Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 9.2 yasmāt tiryakpravