Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 3, 7.2 bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām //
Ca, Sū., 3, 28.2 śītaṃ nihanyādacirāt pradeho viṣaṃ śirīṣastu sasindhuvāraḥ //
Ca, Sū., 13, 89.2 kṣīrasiddho bahusnehaḥ snehayedacirānnaram //
Ca, Sū., 13, 98.1 lavaṇopahitāḥ snehāḥ snehayantyacirānnaram /
Ca, Sū., 21, 54.2 ānayantyacirānnidrāṃ pranaṣṭā yā nimittataḥ //
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 6, 21.2 kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ //
Mahābhārata
MBh, 1, 78, 25.2 acirād iva samprāptā kāvyasyośanaso 'ntikam //
MBh, 5, 80, 44.2 acirād drakṣyase kṛṣṇe rudatīr bharatastriyaḥ //
MBh, 5, 80, 49.2 hatāmitrāñ śriyā yuktān acirād drakṣyase patīn //
MBh, 5, 132, 1.3 nihīnasevitaṃ mārgaṃ gamiṣyasyacirād iva //
MBh, 6, 86, 53.2 acirād gamayāmāsuḥ pretalokaṃ parasparam //
MBh, 7, 124, 25.2 acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada //
MBh, 10, 2, 23.2 utthānasya phalaṃ samyak tadā sa labhate 'cirāt //
MBh, 12, 120, 51.2 guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān //
MBh, 12, 263, 39.2 sa bhaved acirād rājā na mithyā vāg bhavenmama //
MBh, 12, 323, 48.1 gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt /
MBh, 12, 327, 86.2 tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ //
MBh, 13, 28, 27.2 tadagryaṃ prārthayānastvam acirād vinaśiṣyasi //
MBh, 13, 34, 23.2 atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt //
MBh, 14, 16, 41.3 acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam //
MBh, 14, 19, 9.2 ātmabandhavinirmokṣaṃ sa karotyacirād iva //
MBh, 14, 51, 23.2 acirāccaiva dṛṣṭā tvaṃ mātulaṃ madhusūdana /
MBh, 14, 67, 23.2 abhimanyau hate vīra tvām eṣyāmyacirād iti //
Manusmṛti
ManuS, 7, 111.2 so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ //
Rāmāyaṇa
Rām, Ay, 63, 16.2 acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate /
Rām, Ay, 90, 6.3 sarvam etad yathātattvam acirājjñātum arhasi //
Rām, Ār, 4, 19.1 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam /
Rām, Utt, 9, 36.2 bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam //
Rām, Utt, 11, 27.1 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 32.1 medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt /
AHS, Utt., 13, 41.2 rasakriyeyam acirād andhānāṃ darśanapradā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 16.2 tapobhir acirād rājā rājarājam atoṣayat //
BKŚS, 10, 41.2 acirād bhavatā rathyāḥ kriyantāṃ turagā iti //
BKŚS, 10, 246.2 svāminyai kārayiṣyāmi praṇāmam acirād iti //
BKŚS, 12, 7.1 tataḥ prāpyācirāt saṃjñāṃ māgadhyā padmadevikā /
BKŚS, 13, 12.2 gamiṣyaty acirād eva cittaṃ te svasthatām iti //
BKŚS, 14, 62.1 tenoktam acirād eṣā labdhavidyā gamiṣyati /
BKŚS, 15, 2.1 gomukhas tv acirāt prāptaḥ prathamaṃ mām avandata /
BKŚS, 18, 569.2 acirāt saṃvidhāsyāmi tat tyajākulatām iti //
BKŚS, 20, 14.2 acirād yāsyatīty etat sa evānubhaviṣyati //
BKŚS, 20, 261.2 ghorāt kāntārasaṃsārād acirād udatārayat //
BKŚS, 21, 131.2 acirān nityakāmyāni karmāṇi niravartayat //
BKŚS, 23, 87.1 acirāc ca tadānītau saṃbhāvyaguṇasaṃpadau /
BKŚS, 26, 42.2 acirāt svīkariṣyāmi krośatāṃ tvādṛśām iti //
Daśakumāracarita
DKCar, 2, 2, 64.1 acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum //
DKCar, 2, 2, 206.1 tāmapyacirād ayugmaśaraḥ śaraśayane śāyayiṣyati //
DKCar, 2, 6, 212.1 nūnamasau tena nītā vyaktiścācirādbhaviṣyati iti //
Divyāvadāna
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Kirātārjunīya
Kir, 2, 10.2 apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 96.2 yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam //
KūPur, 1, 2, 108.2 teṣāṃ saṃsthānamacalaṃ so 'cirādadhigacchati //
KūPur, 1, 3, 21.2 avidvānapi kurvīta karmāpnotyacirāt padam //
KūPur, 1, 13, 21.1 acirādeva tanvaṅgī bhāryā tasya śucismitā /
KūPur, 1, 25, 108.2 saṃsārasāgarād asmād acirād uttariṣyasi //
KūPur, 1, 29, 17.3 kathaṃ tvāṃ puruṣo devamacirādeva paśyati //
KūPur, 2, 37, 139.2 nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram //
KūPur, 2, 37, 148.2 acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ //
Liṅgapurāṇa
LiPur, 1, 43, 16.1 mṛtyor bhīto'ham acirācchirasā cābhivandya tam /
LiPur, 1, 85, 100.2 acirātsiddhikāṅkṣī tu tayoranyataro bhavet //
LiPur, 1, 107, 18.1 cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham /
Matsyapurāṇa
MPur, 32, 26.2 acirādeva samprāptā kāvyasyośanaso 'ntikam //
Meghadūta
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Suśrutasaṃhitā
Su, Sū., 31, 7.2 karkaśā vā bhavedyasya so 'cirād vijahātyasūn //
Su, Sū., 31, 10.2 lunanti cākṣipakṣmāṇi so 'cirād yāti mṛtyave //
Su, Sū., 45, 205.3 vikṣobhyendriyacetāṃsi vīryaṃ madayate 'cirāt //
Su, Sū., 45, 206.2 acirādvātike dṛṣṭaḥ paittike śīghram eva tu //
Su, Cik., 16, 29.2 acirādvidradhiṃ hanti prātaḥ prātarniṣevitam //
Su, Utt., 27, 17.2 taṃ bālamacirāddhanti grahaḥ sampūrṇalakṣaṇaḥ //
Su, Utt., 47, 35.1 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti /
Su, Utt., 52, 15.2 lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam //
Su, Utt., 58, 71.2 sarpiretat prayuñjānā strī garbhaṃ labhate 'cirāt //
Viṣṇupurāṇa
ViPur, 6, 7, 35.2 prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 341.2 so 'cirād vigataśrīko nāśam eti sabāndhavaḥ //
Śatakatraya
ŚTr, 2, 55.2 yenācirāt tadadharāmiṣalolamartyamatsyān vikṛṣya vipacaty anurāgavahnau //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.2 vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 23.2 strīkāmaḥ so 'stv atitarāṃ dakṣo bastamukho 'cirāt //
BhāgPur, 4, 24, 74.2 acirācchreya āpnoti vāsudevaparāyaṇaḥ //
Bhāratamañjarī
BhāMañj, 5, 5.1 ajātaśatrāvacirānmitre 'bhyudayaśālini /
BhāMañj, 6, 146.1 madbhaktāstvacirādeva prāpnuvanti paraṃ padam /
Garuḍapurāṇa
GarPur, 1, 168, 54.2 bhraṣṭaṃ sthānacyutaṃ yasya sa jahātyacirādasūn //
Hitopadeśa
Hitop, 4, 54.2 sa saṃdhito 'py asādhutvād acirād yāti vikriyām //
Kathāsaritsāgara
KSS, 1, 4, 116.1 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
KSS, 1, 5, 58.2 acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu //
KSS, 2, 1, 43.1 atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
KSS, 2, 2, 147.2 acirācca sagarbhā sā sundarī samapadyata //
KSS, 2, 2, 185.2 yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi //
KSS, 2, 5, 55.2 tathā kuruta putro me yathā syādacirāditi //
KSS, 2, 6, 22.1 atha vāsavadattāyā bhrātā gopālako 'cirāt /
KSS, 3, 1, 117.2 padmāvatī tato devī darśyate cācirāditi //
KSS, 3, 2, 22.2 yāvattamānayāmyasyā gatvānviṣyācirātpatim //
KSS, 3, 4, 135.2 tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha //
KSS, 3, 4, 229.2 yukto divyena bhogena tvāmupaiṣyati cācirāt //
KSS, 3, 5, 7.2 sarvavidyādharādhīśaṃ putraṃ caivācirād iti //
KSS, 4, 1, 138.2 tad alaṃ tvarayā prāpsyasyacirāt svocitaṃ sutam //
KSS, 4, 2, 1.2 saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ //
KSS, 4, 2, 23.1 atha tasyācirād eva rājñaḥ sūnur ajāyata /
KSS, 4, 2, 153.1 acirācca manovatyāṃ tasyām ajani me sutaḥ /
KSS, 4, 3, 74.2 sarvavidyādharendrāṇām acirāccakravartinā //
KSS, 5, 3, 103.2 acirāccaiṣa bhartā me tatrasthāyā bhaviṣyati //
Narmamālā
KṣNarm, 1, 142.1 acirādatha saṃvṛtte gṛhe tasya mahādhane /
Rasaratnasamuccaya
RRS, 16, 153.2 lakucasya rasaiścaṇakapramitā guṭikā janayatyacirādanalam //
Rasendracintāmaṇi
RCint, 1, 15.1 acirājjāyate devi śarīramajarāmaram /
RCint, 8, 97.2 kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam //
Rasendracūḍāmaṇi
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
Rasārṇava
RArṇ, 1, 21.1 acirājjāyate devi śarīram ajarāmaram /
Tantrāloka
TĀ, 4, 208.2 ātmānaṃ bhairavaṃ paśyannacirāt tanmayībhavet //
TĀ, 5, 147.2 anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ //
Ānandakanda
ĀK, 1, 19, 213.1 cirātpacettu durbhuktam acirād vātajān gadān /
Bhāvaprakāśa
BhPr, 6, 8, 20.3 pramehādikarogāṃśca nāśayatyacirāddhruvam //
BhPr, 7, 3, 52.3 pramehādikarogāṃśca nāśayatyacirād dhruvam //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //
Haribhaktivilāsa
HBhVil, 5, 114.2 bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt //
HBhVil, 5, 125.2 tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 17.2 ante hi teṣāṃ sariduttameyaṃ gatiṃ viśuddhām acirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 60, 39.2 tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 187, 9.3 atra tīrthe kṛtaṃ sarvam acirāt sidhyate nṛpa //
Sātvatatantra
SātT, 5, 29.1 acirāt paramānandasaṃdohaṃ manasāpnuyāt /