Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī

Mahābhārata
MBh, 2, 13, 60.7 athaite gauraveṇaiva na yotsyanti narādhipāḥ /
MBh, 2, 17, 17.3 śriyaṃ samuditāḥ sarve bhaviṣyanti narādhipāḥ //
MBh, 2, 17, 18.1 asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ /
MBh, 2, 24, 3.1 vijitya parvatān sarvān ye ca tatra narādhipāḥ /
MBh, 2, 39, 19.1 muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ /
MBh, 2, 42, 7.2 adahad dvārakām eṣa svasrīyaḥ sannarādhipāḥ //
MBh, 2, 42, 16.1 evamādi tataḥ sarve sahitāste narādhipāḥ /
MBh, 2, 42, 28.1 rahastu kecid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ /
MBh, 2, 72, 32.2 gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ //
MBh, 5, 54, 6.1 pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ /
MBh, 5, 92, 29.1 tato 'bhyāśagate kṛṣṇe samahṛṣyannarādhipāḥ /
MBh, 5, 124, 17.2 yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ //
MBh, 5, 148, 18.1 niryātāśca vināśāya kurukṣetraṃ narādhipāḥ /
MBh, 6, 51, 26.1 rathebhyaśca gajebhyaśca hayebhyaśca narādhipāḥ /
MBh, 6, 73, 9.2 jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ //
MBh, 6, 83, 20.1 athetare maheṣvāsāḥ sahasainyā narādhipāḥ /
MBh, 6, 95, 39.1 tāvakāstu raṇe yattāḥ sahasenā narādhipāḥ /
MBh, 6, 114, 61.1 sarve hyapi na me duḥkhaṃ kuryur anye narādhipāḥ /
MBh, 6, 115, 27.2 vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ //
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 31, 18.1 gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ /
MBh, 7, 52, 11.2 utsahante 'nyathā kartuṃ kuta eva narādhipāḥ //
MBh, 7, 120, 88.1 gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ /
MBh, 7, 123, 33.2 sajīvā iva lakṣyante gatasattvā narādhipāḥ //
MBh, 7, 131, 35.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 136, 19.1 utsṛjya śataśo vāhāṃstatra kecinnarādhipāḥ /
MBh, 7, 150, 37.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 159, 17.1 nidrāndhā no bubudhire kāṃcicceṣṭāṃ narādhipāḥ /
MBh, 7, 161, 26.1 hastair hastāgram apare pratyapiṃṣannarādhipāḥ /
MBh, 8, 17, 31.1 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ /
MBh, 9, 5, 21.1 tathokte droṇaputreṇa sarva eva narādhipāḥ /
MBh, 9, 33, 3.1 taṃ dṛṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ /
MBh, 9, 33, 10.3 evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ //
MBh, 9, 55, 42.1 taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ /
MBh, 9, 60, 62.2 sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ //
MBh, 11, 1, 7.1 nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ /
MBh, 12, 54, 11.1 evam uktā nāradena bhīṣmam īyur narādhipāḥ /
MBh, 12, 137, 69.1 upaguhya hi vairāṇi sāntvayanti narādhipāḥ /
MBh, 14, 71, 23.1 ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ /
MBh, 15, 40, 14.2 tena tena vyadṛśyanta samupetā narādhipāḥ //
Rāmāyaṇa
Rām, Ay, 23, 33.2 samarthān sampragṛhṇanti janān api narādhipāḥ //
Rām, Ay, 110, 39.2 tan na śaktā namayituṃ svapneṣv api narādhipāḥ //
Rām, Utt, 83, 4.1 naimiṣe vasatastasya sarva eva narādhipāḥ /
Rām, Utt, 86, 13.1 bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 198.2 rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 135.2 narādhipās teṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti //
Yājñavalkyasmṛti
YāSmṛ, 1, 141.1 pratigrahe sūnicakridhvajiveśyānarādhipāḥ /
Bhāratamañjarī
BhāMañj, 1, 465.2 purā rāmahate kṣattre dvijairjātā narādhipāḥ //
BhāMañj, 1, 1056.1 iti svairaṃ madhuripau bhāṣamāṇe narādhipāḥ /