Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 42.2 taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //
RRĀ, R.kh., 8, 3.2 kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //
RRĀ, R.kh., 9, 24.2 dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //
RRĀ, R.kh., 9, 41.2 pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //
RRĀ, Ras.kh., 2, 73.2 dravaiḥ pṛthak pṛthag bhāvyaṃ saptadhā saptadhā kramāt //
RRĀ, Ras.kh., 2, 113.1 punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt /
RRĀ, Ras.kh., 3, 148.1 triguṇaṃ tu bhavedyāvattato ratnāni vai kramāt /
RRĀ, Ras.kh., 3, 179.1 samukhe jārayetsūte yāvatpañcaguṇaṃ kramāt /
RRĀ, Ras.kh., 4, 80.1 pratyekena kramāt sevyaṃ māsaikena jarāpaham /
RRĀ, Ras.kh., 4, 84.2 etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt //
RRĀ, V.kh., 1, 58.1 pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 4, 21.2 deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //
RRĀ, V.kh., 4, 96.1 ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /
RRĀ, V.kh., 5, 11.2 mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //
RRĀ, V.kh., 5, 22.1 drute same svarṇatāre pūrvavat secayet kramāt /
RRĀ, V.kh., 6, 38.2 ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //
RRĀ, V.kh., 6, 65.1 punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /
RRĀ, V.kh., 6, 74.2 tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt //
RRĀ, V.kh., 6, 90.2 kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //
RRĀ, V.kh., 6, 124.1 mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /
RRĀ, V.kh., 7, 52.2 mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //
RRĀ, V.kh., 7, 99.2 anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //
RRĀ, V.kh., 7, 122.2 jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //
RRĀ, V.kh., 8, 48.1 pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /
RRĀ, V.kh., 8, 48.2 drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt //
RRĀ, V.kh., 8, 56.1 taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /
RRĀ, V.kh., 8, 63.1 drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /
RRĀ, V.kh., 9, 24.1 jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /
RRĀ, V.kh., 9, 49.1 ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /
RRĀ, V.kh., 9, 50.1 ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /
RRĀ, V.kh., 9, 62.2 tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //
RRĀ, V.kh., 9, 119.1 jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /
RRĀ, V.kh., 11, 24.3 ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //
RRĀ, V.kh., 12, 12.3 jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //
RRĀ, V.kh., 12, 25.1 atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /
RRĀ, V.kh., 12, 32.1 samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /
RRĀ, V.kh., 12, 41.1 kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /
RRĀ, V.kh., 13, 28.1 kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /
RRĀ, V.kh., 13, 57.1 kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /
RRĀ, V.kh., 14, 71.1 svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /
RRĀ, V.kh., 14, 74.2 tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //
RRĀ, V.kh., 14, 91.1 etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /
RRĀ, V.kh., 14, 94.1 tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /
RRĀ, V.kh., 14, 104.2 tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //
RRĀ, V.kh., 15, 31.2 samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //
RRĀ, V.kh., 15, 34.2 sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 15, 46.2 catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //
RRĀ, V.kh., 15, 49.2 evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt //
RRĀ, V.kh., 15, 52.1 evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /
RRĀ, V.kh., 15, 56.2 pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //
RRĀ, V.kh., 15, 67.2 etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //
RRĀ, V.kh., 15, 69.1 ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /
RRĀ, V.kh., 15, 86.2 tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //
RRĀ, V.kh., 15, 87.2 pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt //
RRĀ, V.kh., 15, 92.1 tatastaṃ pakvabījena sāritaṃ jārayet kramāt /
RRĀ, V.kh., 15, 95.1 tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /
RRĀ, V.kh., 15, 109.2 garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt //
RRĀ, V.kh., 15, 110.2 samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt //
RRĀ, V.kh., 15, 112.1 nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt /
RRĀ, V.kh., 15, 121.1 tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /
RRĀ, V.kh., 15, 121.2 sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 15, 123.2 svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt //
RRĀ, V.kh., 15, 124.2 abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //
RRĀ, V.kh., 16, 53.1 mārayet pakvabījāni tridhā taṃ jārayet kramāt /
RRĀ, V.kh., 16, 62.1 pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /
RRĀ, V.kh., 16, 71.1 śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /
RRĀ, V.kh., 16, 73.1 tadvat vai tārabījena sāritaṃ jārayet kramāt /
RRĀ, V.kh., 16, 119.2 sārayet pakvabījena pūrvavajjārayet kramāt //
RRĀ, V.kh., 18, 65.2 jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //
RRĀ, V.kh., 18, 68.1 kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt /
RRĀ, V.kh., 18, 76.2 tridhātha pakvabījena sārayet pūrvavat kramāt //
RRĀ, V.kh., 18, 85.2 tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt //
RRĀ, V.kh., 18, 89.2 pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //
RRĀ, V.kh., 18, 97.1 karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /
RRĀ, V.kh., 18, 171.2 viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt //
RRĀ, V.kh., 18, 172.1 drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /
RRĀ, V.kh., 18, 173.2 jārayedrasarājasya tvekādaśaguṇaṃ kramāt /
RRĀ, V.kh., 18, 181.1 punaśca trividhā kāryā sāraṇājjāraṇā kramāt /
RRĀ, V.kh., 19, 120.1 kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /
RRĀ, V.kh., 20, 60.1 ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /
RRĀ, V.kh., 20, 84.1 evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /