Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 4, 2.7 tasmād āhitāgnir nānṛtaṃ vadet /
TB, 1, 1, 10, 4.3 tasmād etāvanto 'gnaya ādhīyante /
TB, 1, 2, 3, 3.4 tasmāt sapta śīrṣan prāṇāḥ /
TB, 1, 2, 4, 1.9 tasmād antaremau lokau yan /
TB, 1, 2, 4, 2.7 tasmād ekaviṃśe 'han pañca divākīrtyāni kriyante /
TB, 1, 2, 6, 2.8 tasmād udante prajāḥ samedhante /
TB, 1, 2, 6, 3.4 tasmāt tat sadṛg eva /
TB, 1, 2, 6, 3.9 tasmād vayāṃsy anyataram ardham abhi paryāvartante /
TB, 1, 2, 6, 4.2 tasmān madhyataḥ paśavo variṣṭhāḥ /
TB, 2, 1, 1, 3.7 tasmād vatsaṃ jātaṃ daśa rātrīr na duhanti /
TB, 2, 1, 1, 3.10 tasmād vatsaṃ saṃsṛṣṭadhayaṃ rudro ghātukaḥ /
TB, 2, 1, 2, 2.2 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭāḥ /
TB, 2, 1, 2, 2.5 tasmād rarāṭe keśā na santi /
TB, 2, 1, 2, 6.1 tasmād agnihotram ucyate /
TB, 2, 1, 2, 6.9 tasmād agnaye sāyaṃ hūyate /
TB, 2, 1, 2, 9.9 tasmād agnir dūrān naktaṃ dadṛśe /
TB, 2, 1, 2, 10.2 tasmād dhūma evāgner divā dadṛśe /
TB, 2, 1, 2, 12.9 tasmād yad auṣasaṃ juhoti /
TB, 2, 1, 3, 9.13 tasmād dvipāccatuṣpādam atti /
TB, 2, 1, 4, 7.7 tasmād garbhā anaśnanto vardhante /
TB, 2, 1, 4, 8.8 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ /
TB, 2, 1, 4, 9.7 tasmān nānuprahṛtyam /
TB, 2, 1, 5, 2.7 tasmād āhitāgneḥ sarvam eva barhiṣyaṃ dattaṃ bhavati /
TB, 2, 1, 5, 3.7 tasmād āhuḥ /
TB, 2, 1, 5, 11.5 tasmān mat pāpīyāṃso bhrātṛvyā iti /
TB, 2, 1, 6, 4.6 tasmād yad gārhapatye 'dhiśrityāhavanīyam abhyuddravati /
TB, 2, 1, 6, 5.8 tasmād yasyaivaṃ viduṣaḥ /
TB, 2, 1, 9, 2.3 tasmād yajuṣāhutiḥ pūrvā hotavyā /
TB, 2, 2, 3, 2.6 tasmāt pūrvapakṣo 'parapakṣāt kāruṇyataraḥ /
TB, 2, 2, 3, 7.5 tasmāc chandaḥsu sadbhya ādityebhyaḥ /
TB, 2, 2, 4, 6.3 tasmāt suvarṇaṃ hiraṇyaṃ bhāryam /
TB, 2, 2, 4, 7.8 tasmāt saptadaśaḥ stomo na nirhṛtyaḥ /
TB, 2, 2, 7, 1.4 tasmād āhuḥ /
TB, 2, 2, 7, 1.7 tasmād āhuḥ /
TB, 2, 2, 7, 1.9 tasmād apy āmitrau saṃgatya /
TB, 2, 2, 7, 4.12 tasmāt putro hṛdayam /
TB, 2, 2, 7, 4.13 tasmād asmāl lokād amuṃ lokaṃ nābhikāmayante /
TB, 2, 2, 8, 8.5 tasmād āhuḥ /
TB, 2, 2, 8, 8.11 tasmāt some somaḥ procyaḥ /
TB, 2, 2, 9, 3.2 tasmāt samudrasya na pibanti /
TB, 2, 2, 9, 3.4 tasmāt paśor jāyamānād āpaḥ purastād yanti /
TB, 2, 3, 1, 1.5 tasmāc caturhotāra ucyante /
TB, 2, 3, 1, 3.10 tasmācchreṣṭham āyantaṃ prathamenaivānubudhyante /
TB, 2, 3, 6, 1.7 tasmād agnihotrasya yajñakratoḥ /
TB, 2, 3, 6, 2.4 tasmād darśapūrṇamāsayor yajñakratoḥ /
TB, 2, 3, 6, 2.10 tasmāc cāturmāsyānāṃ yajñakratoḥ //
TB, 2, 3, 6, 3.6 tasmāt paśubandhasya yajñakratoḥ /
TB, 2, 3, 6, 4.2 tasmāt saumyasyādhvarasya yajñakratoḥ /
TB, 2, 3, 6, 4.8 tasmāt saṃvatsare sarve yajñakratavo 'varudhyante /
TB, 2, 3, 6, 4.9 tasmād daśahotā caturhotā /
TB, 2, 3, 8, 1.5 tasmāt stry antarvatnī /
TB, 2, 3, 9, 5.1 tasmāt purastād vāntam /
TB, 2, 3, 9, 5.9 tasmād dakṣiṇato vāntaṃ vidyāt /
TB, 2, 3, 9, 9.2 tasmād evaṃ vidvān /
TB, 2, 3, 10, 3.9 tasmād u ha striyo bhogam aiva hārayante /
TB, 2, 3, 11, 4.12 tasmān nu haināṃś caturhotāra ity ācakṣate /
TB, 2, 3, 11, 4.13 tasmācchuśrūṣuḥ putrāṇāṃ hṛdyatamaḥ /