Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
JUB, 1, 4, 3.2 yad bha iti nigacchati tasmāt tataḥ puṇyo balīvardo duhānā dhenur ukṣā daśavājī jāyante //
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 4, 5.2 yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti //
JUB, 1, 4, 8.1 tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet /
JUB, 1, 8, 7.2 tasmād ete śreṣṭhā devānām /
JUB, 1, 8, 13.1 tasmāt tapyamānasya bhūyasī kīrtir bhavati bhūyo yaśaḥ /
JUB, 1, 11, 5.2 tasmāt paśavo hiṅkarikrato vijijñāsamānā iva caranti //
JUB, 1, 11, 6.2 tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti //
JUB, 1, 11, 7.2 tasmāt tāny ādadānāny upāpapātam iva caranti //
JUB, 1, 11, 8.2 tasmāt te 'mṛtāḥ //
JUB, 1, 11, 9.2 tasmāt te pratihṛtās tantasyamānā iva caranti //
JUB, 1, 12, 1.2 tasmāt ta upadravaṃ gṛhṇanta iva caranti //
JUB, 1, 12, 2.1 nidhanam pitṛbhyas tasmād u te nidhanasaṃsthāḥ //
JUB, 1, 12, 5.2 tad yad eṣa sarvair lokaiḥ samas tasmād eṣa eva sāma /
JUB, 1, 15, 4.2 tasmāt prasāma tasmād u prasāmy annam atti //
JUB, 1, 15, 4.2 tasmāt prasāma tasmād u prasāmy annam atti //
JUB, 1, 20, 4.2 tad yad asminn idaṃ sarvam antas tasmād antaryakṣam /
JUB, 1, 22, 2.1 tasmād u ha nopagāyet /
JUB, 1, 22, 6.1 tasmād u catura evopagātṝn kurvīta /
JUB, 1, 22, 6.2 tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me mā hiṃsiṣṭeti //
JUB, 1, 23, 2.2 tasmād ākāśād vāg vadati //
JUB, 1, 24, 1.2 yad akṣarad eva tasmād akṣaram //
JUB, 1, 24, 2.1 yad v evākṣaraṃ nākṣīyata tasmād akṣayam /
JUB, 1, 29, 9.4 tad yad etair idaṃ sarvaṃ sitaṃ tasmāt sindhavaḥ //
JUB, 1, 33, 7.1 tad yat saṃyanti tasmāt sāma /
JUB, 1, 33, 9.3 tasmāt te prathamata evodyatas tāyante /
JUB, 1, 35, 2.2 tasmāt paśavo vasantā hiṅkarikrataḥ samudāyanti //
JUB, 1, 36, 7.2 tasmāt puruṣasya trīṇy asthīny āvir dantāś ca dvayāś ca nakhāḥ /
JUB, 1, 38, 3.2 tasmād u ye na etad upāvādiṣur lomaśānīva teṣāṃ śmaśānāni bhavitāraḥ /
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 44, 5.4 tad yad etair idaṃ sarvaṃ harati tasmāddharayaḥ //
JUB, 1, 47, 1.3 tasmāt sa retasaḥ pratirūpaḥ //
JUB, 1, 47, 4.4 tasmād āsu prajāsu rūpāṇy adhigamyante //
JUB, 1, 47, 5.4 tasmāt tā aparimitāḥ /
JUB, 1, 47, 7.4 tasmāt sa mathitād iva saṃtaptād iva jāyate //
JUB, 1, 48, 5.5 tasmāt tāni prapatiṣṇūni /
JUB, 1, 50, 4.6 tasmād uta gāthayā śataṃ sunoti //
JUB, 1, 50, 5.6 tasmād uta kumbyayā śataṃ sunoti //
JUB, 1, 50, 6.6 tasmād uta nārāśaṃsyā śataṃ sunoti //
JUB, 1, 50, 7.6 tasmād uta raibhyā śataṃ sunoti //
JUB, 1, 53, 3.4 tasmāt pumān dakṣiṇato yoṣām upaśete //
JUB, 1, 53, 8.8 tasmād eṣā dhīr eva prajānāṃ jīvanam eva //
JUB, 1, 53, 10.7 tasmād eṣā dhīr v eva prajānāṃ jīvanam v eva //
JUB, 1, 54, 1.2 tasmād uta brahmacārī madhu nāśnīyād vedasya palāva iti /
JUB, 1, 54, 3.2 tasmād upavasathīyāṃ rātriṃ sadasi na śayīta /
JUB, 1, 55, 1.2 tasmād āhur madhuputra iti //
JUB, 1, 55, 2.1 tasmād uta striyo madhu nāśnanti putrāṇām idaṃ vrataṃ carāma iti vadantīḥ //
JUB, 1, 56, 10.1 sa yad ekayāgre samavadata tasmād ekarce sāma /
JUB, 1, 56, 10.2 atha yad dve apāsedhat tasmād dvayor na kurvanti /
JUB, 1, 56, 10.3 atha yat tisṛbhiḥ samapādayat tasmād u tṛce sāma //
JUB, 1, 57, 1.3 tasmād bhīmalā dhiyo vā etāḥ /
JUB, 1, 57, 1.5 tasmād u bhīmalāḥ /
JUB, 1, 57, 1.6 tasmād u gāyatāṃ nāśnīyāt /
JUB, 1, 60, 1.4 tasmād bahu kiṃ ca kiṃ ca manasā dhyāyati /
JUB, 1, 60, 2.3 tasmād bahu kiṃ ca kiṃ ca vācā vadati /
JUB, 1, 60, 3.3 tasmād bahu kiṃ ca kiṃ ca cakṣuṣā paśyati /
JUB, 1, 60, 4.3 tasmād bahu kiṃ ca kiṃ ca śrotreṇa śṛṇoti /
JUB, 1, 60, 5.3 tasmād bahu kiṃ ca kiṃ cāpānena jighrati /
JUB, 2, 2, 5.2 yad asyai vāco bṛhatyai patis tasmād bṛhaspatiḥ //
JUB, 2, 3, 5.4 tasmāt paryādattā vāk /
JUB, 2, 3, 6.4 tasmāt paryādattam manaḥ /
JUB, 2, 3, 7.4 tasmāt paryāttaṃ cakṣuḥ /
JUB, 2, 3, 8.4 tasmāt paryāttaṃ śrotram /
JUB, 2, 3, 9.4 tasmāt paryātto 'pānaḥ /
JUB, 2, 8, 2.2 tasmād udgātā vṛta uttarato niveśanaṃ lipseta /
JUB, 2, 8, 7.2 yad abruvann ayaṃ vā āsya iti tasmād ayamāsyaḥ /
JUB, 2, 9, 9.1 tad yad ekam evābhisaṃpadyate tasmād ekavīraḥ /
JUB, 2, 9, 10.3 tasmād bahuputra eṣa udgītha ity evopāsitavyam iti //
JUB, 2, 11, 8.3 tasmād ayāsyaḥ /
JUB, 2, 11, 8.4 āsye ramate tasmād v evāyāsyaḥ //
JUB, 2, 11, 9.3 tasmād āṅgirasaḥ /
JUB, 2, 11, 9.4 yad v evaiṣām aṅgānāṃ rasas tasmād v evāṅgirasaḥ //
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 7.4 tasmād u lokam pradāsyantīti //
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 13, 5.3 tasmād vāva pāpaṃ na kuryāt //
JUB, 2, 14, 2.4 tasmād vā agniṃ sādhūpacaret //
JUB, 2, 14, 5.2 tasmād vā agniṃ sādhūpacarati /
JUB, 2, 15, 9.1 tasmād u haivaṃvidam eva sāmnārtvijyaṃ kārayeta /
JUB, 3, 1, 12.1 tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma //
JUB, 3, 1, 18.1 tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma //
JUB, 3, 3, 1.2 tasmād gāyatrasya stotreṇāvānyān necchriyā avacchidyā iti //
JUB, 3, 4, 2.2 tasmād bahvṛcā udite nividam adhīyante /
JUB, 3, 4, 6.1 tasmād idānīm puruṣasya śarīrāṇi pratisaṃhitāni /
JUB, 3, 12, 6.3 tasmān mety āha /
JUB, 3, 12, 6.6 tasmān meti brūyāt //
JUB, 3, 14, 12.1 tasmād u haivaṃvidam evodgāpayeta /
JUB, 3, 15, 2.2 tasmād āhur vāsiṣṭham eva brahmeti //
JUB, 3, 16, 2.2 tasmāt te vācā kurvanti /
JUB, 3, 16, 2.4 tasmāt sa tūṣṇīm āste //
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
JUB, 3, 17, 10.1 tasmād u haivaṃvidam eva brahmāṇaṃ kurvīta /
JUB, 3, 19, 1.3 tasmād om ity evānumantrayeta //
JUB, 3, 19, 7.3 tasmād om ity evānumantrayeta //
JUB, 3, 27, 11.2 tasmāt te satyā ubhaye devamanuṣyā annādyam bharanti /
JUB, 3, 31, 10.3 tasmād ālamyailājodgātety ākhyāpayanti //
JUB, 3, 32, 4.2 tasmāt tapyamānasyoṣṇataraḥ prāṇo bhavati //
JUB, 3, 32, 5.3 tasmāt sa dahati //
JUB, 3, 32, 7.2 tasmād eṣa ātapaty uṣṇataraḥ pavate //
JUB, 3, 32, 8.3 tasmāt so 'pi dahati //
JUB, 3, 33, 1.5 tasmād etam ādityam āhuḥ svara etīti //
JUB, 3, 38, 7.2 tasmād eṣaiva pratipat kāryā //
JUB, 4, 7, 3.2 tasmāt prāṅ tiṣṭhann āśrāvayati prāṅ tiṣṭhan pratyāśrāvayatīti //
JUB, 4, 8, 2.2 tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate /
JUB, 4, 21, 2.1 tasmād vā ete devā atitarām ivānyān devān yad agnir vāyur indraḥ /
JUB, 4, 21, 3.1 tasmād vā indro 'titarām ivānyān devān /