Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 51.2 ahitair dūṣaṇaṃ bhūyo na vidvān kartum arhati //
AHS, Sū., 8, 34.1 vidyād adhyaśanaṃ bhūyo bhuktasyopari bhojanam /
AHS, Sū., 13, 19.1 tatrasthāś ca vilamberan bhūyo hetupratīkṣiṇaḥ /
AHS, Sū., 18, 33.1 athainaṃ vāmitaṃ bhūyaḥ snehasvedopapāditam /
AHS, Sū., 18, 37.2 bhūyo 'py upaskṛtatanuḥ snehasvedair virecanam //
AHS, Sū., 26, 45.1 rakṣan raktamadād bhūyaḥ saptāhaṃ tā na pātayet /
AHS, Sū., 27, 44.2 aśuddhaṃ srāvayed bhūyaḥ sāyam ahnyapare 'pi vā //
AHS, Sū., 28, 11.1 doṣakopābhighātādikṣobhād bhūyo 'pi bādhate /
AHS, Sū., 29, 78.1 so 'lpenāpyapacāreṇa bhūyo vikurute yataḥ /
AHS, Śār., 3, 62.1 sāras tu saptabhir bhūyo yathāsvaṃ pacyate 'gnibhiḥ /
AHS, Cikitsitasthāna, 1, 18.2 na pibed auṣadhaṃ taddhi bhūya evāmam āvahet //
AHS, Cikitsitasthāna, 1, 44.1 apacyamānaṃ bhaiṣajyaṃ bhūyo jvalayati jvaram /
AHS, Cikitsitasthāna, 3, 169.1 dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsakāsajit /
AHS, Cikitsitasthāna, 5, 77.2 uttīrṇaṃ miśrakaiḥ snehair bhūyo 'bhyaktaṃ sukhaiḥ karaiḥ //
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 8, 139.2 bhūyo 'nubandhe vātaghnair virecyaḥ sneharecanaiḥ //
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 15, 36.1 pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ /
AHS, Cikitsitasthāna, 15, 62.1 jāte cāgnibale snigdhaṃ bhūyo bhūyo virecayet /
AHS, Cikitsitasthāna, 15, 62.1 jāte cāgnibale snigdhaṃ bhūyo bhūyo virecayet /
AHS, Cikitsitasthāna, 15, 86.1 labdhe bale ca bhūyo 'pi snehapītaṃ viśodhitam /
AHS, Kalpasiddhisthāna, 5, 53.1 svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ /
AHS, Utt., 9, 10.1 vidyāt sulikhitaṃ vartma likhed bhūyo viparyaye /
AHS, Utt., 11, 27.1 sā maṣī śoṣitā peṣyā bhūyo dvilavaṇānvitā /
AHS, Utt., 13, 78.1 tat srutaṃ saghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane kṣipet /
AHS, Utt., 16, 19.1 srāvayed rudhiraṃ bhūyastataḥ snigdhaṃ virecayet /
AHS, Utt., 34, 15.2 svedayitvā tato bhūyaḥ snigdhaṃ carma samānayet //
AHS, Utt., 36, 86.2 bhūyo vegāya jāyeta śeṣaṃ dūṣīviṣāya vā //
AHS, Utt., 38, 6.1 vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati /
AHS, Utt., 38, 6.1 vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati /
AHS, Utt., 39, 86.2 tattailaṃ saṃbhṛtaṃ bhūyaḥ paced ā salilakṣayāt //
AHS, Utt., 39, 135.1 tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣiped rase bhūyaḥ /
AHS, Utt., 39, 154.2 māsadvayaṃ tattriguṇaṃ samāṃ vā jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt //