Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 25.1 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 17.1 māyūraṃ prathamaṃ tāta kaurmyaṃ ca tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 28, 119.1 brāhmaṃ ca padamakliṣṭaṃ vaiṣṇavaṃ tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 28, 119.2 umārudraṃ mahābhāga aiśvaraṃ tadanantaram //
SkPur (Rkh), Revākhaṇḍa, 28, 122.3 yatkṛtvā prathamaṃ karma nipatettadanantaram //
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 54, 1.2 tataścānantaraṃ rājā jagāmodvegam uttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 19.1 anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 1.2 tasyaivānantaraṃ tāta jalamadhye vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 67, 5.1 tataścānantaraṃ devastiṣṭhate hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 21.1 tataścānantaraṃ devaścintayāno maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 48.1 tataścānantaraṃ vipro 'gacchat taṃ keśavaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 67, 70.2 tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 82, 5.1 tasyaivānantaraṃ rājankauberaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 86, 10.2 anantaraṃ havyavāhaḥ sasnau revājale tvaran //
SkPur (Rkh), Revākhaṇḍa, 88, 1.2 tasyaivānantaraṃ pārtha kāpilaṃ tīrtham āśrayet /
SkPur (Rkh), Revākhaṇḍa, 94, 1.2 tasyaivānantaraṃ rājannanditīrthaṃ vrajecchubham /
SkPur (Rkh), Revākhaṇḍa, 103, 201.1 anāśakaṃ nṛpaśreṣṭha jale vā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 125, 11.1 ādau tasya namaskāro 'nyeṣāṃ ca tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 133, 13.1 varuṇo 'nantaraṃ prāha praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 153, 1.2 tasyaivānantaraṃ cānyadravitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 157, 1.2 tasyaivānantaraṃ rājañchuklatīrthasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 1.2 tasyaivānantaraṃ tāta devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 197, 1.2 tasyaivānantaraṃ gacchet sūryatīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 199, 1.2 tasyaivānantaraṃ rājannāśvinaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 1.2 tasyaivānantaraṃ pārtha sāvitrītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 18.1 gāyatrīṃ tu japed devīṃ yaḥ sandhyānantaraṃ dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 1.2 tasyaivānantaraṃ cānyacchikhitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 1.2 tasyaivānantaraṃ pārtha puṣkalītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 210, 1.2 tasyaivānantaraṃ tāta puṅkhilaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 220, 31.1 pitṛdevamanuṣyāṃśca saṃtarpya tadanantaram /