Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 20.2 sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet //
AHS, Sū., 9, 3.1 tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt /
AHS, Sū., 12, 66.1 tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca /
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 26, 49.2 vyamlībhavet paryuṣitaṃ tasmāt tat srāvayet punaḥ //
AHS, Sū., 29, 1.4 tam evopacaret tasmād rakṣan pākaṃ prayatnataḥ //
AHS, Sū., 30, 39.2 yātyāśu svādutāṃ tasmād amlair nirvāpayettarām /
AHS, Sū., 30, 52.4 apramatto bhiṣak tasmāt tān samyag avacārayet //
AHS, Śār., 2, 36.2 tatrānalpamatis tasmād avasthāpekṣam ācaret //
AHS, Śār., 4, 69.2 tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet //
AHS, Śār., 5, 130.2 ghnadbhirauṣadhavīryāṇi tasmāt taṃ parivarjayet //
AHS, Śār., 5, 131.2 riṣṭajñānādṛtas tasmāt sarvadaiva bhaved bhiṣak //
AHS, Nidānasthāna, 3, 38.2 bhavantyupekṣayā yasmāt tasmāt taṃ tvarayā jayet //
AHS, Nidānasthāna, 7, 1.4 arśāṃsi tasmād ucyante gudamārganirodhataḥ //
AHS, Cikitsitasthāna, 1, 1.4 vidadhāti jvaraṃ doṣas tasmāt kurvīta laṅghanam //
AHS, Cikitsitasthāna, 1, 10.2 tasmād ā doṣapacanājjvaritān upavāsayet //
AHS, Cikitsitasthāna, 1, 17.1 tasmāt pittaviruddhāni tyajet pittādhike 'dhikam /
AHS, Cikitsitasthāna, 1, 96.2 prāyeṇa tasmān na hitā jīrṇe vātottare jvare //
AHS, Cikitsitasthāna, 1, 108.2 saṃskṛtaṃ śītam uṣṇaṃ vā tasmāddhāroṣṇam eva vā //
AHS, Cikitsitasthāna, 1, 172.1 tasmād doṣānusāreṇa teṣvāhārādi kalpayet /
AHS, Cikitsitasthāna, 1, 176.1 sadyaḥ prāṇaharo yasmāt tasmāt tasya viśeṣataḥ /
AHS, Cikitsitasthāna, 4, 8.2 tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṃ hitam //
AHS, Cikitsitasthāna, 7, 47.1 kuryān madātyayaṃ tasmād iṣyate harṣaṇī kriyā /
AHS, Cikitsitasthāna, 7, 74.1 rakṣatā jīvitaṃ tasmāt peyam ātmavatā sadā /
AHS, Cikitsitasthāna, 7, 92.1 tasmād vyavasthayā pānaṃ pānasya satataṃ hitam /
AHS, Cikitsitasthāna, 8, 30.1 rakte duṣṭe bhiṣak tasmād raktam evāvasecayet /
AHS, Cikitsitasthāna, 8, 122.2 arśāṃsi tasmād adhikaṃ tajjaye yatnam ācaret //
AHS, Cikitsitasthāna, 9, 121.2 sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet //
AHS, Cikitsitasthāna, 10, 93.1 tasmād agniṃ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva /
AHS, Cikitsitasthāna, 14, 8.1 tasmād abhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ /
AHS, Cikitsitasthāna, 15, 1.4 sambhavatyudaraṃ tasmān nityam enaṃ virecayet //
AHS, Cikitsitasthāna, 15, 122.1 tasmād bhojyāni bhojyāni dīpanāni laghūni ca /
AHS, Cikitsitasthāna, 19, 97.2 niḥsaṃdehaṃ yātyasādhyatvam evaṃ tasmāt kṛtsnān nirhared asya doṣān //
AHS, Cikitsitasthāna, 21, 12.1 sroto baddhvānilaṃ rundhyāt tasmāt tam anulomayet /
AHS, Cikitsitasthāna, 22, 53.1 tasmājjayen navān etān balino nirupadravān /
AHS, Kalpasiddhisthāna, 5, 4.2 uṣṇasya tasmād ekasya tatra pānaṃ praśasyate //
AHS, Utt., 1, 12.2 prathame divase tasmāt trikālaṃ madhusarpiṣī //
AHS, Utt., 2, 32.1 sadyas tān vamanaṃ tasmāt pāyayen matimān mṛdu /
AHS, Utt., 7, 36.1 tasmād rasāyanairenaṃ duścikitsyam upācaret /
AHS, Utt., 9, 29.1 tasmād vamanam evāgre sarvavyādhiṣu pūjitam /
AHS, Utt., 16, 67.2 bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni //
AHS, Utt., 22, 108.2 tasmāt teṣām asakṛd rudhiraṃ visrāvayed duṣṭam //
AHS, Utt., 24, 58.2 mūlaprahāriṇastasmād rogāñchīghrataraṃ jayet //
AHS, Utt., 35, 64.2 prayāti mandavīryatvaṃ viṣaṃ tasmād ghanātyaye //
AHS, Utt., 40, 36.1 dravyairevaṃvidhaistasmād darpitaḥ pramadāṃ vrajet /
AHS, Utt., 40, 61.2 hitāhitavibhāgasya phalaṃ tasmād aniścitam //
AHS, Utt., 40, 88.2 bheḍādyāḥ kiṃ na paṭhyante tasmād grāhyaṃ subhāṣitam //