Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 1.5 tasmāc cittavṛttibodhe puruṣasya anādisaṃbandho hetuḥ //
YSBhā zu YS, 1, 9.1, 1.13 tasmāt vikalpitaḥ sa dharmaḥ tena cāsti vyavahāra iti //
YSBhā zu YS, 1, 10.1, 1.8 tasmāt pratyayaviśeṣo nidrā /
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 1, 24.1, 1.18 tasmād yatra kāṣṭhāprāptir aiśvaryasya sa īśvaraḥ /
YSBhā zu YS, 1, 24.1, 1.23 tasmād yasya sāmyātiśayair nivirmuktam aiśvaryaṃ sa eveśvaraḥ sa puruṣaviśeṣa iti //
YSBhā zu YS, 1, 32.1, 1.7 tasmād ekam anekārtham avasthitaṃ cittam iti /
YSBhā zu YS, 1, 32.1, 1.17 tasmād ekam anekārtham avasthitaṃ ca cittam /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 15.1, 13.1 tasmād anupāyaḥ sukhasya bhogābhyāsa iti //
YSBhā zu YS, 2, 15.1, 36.1 tasmād duḥkham eva sarvaṃ vivekina iti //
YSBhā zu YS, 2, 16.1, 3.1 tasmād yad evānāgataṃ duḥkhaṃ tad evākṣipātrakalpaṃ yoginaṃ kliśnāti netaraṃ pratipattāram //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 30.1, 10.1 tasmāt parīkṣya sarvabhūtahitaṃ satyaṃ brūyāt //
YSBhā zu YS, 3, 41.1, 6.1 tasmācchrotram eva śabdaviṣayam //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 15.1, 1.8 tasmād vastujñānayor grāhyagrahaṇabhedabhinnayor vibhaktaḥ panthāḥ /
YSBhā zu YS, 4, 16.1, 1.4 tasmāt svatantro 'rthaḥ sarvapuruṣasādhāraṇaḥ svatantrāṇi ca cittāni pratipuruṣaṃ pravartante /