Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Rasamañjarī
RMañj, 2, 14.2 puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //
RMañj, 3, 45.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
Rasaprakāśasudhākara
RPSudh, 2, 25.2 anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet //
Rasaratnākara
RRĀ, R.kh., 4, 19.1 taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /
RRĀ, R.kh., 6, 16.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RRĀ, R.kh., 7, 25.2 tadvaṭīṃ cāndhamūṣāyāṃ viṃśadbhir upalaiḥ pacet //
RRĀ, V.kh., 4, 102.2 dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 47.1 āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /
RRĀ, V.kh., 7, 97.2 tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 8, 67.1 tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /
Rasendracintāmaṇi
RCint, 4, 23.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
Rasendrasārasaṃgraha
RSS, 1, 60.2 puṭettaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
RSS, 1, 162.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
Rasādhyāya
RAdhy, 1, 200.2 tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //
RAdhy, 1, 442.2 gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
Rasārṇava
RArṇ, 15, 14.2 puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā //
RArṇ, 15, 24.0 dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //
RArṇ, 15, 27.1 dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /
RArṇ, 16, 55.0 ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //
RArṇ, 17, 98.2 sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //
RArṇ, 17, 139.2 nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //
RArṇ, 18, 71.1 taddhamedandhamūṣāyāṃ mūrchitaṃ vajrajāritam /
Ānandakanda
ĀK, 1, 23, 209.1 anyasyām andhamūṣāyāṃ sūtamūṣāṃ nirodhayet /
ĀK, 1, 24, 14.1 puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā /
ĀK, 1, 24, 23.1 dhamettadandhamūṣāyāṃ yāvatkhoṭo bhaviṣyati /
ĀK, 2, 1, 155.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 69.3 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //
Abhinavacintāmaṇi
ACint, 2, 13.2 puṭitaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
ACint, 2, 15.2 marditaś cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
Mugdhāvabodhinī
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
Yogaratnākara
YRā, Dh., 136.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /