Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 20.2 yuktān pratyekam ekāṃśairandhamūṣodarasthitān //
Rasamañjarī
RMañj, 2, 14.2 puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //
RMañj, 2, 21.2 andhamūṣāgataṃ vātha vālukāyantrake dinam //
RMañj, 3, 45.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RMañj, 6, 172.2 andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //
RMañj, 7, 19.1 andhamūṣāgato dhmāto baddho bhavati vajravat /
Rasaprakāśasudhākara
RPSudh, 1, 33.1 kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /
RPSudh, 1, 136.2 kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //
RPSudh, 1, 144.3 kalkena lepitānyeva dhmāpayed andhamūṣayā //
RPSudh, 1, 153.1 aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ /
RPSudh, 2, 25.2 anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet //
RPSudh, 2, 39.2 aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //
RPSudh, 2, 67.1 aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ /
RPSudh, 5, 72.2 kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā //
RPSudh, 11, 37.2 andhamūṣāgataṃ dhmātaṃ drāvitaṃ hema jāyate //
Rasaratnasamuccaya
RRS, 2, 127.1 andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam /
RRS, 15, 10.1 andhamūṣāgataṃ pācyaṃ tridinaṃ tuṣavahninā /
Rasaratnākara
RRĀ, R.kh., 3, 23.2 tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //
RRĀ, R.kh., 4, 19.1 taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /
RRĀ, R.kh., 4, 21.2 andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet //
RRĀ, R.kh., 6, 16.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RRĀ, R.kh., 7, 25.2 tadvaṭīṃ cāndhamūṣāyāṃ viṃśadbhir upalaiḥ pacet //
RRĀ, V.kh., 2, 34.2 tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //
RRĀ, V.kh., 3, 36.2 tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 71.2 nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 79.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 102.2 dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 4, 119.1 tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 4, 127.2 aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //
RRĀ, V.kh., 4, 139.2 nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 144.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 5, 3.1 samena nāgacūrṇena andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 5, 11.1 aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam /
RRĀ, V.kh., 5, 26.1 andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /
RRĀ, V.kh., 6, 13.2 andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //
RRĀ, V.kh., 6, 27.1 aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /
RRĀ, V.kh., 6, 47.1 āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /
RRĀ, V.kh., 6, 60.2 aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //
RRĀ, V.kh., 6, 81.2 andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet //
RRĀ, V.kh., 6, 96.2 andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam //
RRĀ, V.kh., 6, 107.2 kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //
RRĀ, V.kh., 6, 109.1 svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 48.1 candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 49.1 tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 86.1 anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 96.1 tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 97.2 tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 7, 120.2 aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam //
RRĀ, V.kh., 8, 10.1 lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 28.2 aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 54.1 aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /
RRĀ, V.kh., 8, 58.2 tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 67.1 tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /
RRĀ, V.kh., 8, 69.2 tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 131.2 aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /
RRĀ, V.kh., 9, 33.2 etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 37.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 64.2 liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 79.2 aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //
RRĀ, V.kh., 9, 105.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 13, 24.0 aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //
RRĀ, V.kh., 13, 52.1 sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 13, 74.1 aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /
RRĀ, V.kh., 13, 94.2 aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 15, 64.2 tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 17, 10.3 aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //
RRĀ, V.kh., 20, 22.1 aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /
RRĀ, V.kh., 20, 46.2 khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //
Rasendracintāmaṇi
RCint, 3, 158.1 andhamūṣā tu kartavyā gostanākārasannibhā /
RCint, 4, 23.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RCint, 7, 87.3 andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat //
Rasendrasārasaṃgraha
RSS, 1, 60.2 puṭettaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
RSS, 1, 162.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RSS, 1, 243.1 andhamūṣāgataṃ śaṅkhaṃ palamekaṃ vicakṣaṇaḥ /
Rasādhyāya
RAdhy, 1, 200.2 tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //
RAdhy, 1, 442.2 gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
Rasārṇava
RArṇ, 4, 38.0 prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā //
RArṇ, 4, 40.1 andhamūṣā tu kartavyā gostanākārasaṃnibhā /
RArṇ, 6, 88.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 95.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 7, 42.1 madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam /
RArṇ, 8, 27.3 andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RArṇ, 8, 38.2 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //
RArṇ, 12, 56.2 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RArṇ, 12, 162.3 sabījaṃ sūtakopetam andhamūṣāniveśitam /
RArṇ, 12, 228.4 andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 14, 6.2 andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam /
RArṇ, 14, 58.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 62.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 67.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 71.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 72.2 andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //
RArṇ, 14, 84.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 93.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham /
RArṇ, 14, 96.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 101.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 108.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 125.2 andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //
RArṇ, 14, 157.1 andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /
RArṇ, 14, 158.2 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //
RArṇ, 14, 160.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //
RArṇ, 14, 162.0 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
RArṇ, 15, 14.2 puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā //
RArṇ, 15, 24.0 dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //
RArṇ, 15, 27.1 dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /
RArṇ, 15, 52.2 naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //
RArṇ, 15, 64.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 83.3 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 15, 108.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 114.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 15, 124.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 15, 144.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
RArṇ, 15, 151.2 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 155.2 andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //
RArṇ, 16, 30.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 41.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 55.0 ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //
RArṇ, 16, 56.3 andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt //
RArṇ, 16, 59.3 andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate //
RArṇ, 17, 72.3 andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam //
RArṇ, 17, 79.2 andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //
RArṇ, 17, 98.2 sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //
RArṇ, 17, 120.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 17, 136.1 śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā /
RArṇ, 17, 139.2 nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //
RArṇ, 18, 71.1 taddhamedandhamūṣāyāṃ mūrchitaṃ vajrajāritam /
RArṇ, 18, 87.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 18, 89.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 18, 184.2 andhamūṣāgataṃ dhmātaṃ samāvartaṃ tu kārayet //
Ānandakanda
ĀK, 1, 4, 209.1 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt /
ĀK, 1, 23, 209.1 anyasyām andhamūṣāyāṃ sūtamūṣāṃ nirodhayet /
ĀK, 1, 23, 231.2 andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt //
ĀK, 1, 23, 382.2 sabījaṃ sūtakopetamandhamūṣāniveśitam //
ĀK, 1, 23, 445.1 andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet /
ĀK, 1, 23, 603.2 andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam //
ĀK, 1, 23, 648.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 653.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 657.2 andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //
ĀK, 1, 23, 667.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 675.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusannibham //
ĀK, 1, 23, 679.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ /
ĀK, 1, 23, 684.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 691.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 705.2 andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //
ĀK, 1, 23, 735.1 andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet /
ĀK, 1, 23, 737.1 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt /
ĀK, 1, 23, 738.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
ĀK, 1, 24, 14.1 puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā /
ĀK, 1, 24, 23.1 dhamettadandhamūṣāyāṃ yāvatkhoṭo bhaviṣyati /
ĀK, 1, 24, 43.1 naṣṭapiṣṭaṃ ca tatkuryādandhamūṣāgataṃ dhamet /
ĀK, 1, 24, 56.1 andhamūṣāgato dhmātaḥ khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 73.1 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt /
ĀK, 1, 24, 97.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 100.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 106.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 116.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 134.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 143.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 146.2 andhamūṣāgataṃ bhūmau svedayetkarṣakāgninā //
ĀK, 2, 1, 114.2 andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet //
ĀK, 2, 1, 155.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet //
ĀK, 2, 5, 71.2 andhamūṣāgataṃ dhmātaṃ gṛhṇīyāt svāṅgaśītalam //
ĀK, 2, 8, 86.1 tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet /
ĀK, 2, 8, 101.1 tadgole nikṣipedvajramandhamūṣāgataṃ dhamet /
ĀK, 2, 8, 217.1 mokṣakakṣārasaṃyuktamandhamūṣāgataṃ dhamet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 69.3 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
Abhinavacintāmaṇi
ACint, 2, 13.2 puṭitaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
ACint, 2, 15.2 marditaś cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
Mugdhāvabodhinī
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 187.1 prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 88.2, 4.0 andhamūṣā tu kartavyā gostanākārasaṃnibhā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 52.2, 12.1 tāmraṃ bhāgatrayaṃ dattvā dhāmyatām andhamūṣayā /
RRSṬīkā zu RRS, 10, 25.2, 3.0 śikharākārapidhānakasahiteyameva cāndhamūṣābhidhīyate //
Rasārṇavakalpa
RAK, 1, 119.1 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RAK, 1, 151.1 jāyate kanakaṃ divyam andhamūṣāpuṭe kṛte /
RAK, 1, 153.1 ekavīrākandarase andhamūṣāgataṃ rasam /
RAK, 1, 357.1 andhamūṣāgataṃ dhmātaṃ jarādāridryanāśanam /
RAK, 1, 358.2 andhamūṣāgataṃ dhmātaṃ tāralepena kāñcanam //
RAK, 1, 409.1 andhamūṣāgataṃ kṛtvā dhamettu khadirāgninā /
Yogaratnākara
YRā, Dh., 136.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /