Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 6.1 tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
KūPur, 1, 36, 2.2 prayāge māghamāse tu tryahaṃ snātasya tat phalam //
KūPur, 2, 14, 69.2 tryahaṃ na kīrtayed brahma rājño rāhośca sūtake //
KūPur, 2, 23, 1.2 daśāhaṃ prāhurāśaucaṃ sapiṇḍeṣu vipaścitaḥ /
KūPur, 2, 23, 6.2 saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ //
KūPur, 2, 23, 8.1 daśāhāt tu paraṃ samyagadhīyīta juhoti ca /
KūPur, 2, 23, 12.1 adantajātamaraṇe pitrorekāhamiṣyate /
KūPur, 2, 23, 15.2 ūrdhvaṃ daśāhād ekāhaṃ sodaro yadi nirguṇaḥ //
KūPur, 2, 23, 15.2 ūrdhvaṃ daśāhād ekāhaṃ sodaro yadi nirguṇaḥ //
KūPur, 2, 23, 33.2 gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ //
KūPur, 2, 23, 35.2 ekāhaṃ syādupādhyāye svagrāme śrotriye 'pi ca //
KūPur, 2, 23, 36.2 ekāhaṃ cāsvavarye syādekarātraṃ tadiṣyate //
KūPur, 2, 23, 38.1 śudhyed vipro daśāhena dvādaśāhena bhūmipaḥ /
KūPur, 2, 23, 38.1 śudhyed vipro daśāhena dvādaśāhena bhūmipaḥ /
KūPur, 2, 23, 38.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
KūPur, 2, 23, 39.2 teṣāmaśauce viprasya daśāhācchuddhiriṣyate //
KūPur, 2, 23, 44.1 ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ /
KūPur, 2, 23, 48.2 daśāhena śavasparśe sapiṇḍaścaiva śudhyati //
KūPur, 2, 23, 49.2 daśāhena dvijaḥ śudhyed dvādaśāhena bhūmipaḥ //
KūPur, 2, 23, 49.2 daśāhena dvijaḥ śudhyed dvādaśāhena bhūmipaḥ //
KūPur, 2, 23, 54.1 ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
KūPur, 2, 23, 54.1 ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
KūPur, 2, 23, 55.2 trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam //
KūPur, 2, 23, 56.1 asthisaṃcayanādarvāgekāhaṃ kṣatravaiśyayoḥ /
KūPur, 2, 23, 58.2 bāndhavo vāparo vāpi sa daśāhena śudhyati //
KūPur, 2, 23, 79.2 daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ //
KūPur, 2, 25, 13.2 tryahaihiko vāpi bhavedaśvastanika eva ca //
KūPur, 2, 33, 6.2 ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇāśanam //
KūPur, 2, 33, 7.2 pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ //
KūPur, 2, 33, 9.3 upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam //
KūPur, 2, 33, 11.2 cakravākaṃ plavaṃ jagdhvā dvādaśāhamabhojanam //
KūPur, 2, 33, 15.2 raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret //
KūPur, 2, 33, 23.1 anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca /
KūPur, 2, 33, 30.2 anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ //
KūPur, 2, 33, 47.1 ekāhena vivāhāgniṃ parihārya dvijottamaḥ /
KūPur, 2, 33, 47.2 trirātreṇa viśudhyeta trirātrāt ṣaḍahaṃ punaḥ //
KūPur, 2, 33, 48.1 daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ /
KūPur, 2, 33, 48.1 daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ /
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
KūPur, 2, 33, 77.2 gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī //
KūPur, 2, 38, 8.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /