Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 35.1 tasmān madhūtsavākṣiptapauraloke gṛhaṃ mama /
KSS, 1, 4, 117.1 tasmādvararuciṃ mantrimukhyatve kuru yena te /
KSS, 1, 4, 120.1 tasmānnāśaya yuktyainamiti mantre mayodite /
KSS, 1, 4, 124.1 tasmāt saṃbhakṣayatvekaḥ pratyahaṃ sajalānamūn /
KSS, 1, 5, 4.1 tasmādvaraṃ sahāyaṃ taṃ śakaṭālaṃ samuddhare /
KSS, 1, 5, 74.2 tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi //
KSS, 1, 5, 138.2 tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru //
KSS, 1, 6, 105.1 sātena yasmād ūḍho 'bhūt tasmāt taṃ sātavāhanam /
KSS, 1, 7, 48.2 tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet //
KSS, 1, 8, 31.2 yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām //
KSS, 2, 4, 3.2 tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham //
KSS, 2, 4, 37.1 tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
KSS, 3, 1, 70.2 rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā //
KSS, 3, 3, 149.1 tasmātparaviruddheṣu notsahante mahāśayāḥ /
KSS, 3, 4, 62.1 tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ /
KSS, 3, 4, 243.1 tasmādyuktiṃ karomīha kāryaṃ sidhyati me yathā /
KSS, 3, 4, 332.2 palāyya pūrvavadgacchettasmātsādhu nihanmyamum //
KSS, 3, 5, 52.1 tasmād yathāvat saṃmānya siddhaye mantrimaṇḍalam /
KSS, 3, 5, 54.2 nityaṃ vairī sa te tasmād vijayasva tam agrataḥ //
KSS, 3, 6, 100.2 herambe 'narcite tasmāt pūjayainaṃ varārthinī //
KSS, 3, 6, 219.1 tasmāt tava sa rājendra jitvāpyācarataḥ śubham /
KSS, 4, 1, 30.1 tasmād viphalam āyāsaṃ jahīhi mṛgayārasam /
KSS, 4, 1, 57.1 tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt /
KSS, 4, 1, 100.1 tasmād āpadyapi tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ /
KSS, 4, 2, 41.2 tasmāt tāta mayā naiva yoddhavyaṃ gotrajaiḥ saha //
KSS, 4, 2, 123.1 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
KSS, 5, 1, 60.1 tasmādagatikastāvad varaṃ mithyā bravīmyaham /
KSS, 5, 1, 126.1 tacchrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ /
KSS, 5, 1, 229.1 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
KSS, 5, 2, 35.1 tasmāt prayāhi jaladherupakaṇṭhapratiṣṭhitam /
KSS, 5, 2, 78.1 dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
KSS, 5, 2, 95.1 tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam /
KSS, 5, 2, 104.1 tenoccaiḥ prasṛtā tasmānmukhe tasyāpatad vasā /
KSS, 5, 2, 169.2 tasmāt sametu tenāsau vṛkṣeṇevārtavī latā //
KSS, 5, 2, 176.2 tasmād eṣa yataḥ prāptastatraivānyo gaveṣyatām //
KSS, 5, 2, 244.2 tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān //
KSS, 5, 3, 217.1 tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama /
KSS, 5, 3, 250.1 sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
KSS, 6, 1, 144.1 tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā /
KSS, 6, 2, 41.1 tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ /
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau //