Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 8.48 tasmādiyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā //
ASāh, 1, 18.8 tasmātte 'saṃvidyamānān sarvadharmān kalpayanti /
ASāh, 1, 26.3 tasmātsa mahāsattvo mahāsattva iti saṃkhyāṃ gacchati //
ASāh, 1, 32.8 tasmānmahāyānaṃ mahāyānamityucyate /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 2, 17.24 tasmātkauśika mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyam anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 19.3 tasmātkauśika sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 3, 8.15 tasmātsarvajñajñānamityucyate /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.14 tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti /
ASāh, 3, 21.21 tasmāttarhi ānanda prajñāpāramitaiva pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyakā //
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.18 tasmāttarhi bhagavan prajñāpāramitāyāṃ pūjitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhavati //
ASāh, 5, 12.12 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyā artha upadeṣṭavyaḥ /
ASāh, 6, 10.40 tasmādbodhisattvayānikena pudgalena naivaṃ śikṣitavyam /
ASāh, 8, 6.3 tasmāttarhi kauśika paraṃ saṃdarśayatā samādāpayatā samuttejayatā saṃpraharṣayatā anuttarāyāṃ samyaksaṃbodhau bhūtānugamena saṃdarśayitavyaṃ samādāpayitavyaṃ samuttejayitavyaṃ saṃpraharṣayitavyam /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.6 tasmāttarhi subhūte sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena /
ASāh, 11, 1.66 tasmāttairnityakālaṃ satatasamitaṃ ṣaṭpāramitāsu śikṣitavyam /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
ASāh, 11, 17.5 tasmāttāni ca bahupratyarthikāni bhavanti /