Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 10.2 avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā //
LiPur, 1, 8, 25.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 17, 83.2 medhākaram abhūdbhūyaḥ sarvadharmārthasādhakam //
LiPur, 1, 20, 16.1 kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ /
LiPur, 1, 20, 26.1 evam uktvābravīd bhūyaḥ pitāmahamidaṃ hariḥ /
LiPur, 1, 20, 28.1 śrīpaterudaraṃ bhūyaḥ praviveśa pitāmahaḥ /
LiPur, 1, 20, 84.2 bhūyo varṣasahasrānte tata evātmajāstava //
LiPur, 1, 22, 26.1 prāṇāṃstasya dadau bhūyastriśūlī nīlalohitaḥ /
LiPur, 1, 34, 2.1 kṛtametadvahatyagnirbhūyo lokasamāśrayāt /
LiPur, 1, 34, 10.2 matsamīpaṃ samāgamya na bhūyo vinivartate //
LiPur, 1, 36, 67.1 devāś ca dudruvurbhūyo devaṃ nārāyaṇaṃ ca tam /
LiPur, 1, 59, 1.3 papracchuruttaraṃ bhūyastadā te romaharṣaṇam //
LiPur, 1, 67, 17.1 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
LiPur, 1, 70, 154.2 tasmātte duḥkhabahulā bhūyobhūyaś ca kāriṇaḥ //
LiPur, 1, 70, 154.2 tasmātte duḥkhabahulā bhūyobhūyaś ca kāriṇaḥ //
LiPur, 1, 70, 301.1 bhūyo jajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam /
LiPur, 1, 85, 122.1 śabdārthaṃ cintayedbhūyaḥ sa tūkto mānaso japaḥ /
LiPur, 1, 86, 24.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 86, 134.2 gandhākhyaṃ pārthivaṃ bhūyaścintayedbhāskaraṃ kramāt //
LiPur, 1, 88, 35.1 bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham /
LiPur, 1, 88, 38.1 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva /
LiPur, 1, 90, 14.2 bhūyo nirvedamāpannaścareccāndrāyaṇaṃ vratam //
LiPur, 1, 90, 15.2 tataḥ saṃvatsarasyānte bhūyaḥ prakṣīṇakalmaṣaḥ /
LiPur, 1, 91, 23.1 bhūyobhūyastrasedyastu rātrau vā yadi vā divā /
LiPur, 1, 91, 23.1 bhūyobhūyastrasedyastu rātrau vā yadi vā divā /
LiPur, 1, 96, 94.2 namonamo namo bhūyaḥ punarbhūyo namonamaḥ //
LiPur, 1, 96, 94.2 namonamo namo bhūyaḥ punarbhūyo namonamaḥ //
LiPur, 2, 2, 9.1 kiṃ vadāmi ca te bhūyo vada dharmabhṛtāṃ vara //
LiPur, 2, 5, 63.2 tathetyuktvā tato bhūyaḥ śvo yāsyāva iti sma ha //
LiPur, 2, 5, 114.1 tataḥ sā kanyakā bhūyaḥ praṇipatyeṣṭadevatām /
LiPur, 2, 10, 1.2 bhūya eva mamācakṣva mahimānamumāpateḥ /
LiPur, 2, 13, 1.2 bhūyo 'pi vada me nandin mahimānamumāpateḥ /
LiPur, 2, 15, 1.2 bhūyo 'pi śivamāhātmyaṃ samācakṣva mahāmate /
LiPur, 2, 17, 1.2 bhūyo devagaṇaśreṣṭha śivamāhātmyamuttamam /