Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 8.4 yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti //
MBh, 1, 3, 25.2 tasmāt sarve tatra gacchāmo yatra sa iti //
MBh, 1, 3, 28.2 yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti //
MBh, 1, 3, 29.2 yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmācchreyo 'vāpsyasīti /
MBh, 1, 3, 126.2 yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti //
MBh, 1, 3, 127.2 yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti //
MBh, 1, 3, 134.4 yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti /
MBh, 1, 74, 11.10 dhruvaṃ ratir bhavet tatra tasmāt teṣāṃ na rocaye //
MBh, 1, 100, 17.2 tasmād eṣa sutastubhyaṃ pāṇḍur eva bhaviṣyati //
MBh, 1, 110, 7.1 tasmād eko 'ham ekāham ekaikasmin vanaspatau /
MBh, 1, 120, 18.2 tasmāt tayor nāma cakre tad eva sa mahīpatiḥ /
MBh, 1, 134, 18.35 tasmāt sahaiva vastavyaṃ tanmano'rpitaśalyavat /
MBh, 1, 150, 25.2 provāca sutarāṃ prājñas tasmād etaccikīrṣitam //
MBh, 1, 159, 13.2 yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitastvayā //
MBh, 1, 159, 16.1 tasmāt tāpatya yat kiṃcin nṛṇāṃ śreya ihepsitam /
MBh, 1, 159, 22.1 tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana /
MBh, 1, 166, 10.2 tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi //
MBh, 1, 166, 32.2 tasmāt tasyaiva mūḍhasya bhaviṣyatyatra lolupā //
MBh, 1, 166, 36.2 tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham //
MBh, 1, 204, 26.1 tasmād bravīmi vaḥ snehāt sarvān bharatasattamān /
MBh, 1, 206, 32.1 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam /
MBh, 2, 1, 3.4 tasmāt te vismayaṃ kiṃcit kuryām anyaiḥ suduṣkaram /
MBh, 2, 1, 6.10 ete kṛtā mayā sarve tasmād icchāmi phalguna //
MBh, 2, 14, 6.6 nātmānaṃ balinaṃ manye tvayi tasmād viśaṅkite /
MBh, 2, 14, 10.3 tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam /
MBh, 2, 14, 13.2 tasmād etadbalād eva sāmrājyaṃ kurute 'dya saḥ //
MBh, 2, 15, 4.3 tasmānna pratipattistu kāryā yuktā matā mama //
MBh, 2, 18, 18.1 tasmānnayavidhānajñaṃ puruṣaṃ lokaviśrutam /
MBh, 2, 19, 47.2 apragalbhaṃ vacastasya tasmād bārhadrathe smṛtam //
MBh, 2, 21, 21.1 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ /
MBh, 2, 35, 11.1 tasmāt satsvapi vṛddheṣu kṛṣṇam arcāma netarān /
MBh, 2, 35, 21.2 sarvam etaddhṛṣīkeśe tasmād abhyarcito 'cyutaḥ //
MBh, 2, 35, 23.2 paraśca sarvabhūtebhyastasmād vṛddhatamo 'cyutaḥ //
MBh, 2, 35, 26.2 sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate //
MBh, 2, 40, 4.2 tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum //
MBh, 2, 45, 16.3 tasmād ahaṃ vivarṇaśca dīnaśca hariṇaḥ kṛśaḥ //
MBh, 2, 50, 14.2 tasmād rājñā prayatnena svārthaścintyaḥ sadaiva hi //
MBh, 2, 50, 18.1 asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmyaham /
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 60, 42.2 na manyate tāṃ nikṛtiṃ mahātmā tasmānna te praśnam imaṃ bravīmi //
MBh, 2, 61, 68.2 tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā //
MBh, 2, 61, 76.2 tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
MBh, 2, 71, 11.2 sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ //
MBh, 2, 71, 40.2 martyadharmatayā tasmād iti māṃ bhayam āviśat //
MBh, 2, 71, 41.2 sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ //
MBh, 3, 32, 38.1 tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu /
MBh, 3, 40, 10.2 tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam //
MBh, 3, 42, 29.1 tasmād imān mahāsattva matprasādāt samutthitān /
MBh, 3, 85, 14.2 prayāgam iti vikhyātaṃ tasmād bharatasattama //
MBh, 3, 125, 6.3 tasmāt prasādaṃ kuru me bhavatvetad yathecchasi //
MBh, 3, 132, 9.2 yasmāt kukṣau vartamāno bravīṣi tasmād vakro bhavitāsyaṣṭakṛtvaḥ //
MBh, 3, 140, 15.3 deśo hyayaṃ durgatamo mato 'sya tasmāt paraṃ śaucam ihācaradhvam //
MBh, 3, 186, 7.1 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī /
MBh, 3, 186, 11.2 tasmād icchāmahe śrotuṃ sarvahetvātmikāṃ kathām //
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 191, 23.1 tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi /
MBh, 3, 228, 17.1 tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ /
MBh, 3, 259, 40.1 rāvayāmāsa lokān yat tasmād rāvaṇa ucyate /
MBh, 3, 281, 49.2 yasmād etanniyataṃ satsu nityaṃ tasmāt santo rakṣitāro bhavanti //
MBh, 3, 284, 20.2 tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava //
MBh, 4, 5, 11.3 tasmācchastrāṇi sarvāṇi pracchādyānyatra yatra vā /
MBh, 4, 22, 16.3 tasmāt te sūtaputrebhyo na bhayaṃ bhīru vidyate //
MBh, 4, 25, 2.2 tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ //
MBh, 4, 25, 7.1 tasmāt kṣipraṃ bubhutsadhvaṃ yathā no 'tyantam avyayam /
MBh, 4, 25, 17.1 tasmānmānasam avyagraṃ kṛtvā tvaṃ kurunandana /
MBh, 4, 26, 6.1 tasmād yatnāt pratīkṣante kālasyodayam āgatam /
MBh, 4, 26, 10.1 vijñāya kriyatāṃ tasmād bhūyaśca mṛgayāmahe /
MBh, 4, 27, 27.1 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ /
MBh, 4, 28, 5.1 tasmāt satraṃ praviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 4, 28, 8.1 tasmād balaṃ ca kośaṃ ca nītiścāpi vidhīyatām /
MBh, 4, 29, 15.1 tasmāt kṣipraṃ viniryāmo yojayitvā varūthinīm /
MBh, 4, 32, 39.2 tasmād bhavanto matsyānām īśvarāḥ sarva eva hi //
MBh, 4, 38, 4.1 tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm /
MBh, 4, 46, 4.2 tasmād rājan bravīmyeṣa vākyaṃ te yadi rocate //
MBh, 4, 47, 11.2 tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam /
MBh, 4, 47, 14.1 tasmād yuddhāvacarikaṃ karma vā dharmasaṃhitam /
MBh, 4, 53, 7.2 tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya //
MBh, 4, 61, 22.1 trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin /
MBh, 4, 63, 11.1 tasmād gacchantu me yodhā balena mahatā vṛtāḥ /
MBh, 4, 63, 33.3 devane bahavo doṣāstasmāt tat parivarjayet //
MBh, 4, 63, 35.1 dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye /
MBh, 4, 67, 5.1 tasmān nimantraye tvāhaṃ duhituḥ pṛthivīpate /
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 2, 12.1 tasmāt praṇamyaiva vaco bravītu vaicitravīryaṃ bahusāmayuktam /
MBh, 5, 7, 15.2 tasmāt pravāraṇaṃ pūrvam arhaḥ pārtho dhanaṃjayaḥ //
MBh, 5, 7, 33.2 yaśasā cāham apyarthī tasmād asi mayā vṛtaḥ //
MBh, 5, 8, 23.2 tasmāllobhakṛtaṃ kiṃcit tava tāta na vidyate //
MBh, 5, 9, 42.1 tasmācchakravadhārthāya vṛtram utpādayāmyaham /
MBh, 5, 10, 4.1 tasmād viniścayam imaṃ śṛṇudhvaṃ me divaukasaḥ /
MBh, 5, 10, 10.3 tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati //
MBh, 5, 10, 23.3 nātikramet satpuruṣeṇa saṃgataṃ tasmāt satāṃ saṃgataṃ lipsitavyam //
MBh, 5, 10, 24.2 mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ //
MBh, 5, 11, 19.2 tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama //
MBh, 5, 15, 19.1 tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ /
MBh, 5, 15, 27.1 tasmācca bhagavān devaḥ svayam eva hutāśanaḥ /
MBh, 5, 18, 17.1 tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara /
MBh, 5, 27, 3.2 bhūyaśca tad vayaso nānurūpaṃ tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ //
MBh, 5, 29, 48.2 tasmād vyāghro vanaṃ rakṣed vanaṃ vyāghraṃ ca pālayet //
MBh, 5, 33, 83.2 tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ //
MBh, 5, 34, 5.1 tasmād vakṣyāmi te rājan bhavam icchan kurūn prati /
MBh, 5, 34, 67.2 śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
MBh, 5, 35, 27.3 mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ //
MBh, 5, 35, 29.3 punar dadāmi te tasmāt putraṃ prahrāda durlabham //
MBh, 5, 35, 31.2 tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi /
MBh, 5, 36, 7.2 tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ dharmārāmo nityaśo varjayīta //
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 38, 11.2 striyaḥ śriyo gṛhasyoktāstasmād rakṣyā viśeṣataḥ //
MBh, 5, 39, 1.3 dhātrā tu diṣṭasya vaśe kilāyaṃ tasmād vada tvaṃ śravaṇe dhṛto 'ham //
MBh, 5, 39, 16.2 kulavṛddhiṃ ca rājendra tasmāt sādhu samācara //
MBh, 5, 39, 42.2 tad evāpaharatyenaṃ tasmāt kalyāṇam ācaret //
MBh, 5, 41, 6.2 na tena garhyo devānāṃ tasmād etad bravīmi te //
MBh, 5, 42, 24.2 tasmāddhi kiṃcit kṣatriya brahmāvasati paśyati //
MBh, 5, 43, 29.2 tasmāt kṣatriya mā maṃsthā jalpitenaiva brāhmaṇam /
MBh, 5, 48, 22.1 tasmāt karmaiva kartavyam iti hovāca nāradaḥ /
MBh, 5, 54, 22.2 parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha /
MBh, 5, 54, 32.2 tasmānna bhīmānnānyebhyo bhayaṃ me vidyate kvacit //
MBh, 5, 60, 7.1 tasmānna bhavatā cintā kāryaiṣā syāt kadācana /
MBh, 5, 61, 4.2 tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ //
MBh, 5, 68, 7.2 sattvataḥ sātvatastasmād ārṣabhād vṛṣabhekṣaṇaḥ //
MBh, 5, 68, 8.1 na jāyate janitryāṃ yad ajastasmād anīkajit /
MBh, 5, 68, 10.1 adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ /
MBh, 5, 68, 12.2 satyāt satyaṃ ca govindastasmāt satyo 'pi nāmataḥ //
MBh, 5, 70, 74.2 tasmānmānyaśca pūjyaśca dhṛtarāṣṭro janārdana //
MBh, 5, 72, 19.1 tasmānmṛdu śanair enaṃ brūyā dharmārthasaṃhitam /
MBh, 5, 73, 16.2 svapnānte jāgarānte ca tasmāt praśamam icchasi //
MBh, 5, 73, 18.2 ūrustambhagṛhīto 'si tasmāt praśamam icchasi //
MBh, 5, 74, 3.3 tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi //
MBh, 5, 74, 5.1 tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana /
MBh, 5, 75, 10.2 tasmād anavarodhaśca vidyate tatra lakṣaṇam //
MBh, 5, 75, 20.1 tasmād āśaṅkamāno 'haṃ vṛkodara matiṃ tava /
MBh, 5, 76, 20.1 tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam /
MBh, 5, 79, 7.1 tasmānmādrīsutaḥ śūro yad āha puruṣarṣabhaḥ /
MBh, 5, 80, 12.2 tasmāt teṣu na kartavyā kṛpā te madhusūdana //
MBh, 5, 80, 14.1 tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta /
MBh, 5, 86, 23.3 utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ //
MBh, 5, 94, 37.1 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate /
MBh, 5, 96, 25.2 tava kāryoparodhastu tasmād gacchāva māciram //
MBh, 5, 97, 6.2 tasmāt pātālam ityetat khyāyate puram uttamam //
MBh, 5, 102, 9.1 pautrasyārthe bhavāṃstasmād guṇakeśīṃ pratīcchatu /
MBh, 5, 109, 1.3 tasmād uttāraṇaphalād uttaretyucyate budhaiḥ //
MBh, 5, 109, 26.2 pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija //
MBh, 5, 113, 11.1 tasmāccaturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama /
MBh, 5, 119, 25.2 tasmād icchanti dauhitrān yathā tvaṃ vasudhādhipa //
MBh, 5, 119, 28.1 atha tasmād upagato gālavo 'pyāha pārthivam /
MBh, 5, 121, 20.1 tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya /
MBh, 5, 128, 8.1 tasmād vayam ihaivainaṃ keśavaṃ kṣiprakāriṇam /
MBh, 5, 131, 33.1 puraṃ viṣahate yasmāt tasmāt puruṣa ucyate /
MBh, 5, 132, 9.2 tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ //
MBh, 5, 139, 16.1 tasmād raṇe dvairathe māṃ pratyudyātāram acyuta /
MBh, 5, 149, 3.1 tasmāt senāvibhāgaṃ me kurudhvaṃ narasattamāḥ /
MBh, 5, 150, 13.2 tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ //
MBh, 5, 153, 21.2 tasmād yodhān haniṣyāmi prayogeṇāyutaṃ sadā //
MBh, 5, 154, 7.3 tasmāt saptasu senāsu praṇetṝnmama paśyata //
MBh, 5, 154, 33.1 tasmād yāsyāmi tīrthāni sarasvatyā niṣevitum /
MBh, 5, 157, 11.2 dvāvarthau yudhyamānasya tasmāt kuruta pauruṣam //
MBh, 5, 160, 12.2 tasmād ahaṃ te prathamaṃ samūhe hantā samakṣaṃ kuruvṛddham eva //
MBh, 5, 174, 10.3 prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ //
MBh, 5, 174, 13.2 daurbhāgyaṃ brāhmaṇaśreṣṭhāstasmāt tapsyāmyahaṃ tapaḥ //
MBh, 5, 176, 12.2 tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā //
MBh, 5, 176, 40.2 tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha //
MBh, 5, 176, 42.1 tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha /
MBh, 5, 178, 7.2 tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata //
MBh, 5, 178, 25.2 guruvṛttaṃ na jānīṣe tasmād yotsyāmyahaṃ tvayā //
MBh, 5, 178, 30.2 tasmād yotsyāmi sahitastvayā rāma mahāhave /
MBh, 5, 192, 16.1 tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha /
MBh, 5, 192, 28.2 tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me //
MBh, 5, 193, 43.2 tasmād adya prabhṛtyeva tvaṃ strī sa puruṣastathā //
MBh, 5, 193, 65.2 nainaṃ tasmāddhaniṣyāmi dṛṣṭvāpi samare sthitam //
MBh, 5, 195, 7.1 tasmād aham apīcchāmi śrotum arjuna te vacaḥ /
MBh, 6, 7, 13.2 aviśeṣakaro yasmāt tasmād enaṃ tyajāmyaham //
MBh, 6, 7, 21.1 tasmāt kubero bhagavāṃścaturthaṃ bhāgam aśnute /
MBh, 6, 10, 73.1 tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ /
MBh, 6, 13, 46.2 sarvam uktaṃ yathātattvaṃ tasmācchamam avāpnuhi //
MBh, 6, 13, 47.2 tasmād āśvasa kauravya putraṃ duryodhanaṃ prati //
MBh, 6, 15, 72.2 tasmānme sarvam ācakṣva yad vṛttaṃ tatra saṃjaya //
MBh, 6, 16, 15.2 śrūyate strī hyasau pūrvaṃ tasmād varjyo raṇe mama //
MBh, 6, 16, 16.1 tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ /
MBh, 6, BhaGī 1, 37.1 tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān /
MBh, 6, BhaGī 2, 18.2 anāśino 'prameyasya tasmādyudhyasva bhārata //
MBh, 6, BhaGī 2, 25.2 tasmādevaṃ viditvainaṃ nānuśocitumarhasi //
MBh, 6, BhaGī 2, 27.2 tasmādaparihārye 'rthe na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 30.2 tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 37.2 tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ //
MBh, 6, BhaGī 2, 50.2 tasmādyogāya yujyasva yogaḥ karmasu kauśalam //
MBh, 6, BhaGī 2, 68.1 tasmādyasya mahābāho nigṛhītāni sarvaśaḥ /
MBh, 6, BhaGī 3, 15.2 tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam //
MBh, 6, BhaGī 3, 19.1 tasmādasaktaḥ satataṃ kāryaṃ karma samācara /
MBh, 6, BhaGī 3, 41.1 tasmāttvamindriyāṇyādau niyamya bharatarṣabha /
MBh, 6, BhaGī 4, 15.2 kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam //
MBh, 6, BhaGī 4, 42.1 tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ /
MBh, 6, BhaGī 5, 19.2 nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ //
MBh, 6, BhaGī 6, 46.2 karmibhyaścādhiko yogī tasmādyogī bhavārjuna //
MBh, 6, BhaGī 8, 7.1 tasmātsarveṣu kāleṣu māmanusmara yudhya ca /
MBh, 6, BhaGī 8, 27.2 tasmātsarveṣu kāleṣu yogayukto bhavārjuna //
MBh, 6, BhaGī 11, 33.1 tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham /
MBh, 6, BhaGī 11, 44.1 tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam /
MBh, 6, BhaGī 16, 24.1 tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau /
MBh, 6, BhaGī 17, 24.1 tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ /
MBh, 6, BhaGī 18, 69.1 na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
MBh, 6, BhaGī 18, 69.2 bhavitā na ca me tasmādanyaḥ priyataro bhuvi //
MBh, 6, 41, 42.2 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te /
MBh, 6, 41, 58.2 hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ /
MBh, 6, 41, 68.2 hanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ //
MBh, 6, 55, 83.2 tasmād ahaṃ gṛhya rathāṅgam ugraṃ prāṇaṃ hariṣyāmi mahāvratasya //
MBh, 6, 60, 10.2 tasmānmamāśvān saṃgrāme yattaḥ saṃyaccha sārathe //
MBh, 6, 61, 11.1 tasmānme kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ /
MBh, 6, 61, 42.2 viśveśvaro vāsudevo 'si tasmād yogātmānaṃ daivataṃ tvām upaimi //
MBh, 6, 61, 62.2 tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ //
MBh, 6, 62, 18.1 tasmāt sarvaiḥ suraiḥ sendrair lokaiścāmitavikramaḥ /
MBh, 6, 62, 32.1 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ /
MBh, 6, 64, 15.2 tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ //
MBh, 6, 73, 4.1 tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat /
MBh, 6, 84, 43.2 tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata //
MBh, 6, 85, 13.2 tasmānme śṛṇu tattvena yathā yuddham avartata //
MBh, 6, 86, 47.2 kṛtavairaśca pārthena tasmād enaṃ raṇe jahi //
MBh, 6, 93, 36.2 tasmād arhasi gāṅgeya kṛpāṃ kartuṃ mayi prabho /
MBh, 6, 95, 8.2 strīpūrvako hyasau jātastasmād varjyo raṇe mayā //
MBh, 6, 103, 45.2 tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ /
MBh, 6, 103, 67.2 hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām //
MBh, 6, 103, 68.2 brūhi tasmād upāyaṃ no yathā yuddhe jayemahi /
MBh, 6, 103, 81.1 eṣa tasmāt purodhāya kaṃcid anyaṃ mamāgrataḥ /
MBh, 6, 104, 51.2 tasmād adya mahābāho vīra bhīṣmam abhidrava //
MBh, 6, 111, 15.1 tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃstathā /
MBh, 6, 112, 105.3 tasmād dravata he yodhāḥ phalgunaṃ prāpya saṃyuge //
MBh, 6, 114, 33.3 tasmānmṛtyum ahaṃ manye prāptakālam ivātmanaḥ //
MBh, 6, 114, 98.3 tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane //
MBh, 7, 2, 21.2 mayā kṛtyam iti jānāmi sūta tasmācchatrūn dhārtarāṣṭrasya jeṣye //
MBh, 7, 10, 37.2 tasmānme sarvam ācakṣva yathā yuddham avartata //
MBh, 7, 10, 51.1 tasmād aparihārye 'rthe samprāpte kṛcchra uttame /
MBh, 7, 11, 14.2 tasmāt tava suto rājan prahṛṣṭo vākyam abravīt //
MBh, 7, 14, 3.2 tasmād ārtāyaner yuddhaṃ saubhadrasya ca śaṃsa me //
MBh, 7, 23, 18.2 tasmād bhayaṃ no bhūyiṣṭhaṃ bhrātṛvyācca viśeṣataḥ //
MBh, 7, 28, 33.1 tasmāt prāgjyotiṣaṃ prāptaṃ tad astraṃ pārtha māmakam /
MBh, 7, 38, 25.1 tasmād asmin hate śatrau hatāḥ sarve 'hitāstava /
MBh, 7, 52, 12.1 tasmānmām anujānīta bhadraṃ vo 'stu nararṣabhāḥ /
MBh, 7, 52, 24.3 yogād duḥkhocitatvācca tasmāt tvatto 'dhiko 'rjunaḥ //
MBh, 7, 52, 27.1 tasmād yudhyasva mā bhaistvaṃ svadharmam anupālaya /
MBh, 7, 53, 15.2 padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām //
MBh, 7, 53, 39.2 tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam //
MBh, 7, 57, 8.2 kṣīyate ca narastasmānna tvaṃ śocitum arhasi //
MBh, 7, 67, 55.2 kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā //
MBh, 7, 69, 24.2 tasmād vyūhamukhaṃ hitvā nāhaṃ yāsyāmi phalgunam //
MBh, 7, 77, 17.1 tasmājjahi raṇe pārtha dhārtarāṣṭraṃ kulādhamam /
MBh, 7, 85, 88.2 prajahyāt samare prāṇāṃstasmād vindāmi kaśmalam //
MBh, 7, 87, 46.1 tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca /
MBh, 7, 87, 52.1 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ /
MBh, 7, 87, 68.2 tasmād bhīma nivartasva mama ced icchasi priyam //
MBh, 7, 90, 5.1 tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam /
MBh, 7, 102, 23.2 tasmād bhīmaṃ niyokṣyāmi sātvatasya padānugam /
MBh, 7, 102, 40.1 tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ /
MBh, 7, 108, 15.1 tasmānme saṃjaya brūhi karṇabhīmau yathā raṇe /
MBh, 7, 118, 40.2 tasmānmanyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām //
MBh, 7, 121, 25.1 tasmājjayadrathasya tvaṃ śiraśchittvā mahāmṛdhe /
MBh, 7, 123, 14.1 tasmād asyāvalepasya sadyaḥ phalam avāpnuhi /
MBh, 7, 123, 15.1 tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ /
MBh, 7, 126, 2.2 kim uktavān paraṃ tasmāt tanmamācakṣva saṃjaya //
MBh, 7, 139, 27.2 tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ //
MBh, 7, 154, 50.1 tasmād enaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā dattayā vāsavena /
MBh, 7, 155, 24.2 ripuṣvapi dayāvāṃśca tasmāt karṇo vṛṣā smṛtaḥ //
MBh, 7, 156, 27.1 dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ /
MBh, 7, 157, 21.2 sthāpayed yudhi vārṣṇeyastasmāt kṛṣṇo nipātyatām //
MBh, 7, 157, 24.1 tasmāt parṇāni śākhāśca skandhaṃ cotsṛjya sūtaja /
MBh, 7, 160, 29.2 tvam asya mūlaṃ vairasya tasmād āsādayārjunam //
MBh, 7, 164, 96.1 tasmāt taṃ paripapraccha nānyaṃ kaṃcid viśeṣataḥ /
MBh, 7, 166, 47.2 avadhyam api hanyāddhi tasmānnaitat prayojayet //
MBh, 7, 167, 49.2 tasmād avākśirā rājan prāpto 'smi narakaṃ vibho //
MBh, 7, 170, 6.1 tasmāt saṃpaśyatastasya drāvayiṣyāmi vāhinīm /
MBh, 7, 171, 17.2 tasmāt tvam api kaunteya rathāt tūrṇam apākrama //
MBh, 7, 172, 12.1 tasmād anarham aślīlam apriyaṃ drauṇim uktavān /
MBh, 8, 5, 38.1 tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ /
MBh, 8, 6, 30.3 tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm //
MBh, 8, 23, 4.1 tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi /
MBh, 8, 23, 44.2 tasmād ārtāyaniḥ prokto bhavān iti matir mama //
MBh, 8, 23, 45.2 tasmācchalyeti te nāma kathyate pṛthivīpate //
MBh, 8, 24, 83.2 tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā //
MBh, 8, 24, 85.2 tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te //
MBh, 8, 24, 100.1 tasmād vidhīyatāṃ kaścit sārathir devasattama /
MBh, 8, 24, 127.2 tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān //
MBh, 8, 25, 2.2 tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi //
MBh, 8, 25, 4.2 tasmāt te yat priyaṃ kiṃcit tat sarvaṃ karavāṇy aham //
MBh, 8, 26, 50.2 mayā kṛtyam iti jānāmi śalya prayāhi tasmād dviṣatām anīkam //
MBh, 8, 26, 52.1 tasmāt kṣipraṃ madrapate prayāhi raṇe pāñcālān pāṇḍavān sṛñjayāṃś ca /
MBh, 8, 29, 25.2 tasmād ahaṃ pāṇḍavavāsudevau yotsye yatnāt karma tat paśya me 'dya //
MBh, 8, 29, 30.1 tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt /
MBh, 8, 29, 32.1 tasmād bibhemi balavad brāhmaṇavyāhṛtād aham /
MBh, 8, 29, 38.2 tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe //
MBh, 8, 30, 59.2 tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ /
MBh, 8, 31, 33.2 tasmāt tvam eva rādheyaṃ bhīmasenaḥ suyodhanam /
MBh, 8, 43, 56.2 āśīviṣam iva kruddhaṃ tasmād dravati vāhinī //
MBh, 8, 45, 59.2 tasmād bhavāñ śīghram itaḥ prayātu rājñaḥ pravṛttyai kurusattamasya /
MBh, 8, 49, 11.1 tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam /
MBh, 8, 49, 23.2 tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi //
MBh, 8, 49, 55.3 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet //
MBh, 8, 49, 59.2 tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham //
MBh, 8, 49, 64.3 tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham //
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 49, 102.2 tasmācchiraś chinddhi mamedam adya kulāntakasyādhamapūruṣasya //
MBh, 8, 49, 110.1 tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ /
MBh, 8, 50, 56.2 yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ //
MBh, 8, 66, 63.3 tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam //
MBh, 9, 6, 32.1 tasmājjahi raṇe śalyaṃ maghavān iva śambaram /
MBh, 9, 18, 34.2 tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya //
MBh, 9, 29, 13.2 asmābhir abhiguptasya tasmād uttiṣṭha bhārata //
MBh, 9, 30, 14.2 kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara //
MBh, 9, 34, 43.2 sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā //
MBh, 9, 34, 53.2 somo vasati nāsmāsu tasmānnaḥ śaraṇaṃ bhava //
MBh, 9, 34, 54.2 tasmānnastrāhi sarvā vai yathā naḥ soma āviśet //
MBh, 9, 35, 1.2 tasmānnadīgataṃ cāpi udapānaṃ yaśasvinaḥ /
MBh, 9, 35, 49.2 tasmād rūpeṇa teṣāṃ vai daṃṣṭriṇām abhitaścarau //
MBh, 9, 36, 2.2 tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha //
MBh, 9, 42, 22.1 tasmājjñātvā sadā vidvān etānyannāni varjayet /
MBh, 9, 47, 26.1 tasmād yo 'bhimataḥ kāmaḥ sa te sampatsyate śubhe /
MBh, 9, 50, 20.2 tasmāt sārasvataḥ putro mahāṃste varavarṇini //
MBh, 9, 50, 28.1 tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ /
MBh, 9, 59, 20.3 bhavān prakhyāyate loke tasmāt saṃśāmya mā krudhaḥ //
MBh, 9, 59, 34.1 tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam /
MBh, 9, 60, 44.2 nikṛtyā yat parājaiṣīstasmād asi hato raṇe //
MBh, 9, 60, 46.2 tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe /
MBh, 9, 60, 57.1 upāyā vihitā hyete mayā tasmānnarādhipāḥ /
MBh, 10, 2, 28.2 asmān apyanayastasmāt prāpto 'yaṃ dāruṇo mahān //
MBh, 10, 6, 34.2 tasmāccharaṇam abhyeṣye giriśaṃ śūlapāṇinam //
MBh, 10, 7, 61.2 tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate //
MBh, 10, 8, 20.3 tasmācchastreṇa nidhanaṃ na tvam arhasi durmate //
MBh, 10, 8, 140.1 niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān /
MBh, 10, 10, 12.2 jayo 'yam ajayākāro jayastasmāt parājayaḥ //
MBh, 10, 15, 25.2 tasmāt saṃhara divyaṃ tvam astram etanmahābhuja //
MBh, 10, 16, 10.1 tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi /
MBh, 10, 16, 17.1 tasmād yad devakīputra uktavān uttamaṃ vacaḥ /
MBh, 11, 7, 5.1 tasmād adhvānam evaitam āhuḥ śāstravido janāḥ /
MBh, 11, 7, 19.1 tasmānmaitraṃ samāsthāya śīlam āpadya bhārata /
MBh, 11, 11, 27.1 tasmāt putreṇa yā sā te pratimā kāritāyasī /
MBh, 11, 11, 30.1 tasmād yat kṛtam asmābhir manyamānaiḥ kṣamaṃ prati /
MBh, 11, 12, 7.2 tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam //
MBh, 11, 25, 38.2 yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi //
MBh, 11, 25, 40.2 upekṣitāste govinda tasmājjñātīn vadhiṣyasi //
MBh, 12, 2, 4.2 saṃgharṣajananastasmāt kanyāgarbho vinirmitaḥ //
MBh, 12, 3, 30.2 tasmād etaddhi te mūḍha brahmāstraṃ pratibhāsyati //
MBh, 12, 9, 36.1 tasmāt prajñāmṛtam idaṃ cirānmāṃ pratyupasthitam /
MBh, 12, 10, 18.1 tasmād iha kṛtaprajñāstyāgaṃ na paricakṣate /
MBh, 12, 10, 19.1 kathaṃ tasmāt samutpannastanniṣṭhas tadupāśrayaḥ /
MBh, 12, 10, 26.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 10, 28.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 11, 18.2 tasmāt tad adhyavasatas tapasvi tapa ucyate //
MBh, 12, 11, 20.2 tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi vaḥ //
MBh, 12, 11, 22.2 tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate //
MBh, 12, 11, 25.1 tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ /
MBh, 12, 11, 28.1 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam /
MBh, 12, 12, 3.2 tasmād viddhi mahārāja devān karmapathi sthitān //
MBh, 12, 12, 21.2 tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā //
MBh, 12, 13, 8.1 tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiśca yaḥ /
MBh, 12, 13, 12.2 duḥkhapralāpān ārtasya tasmānme kṣantum arhasi //
MBh, 12, 14, 20.2 tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām //
MBh, 12, 15, 8.2 damanād daṇḍanāccaiva tasmād daṇḍaṃ vidur budhāḥ //
MBh, 12, 16, 23.1 tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha /
MBh, 12, 19, 15.2 tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum //
MBh, 12, 20, 5.1 tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ /
MBh, 12, 20, 10.2 tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ //
MBh, 12, 20, 11.2 tenendratvaṃ prāpya vibhrājate 'sau tasmād yajñe sarvam evopayojyam //
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 21, 6.2 tadā tadā prapaśyanti tasmād budhyasva bhārata //
MBh, 12, 21, 12.2 tasmād evaṃ prayatnena kaunteya paripālaya //
MBh, 12, 23, 5.2 gṛhasthair eva dhāryante tasmājjyeṣṭhāśramo gṛhī //
MBh, 12, 25, 29.2 tasmād rājā dharmaśīlo mahātmā hayagrīvo modate svargaloke //
MBh, 12, 26, 22.1 duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate /
MBh, 12, 26, 24.2 tasmād etad dvayaṃ jahyād ya icchecchāśvataṃ sukham //
MBh, 12, 26, 31.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet //
MBh, 12, 29, 130.2 kṣatācca nastrāyatīti sa tasmāt kṣatriyaḥ smṛtaḥ //
MBh, 12, 30, 20.2 bhavatā vacanaṃ brahmaṃstasmād etad vadāmyaham //
MBh, 12, 30, 21.2 sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmyaham //
MBh, 12, 30, 23.1 śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me /
MBh, 12, 32, 15.2 prāpnuyād iti tasmācca īśvare tanniveśaya //
MBh, 12, 34, 21.1 tasmāt saṃstambhayātmānaṃ śrutavān asi pāṇḍava /
MBh, 12, 36, 37.1 tasmād dānena tapasā karmaṇā ca śubhaṃ phalam /
MBh, 12, 46, 23.2 jñānānyalpībhaviṣyanti tasmāt tvāṃ codayāmyaham //
MBh, 12, 46, 29.2 tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ //
MBh, 12, 49, 37.2 dagdhaṃ tasmād raṇe rāmo bāhūṃste chetsyate 'rjuna //
MBh, 12, 52, 12.1 svayam eva prabho tasmād dharmarājasya yaddhitam /
MBh, 12, 54, 37.1 tasmād vaktavyam eveha tvayā paśyāmyaśeṣataḥ /
MBh, 12, 54, 39.1 tasmāt putraiśca pautraiśca dharmān pṛṣṭaḥ sanātanān /
MBh, 12, 56, 21.2 tīkṣṇāccodvijate lokastasmād ubhayam ācara //
MBh, 12, 56, 36.1 tasmānnityaṃ dayā kāryā cāturvarṇye vipaścitā /
MBh, 12, 56, 40.1 tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ /
MBh, 12, 58, 22.2 tasmānmiśreṇa satataṃ vartitavyaṃ yudhiṣṭhira //
MBh, 12, 59, 103.1 tasmānniṣādāḥ sambhūtāḥ krūrāḥ śailavanāśrayāḥ /
MBh, 12, 60, 18.2 tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā //
MBh, 12, 60, 28.1 tasmācchūdrasya varṇānāṃ paricaryā vidhīyate /
MBh, 12, 60, 41.3 tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā //
MBh, 12, 60, 43.3 tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate //
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 60, 52.1 tasmād yaṣṭavyam ityāhuḥ puruṣeṇānasūyatā /
MBh, 12, 63, 7.1 tasmād dharmo vihito brāhmaṇasya damaḥ śaucaṃ cārjavaṃ cāpi rājan /
MBh, 12, 63, 9.2 tasmād varṇāñ jātidharmeṣu saktān matvā viṣṇur necchati pāṇḍuputra //
MBh, 12, 64, 21.2 asmin dharme sarvadharmāḥ praviṣṭās tasmād dharmaṃ śreṣṭham imaṃ vadanti //
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 65, 12.2 tasmājjyeṣṭhā rājadharmā na cānye vīryajyeṣṭhā vīradharmā matā me //
MBh, 12, 67, 12.1 tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā /
MBh, 12, 67, 35.2 tasmācchatraṃ ca patraṃ ca vāsāṃsyābharaṇāni ca //
MBh, 12, 68, 55.1 tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ /
MBh, 12, 70, 5.2 tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam //
MBh, 12, 70, 32.1 tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān /
MBh, 12, 72, 27.1 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ /
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 74, 31.1 tasmānmānyaśca pūjyaśca brāhmaṇaḥ prasṛtāgrabhuk /
MBh, 12, 76, 16.2 vanam eva gamiṣyāmi tasmād dharmacikīrṣayā //
MBh, 12, 76, 35.1 tvam eva prītimāṃstasmāt kurūṇāṃ kurusattama /
MBh, 12, 78, 5.2 tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan //
MBh, 12, 78, 29.3 tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmyaham //
MBh, 12, 78, 32.2 tasmād dvijātīn rakṣeta te hi rakṣanti rakṣitāḥ /
MBh, 12, 78, 33.1 tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ /
MBh, 12, 79, 16.2 tasmād brahmabalenaiva samuttheyaṃ vijānatā //
MBh, 12, 79, 24.1 tasmād brahmaṇi śāmyanti kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 12, 81, 9.2 tasmāt pradhānaṃ yat kāryaṃ pratyakṣaṃ tat samācaret //
MBh, 12, 81, 12.1 tasmād viśvasitavyaṃ ca śaṅkitavyaṃ ca keṣucit /
MBh, 12, 81, 13.2 nityaṃ tasmācchaṅkitavyam amitraṃ taṃ vidur budhāḥ //
MBh, 12, 83, 59.2 mantrabhedabhayād rājaṃstasmād etad bravīmi te //
MBh, 12, 84, 28.2 tasmād ananuraktāya naiva mantraṃ prakāśayet //
MBh, 12, 84, 44.1 tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ /
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 85, 9.1 tasmāt sāntvaṃ prakartavyaṃ daṇḍam ādhitsatām iha /
MBh, 12, 87, 3.1 tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ /
MBh, 12, 88, 34.2 tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret //
MBh, 12, 88, 37.1 tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ /
MBh, 12, 89, 9.1 tasmāt sarvasamārambho durlabhaḥ puruṣavrajaḥ /
MBh, 12, 89, 28.1 tasmād eteṣu sarveṣu prītimān bhava pārthiva /
MBh, 12, 91, 13.2 vṛṣalaṃ taṃ vidur devāstasmād dharmaṃ na lopayet //
MBh, 12, 91, 14.2 tasmin hrasati hīyante tasmād dharmaṃ pravardhayet //
MBh, 12, 91, 16.2 tasmāt pravardhayed dharmaṃ prajānugrahakāraṇāt //
MBh, 12, 91, 17.1 tasmāddhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ /
MBh, 12, 91, 19.1 dharmasya brāhmaṇā yonistasmāt tān pūjayet sadā /
MBh, 12, 91, 23.2 tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī //
MBh, 12, 91, 25.1 rājarṣayaśca bahavastasmād budhyasva pārthiva /
MBh, 12, 91, 32.2 tasmād rājñā viśeṣeṇa vartitavyaṃ prajāhite //
MBh, 12, 94, 23.2 tasmād dharme sthito rājā prajā dharmeṇa pālayet //
MBh, 12, 94, 37.2 abhidruhyati pāpātmā tasmāddhi vibhiṣej janāt //
MBh, 12, 96, 14.1 tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 96, 21.3 tasmād dharmeṇa vijayaṃ kāmaṃ lipseta bhūmipaḥ //
MBh, 12, 97, 4.2 saṃvatsaraṃ vipraṇayet tasmājjātaḥ punar bhavet //
MBh, 12, 100, 8.2 tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani //
MBh, 12, 100, 10.2 tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira //
MBh, 12, 100, 13.2 na vegaḥ susaho rājaṃstasmānnātyanusārayet //
MBh, 12, 100, 14.2 tasmāt palāyamānānāṃ kuryānnātyanusāraṇam //
MBh, 12, 100, 17.2 tasmāt sarvāsvavasthāsu śūraḥ saṃmānam arhati //
MBh, 12, 101, 10.2 tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā /
MBh, 12, 101, 12.2 tasmāt sarvāsu senāsu yojayanti jayārthinaḥ //
MBh, 12, 103, 33.2 mṛdum apyavamanyante tasmād ubhayabhāg bhavet //
MBh, 12, 103, 41.1 tasmād viśvāsayed rājā sarvabhūtānyamāyayā /
MBh, 12, 105, 24.1 na ca tvam iva śocanti tasmāt tvam api mā śucaḥ /
MBh, 12, 107, 17.2 tasmād bhojayitavyaśca bhoktavyaśca paro janaḥ //
MBh, 12, 108, 14.2 tasmāt saṃghātayogeṣu prayateran gaṇāḥ sadā //
MBh, 12, 108, 23.1 tasmānmānayitavyāste gaṇamukhyāḥ pradhānataḥ /
MBh, 12, 108, 31.2 tasmāt saṃghātam evāhur gaṇānāṃ śaraṇaṃ mahat //
MBh, 12, 109, 21.1 tasmāt pūjayitavyāśca saṃvibhajyāśca yatnataḥ /
MBh, 12, 109, 23.2 mātṛtaḥ pitṛtaścaiva tasmāt pūjyatamo guruḥ /
MBh, 12, 112, 16.2 iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye //
MBh, 12, 112, 63.1 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum /
MBh, 12, 112, 67.1 tasmād athārisaṃghātād gomāyoḥ kaścid āgataḥ /
MBh, 12, 115, 13.1 tasmāt prājño naraḥ sadyastādṛśaṃ pāpacetasam /
MBh, 12, 117, 43.2 tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi //
MBh, 12, 120, 36.2 kṣayodayau vipulau saṃniśāmya tasmād alpaṃ nāvamanyeta vidvān //
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 120, 39.2 ataścānyanmatimān saṃdadhīta tasmād rājā buddhimantaṃ śrayeta //
MBh, 12, 120, 42.1 tasmād rājā pragṛhītaḥ pareṣu mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta /
MBh, 12, 120, 43.2 brahma yattaṃ nivasati dehavatsu tasmād vidyād vyavasāyaṃ prabhūtam //
MBh, 12, 120, 44.2 vasanti bhūtāni ca yatra nityaṃ tasmād vidvānnāvamanyeta deham //
MBh, 12, 120, 46.2 lubdhe doṣāḥ sambhavantīha sarve tasmād rājā na pragṛhṇīta lubdhān //
MBh, 12, 121, 34.2 rājānaṃ vardhayantīha tasmād daṇḍaḥ parāyaṇam //
MBh, 12, 121, 38.2 tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca //
MBh, 12, 121, 48.3 tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ //
MBh, 12, 121, 56.2 tasmād idam avocāma vyavahāranidarśanam //
MBh, 12, 125, 30.2 bhavantaḥ sumahābhāgāstasmāt prakṣyāmi saṃśayam //
MBh, 12, 127, 1.3 tasmāt kathaya bhūyastvaṃ dharmam eva pitāmaha //
MBh, 12, 128, 15.2 tasmād āpadyadharmo 'pi śrūyate dharmalakṣaṇaḥ //
MBh, 12, 128, 27.2 tasmāt saṃrakṣatā kāryam ādānaṃ kṣatrabandhunā //
MBh, 12, 131, 5.2 tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet //
MBh, 12, 131, 17.1 tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ /
MBh, 12, 136, 14.1 tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret /
MBh, 12, 136, 41.2 tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai //
MBh, 12, 136, 58.1 tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau /
MBh, 12, 136, 90.2 tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe //
MBh, 12, 136, 105.2 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
MBh, 12, 136, 143.2 tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam //
MBh, 12, 136, 153.1 tasmānnāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe /
MBh, 12, 136, 186.1 tasmāt sarvāsvavasthāsu rakṣejjīvitam ātmanaḥ /
MBh, 12, 136, 187.2 nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ //
MBh, 12, 136, 197.1 tasmād abhītavad bhīto viśvastavad aviśvasan /
MBh, 12, 136, 203.1 tasmād abhītavad bhīto viśvastavad aviśvasan /
MBh, 12, 137, 34.3 viśvāsād badhyate bālastasmācchreyo hyadarśanam //
MBh, 12, 137, 80.1 tasmāt saṃśayite 'pyarthe kārya eva parākramaḥ /
MBh, 12, 137, 88.1 tasmād anyatra yāsyāmi vastuṃ nāham ihotsahe /
MBh, 12, 138, 8.2 tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet //
MBh, 12, 138, 9.2 tasmāccatuṣṭaye tasmin pradhāno daṇḍa ucyate //
MBh, 12, 138, 20.3 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
MBh, 12, 138, 65.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu //
MBh, 12, 139, 71.3 samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī //
MBh, 12, 139, 85.3 tasmād abhakṣye bhakṣaṇād vā dvijendra doṣaṃ na paśyāmi yathedam āttha //
MBh, 12, 139, 94.1 tasmāt kaunteya viduṣā dharmādharmaviniścaye /
MBh, 12, 140, 25.2 tasmānnatīkṣṇabhūtānāṃ yātrā kācit prasidhyati //
MBh, 12, 140, 27.1 tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta /
MBh, 12, 140, 32.2 ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai //
MBh, 12, 143, 8.2 tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ /
MBh, 12, 147, 2.1 dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye /
MBh, 12, 148, 1.2 tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase /
MBh, 12, 148, 5.2 tasmāt samīkṣayaiva syād bhavet tasmiṃstato guṇaḥ //
MBh, 12, 149, 57.2 tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai //
MBh, 12, 150, 13.2 tasmād bahalaśākho 'si parṇavān puṣpavān api //
MBh, 12, 150, 26.2 tasmānna bibhye devarṣe kruddhād api samīraṇāt //
MBh, 12, 150, 36.1 tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ /
MBh, 12, 151, 27.1 tasmād vairaṃ na kurvīta durbalo balavattaraiḥ /
MBh, 12, 151, 31.1 tasmāt kṣameta bālāya jaḍāya badhirāya ca /
MBh, 12, 153, 12.2 sarve doṣāstathā lobhāt tasmāl lobhaṃ vivarjayet //
MBh, 12, 155, 10.2 tasmād arthe ca dharme ca tapo nānaśanāt param //
MBh, 12, 156, 24.2 sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet //
MBh, 12, 158, 3.2 tasmād bravīhi kauravya tasya dharmaviniścayam //
MBh, 12, 159, 18.1 tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām /
MBh, 12, 159, 42.2 tasmānnaivāvagūryāddhi naiva jātu nipātayet //
MBh, 12, 161, 8.3 tasmād dharmapradhānena bhavitavyaṃ yatātmanā //
MBh, 12, 161, 23.2 madhvivāmṛtasaṃyuktaṃ tasmād etau matāviha //
MBh, 12, 161, 24.2 tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ //
MBh, 12, 161, 25.1 tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā /
MBh, 12, 161, 28.2 nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate //
MBh, 12, 161, 44.2 budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca //
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 166, 7.2 tasmānna śudhyate bhāvo mama sa jñāyatāṃ suhṛt //
MBh, 12, 167, 9.2 tasmād vadhaṃ sa duṣṭātmā nacirāt samavāpsyati //
MBh, 12, 169, 27.1 tasmāt satyavratācāraḥ satyayogaparāyaṇaḥ /
MBh, 12, 170, 23.2 śamyākena purā mahyaṃ tasmāt tyāgaḥ paro mataḥ //
MBh, 12, 171, 14.1 tasmānnirveda eveha gantavyaḥ sukham īpsatā /
MBh, 12, 171, 30.2 tasmād utsṛjya sarvān vaḥ satyam evāśrayāmyaham //
MBh, 12, 171, 46.1 tasmāt kāmaśca lobhaśca tṛṣṇā kārpaṇyam eva ca /
MBh, 12, 177, 12.2 śrotreṇa gṛhyate śabdastasmācchṛṇvanti pādapāḥ //
MBh, 12, 177, 13.2 na hyadṛṣṭeśca mārgo 'sti tasmāt paśyanti pādapāḥ //
MBh, 12, 177, 14.2 arogāḥ puṣpitāḥ santi tasmājjighranti pādapāḥ //
MBh, 12, 179, 1.3 śvasityābhāṣate caiva tasmājjīvo nirarthakaḥ //
MBh, 12, 179, 2.2 agnir jarayate caiva tasmājjīvo nirarthakaḥ //
MBh, 12, 179, 5.1 śleṣo yadi ca vātena yadi tasmāt praṇaśyati /
MBh, 12, 180, 15.2 maharṣe manasi vyagre tasmājjīvo nirarthakaḥ //
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 186, 30.2 tasmāt sarveṣu bhūteṣu manasā śivam ācaret //
MBh, 12, 187, 17.2 pralīyate codbhavati tasmānnirdiśyate tathā //
MBh, 12, 194, 16.1 guṇātmakaṃ karma vadanti vedās tasmānmantrā mantramūlaṃ hi karma /
MBh, 12, 196, 2.2 yathābalaṃ saṃcarate sa vidvāṃs tasmāt sa ekaḥ paramaḥ śarīrī //
MBh, 12, 197, 9.2 tasmād indriyarūpebhyo yacched ātmānam ātmanā //
MBh, 12, 203, 33.2 sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān //
MBh, 12, 203, 35.2 vyāpya śete mahān ātmā tasmāt puruṣa ucyate //
MBh, 12, 205, 5.1 nāśuddham ācaret tasmād abhīpsan dehayāpanam /
MBh, 12, 205, 8.1 śandādīn viṣayāṃstasmād asaṃrāgād anuplavet /
MBh, 12, 205, 18.1 tasmāt samyak parīkṣeta doṣān ajñānasaṃbhavān /
MBh, 12, 205, 29.1 tasmād ātmavatā varjyaṃ rajaśca tama eva ca /
MBh, 12, 206, 8.2 tasmād etā viśeṣeṇa naro 'tīyur vipaścitaḥ //
MBh, 12, 207, 4.2 jñānahīnastathā loke tasmājjñānavido 'dhikāḥ //
MBh, 12, 207, 23.2 tribījam indradaivatyaṃ tasmād indriyam ucyate //
MBh, 12, 207, 27.1 tasmāt tadavighātāya karma kuryād akalmaṣam /
MBh, 12, 208, 5.2 tasmācchubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ //
MBh, 12, 208, 8.1 tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet /
MBh, 12, 208, 12.2 tasmānmanovākśarīrair ācared dhairyam ātmanaḥ //
MBh, 12, 210, 19.2 tasmāt tanmātram ādadyād yāvad atra prayojanam //
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 216, 7.3 pṛṣṭastu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim //
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 56.1 ya idaṃ sarvam ādatte tasmācchakra sthiro bhava /
MBh, 12, 218, 22.3 dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 24.3 tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 26.3 caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 220, 34.2 yasmāt tu kriyate kartā tasmāt kartāpyanīśvaraḥ //
MBh, 12, 223, 5.2 abhinnaśrutacāritrastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 6.2 kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 7.2 ṛjuśca satyavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 8.2 janmanā tapasā vṛddhastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 9.2 suvākyaścāpyanīrṣyaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 10.2 na prīyate parān arthaistasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 11.2 titikṣur anavajñaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 12.2 mano'nukūlavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 13.2 adīno 'krodhano 'lubdhastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 14.2 doṣāścāsya samucchinnāstasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 15.2 vītasaṃmohadoṣaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 16.2 adīrghasaṃśayo vāgmī tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 17.2 anīrṣyur dṛḍhasaṃbhāṣastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 18.2 saṃsargavidyākuśalastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 19.2 avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 20.2 niyamastho 'pramattaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 21.2 abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 22.2 sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ //
MBh, 12, 224, 48.2 ato yanmanyate dhātā tasmāt tat tasya rocate //
MBh, 12, 227, 21.1 tasmād unmajjanasyārthe prayateta vicakṣaṇaḥ /
MBh, 12, 227, 22.2 tasmād unmajjanastiṣṭhennistaret prajñayā yathā //
MBh, 12, 233, 7.2 tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ //
MBh, 12, 235, 19.1 tasmād etair adhikṣiptaḥ sahennityam asaṃjvaraḥ /
MBh, 12, 239, 5.2 sarge ca pralaye caiva tasmānnirdiśyate tathā //
MBh, 12, 249, 9.2 tasmānnivartyatām etat tejaḥ svenaiva tejasā //
MBh, 12, 249, 19.2 tasmāt saṃhara sarvāstvaṃ prajāḥ sajaḍapaṇḍitāḥ //
MBh, 12, 250, 35.2 tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn //
MBh, 12, 250, 37.2 sarveṣāṃ vai prāṇināṃ prāṇanānte tasmācchokaṃ mā kṛthā budhya buddhyā //
MBh, 12, 250, 39.2 nānāvṛttir dehināṃ dehabhede tasmād vāyur devadevo viśiṣṭaḥ //
MBh, 12, 250, 40.2 tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 251, 13.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 251, 26.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 257, 6.1 tasmāt pramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā /
MBh, 12, 258, 18.1 tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃcana /
MBh, 12, 259, 10.3 pareṇāpakṛte rājā tasmāt samyak pradhārayet //
MBh, 12, 260, 38.1 tasmād brahman yajetaiva yājayeccāvicārayan /
MBh, 12, 264, 17.2 tapo mahat samucchinnaṃ tasmāddhiṃsā na yajñiyā //
MBh, 12, 265, 23.1 tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira /
MBh, 12, 270, 12.2 tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ //
MBh, 12, 271, 64.3 śubhā tasmāt sa sukhito na śocati pitāmaha //
MBh, 12, 274, 58.2 tasmācca nihato yuddhe viṣṇoḥ sthānam avāptavān //
MBh, 12, 275, 17.2 utseko narakāyaiva tasmāt taṃ saṃtyajāmyaham //
MBh, 12, 280, 6.3 tasmāt pāpaṃ na seveta karma duḥkhaphalodayam //
MBh, 12, 281, 8.2 tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ //
MBh, 12, 281, 9.2 ṛṇavāñ jāyate martyastasmād anṛṇatāṃ vrajet //
MBh, 12, 282, 6.1 tasmād guṇeṣu rajyethā mā doṣeṣu kadācana /
MBh, 12, 282, 14.1 tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate /
MBh, 12, 283, 21.1 tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ /
MBh, 12, 283, 23.1 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ /
MBh, 12, 283, 27.1 tasmād guṇeṣu rajyethā mā doṣeṣu kadācana /
MBh, 12, 284, 9.2 karoti yena bhogī syām iti tasmād vinaśyati //
MBh, 12, 284, 26.2 tasmāt sukhakṣaye prāpte pumān ugraṃ tapaścaret //
MBh, 12, 285, 34.2 karma tad dūṣayatyenaṃ tasmāt karma naśobhanam //
MBh, 12, 288, 25.2 tasmānna vardhayed anyaṃ na cātmānaṃ vihiṃsayet //
MBh, 12, 293, 29.1 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate /
MBh, 12, 293, 40.2 tasmād evaṃ vijānanti ye janā guṇadarśinaḥ //
MBh, 12, 304, 10.2 vātādhikyaṃ bhavatyeva tasmāddhi na samācaret //
MBh, 12, 306, 39.2 ajñaśca jñaśca puruṣastasmānniṣkala ucyate //
MBh, 12, 306, 62.1 tasmāt tad vai bhavadbuddhyā śrotum icchāmi brāhmaṇa /
MBh, 12, 306, 84.2 tasmājjñānaṃ tattvato 'nveṣitavyaṃ yenātmānaṃ mokṣayejjanmamṛtyoḥ //
MBh, 12, 306, 89.1 tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitad uktaṃ mayā te /
MBh, 12, 306, 98.3 nityaṃ tam āhur vidvāṃsaḥ śucistasmācchucir bhava //
MBh, 12, 306, 107.1 tasmād upāsasva paraṃ mahacchuci śivaṃ vimokṣaṃ vimalaṃ pavitram /
MBh, 12, 308, 21.2 eṣvartheṣūttaraṃ tasmāt pravedyaṃ satsamāgame //
MBh, 12, 308, 51.1 tasmād dharmārthakāmeṣu tathā rājyaparigrahe /
MBh, 12, 315, 56.1 tasmād brahmavido brahma nādhīyante 'tivāyati /
MBh, 12, 317, 3.1 tasmād aniṣṭanāśārtham itihāsaṃ nibodha me /
MBh, 12, 317, 21.2 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ //
MBh, 12, 318, 53.1 tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram /
MBh, 12, 322, 15.1 tasmānme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me /
MBh, 12, 324, 15.1 surapakṣo gṛhītaste yasmāt tasmād divaḥ pata /
MBh, 12, 326, 35.2 tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā //
MBh, 12, 326, 63.2 tasmānnivṛttim āpannaścaret sarvāṅganirvṛtaḥ //
MBh, 12, 328, 21.2 tasmād ātmānam evāgre rudraṃ sampūjayāmyaham //
MBh, 12, 328, 39.2 divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hyaham //
MBh, 12, 328, 43.3 sarvajñāḥ keśavaṃ tasmānmām āhur dvijasattamāḥ //
MBh, 12, 328, 47.2 tasmād andho jāsyasi tvaṃ macchāpānnātra saṃśayaḥ //
MBh, 12, 328, 52.2 agnīṣomātmakaṃ tasmājjagat kṛtsnaṃ carācaram //
MBh, 12, 329, 7.6 tasmād brāhmaṇā hyagnibhūtā yajñān udvahanti /
MBh, 12, 329, 16.3 yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti /
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
MBh, 12, 330, 3.2 varṇaśca me hariśreṣṭhas tasmāddharir ahaṃ smṛtaḥ //
MBh, 12, 330, 9.2 kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ //
MBh, 12, 330, 14.2 kṛṣṇo varṇaśca me yasmāt tasmāt kṛṣṇo 'ham arjuna //
MBh, 12, 330, 22.2 āyurvedavidastasmāt tridhātuṃ māṃ pracakṣate //
MBh, 12, 330, 24.2 tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ //
MBh, 12, 333, 17.3 āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te //
MBh, 12, 336, 19.2 yasmāt tasmād vrataṃ hyetat trisauparṇam ihocyate //
MBh, 12, 337, 34.2 tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ //
MBh, 12, 337, 39.3 tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune //
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 13, 1, 30.3 kāraṇaṃ vai tvam apyatra tasmāt tvam api kilbiṣī //
MBh, 13, 1, 33.3 tathāham api tasmānme naiṣa hetur matastava //
MBh, 13, 1, 36.3 vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ //
MBh, 13, 1, 37.2 tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase //
