Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Mātṛkābhedatantra
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Smaradīpikā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 24, 5.0 pacchaḥ prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharaty ardharcaśo dvitīyam ṛkśas tṛtīyaṃ sa paccho viharan pragāthe pragātha evaikapadāṃ dadhyāt sa vācaḥ kūṭaḥ //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
Atharvaprāyaścittāni
AVPr, 5, 1, 4.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped ita eva prathamam iti //
AVPr, 5, 1, 5.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 6, 3.1 suparṇas tvā garutmān viṣa prathamam āvayat /
AVŚ, 6, 59, 1.1 anaḍudbhyas tvaṃ prathamaṃ dhenubhyas tvam arundhati /
AVŚ, 6, 65, 3.1 indraś cakāra prathamaṃ nairhastam asurebhyaḥ /
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 12, 3, 1.2 yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam //
AVŚ, 14, 2, 3.1 somasya jāyā prathamaṃ gandharvas te 'paraḥ patiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 13.1 yo vā prathamam upagataḥ syāt //
BaudhDhS, 4, 3, 3.1 yat prathamam ācāmati tenargvedaṃ prīṇāti yad dvitīyaṃ tena yajurvedaṃ yat tṛtīyaṃ tena sāmavedam //
BaudhDhS, 4, 3, 4.1 yat prathamaṃ parimārṣṭi tenātharvavedaṃ yad dvitīyaṃ tenetihāsapurāṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 1, 18.2 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 10.0 prathamam abhyāgacchaṃstāṃ maṅgalyāni paripṛcchet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 27.0 atra prathamamiti śāṇḍilyaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 5.0 atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam //
Gopathabrāhmaṇa
GB, 1, 2, 9, 37.0 apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate //
GB, 1, 2, 17, 9.0 tasmād ātreyāya prathamaṃ dakṣiṇā yajñe dīyanta iti brāhmaṇam //
GB, 1, 2, 18, 36.0 so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca //
GB, 1, 2, 21, 2.0 tam etābhiḥ pañcabhir ṛgbhir upākurute yad akrandaḥ prathamaṃ jāyamāna iti //
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 9, 1.0 yat purastād vedeḥ prathamaṃ barhi stṛṇāti tasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante //
GB, 1, 3, 9, 3.0 yat prāg barhiṣaḥ prastaram anupraharati tasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 13.0 nābhiṃ prathamam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 4.2 ebhyaḥ prathamam pradāsyāmīti //
JUB, 3, 9, 1.1 tat prathamam mriyate //
JUB, 3, 11, 2.1 sa haitad eva prathamam mriyate yad retaḥ siktaṃ sambhūtam bhavati /
Jaiminīyabrāhmaṇa
JB, 1, 41, 2.0 sa yat prathamam upamārṣṭi tena gandharvāpsarasaḥ prīṇāti //
JB, 1, 41, 6.0 atha yad dvir aṅgulyā prāśnāti sa yat prathamaṃ prāśnāti tena prāṇāpānau tṛpyataḥ //
JB, 1, 88, 13.0 yat sāma prathamam abhivyāharet kṣatraṃ balam ṛcchet //
JB, 1, 88, 15.0 yad ṛcaṃ prathamam abhivyāhared viśaṃ balam ṛcchet //
JB, 1, 88, 17.0 yajuḥ prathamam abhivyāharati //
JB, 1, 207, 5.0 tad āhur na prathamaṃ yajamāno 'tirātreṇa yajeteti //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 7, 7, 9.1 pacchaḥ prathamam //
KauśS, 11, 3, 30.1 prathamaṃ śīrṣakapālāni //
KauśS, 13, 41, 6.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 10.0 brahma jajñānaṃ prathamaṃ purastād iti //
Khādiragṛhyasūtra
KhādGS, 2, 3, 12.0 prathamamākhyāya //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 22.0 dhruvāṃ prathamam ājyabhāgau cet //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
Kāṭhakasaṃhitā
KS, 10, 10, 53.0 indrāya rājñe prathamam athendrāya svarāje 'thendrāyādhirājāya //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 2.1 yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt /
MS, 1, 8, 8, 10.1 ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ /
MS, 2, 7, 9, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyaṃ pari jātavedāḥ /
Mānavagṛhyasūtra
MānGS, 1, 22, 2.1 āgantrā samaganmahi prathamam artiṃ yuyotu naḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 3, 11.0 brāhmaṇaśceddakṣiṇaṃ prathamam //
Taittirīyasaṃhitā
TS, 2, 2, 4, 8.2 itaḥ prathamaṃ jajñe agniḥ svād yoner adhi jātavedāḥ /
Vaitānasūtra
VaitS, 2, 2, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 18.1 divas pari prathamaṃ jajñe agnir asmād dvitīyaṃ pari jātavedāḥ /
VSM, 13, 34.1 dhruvāsi dharuṇeto jajñe prathamam ebhyo yonibhyo adhi jātavedāḥ /
Vārāhagṛhyasūtra
VārGS, 5, 28.6 mātaraṃ prathamam eke //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 2, 4, 17.1 pratyaṅmukhe prathamaṃ dve dve dikṣv anuparihāraṃ paścātprāṅmukhe dvitīyam //
VārŚS, 2, 2, 5, 20.1 prathamaṃ cinvāno madhyamāyāṃ citāv upadadhāti stomā nānāmantrāḥ prāg lokaṃpṛṇāyāḥ //
VārŚS, 3, 2, 7, 57.1 adityai ghṛte carur aindraśca prathamaṃ vyudānayati //
VārŚS, 3, 2, 7, 81.1 aindrasyāvadānaiḥ prathamaṃ carati jaghanyam āśvinasya //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 16, 15, 3.1 pañcacitīkaṃ cinvīta prathamaṃ cinvānaḥ /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 21, 11.1 yad akrandaḥ prathamaṃ jāyamāna ity etais tribhir anuvākaiḥ ṣaṭtriṃśatam aśvastomīyāñ juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 20.1 virājo doho 'sīti prathamaṃ prāśnīyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 7.2 bṛhaspatiḥ prathamaṃ jāyamāno bṛhaspatiḥ samajayad vasūni /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 9.1 sa brahmannityeva prathamamāmantrayate /
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 6, 7, 4, 4.5 adbhyo vā eṣa prathamam ājagāma /
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 3.1 purastāt prathamam atha paścād atha paścāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Ṛgveda
ṚV, 1, 35, 1.1 hvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase /
ṚV, 1, 144, 1.2 abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate //
ṚV, 1, 163, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta vā purīṣāt /
ṚV, 2, 13, 2.2 samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 3.2 viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 4.2 asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 3, 48, 1.2 sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya //
ṚV, 4, 1, 12.1 pra śardha ārta prathamaṃ vipanyāṃ ṛtasya yonā vṛṣabhasya nīᄆe /
ṚV, 4, 17, 7.1 tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ /
ṚV, 8, 23, 22.1 prathamaṃ jātavedasam agniṃ yajñeṣu pūrvyam /
ṚV, 9, 68, 5.2 yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam //
ṚV, 10, 45, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ /
ṚV, 10, 64, 13.2 nābhā yatra prathamaṃ saṃ nasāmahe tatra jāmitvam aditir dadhātu naḥ //
ṚV, 10, 75, 6.1 tṛṣṭāmayā prathamaṃ yātave sajūḥ susartvā rasayā śvetyā tyā /
Buddhacarita
BCar, 1, 44.2 velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ //
Carakasaṃhitā
Ca, Sū., 3, 9.1 taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta /
Ca, Sū., 13, 6.2 kiṃ pānāt prathamaṃ pīte jīrṇe kiṃca hitāhitam //
Ca, Sū., 17, 75.1 prathamaṃ jāyate hyojaḥ śarīre 'smiñcharīriṇām /
Ca, Cik., 5, 100.2 sve sthāne prathamaṃ jitvā sadyo gulmamapohati //
Ca, Cik., 5, 113.1 sarvatra gulme prathamaṃ snehasvedopapādite /
Mahābhārata
MBh, 1, 182, 8.3 bhavān niveśyaḥ prathamaṃ tato 'yaṃ bhīmo mahābāhur acintyakarmā //
MBh, 4, 5, 14.6 mṛtpiṇḍam ādāya nijāñcalena sūtiṃ cakāra prathamaṃ kirīṭī /
MBh, 4, 6, 1.2 tato virāṭaṃ prathamaṃ yudhiṣṭhiro rājā sabhāyām upaviṣṭam āvrajat /
MBh, 4, 6, 5.0 papraccha ko 'yaṃ prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣate sabhām //
MBh, 4, 21, 38.2 bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat /
MBh, 4, 42, 10.2 prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat //
MBh, 4, 50, 8.1 yadi me prathamaṃ droṇaḥ śarīre prahariṣyati /
MBh, 5, 7, 13.3 dṛṣṭastu prathamaṃ rājanmayā pārtho dhanaṃjayaḥ //
MBh, 5, 33, 75.2 brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate //
MBh, 5, 34, 55.1 ātmānam eva prathamaṃ deśarūpeṇa yo jayet /
MBh, 5, 89, 40.1 tais tarpayitvā prathamaṃ brāhmaṇānmadhusūdanaḥ /
MBh, 5, 127, 28.1 ātmānam eva prathamaṃ deśarūpeṇa yo jayet /
MBh, 5, 141, 24.1 brāhmaṇān prathamaṃ dveṣṭi gurūṃśca madhusūdana /
MBh, 5, 160, 8.2 hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām //
MBh, 5, 160, 12.2 tasmād ahaṃ te prathamaṃ samūhe hantā samakṣaṃ kuruvṛddham eva //
MBh, 6, 7, 44.1 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā /
MBh, 7, 53, 38.2 tam eva prathamaṃ droṇam abhiyāsyāmi keśava //
MBh, 8, 26, 67.1 prathamam api palāyite tvayi priyakalahā dhṛtarāṣṭrasūnavaḥ /
MBh, 8, 28, 58.2 paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 28, 59.2 kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 65, 12.1 tataḥ karṇaḥ prathamaṃ tatra pārthaṃ maheṣubhir daśabhiḥ paryavidhyat /
MBh, 9, 30, 56.2 vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam //
MBh, 10, 17, 10.1 evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ /
MBh, 12, 30, 36.1 tvayāhaṃ prathamaṃ śapto vānarastvaṃ bhaviṣyasi /
MBh, 12, 104, 27.1 bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃdaṇḍaṃ tathaiva ca /
MBh, 12, 112, 78.1 prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi /
MBh, 12, 161, 4.1 tato 'rthagatitattvajñaḥ prathamaṃ pratibhānavān /
MBh, 12, 175, 13.1 so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ /
MBh, 12, 188, 15.2 muneḥ samādadhānasya prathamaṃ dhyānam āditaḥ //
MBh, 12, 220, 68.1 kālaḥ prathamam āyānmāṃ paścāt tvām anudhāvati /
MBh, 12, 237, 26.2 tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti so 'nantam āpnotyabhayaṃ prajābhyaḥ //
MBh, 12, 252, 13.1 gandharvanagarākāraḥ prathamaṃ sampradṛśyate /
MBh, 12, 295, 39.3 nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila //
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 335, 25.2 sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān //
MBh, 13, 123, 15.2 etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām //
MBh, 14, 44, 12.2 diśāṃ ca pradiśāṃ cordhvā digjātā prathamaṃ tathā //
Manusmṛti
ManuS, 1, 28.1 yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ /
ManuS, 2, 50.2 bhikṣeta bhikṣām prathamaṃ yā cainaṃ nāvamānayet //
ManuS, 2, 194.2 uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet //
ManuS, 3, 3.2 sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā //
Rāmāyaṇa
Rām, Bā, 26, 11.1 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava /
Rām, Bā, 34, 21.2 khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara //
Rām, Ay, 102, 6.1 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī /
Rām, Ār, 11, 25.1 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ /
Rām, Yu, 51, 4.1 prathamaṃ vai mahārāja kṛtyam etad acintitam /
Rām, Yu, 87, 15.1 tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ /
Rām, Yu, 108, 13.1 savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nirvraṇaiḥ punaḥ /
Rām, Yu, 108, 14.2 ūcuste prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam //
Agnipurāṇa
AgniPur, 249, 16.1 ārohet prathamaṃ vīro jitalakṣastato naraḥ /
Amaruśataka
AmaruŚ, 1, 95.2 itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 42.2 ādatte prathamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva //
AHS, Cikitsitasthāna, 14, 7.2 svasthāne prathamaṃ jitvā sadyo gulmam apohati //
AHS, Cikitsitasthāna, 14, 84.1 sarvatra gulme prathamaṃ snehasvedopapādite /
AHS, Cikitsitasthāna, 19, 66.1 tais takrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktam udvartayituṃ yateta /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 184.1 yasyāś ca prathamaṃ tena gṛhītaḥ kampanaḥ karaḥ /
BKŚS, 15, 2.1 gomukhas tv acirāt prāptaḥ prathamaṃ mām avandata /
BKŚS, 15, 157.1 ājñā tu prathamaṃ dattā kartavyaivānujīvinā /
BKŚS, 22, 293.2 sa gataḥ prathamaṃ tatra tenaiva grāhito bhavān //
Daśakumāracarita
DKCar, 2, 1, 82.1 teṣu prathamaṃ prāha sma kilāpahāravarmā //
DKCar, 2, 6, 37.1 mahati ratnaraṅgapīṭhe sthitāṃ prathamaṃ tāmroṣṭhīm apaśyam //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
DKCar, 2, 9, 6.0 niścayamavabudhya prāvoci rājan prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi //
Harivaṃśa
HV, 21, 11.2 nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param /
HV, 27, 20.2 aśīticarmaṇā yukto nāhukaḥ prathamaṃ vrajet //
Harṣacarita
Harṣacarita, 1, 45.1 kupitasya prathamam andhakārībhavati vidyā tato bhrukuṭiḥ //
Kirātārjunīya
Kir, 8, 30.2 kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire //
Kir, 10, 41.2 prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām //
Kumārasaṃbhava
KumSaṃ, 2, 27.1 labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 520.1 yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam /
KātySmṛ, 1, 613.1 abhiyoktā dhanaṃ kuryāt prathamaṃ jñātibhiḥ svakam /
Kūrmapurāṇa
KūPur, 2, 12, 54.2 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
KūPur, 2, 22, 66.1 nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ /
Liṅgapurāṇa
LiPur, 1, 40, 82.1 vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu saṃbhavaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 30.1 āgamaḥ prathamaṃ kāryo vyavahārapadaṃ tataḥ /
Nāṭyaśāstra
NāṭŚ, 1, 59.2 prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 1, 58.0 atrāha pratipannāṃśo yathāvidhi prathamaṃ vyākhyāyate //
Suśrutasaṃhitā
Su, Cik., 9, 7.1 tatra prathamam eva kuṣṭhinaṃ snehapānavidhānenopapādayet /
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.47 ataḥ pradhānasiddhyarthaṃ prathamaṃ tāvat satkāryaṃ pratijānīte //
Sūryaśataka
SūryaŚ, 1, 5.1 nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena /
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
Viṣṇupurāṇa
ViPur, 1, 2, 15.1 parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija /
ViPur, 1, 11, 52.1 bāhyārthād akhilāccittaṃ tyājayet prathamaṃ naraḥ /
ViPur, 3, 4, 16.1 bibheda prathamaṃ vipra paila ṛgvedapādapam /
ViPur, 3, 11, 71.2 bhojayetsaṃskṛtānnena prathamaṃ caramaṃ gṛhī //
ViPur, 3, 15, 4.1 etānniyojayecchrāddhe pūrvoktānprathamaṃ nṛpa /
ViPur, 3, 15, 12.1 tasmātprathamam atroktaṃ dvijāgryāṇāṃ nimantraṇam /
ViPur, 3, 15, 44.1 pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara /
ViPur, 3, 15, 48.2 visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai //
ViPur, 3, 18, 35.1 saddharmakavacasteṣāmabhūdyaḥ prathamaṃ dvija /
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 4, 5, 3.1 tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśatayāgārthaṃ prathamaṃ vṛtaḥ //
ViPur, 6, 7, 33.1 yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Yājñavalkyasmṛti
YāSmṛ, 3, 300.2 sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 4.0 hrasīyasīmeva prathamaṃ yojayedityāha prāgeva tu hrasīyasīmiti //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 14.1 vidyātapovratadharān mukhataḥ sma viprān brahmātmatattvam avituṃ prathamaṃ tvam asrāk /
Bhāratamañjarī
BhāMañj, 5, 19.2 nṛṇāṃ maraṇarūḍhānāṃ prathamaṃ samare rudhi //
BhāMañj, 10, 99.1 athāvaropya prathamaṃ phalguṇaṃ madhusūdanaḥ /
BhāMañj, 13, 522.2 śarīrarakṣā prathamaṃ tāsāṃ buddhiśca bheṣajam //
Garuḍapurāṇa
GarPur, 1, 1, 14.1 hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ /
GarPur, 1, 21, 2.1 sadyojātasya cāhvānamanena prathamaṃ caret /
GarPur, 1, 68, 11.1 ākāravarṇau prathamaṃ guṇadoṣau tatphalaṃ parīkṣā ca /
GarPur, 1, 68, 36.1 yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam /
GarPur, 1, 68, 42.1 prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti yacca doṣam /
Hitopadeśa
Hitop, 4, 69.3 kroḍīkaroti prathamaṃ yadā jātam anityatā /
Kathāsaritsāgara
KSS, 3, 4, 262.2 praviṣṭa eva prathamaṃ tatkālaṃ pañcatāṃ yayau //
KSS, 4, 2, 212.1 kiṃ na prathamam ātmaiva tena datto garutmate /
KSS, 4, 3, 55.1 prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ /
KSS, 5, 2, 35.2 nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam //
KSS, 5, 3, 276.1 yā dāśādhipaputrī bindumatī prathamam utsthaladvīpe /
Kālikāpurāṇa
KālPur, 52, 23.1 rekhāmudīcyāṃ prathamaṃ paścime tadanantaram /
KālPur, 53, 2.2 vinyaset prathamaṃ tatra pūjayitvā samidhyati //
KālPur, 53, 35.2 svakīye prathamaṃ dadyāt so'hameva vicintya ca //
Mahācīnatantra
Mahācīnatantra, 7, 30.1 trailokyavijayākhyāyā nāmāni prathamaṃ kramāt /
Mātṛkābhedatantra
MBhT, 5, 28.2 vivāharahitā kanyā prathamaṃ puṣpasaṃyutā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 20.1, 1.0 yaduktaṃ prathamaṃ bālānāmaśnatāmapi ityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 161.1 prathamaṃ yat spṛśed bālastato bhāṇḍaṃ svayaṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.2 adhyāpayettu prathamaṃ dvijātibhiḥ supūjitaiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.3 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
Rasahṛdayatantra
RHT, 5, 3.1 bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam /
RHT, 11, 12.2 bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //
RHT, 15, 6.2 prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //
RHT, 19, 18.1 ityāroṭaḥ sūtaḥ kṣetrīkaraṇe niyujyate prathamam /
Rasamañjarī
RMañj, 9, 74.2 sunandā yoginī nāma prathamaṃ jāyate jvaraḥ //
RMañj, 9, 84.2 tayā gṛhītamātrasya prathamaṃ jāyate jvaraḥ //
Rasaprakāśasudhākara
RPSudh, 1, 5.1 prathamaṃ pāradotpattiṃ kathayāmi yathātatham /
RPSudh, 1, 130.2 prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //
Rasaratnasamuccaya
RRS, 1, 60.1 tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
RRS, 11, 59.3 kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //
Rasaratnākara
RRĀ, R.kh., 10, 61.1 prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi /
RRĀ, V.kh., 4, 83.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 148.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
Rasendracintāmaṇi
RCint, 8, 134.2 prathamaṃ sthālīpākaṃ dadyād ā tatkṣayāt tadanu //
RCint, 8, 178.1 prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /
RCint, 8, 188.1 vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /
Rasādhyāya
RAdhy, 1, 446.1 veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 218.2, 1.0 iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet //
Rasārṇava
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
RArṇ, 18, 2.2 prathamaṃ śodhayeddehaṃ paścāt kalkaṃ samācaret /
RArṇ, 18, 12.3 āroṭamiti seveta prathamaṃ dehasiddhaye //
Rājanighaṇṭu
RājNigh, Pipp., 216.1 samudranāma prathamaṃ paścāt phalam udāharet /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 19.2 tasya hi sādhanavidhau sudhiyāṃ pratikarmanirmalāḥ prathamam /
Smaradīpikā
Smaradīpikā, 1, 11.1 prathamaṃ lakṣaṇaṃ puṃsāṃ strīṇāṃ ca tadanantaram /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 3.0 pūrvaṃ prathamaṃ pāvakena vahninā kṛtābhyudgatiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 18.0 prathamam atilohitatvāccaṇḍāṃśurociṣaḥ śiroratnatvenotprekṣitāḥ //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
Tantrāloka
TĀ, 1, 252.2 prathamaṃ sa ihoddeśaḥ praśnaḥ saṃśaya eva ca //
TĀ, 8, 307.1 śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam /
Ānandakanda
ĀK, 1, 6, 114.2 tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ //
ĀK, 1, 9, 21.2 prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike //
ĀK, 1, 10, 6.1 prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam /
ĀK, 2, 8, 213.2 kadalīkandatoyena vimalaṃ prathamaṃ pacet //
Āryāsaptaśatī
Āsapt, 2, 318.2 saubhāgyamānināṃ sakhi kacagrahaḥ prathamam abhiyogaḥ //
Āsapt, 2, 377.1 prathamaṃ praveśitā yā vāsāgāraṃ kathañcana sakhībhiḥ /
Āsapt, 2, 485.1 rajanīm iyam upanetuṃ pitṛprasūḥ prathamam upatasthe /
Āsapt, 2, 515.1 vrīḍāprasaraḥ prathamaṃ tad anu ca rasabhāvapuṣṭaceṣṭeyam /
Āsapt, 2, 537.1 vyālambamānaveṇīdhutadhūli prathamam aśrubhir dhautam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
Śukasaptati
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 17, 3.17 so 'pi ca prabhātāyāṃ niśi prathamamevotthāya svarṇaśṛṅkhalā gṛhītvā jagāma /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 4.3 ete prathamaṃ kāryāḥ syuḥ paścāt sarvatra yojayet //
Dhanurveda
DhanV, 1, 22.1 prathamaṃ puṣpavedhaṃ ca phalahīnena patriṇā /
DhanV, 1, 93.1 prathamaṃ vāmahastena yaḥ śramaṃ kurute naraḥ /
DhanV, 1, 116.1 prathamaṃ cāpamāropya tūlikāṃ vallayet tataḥ /
DhanV, 1, 185.1 prathamaṃ kriyate snānaṃ śvetavastrāvṛto bhavet //
Gheraṇḍasaṃhitā
GherS, 5, 48.3 prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te //
GherS, 5, 79.2 prathamaṃ jhiñjhīnādaṃ ca vaṃśīnādaṃ tataḥ param /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 15.1 gomūtre prathamaṃ dadyāttakre dadyāddvitīyakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 19.1 prathamaṃ rajanīcūrṇaṃ dīpyakaṃ ca dvitīyakam /
Haribhaktivilāsa
HBhVil, 4, 344.2 prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam /
HBhVil, 5, 99.1 prathamaṃ keśavo nārāyaṇaḥ paścāc ca mādhavaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 21.1, 2.0 ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 5, 3.2, 1.0 jāraṇāyāṃ prathamaṃ kartavyamāha bījānāmityādi //
MuA zu RHT, 5, 3.2, 2.0 bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ //
MuA zu RHT, 5, 12.2, 2.0 prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt //
MuA zu RHT, 6, 12.2, 2.0 atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 7, 7.2, 6.0 prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 11, 2.2, 1.0 prathamaṃ tatsatvaṃ kariṇā nāgena saha hemakriyāsu svarṇakāryeṣu nirvyūḍhaṃ rase nirvāhitaṃ kuryādityarthaḥ //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 19, 4.2, 2.0 prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamilitaṃ ghṛtam ājyaṃ pibet //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Rasakāmadhenu
RKDh, 1, 1, 124.1 dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 64.3, 4.0 atra prathamaṃ samyag ācchādayed dvitīyaṃ samyak ruddhvā tṛtīyaṃ samyag ucyamānayā sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 1.0 jāraṇāṃ vivakṣuḥ prathamaṃ tadbhedān āha varavārtikaiḥ śreṣṭharasaśāstratattvajñair iti trirūpā tribhedā jāraṇā nirdiṣṭā proktā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 72.2, 1.0 atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti //
RRSṬīkā zu RRS, 8, 75, 1.0 tatrālpavaktavyatvāt prathamaṃ nirmukhāyā eva lakṣaṇamāha nirmukheti //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 9, 25.2, 2.0 tatra prathamaṃ tatsvarūpaṃ samāsata uktvānantaraṃ savistaramāha yantramiti //
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //
RRSṬīkā zu RRS, 10, 38.2, 1.0 prathamaṃ sapidhānakoṣṭhīmāha rājahasteti //
RRSṬīkā zu RRS, 10, 38.2, 22.0 kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 51.1 prathamaṃ caiva nārīṣu saṃskārair bījavāpatam /
SkPur (Rkh), Revākhaṇḍa, 28, 122.3 yatkṛtvā prathamaṃ karma nipatettadanantaram //
SkPur (Rkh), Revākhaṇḍa, 97, 177.2 prathamaṃ pūjayet tatra liṅgaṃ siddheśvaraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 5.3 prathamaṃ sarvabhūtānāṃ carācarajagadguruḥ //
Sātvatatantra
SātT, 1, 5.2 prathamaṃ tattvato brūhi tvaṃ parāparavittamaḥ //
SātT, 1, 23.1 prathamaṃ tāmasāj jajñe śabdas tasmād abhūn nabhaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.2 imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret /