Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 5, 100.1 tadyathā kāśyapa jātyandhaḥ puruṣaḥ //
SDhPS, 5, 102.1 athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ /
SDhPS, 5, 103.1 sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyān noktaṃ gṛhṇīyāt //
SDhPS, 5, 105.1 sa taṃ jātyandhaṃ puruṣaṃ paśyet //
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 116.1 atha sa jātyandhapuruṣas tenopāyayogena cakṣuḥ pratilabheta //
SDhPS, 5, 120.1 mukto 'smi andhabhāvāt //
SDhPS, 5, 142.1 pūrvaṃ cāhamalpaprajño 'lpapratisaṃvedī andhabhūto 'smyāsīt //
SDhPS, 5, 145.1 jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanaṃ ye saddharmaṃ na jānanti kleśatamo'ndhakāraṃ ca saṃvardhayanti //
SDhPS, 5, 146.1 te cāvidyāndhāḥ //
SDhPS, 5, 147.1 avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 5, 148.1 evamavidyāndhāstiṣṭhanti sattvāḥ saṃsāre //
SDhPS, 5, 156.1 yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ //
SDhPS, 5, 156.1 yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ //
SDhPS, 5, 163.1 yathā andhaścakṣuḥ pratilabhate tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ //
SDhPS, 5, 184.1 yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ /
SDhPS, 5, 185.1 jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha /
SDhPS, 5, 187.2 sūcyagreṇa praveśyāṅge jātyandhāya prayojayet //
SDhPS, 5, 189.1 evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi /
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /