Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 55.2 ya etat pūjayed bhaktyā sa prāpnotīpsitaṃ dhruvam //
GokPurS, 1, 62.1 nīte liṅge rāvaṇena niḥśrīkāḥ syur dhruvaṃ surāḥ /
GokPurS, 3, 59.1 dhig jīvitaṃ mamaitasya dhruvaṃ narakagāminaḥ /
GokPurS, 4, 7.2 navamyāṃ teṣu yaḥ snāti sa pāpair mucyate dhruvam //
GokPurS, 4, 31.2 pitaras tasya puṇyena narakasthā api dhruvam //
GokPurS, 5, 67.3 mā bhaiṣīr dharmagupta tvām uddhariṣyāmy ahaṃ dhruvam //
GokPurS, 7, 51.2 tathāstu bhadre pautras te kṣatrācāro bhavet dhruvam /
GokPurS, 8, 8.1 yanmūrdhni nikṣipe hastaṃ sa bhaved bhasmasāt dhruvam /
GokPurS, 8, 32.2 brahmopadeśaṃ kurute sa brahmā jāyate dhruvam //
GokPurS, 8, 36.2 tatas tayoḥ prasādena śāpamokṣo bhavet dhruvam //
GokPurS, 9, 8.2 yogeśvarābhidhaṃ liṅgaṃ tat spṛṣṭvā prāṇino dhruvam //
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 10, 59.1 atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam /
GokPurS, 11, 11.2 kena puṇyena bhavatāṃ svargaloko bhavet dhruvam //
GokPurS, 11, 21.4 pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam //
GokPurS, 11, 25.2 dharmeṇa nirjito 'dharmo dharmaṃ jeṣya iti dhruvaṃ /
GokPurS, 11, 35.1 tīrtheṣu teṣu snātānāṃ guṇās teṣāṃ bhavet dhruvam /
GokPurS, 11, 39.1 tīrtheṣu teṣu snātānāṃ svargaloko bhaved dhruvam /
GokPurS, 12, 99.2 sarvavrateṣu yat puṇyaṃ tat sarvaṃ labhate dhruvam //