpṛthakteṣāṃ kramātsyuradhidevatāḥ //
ĀK, 1, 7, 91.1 uttamaṃ madhyamaṃ nīcaṃ karṣakaṃ cumbakaṃ kramāt /
ĀK, 1, 7, 110.2 lepanaṃ śoṣaṇaṃ dāhaṃ secanaṃ ca kramātpriye //
ĀK, 1, 7, 120.1 sthālīsaṃpuṭayorevaṃ kuryātpākapuṭaiḥ kramāt /
ĀK, 1, 7, 133.1 ityekamāsaṃ seveta kramāddvitricatuṣṭayam /
ĀK, 1, 7, 141.1 guṇāḍhyāḥ syur daśaśatasahasraṃ lakṣakaṃ kramāt /
ĀK, 1, 7, 143.2 athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt //
ĀK, 1, 7, 153.2 pratyekaṃ tāni jāyante caturdhā jātitaḥ kramāt //
ĀK, 1, 7, 172.1 mardanaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ĀK, 1, 9, 41.2 kramādvakṣyāmi deveśi tatrāpyabhrakasevanam //
ĀK, 1, 9, 46.1 rasaistrisaptavārāṇi mardayedbhāvayetkramāt /
ĀK, 1, 9, 60.2 dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt //
ĀK, 1, 9, 109.1 tṛtīye ca caturniṣkaṃ caturthe pañcame kramāt /
ĀK, 1, 9, 167.2 samukhe pārade vyomakāntavajrāṇi ca kramāt //
ĀK, 1, 9, 176.1 gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt /
ĀK, 1, 10, 14.2 pārade jārayedevaṃ kramādbījaṃ sureśvari //
ĀK, 1, 10, 32.2 catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase //
ĀK, 1, 10, 40.1 samukhe pārade devi bījaṃ rasasamaṃ kramāt /
ĀK, 1, 10, 46.1 samaṃ samaṃ kramājjāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 67.2 catuḥṣaṣṭyaṃśakādyaṃ ca kramāt saṃkrāmayet priye //
ĀK, 1, 10, 122.1 brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ /
ĀK, 1, 12, 26.1 gṛhītvā tintriṇīkāṣṭhaiḥ pacedevaṃ kramātsudhīḥ /
ĀK, 1, 12, 167.1 akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt /
ĀK, 1, 13, 2.2 sevāṃ rasāyanaphalaṃ kramādbrūhi maheśvara //
ĀK, 1, 13, 26.2 gaṇādhipaṃ kṣetrapālaṃ śrīguruṃ bhiṣajaṃ kramāt //
ĀK, 1, 14, 13.1 kramādbhedaṃ pravakṣyāmi kālakūṭaṃ ca darduram /
ĀK, 1, 14, 23.1 śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt /
ĀK, 1, 15, 10.1 evaṃ dvitīye'pi dine hyekāhāntarite kramāt /
ĀK, 1, 15, 14.1 indropamabalo dhīraścaturthe māsi ca kramāt /
ĀK, 1, 15, 27.1 dvitīye ca tṛtīye ca vṛddhiḥ karṣādhikā kramāt /
ĀK, 1, 15, 65.2 vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt //
ĀK, 1, 15, 146.1 pañcāsrā māṃsalā svarṇavarṇā kṛṣṇā smṛtāḥ kramāt /
ĀK, 1, 15, 198.1 saptadhāmalakāmbhobhir bhāvayecchoṣayet kramāt /
ĀK, 1, 15, 277.2 sūryodaye pibeddhīro binduvṛddhyā kramātpriye //
ĀK, 1, 15, 280.1 kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ /
ĀK, 1, 15, 332.1 kathaṃ vā siddhidā sā syātkramānme brūhi vallabha /
ĀK, 1, 15, 365.2 sugandhikā kramājjñeyā caikaikapalamānataḥ //
ĀK, 1, 15, 371.2 dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt //
ĀK, 1, 17, 21.1 saptāhādvā kramātprājñaḥ prasṛtaṃ prasṛtaṃ tathā /
ĀK, 1, 19, 44.2 kupyanti ṛtavaḥ sarve pravartante kramācchive //
ĀK, 1, 19, 177.1 tiktasvādukaṣāyāṃśca varṣartau ca bhajetkramāt /
ĀK, 1, 19, 181.2 āgāmina ṛtoścaryām ṛtusaṃdhau bhajet kramāt //
ĀK, 1, 19, 191.2 bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt //
ĀK, 1, 19, 198.1 snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ /
ĀK, 1, 20, 34.2 kramādrogaharau nityaṃ mṛtyughnau khecarapradau //
ĀK, 1, 20, 42.1 vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te /
ĀK, 1, 20, 60.2 śvetamevaṃ kramāddevi ṣaṭcakraṃ samudāhṛtam //
ĀK, 1, 21, 22.2 ramāṃ ca bhuvaneśīṃ ca kāmaṃ cintāmaṇiṃ kramāt //
ĀK, 1, 21, 35.1 vahniprathamavargādiṣamarephāḥ kramāttataḥ /
ĀK, 1, 21, 55.1 ṣaṭkoṇe prasphurayugaṃ tataścāṣṭadale kramāt /
ĀK, 1, 21, 63.2 kramādgaṇapaterbījaṃ mahāgaṇapatiṃ tataḥ //
ĀK, 1, 21, 71.2 kapālinaṃ bhīṣaṇaṃ ca saṃhāraṃ bhairavaṃ kramāt //
ĀK, 1, 21, 72.1 dvitīyāvaraṇasyāntar bhittāvekādaśa kramāt /
ĀK, 1, 21, 75.1 tadbhittibāhye devendramukhā dikpatayaḥ kramāt /
ĀK, 1, 23, 103.2 ācchādya gaḍḍukāyantre tāṃ nidhāya pacetkramāt //
ĀK, 1, 23, 132.2 saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt //
ĀK, 1, 23, 145.1 ācchādya taccharāveṇa rodhayetpācayetkramāt /
ĀK, 1, 23, 156.2 nirudhya bhūdhare yantre pācayejjārayetkramāt //
ĀK, 1, 23, 162.2 puṭayetpūrvavaddevi daśavāramiti kramāt //
ĀK, 1, 23, 188.2 tataṣṭaṅkaṇakairliptvā paścānmṛllavaṇaiḥ kramāt //
ĀK, 1, 23, 367.2 sthāpayedbhūgataṃ kumbhaṃ kramādūrdhvatuṣāgninā //
ĀK, 1, 23, 560.1 varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt /
ĀK, 1, 23, 560.2 ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ //
ĀK, 1, 23, 664.2 devadālīśaṅkhapuṣpīrasena mṛditaṃ kramāt //
ĀK, 1, 26, 175.1 tale yā kūrparākārā kramādupari vistṛtā /
ĀK, 2, 1, 118.1 kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /
ĀK, 2, 1, 145.1 peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ĀK, 2, 1, 149.2 sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //
ĀK, 2, 1, 152.1 kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /
ĀK, 2, 1, 179.1 gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ĀK, 2, 1, 291.2 dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //
ĀK, 2, 1, 338.1 saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /
ĀK, 2, 2, 19.2 kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ //
ĀK, 2, 5, 36.1 uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam /
ĀK, 2, 5, 43.2 pratyekamevaṃ saṃpeṣya puṭayed bhāvayetkramāt //
ĀK, 2, 7, 30.1 bījaṃ ca guṇavajjñeyaṃ tatkramād uttarottaram /