Occurrences

Vārāhaśrautasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Mahācīnatantra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 15.1 vasām aśeṣeṇa diśaḥ prati yajati /
Mahābhārata
MBh, 6, 2, 7.3 yuddham etat tvaśeṣeṇa śṛṇuyāṃ tava tejasā //
MBh, 6, BhaGī 10, 16.1 vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 18, 29.2 procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya //
MBh, 6, BhaGī 18, 63.2 vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru //
MBh, 8, 24, 2.2 tad aśeṣeṇa bruvato mama rājarṣisattama /
MBh, 12, 106, 2.2 śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ //
MBh, 12, 189, 11.2 etat sarvam aśeṣeṇa yathoktaṃ parivarjayet /
MBh, 12, 200, 7.2 aśeṣeṇa hi govinde kīrtayiṣyāmi tānyaham //
MBh, 13, 53, 37.1 sarvaṃ dāsyāmyaśeṣeṇa dhanaṃ ratnāni caiva hi /
MBh, 13, 55, 9.2 śṛṇu sarvam aśeṣeṇa yad idaṃ yena hetunā /
MBh, 13, 56, 19.1 etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa /
MBh, 13, 74, 7.1 etat sarvam aśeṣeṇa pitāmaha yathātatham /
MBh, 13, 76, 10.3 vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā //
MBh, 13, 97, 4.2 sarvam etad aśeṣeṇa pravakṣyāmi janādhipa //
MBh, 13, 130, 37.2 śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana //
MBh, 13, 134, 30.3 prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī //
MBh, 13, 135, 1.2 śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ /
Rāmāyaṇa
Rām, Bā, 17, 38.2 kartā cāham aśeṣeṇa daivataṃ hi bhavān mama //
Rām, Utt, 76, 1.2 vṛtraghātam aśeṣeṇa kathayetyāha lakṣmaṇam //
Rām, Utt, 78, 2.2 vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat //
Saundarānanda
SaundĀ, 16, 36.1 prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva /
Kūrmapurāṇa
KūPur, 1, 18, 22.2 kṣayaṃ nītāstvaśeṣeṇa nirapatyo bhaviṣyati //
Liṅgapurāṇa
LiPur, 2, 10, 11.1 mahābhūtānyaśeṣeṇa mahādevasya dhīmataḥ /
Suśrutasaṃhitā
Su, Utt., 12, 19.1 paittaṃ vidhim aśeṣeṇa kuryādarjunaśāntaye /
Su, Utt., 39, 16.1 vyāpya dehamaśeṣeṇa jvaramāpādayanti hi /
Su, Utt., 48, 14.1 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet /
Su, Utt., 66, 15.2 evam etad aśeṣeṇa tantram uttaram ṛddhimat //
Viṣṇupurāṇa
ViPur, 1, 12, 1.2 niśamyaitad aśeṣeṇa maitreya nṛpateḥ sutaḥ /
ViPur, 3, 17, 2.1 mayāpyetadaśeṣeṇa kathitaṃ bhavato dvija /
ViPur, 6, 6, 33.2 prāyaścittam aśeṣeṇa yad vai tatra vidhīyate //
Viṣṇusmṛti
ViSmṛ, 1, 31.2 sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ //
Mahācīnatantra
Mahācīnatantra, 7, 2.2 vadasva tad aśeṣeṇa yady ahaṃ tava vallabhā //
Mahācīnatantra, 7, 28.2 sarvam etad aśeṣeṇa sāṅgopāṅgam vadasva me //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 18.1 ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma te sarve 'śeṣeṇa saṃdṛśyante sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.1 saptakalpānaśeṣeṇa kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 48.2 śrotumicchāmyaśeṣeṇa ṛṣibhiḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 169.4 mayā jñātamaśeṣeṇa matsamo nāsti pātakī //