Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Smaradīpikā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 6, 7.0 savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 5.2 agre bhojayed atithīn antarvatnīr anantaram /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 7, 4.0 pātrasaṃmārjanakāle sruvānantaraṃ sruvavat svadhitiṃ saṃmārṣṭi //
Vasiṣṭhadharmasūtra
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
Vārāhaśrautasūtra
VārŚS, 2, 2, 5, 15.1 yadi citvā prayāyād yam anantaraṃ somam āharet tasmin punaś citim upadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 18, 22, 12.1 anantaraṃ vyuṣṭidvirātreṇa yajate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 21.0 anantaraṃ sauvāsinīṃ garbhiṇīṃ kumārān sthavirāṃś ca bhojayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 37.0 pūjāyāṃ na anantaram //
Carakasaṃhitā
Ca, Sū., 13, 99.1 snehamagre prayuñjīta tataḥ svedamanantaram /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 8, 7.1 tato 'nantaramapasmārābhinirvṛttireva //
Ca, Vim., 4, 10.2 athādhyavasyet tattve ca kārye ca tadanantaram //
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 15.3 anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ yaduktaṃ nidānavidhau tasya vivarjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 79.1 etaddaśavidhamagre parīkṣyaṃ tato 'nantaraṃ kāryārthā pravṛttiriṣṭā /
Lalitavistara
LalVis, 12, 43.1 tasyānantaraṃ sundaranandakumāro 'bhiniṣkrāmati sma /
LalVis, 12, 44.1 tadanantaraṃ bodhisattvo rathābhirūḍho 'bhiniṣkrāmati sma /
LalVis, 12, 68.3 tadanantaraṃ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma /
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
LalVis, 12, 81.4 asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.7 tasyānantaraṃ saptatālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt /
Mahābhārata
MBh, 1, 159, 18.1 jayaśca niyato rājñaḥ svargaśca syād anantaram /
MBh, 1, 182, 9.1 ahaṃ tato nakulo 'nantaraṃ me mādrīsutaḥ sahadevo jaghanyaḥ /
MBh, 2, 20, 14.2 nāviśet svargam atulaṃ raṇānantaram avyayam //
MBh, 2, 32, 3.2 yuyoja ha yathāyogam adhikāreṣvanantaram //
MBh, 2, 53, 21.2 prāvartata mahārāja suhṛddyūtam anantaram //
MBh, 3, 161, 20.2 dhaumyasya pādāvabhivādya pūrvam ajātaśatros tadanantaraṃ ca //
MBh, 3, 201, 4.1 tato rāgaḥ prabhavati dveṣaś ca tadanantaram /
MBh, 3, 201, 4.2 tato lobhaḥ prabhavati mohaś ca tadanantaram //
MBh, 3, 228, 3.1 anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate /
MBh, 4, 6, 9.2 tam abravīt svāgatam ityanantaraṃ rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca //
MBh, 4, 29, 21.1 śāsane nityasaṃyuktaṃ duḥśāsanam anantaram /
MBh, 4, 38, 40.1 tato 'nantaram evātha prajāpatir adhārayat /
MBh, 4, 48, 10.1 eṣa vyavasthito droṇo drauṇiśca tadanantaram /
MBh, 4, 67, 11.1 yatkṛtyaṃ manyase pārtha kriyatāṃ tadanantaram /
MBh, 5, 9, 18.2 yat te kāryaṃ mahābhāga kriyatāṃ tadanantaram //
MBh, 5, 70, 76.1 tatra kiṃ manyase kṛṣṇa prāptakālam anantaram /
MBh, 5, 74, 1.3 sadaśvavat samādhāvad babhāṣe tadanantaram //
MBh, 5, 76, 17.1 athavā manyase jyāyān vadhasteṣām anantaram /
MBh, 5, 147, 16.1 devāpir abhavajjyeṣṭho bāhlīkastadanantaram /
MBh, 5, 149, 11.3 nakulo 'nantaraṃ tasmād idaṃ vacanam ādade //
MBh, 5, 151, 15.2 kauravaiḥ śamam icchāmastatra yuddham anantaram //
MBh, 5, 175, 20.1 satyavatyai nivedyātha vivāhārtham anantaram /
MBh, 5, 176, 4.2 yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām //
MBh, 6, BhaGī 12, 12.2 dhyānātkarmaphalatyāgas tyāgācchāntiranantaram //
MBh, 6, BhaGī 18, 55.2 tato māṃ tattvato jñātvā viśate tadanantaram //
MBh, 6, 52, 12.2 tadanantaram evāsīnnīlo nīlāyudhaiḥ saha //
MBh, 6, 52, 13.1 nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ /
MBh, 6, 83, 7.1 tato 'nantaram evāsīd bhāradvājaḥ pratāpavān /
MBh, 6, 83, 8.1 droṇād anantaraṃ yatto bhagadattaḥ pratāpavān /
MBh, 6, 83, 12.2 drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ //
MBh, 7, 5, 7.2 kaṃ nu senāpraṇetāraṃ manyase tadanantaram //
MBh, 7, 11, 3.1 yat kauravāṇām ṛṣabhād āpageyād anantaram /
MBh, 7, 12, 6.1 sa tvam adya mahābāho yudhyasva madanantaram /
MBh, 7, 22, 6.1 rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat /
MBh, 7, 63, 25.1 anantaraṃ ca kāmbojo jalasaṃdhaśca māriṣa /
MBh, 7, 63, 25.2 duryodhanaḥ sahāmātyastadanantaram eva ca //
MBh, 7, 69, 5.1 atra buddhyā samīkṣasva kiṃ nu kāryam anantaram /
MBh, 7, 74, 36.2 kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate //
MBh, 7, 74, 38.1 mama tvanantaraṃ kṛtyaṃ yad vai tat saṃnibodha me /
MBh, 7, 88, 31.1 tadanantaram etacca bāhlikānāṃ balaṃ mahat /
MBh, 7, 105, 10.1 yat kṛtyaṃ sindhurājasya prāptakālam anantaram /
MBh, 7, 148, 24.1 yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi /
MBh, 8, 12, 21.2 yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja //
MBh, 8, 43, 46.1 pratipadyasva rādheyaṃ prāptakālam anantaram /
MBh, 8, 49, 113.3 kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ //
MBh, 9, 23, 23.1 anantaraṃ ca nihate droṇe brahmavidāṃ vare /
MBh, 10, 12, 21.1 gṛhāṇa cakram ityukto mayā tu tadanantaram /
MBh, 10, 14, 5.1 pūrvam ācāryaputrāya tato 'nantaram ātmane /
MBh, 10, 15, 31.1 yat tu me bhagavān āha tanme kāryam anantaram /
MBh, 11, 27, 24.1 sa tābhiḥ saha dharmātmā pretakṛtyam anantaram /
MBh, 12, 69, 19.1 yātrāṃ yāyād avijñātam anākrandam anantaram /
MBh, 12, 74, 1.3 ubhau samīkṣya dharmārthāvaprameyāvanantaram //
MBh, 12, 83, 35.1 ye vā bhavadvināśena rājyam icchantyanantaram /
MBh, 12, 83, 56.2 bhavataiva hi tajjñeyaṃ yad idānīm anantaram //
MBh, 12, 100, 5.2 akīrtiḥ śāśvatī caiva patitavyam anantaram //
MBh, 12, 108, 11.1 lobham eko hi vṛṇute tato 'marṣam anantaram /
MBh, 12, 137, 54.2 anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate //
MBh, 12, 139, 38.1 hīnād ādeyam ādau syāt samānāt tadanantaram /
MBh, 12, 161, 20.1 tato dharmārthakuśalau mādrīputrāvanantaram /
MBh, 12, 173, 23.1 manuṣyā hyāḍhyatāṃ prāpya rājyam icchantyanantaram /
MBh, 12, 206, 5.1 kriyābhiḥ snehasaṃbandhaḥ snehācchokam anantaram /
MBh, 12, 209, 3.1 jñānābhyāsājjāgarato jijñāsārtham anantaram /
MBh, 12, 235, 2.2 kusūladhānyaḥ prathamaḥ kumbhīdhānyastvanantaram //
MBh, 12, 236, 1.3 tadanantaram uktaṃ yat tannibodha yudhiṣṭhira //
MBh, 12, 259, 19.2 purā dhigdaṇḍa evāsīd vāgdaṇḍastadanantaram //
MBh, 12, 265, 5.1 tato rāgaḥ prabhavati dveṣaśca tadanantaram /
MBh, 12, 265, 5.2 tato lobhaḥ prabhavati mohaśca tadanantaram //
MBh, 12, 306, 60.2 tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ //
MBh, 12, 312, 45.1 tato muhūrtād utthāya kṛtvā śaucam anantaram /
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 13, 23, 27.2 kālyam arthaṃ niṣeveta tato dharmam anantaram /
MBh, 13, 95, 39.2 dharāṃ dharitrīṃ vasudhāṃ bhartustiṣṭhāmyanantaram /
MBh, 13, 100, 9.2 agnīṣomaṃ vaiśvadevaṃ dhānvantaryam anantaram //
MBh, 13, 101, 15.2 tapaḥ pūrvaṃ samutpannaṃ dharmastasmād anantaram /
MBh, 13, 128, 37.2 vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi //
MBh, 13, 146, 23.2 vyāsād anantaraṃ yaccāpyupasthānaṃ mahātmanaḥ //
MBh, 13, 151, 30.1 devatānantaraṃ viprāṃstapaḥsiddhāṃstapo'dhikān /
MBh, 14, 42, 44.1 guṇāguṇam anāsaṅgam ekacaryam anantaram /
MBh, 14, 63, 13.2 iti niścitya viprendrāḥ kriyatāṃ yad anantaram //
MBh, 14, 91, 25.1 anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu /
MBh, 15, 19, 14.2 yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati //
MBh, 15, 20, 11.1 tato 'nantaram evātra sarvavarṇānmahīpatiḥ /
MBh, 15, 31, 11.1 anantaraṃ ca rājānaṃ bhīmasenam athārjunam /
MBh, 15, 45, 25.2 yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati //
MBh, 17, 1, 29.1 yudhiṣṭhiro yayāvagre bhīmastu tadanantaram /
Manusmṛti
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 3, 260.1 evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram /
ManuS, 8, 129.1 vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram /
Rāmāyaṇa
Rām, Ay, 12, 17.1 iti rājño vacaḥ śrutvā kaikeyī tadanantaram /
Rām, Ay, 18, 17.2 yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate //
Rām, Ay, 42, 22.2 mṛte daśarathe vyaktaṃ vilopas tadanantaram //
Rām, Ay, 50, 1.1 atha rātryāṃ vyatītāyām avasuptam anantaram /
Rām, Ay, 60, 12.2 rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram //
Rām, Ay, 83, 14.2 anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ //
Rām, Ay, 96, 17.2 abhyavādayatāsaktaṃ śanai rāmād anantaram //
Rām, Ār, 13, 7.1 kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram /
Rām, Yu, 85, 8.2 abhidudrāva sugrīvo mahodaram anantaram //
Rām, Yu, 88, 1.2 krodhaṃ ca dviguṇaṃ cakre krodhāccāstram anantaram //
Rām, Utt, 9, 26.1 tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ /
Rām, Utt, 12, 12.2 māyāvī prathamastāta dundubhistadanantaram //
Rām, Utt, 20, 5.2 śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava //
Agnipurāṇa
AgniPur, 249, 11.1 tasmādanantaraṃ tīkṣṇaṃ parāvṛttaṃ gataṃ ca yat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 50.1 tām eva vā sirāṃ vidhyed vyadhāt tasmād anantaram /
AHS, Sū., 29, 30.1 kurvītānantaraṃ tasya rakṣāṃ rakṣoniṣiddhaye /
AHS, Cikitsitasthāna, 1, 152.2 jvare vibhajya vātādīn yaścānantaram ucyate //
AHS, Cikitsitasthāna, 1, 171.2 te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'nantaram malaiḥ //
AHS, Cikitsitasthāna, 9, 122.1 vāyoranantaraṃ pittaṃ pittasyānantaraṃ kapham /
AHS, Cikitsitasthāna, 9, 122.1 vāyoranantaraṃ pittaṃ pittasyānantaraṃ kapham /
AHS, Utt., 35, 65.2 ālocya nipuṇaṃ buddhyā karmānantaram ācaret //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 20.1 anantaram anujyeṣṭhaṃ devīḥ saṃmānya bhūpatiḥ /
BKŚS, 2, 88.1 athānantaram āhūya rājā prakṛtimaṇḍalam /
BKŚS, 3, 107.2 devībhir vanditās tasya śvaśuras tadanantaram //
BKŚS, 4, 76.1 anantaraṃ ca ḍhaukitvā jayaśabdapuraḥsaram /
BKŚS, 7, 43.1 athānantaram āgatya saṃbhogamṛditāmbaraḥ /
BKŚS, 10, 52.2 cetasyapustakasyādau namaskārād anantaram //
BKŚS, 10, 207.1 dukūlapāśam āsajya kaṃdharāyām anantaram /
BKŚS, 12, 22.2 yad atrānantaraṃ nyāyyaṃ tad anuṣṭhīyatām iti //
BKŚS, 15, 65.1 āsīnāyāṃ tatas tasyāṃ tena sārdham anantaram /
BKŚS, 15, 82.2 tayānantaram evāsau sukṛtī samprayujyate //
BKŚS, 15, 135.1 athānantaram unnamya niśīthadhvāntakarburāḥ /
BKŚS, 18, 125.1 athoparipurāt ṣaṣṭham anantaram avātaram /
BKŚS, 20, 44.1 anantaraṃ ca sāraṅgadardūrāmbhodabandhunā /
BKŚS, 20, 369.1 anantaraṃ ca sāṅgārabhasmasaṃtānahāriṇaḥ /
BKŚS, 22, 152.2 vadhūr varavayasyo 'pi tadanantaram unnatam //
Daśakumāracarita
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 20.5 ahamapi bandhupālamupetya śakunajñāttasmāt triṃśaddivasānantarameva bhavatsaṅgaḥ sambhaviṣyati ityaśṛṇavam /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 278.1 anantaramārtaravānvisṛjantī śṛgālikā mamābhyāśamāgamat //
DKCar, 2, 6, 229.1 tadanantaramasau nitambavatīvṛttāntam aprākṣīt //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 69.0 gāhanānantaraṃ ca salilatale satatagatīnantaḥsaṃcāriṇaḥ saṃnigṛhya yathāśakti śayyā kāryā //
DKCar, 2, 8, 8.0 tadanantaram anantavarmā nāma tadāyatiravanimadhyatiṣṭhat //
DKCar, 2, 8, 58.0 dvitīye bhojanānantaraṃ śrotriya iva svādhyāyamārabheta //
DKCar, 2, 8, 279.0 madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ svasvavāhanāt sahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan //
Divyāvadāna
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 18, 104.1 yato 'nantaraṃ samudravelayotsārya sthale prakṣiptam //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harṣacarita
Harṣacarita, 1, 48.1 pūrvam ayaśaḥ sphurati anantaramadharaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 32.1 tad idaṃ kriyatām anantaraṃ bhavatā bandhujanaprayojanam /
KumSaṃ, 6, 9.1 sargaśeṣapraṇayanād viśvayoner anantaram /
KumSaṃ, 6, 81.1 praṇamya śitikaṇṭhāya vibudhās tadanantaram /
KumSaṃ, 8, 1.1 pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati /
Kāmasūtra
KāSū, 1, 4, 6.9 bhojanānantaraṃ śukasārikāpralāpanavyāpārāḥ /
KāSū, 3, 5, 4.3 anantaraṃ ca prītyupagraheṇa rāgeṇa tadbāndhavān prīṇayed iti /
KāSū, 4, 2, 58.1 tadanantaraṃ punarbhuvastathaiva paśyet //
KāSū, 6, 2, 6.13 prathamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam /
KāSū, 7, 2, 52.2 tadanantaram atraiva te yatnād vinivāritāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 121.1 tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram /
KātySmṛ, 1, 159.1 pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
KātySmṛ, 1, 577.1 pūrvaṃ dadyād dhanagrāhaḥ putras tasmād anantaram /
KātySmṛ, 1, 595.1 yācitānantaraṃ nāśe daivarājakṛte 'pi saḥ /
Kūrmapurāṇa
KūPur, 2, 14, 51.1 oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram /
KūPur, 2, 19, 6.2 apānāya tato hutvā vyānāya tadanantaram //
KūPur, 2, 22, 71.2 svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram //
Liṅgapurāṇa
LiPur, 1, 46, 41.2 plakṣadvīpe tu vakṣyāmi jambūdvīpādanantaram //
LiPur, 1, 61, 42.2 ṣoḍaśārcirbhṛgoḥ putraḥ śukraḥ sūryādanantaram //
LiPur, 1, 85, 57.2 nyasetpūrvaṃ karanyāsaṃ dehanyāsam anantaram //
LiPur, 1, 85, 63.2 karanyāsaṃ purā kṛtvā dehanyāsam anantaram //
LiPur, 1, 91, 58.1 hrasvā tu prathamā mātrā tato dīrghā tvanantaram /
LiPur, 2, 5, 116.2 anantaraṃ hi sā kanyā na dṛṣṭā manujaiḥ punaḥ //
LiPur, 2, 6, 6.2 amṛtodbhavavelāyāṃ viṣānantaramulbaṇāt //
LiPur, 2, 18, 48.2 śiraḥ pāṇistathā pārśvaṃ pṛṣṭhodaramanantaram //
Matsyapurāṇa
MPur, 153, 172.1 anantaraṃ ca kāntānām aśrupātam ivāniśam /
Nāradasmṛti
NāSmṛ, 1, 2, 2.1 pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 6.1 tadanantaraṃ padavigrahaḥ kriyate //
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Śār., 10, 14.1 dhamanīnāṃ hṛdisthānāṃ vivṛtatvādanantaram /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 21, 14.2 pṛthakparṇyādisiddhaṃ ca deyaṃ tailamanantaram //
Su, Cik., 35, 33.3 tāsāṃ vakṣyāmi vijñānaṃ siddhiṃ ca tadanantaram //
Su, Cik., 37, 111.1 pūrvaṃ śalākayānviṣya tato netramanantaram /
Su, Cik., 38, 14.1 anantaraṃ tato yuñjyādyathāsvaṃ snehabastinā /
Su, Ka., 1, 27.2 lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram //
Su, Ka., 8, 139.2 daṣṭalakṣaṇamākhyātaṃ cikitsā cāpyanantaram //
Su, Utt., 15, 11.2 pratisāraṇam akṣṇos tu tataḥ kāryamanantaram //
Su, Utt., 27, 3.1 bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpyanantaram /
Su, Utt., 41, 10.1 ativyavāyino vāpi kṣīṇe retasyanantaram /
Su, Utt., 43, 5.2 lakṣaṇaṃ tasya vakṣyāmi cikitsitamanantaram //
Su, Utt., 43, 21.2 viḍaṅgagāḍhaṃ dhānyāmlaṃ pāyayetāpyanantaram //
Su, Utt., 45, 45.2 liṅgānyālokya kartavyaṃ cikitsitamanantaram //
Su, Utt., 49, 26.2 vitarecca yathādoṣaṃ śastaṃ vidhimanantaram //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 47.2, 1.3 eteṣāṃ bhedānāṃ nānātvaṃ vakṣyate 'nantaram eveti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
Tantrākhyāyikā
TAkhy, 1, 602.1 anantaraṃ dharmādhikṛtās tam arthaṃ jñātvābhihitavantaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 8.1 evaṃ vibhajya rājyāni diśāṃ pālān anantaram /
ViPur, 3, 13, 21.2 spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃste tataḥ kramāt //
ViPur, 3, 15, 26.2 somāya vai pitṛmate dātavyā tadanantaram //
ViPur, 3, 18, 70.1 pāṣaṇḍinaṃ samābhāṣya tīrthasnānādanantaram /
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 7, 32.1 anantaraṃ ca sā jamadagnim ajījanat //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 13, 44.1 tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma //
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 15, 28.1 anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam ākṛṣya nītavatī //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 5, 11, 2.2 ājñānantaramevāśu kriyatāmavicāritam //
ViPur, 5, 20, 32.1 hāhākāro mahāñjajñe sarvamañceṣvanantaram /
ViPur, 5, 22, 6.1 anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau /
ViPur, 5, 30, 26.2 tato 'nantaramevāsya śakrāṇī sahitāditim /
ViPur, 5, 34, 32.2 evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram /
Viṣṇusmṛti
ViSmṛ, 43, 32.1 kṛtapātakinaḥ pāpāḥ prāṇatyāgād anantaram /
ViSmṛ, 64, 31.1 tadanantaraṃ pitryeṇa pitṝṇām //
Yājñavalkyasmṛti
YāSmṛ, 2, 41.2 dattvā tu brāhmaṇāyaiva nṛpates tadanantaram //
Amaraughaśāsana
AmarŚās, 1, 4.1 sāraṇānantaraṃ sāraṇā kathyate //
AmarŚās, 1, 5.1 sāraṇānantaraṃ pratisāraṇā kathyate //
AmarŚās, 1, 6.1 gāndhārānantaraṃ pratisāraṇā kathyate //
AmarŚās, 1, 7.1 pratisāraṇānantaraṃ śaṅkhasāraṇā kathyate //
AmarŚās, 1, 9.1 śaṅkhasāraṇānantaraṃ mahāsāraṇā kathyate //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 8.0 pakvāmadoṣavapuṣas tadanantaraṃ hi sneho hitaḥ surabhivāsakakaṭphalādiḥ iti //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 7.2 varaṃ varārho 'mbujanābhapādayoranantaraṃ tvāṃ vayamaṅga śuśruma //
BhāgPur, 11, 17, 37.1 athānantaram āvekṣyan yathājijñāsitāgamaḥ /
Garuḍapurāṇa
GarPur, 1, 11, 5.2 dvādaśākṣarabījena uktabījairanantaram //
GarPur, 1, 11, 20.1 evaṃ dhyātvā samabhyarcya yogapīṭhamanantaram /
GarPur, 1, 18, 2.1 oṅkāraṃ pūrvamuddhṛtya juṃkāraṃ tadanantaram /
GarPur, 1, 26, 1.2 anantaraṃ karanyāsaḥ /
GarPur, 1, 48, 72.1 ācāryāḥ kecidicchanti jātakarmādyanantaram /
GarPur, 1, 48, 74.1 pañcapañcāhutīrhutvā ājyena tadanantaram /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 7.1 nāradakrameṇa vivāhānantaraṃ gotamaḥ /
GṛRĀ, Brāhmalakṣaṇa, 18.0 samāvartanānantarameva dātavyeti halāyudhaḥ //
Hitopadeśa
Hitop, 2, 111.12 anantaraṃ tatra gatvā paryaṅke 'dhamagrā tathaiva sāvalokitā /
Hitop, 2, 111.14 tadanantaraṃ kanakapattanaṃ prāpya suvarṇaprāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā /
Hitop, 2, 112.10 anantaraṃ sā gopī tathā kṛtvātmānaṃ baddhvā sthitā /
Hitop, 2, 119.4 anantaraṃ tasya bhartā gopo goṣṭhāt samāgataḥ /
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 4, 19.6 anantaraṃ kulīras tam uvāca bho baka mām api tatra naya /
Hitop, 4, 22.7 anantaraṃ tāsu svapatnīṣu yā rūpayauvanavatī tasyām adhikānurāgaṃ kariṣyāmi /
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 68.9 anantaraṃ brahmapuravāsinaḥ sarve bāndhavās tatrāgatyopaviṣṭāḥ /
Hitop, 4, 99.3 anantaraṃ tena maṇḍūkena gatvā maṇḍūkanāthasya jālapādanāmno 'gre tat kathitam /
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /
Kathāsaritsāgara
KSS, 1, 2, 79.1 tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ /
KSS, 1, 5, 65.1 tadvadhaṃ tasya lekhena saṃdiśya tadanantaram /
KSS, 1, 6, 100.2 mama tu tvaccharāghātaparyantaṃ tadanantaram //
KSS, 1, 7, 53.1 tataḥ parṇāśanaḥ pūrvaṃ dhūmapaś cāpy anantaram /
KSS, 4, 2, 143.1 anantaraṃ yathā yatnācchabarādhipater idam /
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 280.1 anantaraṃ yathāsmābhiḥ śāpamokṣavaśānnijāḥ /
KSS, 5, 3, 121.1 anantaraṃ ca tam api pratyapṛcchad vaṇigvaram /
Kālikāpurāṇa
KālPur, 52, 23.1 rekhāmudīcyāṃ prathamaṃ paścime tadanantaram /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 cānyonyānupraviṣṭāni yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 14, 21.2, 14.0 majjajānāha sattvarajastamobhiḥ śalyatantropadeśakāmitād ucyate ityāha anantaram gopurarakṣitau styānatvarahitam //
NiSaṃ zu Su, Sū., 24, 8.4, 19.0 doṣadūṣiteṣvatyartham tasya yathāśastram ityanantaraṃ doṣadūṣiteṣvatyartham yathāśastram doṣadūṣiteṣvatyartham ityādi //
NiSaṃ zu Su, Sū., 1, 2.1, 19.0 anye tu adhyāpyāśca bhavanto vatsāḥ ityanantaraṃ paṭhanti tannecchati gayī //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 5.0 yadvā ataḥ paraṃ āmuṣmikapradhānadharmakathanād anantaram //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 17.2 balīvardasnāpanānantaraṃ kartavyamāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 81.0 tacca snānānantaraṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.1 prāśanānantaraṃ jīvikāparīkṣā mārkaṇḍeyena darśitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 293.0 atha daṇḍādidhāraṇānantaram ādityopasthānaṃ kāryam //
Rasaprakāśasudhākara
RPSudh, 1, 41.0 uṣṇakāṃjikatoyena kṣālayet tadanantaram //
RPSudh, 2, 77.2 triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //
RPSudh, 4, 37.2 kukkuṭākhye puṭe samyak puṭayettadanaṃtaram //
RPSudh, 10, 41.2 chagaṇānāṃ sahasreṇa pūrayettamanantaram //
RPSudh, 11, 84.2 śarāvasaṃpuṭasyāntardhārayettadanaṃtaram //
RPSudh, 11, 92.2 sārayedbaṃgamadhye tu sūtakaṃ tadanaṃtaram //
Rasaratnasamuccaya
RRS, 3, 100.1 śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /
RRS, 4, 65.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RRS, 16, 11.2 punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram //
RRS, 16, 33.2 kurvīta kajjalīṃ ślakṣṇāṃ prakṣipettadanantaram //
RRS, 16, 35.2 melayetprāktanaṃ kalkaṃ bhāvayettadanantaram //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
Rasendracūḍāmaṇi
RCūM, 11, 61.1 śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /
RCūM, 12, 59.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RCūM, 13, 4.1 tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /
RCūM, 14, 216.2 goṇyāṃ nikṣipya nistvañci vidhāya tadanantaram //
RCūM, 14, 220.1 tenāśu recitastriṃśadvārāṇi tadanantaram /
Rasādhyāya
RAdhy, 1, 121.1 ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram /
RAdhy, 1, 475.2 māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet //
Rasārṇava
RArṇ, 2, 93.2 karanyāsaṃ purā kṛtvā aṅganyāsamanantaram /
RArṇ, 4, 53.1 pratīvāpaḥ purā yojyo niṣekas tadanantaram /
RArṇ, 8, 79.1 puṭayed gandhakenādāv āmlaiśca tadanantaram /
RArṇ, 11, 8.2 tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram //
RArṇ, 11, 168.1 prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /
RArṇ, 18, 10.2 āroṭaṃ bhakṣayet paścāt jīrṇaṃ ca tadanantaram //
RArṇ, 18, 12.1 śodhitaṃ vyomatāpyābhyāṃ pātitaṃ tadanantaram /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 6.0 atra cottamayā mātrayā snehapānadinānantaraṃ pathyaṃ kāryam //
Smaradīpikā
Smaradīpikā, 1, 11.1 prathamaṃ lakṣaṇaṃ puṃsāṃ strīṇāṃ ca tadanantaram /
Smaradīpikā, 1, 14.1 iṅgitasya parijñānaṃ dūtyāś ca tadanantaram /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 13.0 tadanu anantaraṃ ca daśa diśo daśāśāḥ pūrayantaḥ pūrṇāḥ kurvantaḥ //
Tantrasāra
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
TantraS, Trayodaśam āhnikam, 9.0 dehanyāsānantaram arghapātre ayam eva nyāsaḥ //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
Tantrāloka
TĀ, 3, 211.2 cittaviśrāntisaṃjño 'yamāṇavastadanantaram //
TĀ, 9, 24.1 ato yanniyamenaiva yasmādābhātyanantaram /
TĀ, 17, 13.2 āvāhanānantaraṃ hi karma sarvaṃ nigadyate //
Vetālapañcaviṃśatikā
VetPV, Intro, 37.1 tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ //
Ānandakanda
ĀK, 1, 4, 338.1 mūtravarge cāṣṭaguṇe prakṣipettadanantaram /
ĀK, 1, 6, 6.2 anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet //
ĀK, 1, 15, 563.1 māsād anantaraṃ kuryāttilośīrakacandanaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 67.1, 7.1 tata iti āhaṅkārikakāryānantaraṃ tanmātrebhya utpannasthūlabhūtasaṃbandhāt //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
Śukasaptati
Śusa, 12, 2.5 tadanantaraṃ sā kathaṃ bhavatviti praśnaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 33.0 svedanapūrvakamardanānantaraṃ tadrasaṃ khalve kṣiptvā mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 43.0 idānīṃ mardanasaṃskārādanantaraṃ mūrchanasaṃskāravidhim āha tato rājī rasonaścetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 44.0 tata iti mardanasaṃskārād anantaram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 54.0 tata iti mūrchanotthāpanānantaram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.6 yantrāduddhṛtya sūto'sau svedayet tadanantaram /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 3.0 tasmād anutarṣasvīkaraṇād anantaram eva narmakarmādhikāre ādhikārikatvam iti pañcasūtrāṇām eka eva tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 12.1, 2.0 varāṅgavidīrṇād anantaram uttarasmin ghasre dine asaṃbheditam iva avidīrṇam iva paridṛśyate varāṅgam idam eva upakārakāntaram //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 64.2 ity uktvāntardadhe śambhur vyāsas tu tadanantaram //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.1 athetyanantaraṃ śārṅgadharānuktamapi ratnasaṃkhyām āha tatra pañca navaratnāni bhavanti tānyāha /
Haribhaktivilāsa
HBhVil, 1, 164.1 kiṃca tatraivopāsanavidhikathanānantaram /
HBhVil, 1, 180.1 kiṃca stutyanantaram /
HBhVil, 3, 152.2 kīrtayan kṛṣṇanāmāni tīrthaṃ gacched anantaram //
HBhVil, 3, 188.2 aṅguṣṭhena pradeśinyā ghrāṇaṃ paścād anantaram //
HBhVil, 3, 318.2 kṛṣṇāya kāmagāyatryā dadyād arghyam anantaram //
HBhVil, 3, 349.1 tathā ca pādme snāne mṛdgrahaṇānantaram /
HBhVil, 5, 9.5 anantaraṃ tasya dvārasyāgre garuḍaṃ /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 170.1 athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet /
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 15, 1.0 darbhāvāsanānantaraṃ prāṇānasyā āsthāpayati prāṇānniruṇaddhi //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 3, 4.2, 6.0 ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 4, 16.2, 1.0 mākṣikayogānantaram aparo'bhidhīyate sattvam ityādi //
MuA zu RHT, 4, 18.2, 2.0 atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 5, 16.2, 2.0 athetyanantaram //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 1.0 nirnāgānantaraṃ yatkartavyaṃ tadāha jñātvetyādi //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 8.0 tadanu vastrayogānantaraṃ sukhoṣṇe pātre asau rasaḥ saṃmardyaḥ //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 17.0 tato'nantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 8.1, 24.0 paścāt triguṇasīsakadānānantaraṃ hemnā kanakena saha rasabījaṃ mahābījaṃ yojyaṃ hemnā sārdhaṃ mahābījaṃ kīdṛgbhavati //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 16, 9.2, 1.0 sūtabījasāraṇānantaraṃ kanakasāraṇamāha tadvadityādi //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 18, 63.2, 12.0 atha śītakaraṇānantaram //
MuA zu RHT, 18, 63.2, 14.0 tato'nantaraṃ sā sūtakṛṣṭī tena patreṇa liptā satī krāmaṇayogair liptvā hemni suvarṇe nirdhmātā kāryeti //
MuA zu RHT, 18, 69.2, 1.0 hemākṛṣṭyanantaraṃ tārākṛṣṭiṃ vakṣye ahaṃ kaviḥ kathayāmi mṛtavaṅgaṃ māritaṃ vaṅgaṃ tālakena haritāleneti //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 6.0 anyatkiṃ kaṭurohiṇyāḥ tiktāyāḥ kvathitaṃ prasādhitaṃ samyak śuddhikaraṇaṃ anuprayuñjīta svedānantaram ityabhiprāyaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 18.1, 2.0 tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 11.1 kuśalaṃ samyag ity uktvā vyāsaḥ pṛcchaty anantaram /
Rasakāmadhenu
RKDh, 1, 2, 18.1 prativāpaḥ purā yojyo niṣekastadanantaram /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 55.2, 3.0 aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 43.2, 3.0 atrisaṃhitāyām etacchlokānantaram asyaivāparāṃśaḥ paṭhitaḥ tadyathā //
RRSBoṬ zu RRS, 9, 56.3, 5.1 kṛcidetad anantaraṃ /
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 9, 25.2, 2.0 tatra prathamaṃ tatsvarūpaṃ samāsata uktvānantaraṃ savistaramāha yantramiti //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 132.2 ayaṃ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
SDhPS, 3, 60.1 ayaṃ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
SDhPS, 8, 69.1 sarvāṇyetānyahaṃ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṃ vyākaromi //
SDhPS, 8, 72.1 ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 14, 70.1 eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 25.1 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 17.1 māyūraṃ prathamaṃ tāta kaurmyaṃ ca tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 28, 119.1 brāhmaṃ ca padamakliṣṭaṃ vaiṣṇavaṃ tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 28, 119.2 umārudraṃ mahābhāga aiśvaraṃ tadanantaram //
SkPur (Rkh), Revākhaṇḍa, 28, 122.3 yatkṛtvā prathamaṃ karma nipatettadanantaram //
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 54, 1.2 tataścānantaraṃ rājā jagāmodvegam uttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 19.1 anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 1.2 tasyaivānantaraṃ tāta jalamadhye vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 67, 5.1 tataścānantaraṃ devastiṣṭhate hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 21.1 tataścānantaraṃ devaścintayāno maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 48.1 tataścānantaraṃ vipro 'gacchat taṃ keśavaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 67, 70.2 tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 82, 5.1 tasyaivānantaraṃ rājankauberaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 86, 10.2 anantaraṃ havyavāhaḥ sasnau revājale tvaran //
SkPur (Rkh), Revākhaṇḍa, 88, 1.2 tasyaivānantaraṃ pārtha kāpilaṃ tīrtham āśrayet /
SkPur (Rkh), Revākhaṇḍa, 94, 1.2 tasyaivānantaraṃ rājannanditīrthaṃ vrajecchubham /
SkPur (Rkh), Revākhaṇḍa, 103, 201.1 anāśakaṃ nṛpaśreṣṭha jale vā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 125, 11.1 ādau tasya namaskāro 'nyeṣāṃ ca tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 133, 13.1 varuṇo 'nantaraṃ prāha praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 153, 1.2 tasyaivānantaraṃ cānyadravitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 157, 1.2 tasyaivānantaraṃ rājañchuklatīrthasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 1.2 tasyaivānantaraṃ tāta devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 197, 1.2 tasyaivānantaraṃ gacchet sūryatīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 199, 1.2 tasyaivānantaraṃ rājannāśvinaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 1.2 tasyaivānantaraṃ pārtha sāvitrītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 18.1 gāyatrīṃ tu japed devīṃ yaḥ sandhyānantaraṃ dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 1.2 tasyaivānantaraṃ cānyacchikhitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 1.2 tasyaivānantaraṃ pārtha puṣkalītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 210, 1.2 tasyaivānantaraṃ tāta puṅkhilaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 220, 31.1 pitṛdevamanuṣyāṃśca saṃtarpya tadanantaram /
Sātvatatantra
SātT, 3, 13.2 aṇimā laghimā caiva mahimā tadanantaram //
SātT, 7, 15.1 gurusevām ātmabodhaṃ bhrāntināśam anantaram /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 53.6 tadanantaram asau gavayaśabdavācya ity upamitir utpadyate //
Tarkasaṃgraha, 1, 75.4 utpattyanantaraṃ kāryasya /
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.3 athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /
UḍḍT, 8, 11.2 tadanantaraṃ bhartrā saha rātrau saṃyogaṃ kuryāt /
UḍḍT, 8, 13.8 tadanantaraṃ madhunā saha peṣayet /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 15, 6.0 paśudevatām āvāhyānantaraṃ vanaspatim //