Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 23, 15.2 yasmādahaṃ tairvijñāto yogatatparamānasaiḥ //
LiPur, 1, 23, 25.1 yasmācca viśvarūpo vai kalpo 'yaṃ samudāhṛtaḥ /
LiPur, 1, 23, 27.1 yasmācca sarvavarṇatvaṃ prajānāṃ ca bhaviṣyati /
LiPur, 1, 23, 37.2 yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī //
LiPur, 1, 23, 40.1 somaś ca mantrasaṃyukto yasmānmama mukhāccyutaḥ /
LiPur, 1, 23, 42.1 yasmāccaiva kriyā bhūtvā dvipadā ca maheśvarī /
LiPur, 1, 26, 37.1 nāsti satyasamaṃ yasmādasatyaṃ pātakaṃ ca yat /
LiPur, 1, 30, 9.2 yasmādgatāyustvaṃ tasmānmune netumihodyataḥ //
LiPur, 1, 35, 25.1 bandhamokṣakaro yasmādurvārukamiva prabhuḥ /
LiPur, 1, 36, 42.3 bhavārcanarato yasmādbhavān sarvajña eva ca //
LiPur, 1, 37, 22.2 jaganmayo 'vahadyasmānmegho bhūtvā divāniśam //
LiPur, 1, 42, 27.1 putro'si jagatāṃ yasmāttrātā duḥkhāddhi kiṃ punaḥ /
LiPur, 1, 42, 27.2 rakṣako jagatāṃ yasmātpitā me putra sarvaga //
LiPur, 1, 42, 29.2 tvayāhaṃ nandito yasmānnandī nāmnā sureśvara //
LiPur, 1, 43, 35.1 yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī /
LiPur, 1, 43, 45.2 yasmāt suvarṇānniḥsṛtya nadyeṣā sampravartate //
LiPur, 1, 57, 7.2 yasmādvahati jyotīṃṣi pravahastena sa smṛtaḥ //
LiPur, 1, 61, 32.1 svarbhānuṃ nudate yasmāttasmātsvarbhānurucyate /
LiPur, 1, 70, 13.1 manute sarvabhūtānāṃ yasmācceṣṭā phalaṃ tataḥ /
LiPur, 1, 70, 14.1 tattvānām agrajo yasmānmahāṃś ca parimāṇataḥ /
LiPur, 1, 70, 16.2 yasmāddhārayate bhāvānbrahma tena nirucyate //
LiPur, 1, 70, 18.2 yasmādbodhayate caiva buddhistena nirucyate //
LiPur, 1, 70, 19.1 khyātiḥ pratyupabhogaś ca yasmātsaṃvartate tataḥ /
LiPur, 1, 70, 21.2 yasmājjñānānugaścaiva prajñā tena sa ucyate //
LiPur, 1, 70, 22.2 cinoti yasmādbhogārthaṃ tenāsau citirucyate //
LiPur, 1, 70, 24.1 kṛtsnaṃ ca vindate jñānaṃ yasmānmāhātmyamuttamam /
LiPur, 1, 70, 101.1 pāti yasmātprajāḥ sarvāḥ prajāpatir iti smṛtaḥ /
LiPur, 1, 70, 103.2 yasmātpuryāṃ sa śete ca tasmātpūruṣa ucyate //
LiPur, 1, 70, 143.1 yasmātteṣāṃ vṛtā buddhirduḥkhāni karaṇāni ca /
LiPur, 1, 70, 147.2 yasmātpravartate cordhvamūrdhvasrotāstataḥ smṛtaḥ //
LiPur, 1, 70, 153.2 yasmād arvāṅnyavartanta tato 'rvāksrotasas tu te //
LiPur, 1, 70, 202.1 sā tamobahulā yasmāt tato rātrirniyāmikā /
LiPur, 1, 70, 206.1 yasmāttasya tu dīvyanto jajñire tena devatāḥ /
LiPur, 1, 70, 211.1 yasmādahardevatānāṃ rātriryā sāsurī smṛtā /
LiPur, 1, 70, 216.1 yasmādbhavanti saṃhṛṣṭā jyotsnāyā udbhave prajāḥ /
LiPur, 1, 70, 219.1 yasmātteṣāṃ divā janma balinastena vai divā /
LiPur, 1, 70, 222.2 bhānti yasmāt tato 'ṃbhāṃsi śabdo'yaṃ sumanīṣibhiḥ //
LiPur, 1, 70, 227.1 rākṣasā nāma te yasmāt kṣudhāviṣṭā niśācarāḥ /
LiPur, 1, 70, 230.2 hīnāstacchiraso vālā yasmāccaivāvasarpiṇaḥ //
LiPur, 1, 70, 325.1 yasmāduktaḥ sthito'smīti tasmātsthāṇuriti smṛtaḥ /
LiPur, 1, 80, 57.1 paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ /
LiPur, 1, 89, 117.1 janayatyaṅganā yasmānna gacchetsarvayatnataḥ /
LiPur, 1, 92, 45.2 vimuktaṃ na mayā yasmānmokṣyate vā kadācana //
LiPur, 1, 92, 101.2 gāṇapatyaṃ labhedyasmādyataḥ sā muktiruttamā //
LiPur, 1, 93, 16.1 janmāntare'pi devena dagdho yasmācchivena vai /
LiPur, 2, 1, 8.1 yasmādbrahmā tataḥ sarvaṃ samāśrityaiva mucyate /
LiPur, 2, 5, 134.2 nāradaḥ parvataścaiva yasmādāvāmihāgatau //
LiPur, 2, 18, 21.1 tasmādbṛṃhati yasmāddhi paraṃ brahmeti kīrtitam /
LiPur, 2, 47, 11.2 tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ //
LiPur, 2, 48, 4.3 sarve rudrāṃśajā yasmātsaṃkṣepeṇa vadāmi vaḥ //
LiPur, 2, 55, 45.1 prītiśca vipulā yasmād asmākaṃ romaharṣaṇa //