MBh, 13, 1, 38.3 tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ //
MBh, 13, 1, 61.1 tasmād ubhau kālavaśāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 2, 90.1 tasmād gṛhāśramasthasya nānyad daivatam asti vai /
MBh, 13, 4, 39.2 tasmāt sā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati //
MBh, 13, 9, 12.2 tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ //
MBh, 13, 9, 21.1 tasmād dātavyam eveha pratiśrutya yudhiṣṭhira /
MBh, 13, 9, 23.2 tasmād dānāni deyāni brāhmaṇebhyo vijānatā //
MBh, 13, 10, 60.2 brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane //
MBh, 13, 10, 64.1 tasmāt sadbhir na vaktavyaṃ kasyacit kiṃcid agrataḥ /
MBh, 13, 10, 65.1 tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ /
MBh, 13, 10, 68.1 vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā /
MBh, 13, 10, 70.2 mahān kleśo hi bhavati tasmānnopadiśet kvacit //
MBh, 13, 12, 42.3 tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai //
MBh, 13, 13, 6.1 tasmād vākkāyamanasā nācared aśubhaṃ naraḥ /
MBh, 13, 14, 102.2 arcayadhvaṃ sadā liṅgaṃ tasmācchreṣṭhatamo hi saḥ //
MBh, 13, 14, 103.1 tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika /
MBh, 13, 14, 176.2 tasmāt sarvān dadāmyadya kāmāṃstava yathepsitān //
MBh, 13, 23, 40.2 kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret //
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 27, 103.1 tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ /
MBh, 13, 28, 1.4 tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara //
MBh, 13, 28, 20.2 amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat //
MBh, 13, 32, 25.1 tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā /
MBh, 13, 32, 33.1 tasmāt tvam api kaunteya pitṛdevadvijātithīn /
MBh, 13, 37, 7.2 tasmānnityaṃ parīkṣeta puruṣān praṇidhāya vai //
MBh, 13, 40, 19.2 tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha //
MBh, 13, 40, 38.2 tasmād vipula yatnena rakṣemāṃ tanumadhyamām //
MBh, 13, 40, 44.2 tasmād imāṃ sampraviśya ruciṃ sthāsye 'ham adya vai //
MBh, 13, 41, 34.2 vareṇa chandayāmāsa sa tasmād guruvatsalaḥ /
MBh, 13, 43, 18.1 tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca /
MBh, 13, 44, 34.1 tasmād ā grahaṇāt pāṇer yācayanti parasparam /
MBh, 13, 61, 12.3 tasmāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ //
MBh, 13, 61, 92.2 tasmācchrāddheṣvidaṃ vipro bhuñjataḥ śrāvayed dvijān //
MBh, 13, 62, 6.2 tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ //
MBh, 13, 62, 43.3 anasūyustvam apyannaṃ tasmād dehi gatajvaraḥ //
MBh, 13, 62, 50.3 tān annadāḥ prapadyante tasmād annaprado bhava //
MBh, 13, 62, 51.2 tasmād annaṃ viśeṣeṇa dātavyaṃ mānavair bhuvi //
MBh, 13, 64, 3.2 tasmād vāpīśca kūpāṃśca taḍāgāni ca khānayet //
MBh, 13, 65, 6.2 tiladānena vai tasmāt pitṛpakṣaḥ pramodate //
MBh, 13, 65, 10.2 tasmāt sarvapradānebhyastiladānaṃ viśiṣyate //
MBh, 13, 65, 19.2 prabhur bhavasi tasmāt tvaṃ samanujñātum arhasi //
MBh, 13, 65, 33.1 tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ /
MBh, 13, 65, 36.2 tasmānmaheśvaro devastapastābhiḥ samāsthitaḥ //
MBh, 13, 65, 40.1 brāhmaṇaiḥ sahitā yānti tasmāt parataraṃ padam /
MBh, 13, 65, 40.2 ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ //
MBh, 13, 65, 44.2 tasmād dadāti yo dhenum amṛtaṃ sa prayacchati //
MBh, 13, 65, 45.2 tasmād dadāti yo dhenuṃ sa haumyaṃ samprayacchati //
MBh, 13, 65, 47.2 tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati //
MBh, 13, 65, 48.2 tasmād dadāti yo dhenuṃ śaraṇaṃ samprayacchati //
MBh, 13, 66, 5.2 tasmād annaṃ paraṃ loke sarvadāneṣu kathyate //
MBh, 13, 66, 6.2 annadānam atastasmācchreṣṭham āha prajāpatiḥ //
MBh, 13, 66, 16.1 tasmāt pānīyadānād vai na paraṃ vidyate kvacit /
MBh, 13, 67, 26.2 tasmād dīpaprado nityaṃ saṃtārayati vai pitṝn //
MBh, 13, 67, 27.1 dātavyāḥ satataṃ dīpāstasmād bharatasattama /
MBh, 13, 68, 7.2 maṅgalāyatanaṃ devyastasmāt pūjyāḥ sadaiva hi //
MBh, 13, 69, 33.2 apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira //
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 53.2 śabdaścaikaḥ saṃtatiścopabhogas tasmād godaḥ sūrya ivābhibhāti //
MBh, 13, 74, 14.2 dātā kupyati no dāntastasmād dānāt paro damaḥ //
MBh, 13, 74, 15.2 krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 17.2 kāmayānā mahat sthānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 31.2 satyam āhuḥ paraṃ dharmaṃ tasmāt satyaṃ na laṅghayet //
MBh, 13, 74, 32.2 munayaḥ satyaśapathāstasmāt satyaṃ viśiṣyate /
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 28.1 tasmāt pārtha tvam apīmāṃ mayoktāṃ bārhaspatīṃ bhāratīṃ dhārayasva /
MBh, 13, 76, 28.2 dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ //
MBh, 13, 78, 7.1 tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate /
MBh, 13, 80, 45.2 pūjayāmāsa gā nityaṃ tasmāt tvam api pūjaya //
MBh, 13, 82, 34.2 prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te //
MBh, 13, 83, 37.1 tasmāt suvarṇaṃ dadatā dattāḥ sarvāśca devatāḥ /
MBh, 13, 83, 49.2 tasmāt sarve surā yūyam anapatyā bhaviṣyatha //
MBh, 13, 83, 50.2 tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati //
MBh, 13, 84, 13.2 tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ //
MBh, 13, 84, 51.2 anyatra bhavato vīryaṃ tasmāt trāyasva nastataḥ //
MBh, 13, 85, 16.2 saha jvālābhir utpanno bhṛgustasmād bhṛguḥ smṛtaḥ //
MBh, 13, 85, 31.2 tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ /
MBh, 13, 85, 44.2 kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau //
MBh, 13, 85, 45.1 jagrāhāṅgirasaṃ devaḥ śikhī tasmāddhutāśanaḥ /
MBh, 13, 85, 57.1 tasmād agniparāḥ sarvā devatā iti śuśruma /
MBh, 13, 85, 58.1 tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ /
MBh, 13, 85, 70.1 tasmāt tvam api viprebhyaḥ prayaccha kanakaṃ bahu /
MBh, 13, 86, 32.1 tasmāt suvarṇaṃ maṅgalyaṃ ratnam akṣayyam uttamam /
MBh, 13, 86, 33.2 tasmāt suvarṇadānāya prayatasva narādhipa //
MBh, 13, 87, 5.2 tasmāt sarvaprayatnena puruṣaḥ pūjayet sadā //
MBh, 13, 90, 3.2 upetya tasmād devebhyaḥ sarvebhyo dāpayennaraḥ //
MBh, 13, 90, 15.2 tasmāt parivṛte dadyāt tilāṃścānvavakīrayet //
MBh, 13, 90, 33.1 tasmāt sarvaprayatnena parīkṣyāmantrayed dvijān /
MBh, 13, 90, 36.1 tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni /
MBh, 13, 94, 27.3 sarvaṃ tannālam ekasya tasmād vidvāñśamaṃ vrajet //
MBh, 13, 95, 46.3 tasmāt sakṛd idānīṃ tvaṃ brūhi yannāma te dvija //
MBh, 13, 95, 47.3 tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram //
MBh, 13, 95, 80.2 tasmād asmyāgato viprā vāsavaṃ māṃ nibodhata //
MBh, 13, 95, 84.1 tasmāt sarvāsvavasthāsu naro lobhaṃ vivarjayet /
MBh, 13, 96, 13.2 tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke //
MBh, 13, 98, 17.1 tasmāt prayaccha viprebhyaśchatropānaham uttamam /
MBh, 13, 99, 9.1 tasmāt tāṃste pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ /
MBh, 13, 99, 21.2 pānīyaṃ naraśārdūla tasmād dātavyam eva hi //
MBh, 13, 99, 26.2 tārayed vṛkṣaropī ca tasmād vṛkṣān praropayet //
MBh, 13, 99, 31.1 tasmāt taḍāge vṛkṣā vai ropyāḥ śreyo'rthinā sadā /
MBh, 13, 99, 33.1 tasmāt taḍāgaṃ kurvīta ārāmāṃścaiva ropayet /
MBh, 13, 100, 18.1 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
MBh, 13, 101, 19.2 tasmāt sumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ //
MBh, 13, 101, 20.2 tasmāt sumanasaḥ proktā yasmāt tuṣyanti devatāḥ //
MBh, 13, 101, 45.2 pradānaṃ tejasāṃ tasmāt tejo vardhayate nṛṇām //
MBh, 13, 101, 47.2 tasmād ūrdhvagater dātā bhaved iti viniścayaḥ //
MBh, 13, 101, 48.2 tāmasā rākṣasāśceti tasmād dīpaḥ pradīyate //
MBh, 13, 101, 56.1 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam /
MBh, 13, 101, 62.2 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam //
MBh, 13, 103, 22.3 tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate //
MBh, 13, 103, 32.2 tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām //
MBh, 13, 103, 36.1 tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ /
MBh, 13, 104, 11.1 tasmāddharenna viprasvaṃ kadācid api kiṃcana /
MBh, 13, 104, 12.1 tasmāt somo 'pyavikreyaḥ puruṣeṇa vipaścitā /
MBh, 13, 104, 29.1 tasmād rakṣyaṃ tvayā putra brahmasvaṃ bharatarṣabha /
MBh, 13, 105, 56.3 tasmād bhavān praṇataṃ mānuśāstu bravīṣi yat tat karavāṇi sarvam //
MBh, 13, 105, 60.3 teṣāṃ tvayaikena mahātmanāsmi buddhastasmāt prītimāṃste 'ham adya //
MBh, 13, 107, 8.1 tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ /
MBh, 13, 107, 18.2 tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ //
MBh, 13, 107, 40.3 tasmād yukto 'pyanadhyāye nādhīyīta kadācana //
MBh, 13, 107, 45.2 tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ //
MBh, 13, 107, 130.2 anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet //
MBh, 13, 112, 14.1 tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ /
MBh, 13, 112, 15.1 tasmānnyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ /
MBh, 13, 112, 76.2 jāyate lavakaścāpi māsaṃ tasmāt tu mānuṣaḥ //
MBh, 13, 113, 8.2 anne pratiṣṭhitā lokāstasmād annaṃ prakāśate //
MBh, 13, 113, 23.2 tasmād annaṃ pradātavyam anyāyaparivarjitam //
MBh, 13, 116, 24.1 tasmād viddhi mahārāja māṃsasya parivarjanam /
MBh, 13, 116, 26.2 hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe //
MBh, 13, 116, 31.2 tasmād vivarjayenmāṃsaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 117, 11.2 tasmād dayāṃ naraḥ kuryād yathātmani tathā pare //
MBh, 13, 117, 31.2 tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet //
MBh, 13, 118, 10.4 śrūyate na sa māṃ hanyād iti tasmād apākrame //
MBh, 13, 118, 12.2 tasmād apakramāmyeṣa bhayād asmāt sudāruṇāt //
MBh, 13, 118, 16.3 cetayāmi mahāprājña tasmād icchāmi jīvitum //
MBh, 13, 120, 10.2 dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam //
MBh, 13, 120, 14.2 samprāptāste gatiṃ puṇyāṃ tasmānmā śoca putraka //
MBh, 13, 124, 6.2 imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me //
MBh, 13, 130, 31.2 tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ //
MBh, 13, 131, 7.2 jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ //
MBh, 13, 132, 40.3 tasmāt taṃ naipuṇenādya mamākhyātuṃ tvam arhasi //
MBh, 13, 134, 10.2 tasmād aśeṣato brūhi strīdharmaṃ vistareṇa me //
MBh, 13, 137, 19.2 devo vā mānuṣo vāpi tasmājjyeṣṭho dvijād aham //
MBh, 13, 141, 17.3 devair na saṃmitāvetau tasmānmaivaṃ vadasva naḥ //
MBh, 13, 141, 29.2 tasmād etānnaro nityaṃ dūrataḥ parivarjayet //
MBh, 13, 142, 14.3 tasmād vadhyāḥ kapāsmākaṃ dhanin yāhi yathāgatam //
MBh, 13, 146, 9.2 śivam icchanmanuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ //
MBh, 13, 146, 10.2 sthiraliṅgaśca yannityaṃ tasmāt sthāṇur iti smṛtaḥ //
MBh, 13, 146, 14.2 teṣām adhipatir yacca tasmāt paśupatiḥ smṛtaḥ //
MBh, 13, 148, 16.2 tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi //
MBh, 13, 148, 32.1 tasmāt pāpaṃ na gūheta gūhamānaṃ vivardhate /
MBh, 13, 148, 34.2 tasmāt sarvāṇi bhūtāni dharmam eva samāsate //
MBh, 13, 149, 12.1 tasmād dadyānna yāceta pūjayed dhārmikān api /
MBh, 13, 150, 6.2 tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam //
MBh, 13, 154, 32.1 tasmānmā tvaṃ saricchreṣṭhe śocasva kurunandanam /
MBh, 14, 3, 6.2 prayatante mahātmānastasmād yajñāḥ parāyaṇam //
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 12, 11.3 tasmād abhyupagantavyaṃ yuddhāya bharatarṣabha //
MBh, 14, 13, 18.1 tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 17, 34.3 tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ //
MBh, 14, 18, 6.2 samprāpya brahmaṇaḥ kāyaṃ tasmāt tad brahma śāśvatam /
MBh, 14, 20, 16.3 tasmācchayānaṃ puruṣaṃ prāṇāpānau na muñcataḥ //
MBh, 14, 20, 17.2 tasmāt tapo vyavasyanti tadbhavaṃ brahmavādinaḥ //
MBh, 14, 21, 7.2 tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām /
MBh, 14, 21, 7.3 tāṃ matiṃ manasaḥ prāhur manastasmād avekṣate //
MBh, 14, 21, 8.2 tasmāt te vartayiṣyāmi tayor eva samāhvayam //
MBh, 14, 21, 13.2 tasmād ucchvāsam āsādya na vakṣyasi sarasvati //
MBh, 14, 21, 15.2 tasmād ucchvāsam āsādya na vāg vadati karhicit //
MBh, 14, 21, 21.2 tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā //
MBh, 14, 30, 9.3 tasmād ghrāṇaṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 12.3 tasmājjihvāṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 15.3 tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ //
MBh, 14, 30, 18.3 tasmācchrotraṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 21.3 tasmāccakṣuḥ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 24.3 tasmād buddhiṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 31, 12.1 tasmād enaṃ samyag avekṣya lobhaṃ nigṛhya dhṛtyātmani rājyam icchet /
MBh, 14, 32, 17.2 tasmānme nirjitā bhūmir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 18.2 āpo me nirjitāstasmād vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 19.2 tasmānme nirjitaṃ jyotir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 20.2 tasmānme nirjito vāyur vaśe tiṣṭhati nityadā //
MBh, 14, 32, 21.2 tasmānme nirjitāḥ śabdā vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 22.2 mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā //
MBh, 14, 33, 8.1 tasmāt te subhage nāsti paralokakṛtaṃ bhayam /
MBh, 14, 35, 25.1 tasmāt satyāśrayā viprā nityaṃ yogaparāyaṇāḥ /
MBh, 14, 43, 16.2 tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe //
MBh, 14, 43, 25.1 tasmājjñānaṃ puraskṛtya saṃnyased iha buddhimān /
MBh, 14, 43, 34.2 tasmād aliṅgaḥ kṣetrajñaḥ kevalaṃ jñānalakṣaṇaḥ //
MBh, 14, 43, 36.1 puruṣastad vijānīte tasmāt kṣetrajña ucyate /
MBh, 14, 43, 39.1 tasmād guṇāṃśca tattvaṃ ca parityajyeha tattvavit /
MBh, 14, 44, 21.1 tasmājjñānena śuddhena prasannātmā samāhitaḥ /
MBh, 14, 46, 49.1 tasmād aliṅgo dharmajño dharmavratam anuvrataḥ /
MBh, 14, 49, 3.2 tasmājjñānena śuddhena mucyate sarvapātakaiḥ //
MBh, 14, 50, 32.1 tasmāt karmasu niḥsnehā ye kecit pāradarśinaḥ /
MBh, 14, 50, 48.2 mayā tava mahābāho tasmād atra manaḥ kuru //
MBh, 14, 52, 20.2 saṃbandhinaḥ priyāstasmācchapsye 'haṃ tvām asaṃśayam //
MBh, 14, 52, 21.2 tasmānmanyuparītastvāṃ śapsyāmi madhusūdana //
MBh, 14, 52, 26.2 duḥkhārjitasya tapasastasmānnecchāmi te vyayam //
MBh, 14, 57, 43.2 tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram //
MBh, 14, 59, 2.2 tasmāt prabrūhi saṃgrāmaṃ yāthātathyena me 'nagha //
MBh, 14, 61, 13.1 tasmācchokaṃ kuruśreṣṭha jahi tvam arikarśana /
MBh, 14, 66, 18.1 prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te /
MBh, 14, 77, 35.2 prasādam asya bālasya tasmāt tvaṃ kartum arhasi //
MBh, 14, 81, 7.1 tasmād asi mayā putra yuddhārthaṃ paricoditaḥ /
MBh, 14, 82, 21.1 ātmā putraḥ smṛtastasmāt tenehāsi parājitaḥ /
MBh, 14, 93, 26.2 putrapradānād varadastasmāt saktūn gṛhāṇa me //
MBh, 14, 93, 30.3 ityevaṃ sukṛtaṃ manye tasmād etat karomyaham //
MBh, 14, 93, 37.3 ātmā putraḥ smṛtastasmāt trāhyātmānam ihātmanā //
MBh, 14, 93, 50.3 devātidevastasmāt tvaṃ saktūn ādatsva me vibho //
MBh, 14, 93, 54.1 tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām /
MBh, 14, 93, 62.2 agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija //
MBh, 14, 93, 63.2 tasmād devāstavānena prītā dvijavarottama //
MBh, 14, 94, 2.1 tasmād yajñaphalaistulyaṃ na kiṃcid iha vidyate /
MBh, 15, 5, 19.2 rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmyaham //
MBh, 15, 23, 15.2 pāṇḍor iti mayā putra tasmād uddharṣaṇaṃ kṛtam //
MBh, 15, 24, 8.2 tasmāt tvam enāṃ dharmajñe samanujñātum arhasi //
MBh, 15, 44, 41.2 tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho //
MBh, 17, 2, 10.3 tena doṣeṇa patitastasmād eṣa nṛpātmajaḥ //
MBh, 17, 2, 17.1 nakulaḥ patitastasmād āgaccha tvaṃ vṛkodara /
MBh, 17, 3, 11.3 tasmān nāhaṃ jātu kathaṃcanādya tyakṣyāmy enaṃ svasukhārthī mahendra //
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
MBh, 17, 3, 14.3 na te mayā jīvayituṃ hi śakyā tasmāt tyāgas teṣu kṛto na jīvatām //
MBh, 17, 3, 20.2 tasmāt svarge na te tulyaḥ kaścid asti narādhipa //