Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 116.1 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
KSS, 1, 5, 58.2 acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu //
KSS, 2, 1, 43.1 atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
KSS, 2, 2, 147.2 acirācca sagarbhā sā sundarī samapadyata //
KSS, 2, 2, 185.2 yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi //
KSS, 2, 5, 55.2 tathā kuruta putro me yathā syādacirāditi //
KSS, 2, 6, 22.1 atha vāsavadattāyā bhrātā gopālako 'cirāt /
KSS, 3, 1, 117.2 padmāvatī tato devī darśyate cācirāditi //
KSS, 3, 2, 22.2 yāvattamānayāmyasyā gatvānviṣyācirātpatim //
KSS, 3, 4, 135.2 tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha //
KSS, 3, 4, 229.2 yukto divyena bhogena tvāmupaiṣyati cācirāt //
KSS, 3, 5, 7.2 sarvavidyādharādhīśaṃ putraṃ caivācirād iti //
KSS, 4, 1, 138.2 tad alaṃ tvarayā prāpsyasyacirāt svocitaṃ sutam //
KSS, 4, 2, 1.2 saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ //
KSS, 4, 2, 23.1 atha tasyācirād eva rājñaḥ sūnur ajāyata /
KSS, 4, 2, 153.1 acirācca manovatyāṃ tasyām ajani me sutaḥ /
KSS, 4, 3, 74.2 sarvavidyādharendrāṇām acirāccakravartinā //
KSS, 5, 3, 103.2 acirāccaiṣa bhartā me tatrasthāyā bhaviṣyati //