Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 188.1 ambhodhikāṣṭhājvalanasaṃkhyairbhedair yataḥ kramāt /
TĀ, 1, 287.1 vijñānabhitprakaraṇe sarvasyoddeśanaṃ kramāt /
TĀ, 1, 302.1 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
TĀ, 3, 19.2 ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt //
TĀ, 3, 182.1 catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt /
TĀ, 4, 4.1 caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau /
TĀ, 4, 65.1 dīkṣayejjapayogena raktādevī kramādyataḥ /
TĀ, 4, 173.2 kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt //
TĀ, 5, 133.1 tadabhyāsavaśādyāti kramādyogī cidātmatām /
TĀ, 6, 69.1 nakṣatrāṇāṃ tadanyeṣāmudayo madhyataḥ kramāt /
TĀ, 6, 72.1 sthūlasūkṣmāḥ kramātteṣāmudayaḥ praharāṣṭake /
TĀ, 6, 97.1 evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt /
TĀ, 6, 118.1 janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt /
TĀ, 6, 120.2 karma syādaihikaṃ tacca dūradūraphalaṃ kramāt //
TĀ, 6, 124.1 kharasāstithya ekasmin ekasmin aṅgule kramāt /
TĀ, 6, 140.1 brahmaṇo 'hastatra cendrāḥ kramādyānti caturdaśa /
TĀ, 6, 146.2 kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ //
TĀ, 6, 147.1 abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt /
TĀ, 6, 154.1 tatkramānniyatiḥ kālo rāgo vidyā kaletyamī /
TĀ, 6, 174.2 ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani //
TĀ, 6, 178.1 sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt /
TĀ, 6, 197.2 aṣṭāsu digdaleṣveṣa krāmaṃstaddikpateḥ kramāt //
TĀ, 6, 215.2 kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ //
TĀ, 6, 219.2 praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt //
TĀ, 6, 234.1 dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato 'pi hal /
TĀ, 7, 47.2 tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt //
TĀ, 8, 7.2 tān dehaprāṇadhīcakre pūrvavad gālayetkramāt //
TĀ, 8, 25.1 tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ /
TĀ, 8, 30.2 sahasranavakotsedhamekāntaramatha kramāt //
TĀ, 8, 36.1 tadīśatattve līyante kramācca parame śive /
TĀ, 8, 39.1 mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt /
TĀ, 8, 50.1 viśvedevā viśvakarmā kramāttadanugāśca ye /
TĀ, 8, 50.2 yāmyāṃ saṃyamanī tāṃ tu paścimena kramāt sthitāḥ //
TĀ, 8, 53.1 uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt /
TĀ, 8, 56.1 dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt /
TĀ, 8, 59.2 sitapītanīlaraktāste kramātpādaparvatāḥ //
TĀ, 8, 64.1 lakṣaṃ sahasranavatistadaśītiriti kramāt /
TĀ, 8, 66.2 aṣṭāvete tato 'pyanyau dvau dvau pūrvādiṣu kramāt //
TĀ, 8, 71.1 pūrvapaścimataḥ savyottarataśca kramādime /
TĀ, 8, 73.1 kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ /
TĀ, 8, 186.1 dharāto 'tra jalādi syāduttarottarataḥ kramāt /
TĀ, 8, 212.1 tatpadaṃ te samāsādya kramādyānti śivātmatām /
TĀ, 8, 217.2 śarvo bhavaḥ paśupatirīśo bhīma iti kramāt //
TĀ, 8, 242.1 pītā śuklā pītanīle nīlā śuklāruṇā kramāt /
TĀ, 8, 260.2 kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ //
TĀ, 8, 302.2 kramāttattattvamāyānti yatreśo 'nanta ucyate //
TĀ, 8, 343.1 kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ /
TĀ, 12, 18.2 yathā yenābhyupāyena kramādakramato 'pi vā //
TĀ, 16, 9.1 maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt /
TĀ, 16, 12.1 śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt /
TĀ, 16, 78.1 tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt /
TĀ, 16, 102.1 dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt /
TĀ, 16, 119.1 saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt /
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 140.1 ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt /
TĀ, 16, 149.1 kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam /
TĀ, 16, 215.1 kalāmāyādvaye caikaṃ padamuktamiha kramāt /
TĀ, 17, 8.1 sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret /
TĀ, 17, 39.1 mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt /
TĀ, 17, 40.1 iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau /
TĀ, 17, 65.1 evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam /
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
TĀ, 17, 119.1 kramānmantrakalāmārge dviguṇā dviguṇā kramāt /
TĀ, 17, 119.1 kramānmantrakalāmārge dviguṇā dviguṇā kramāt /
TĀ, 18, 10.2 kramāttādātmyametīti vikṣiptaṃ vidhimācaret //
TĀ, 19, 31.1 tattve vā yatra kutrāpi yojayetpudgalaṃ kramāt /
TĀ, 26, 10.2 kramāttanmayatopāyagurvarcanaratau tu tau //