Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 26.2 nanu durvārarāgāndhaḥ sutāṃ yāti prajāpatiḥ //
BKŚS, 1, 27.2 yena rājyasukhāndhena prajāpālaḥ pitā hataḥ //
BKŚS, 3, 126.1 athojjayanyāḥ kathamapy upāgatair jarāndhajātyandhajaḍārbhakair api /
BKŚS, 3, 126.1 athojjayanyāḥ kathamapy upāgatair jarāndhajātyandhajaḍārbhakair api /
BKŚS, 5, 237.2 na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau //
BKŚS, 6, 30.2 vijānanto 'pi śāstrāṇi sutarām andhabuddhayaḥ //
BKŚS, 7, 72.2 rakṣataś cāniyuktasya doṣam andha na paśyasi //
BKŚS, 9, 1.1 tato madāndhavanitākapolasthalakauśalam /
BKŚS, 9, 50.2 śikhaṇḍimithunaṃ kasmān mūkam andha na paśyasi //
BKŚS, 11, 10.1 rājahaṃsaḥ pipāsāndhaḥ prāptaḥ paṅkajinīṃ yathā /
BKŚS, 13, 52.2 jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva //
BKŚS, 15, 126.2 dugdhagardhāndhabuddhitvāt pramāpayitum icchataḥ //
BKŚS, 15, 127.1 taiḥ kadācit pipāsāndhaiḥ pānthasaṃhātasaṃkulam /
BKŚS, 16, 10.2 asmadādīn abodhāndhān saṃdihann iva pṛcchati //
BKŚS, 18, 451.2 andhāndhakārasaṃghātavitrāsitatamonudam //
BKŚS, 18, 613.2 pūrṇād ivāndhatamasāni tuṣārakānter āryāt pṛthag janaśatāni hi saṃbhramanti //
BKŚS, 20, 34.1 tatprabhāvāc ca nidrāndhāḥ suptā jāgarikāḥ kṣitau /
BKŚS, 20, 77.2 svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ //
BKŚS, 21, 158.1 atha lajjāviṣādāndham ūcur viprā dṛḍhodyamam /
BKŚS, 22, 139.1 athāsāv iti harṣāndhas tyaktapātraparīkṣaṇaḥ /
BKŚS, 22, 153.1 cintayantas tataḥ tatra sarve mohāndhamānasāḥ /
BKŚS, 25, 45.2 pīḍyamānā babhūvāndhā pratyākhyātā cikitsakaiḥ //
BKŚS, 28, 78.2 dantineva mahāndhena mathitā puṇḍarīkiṇī //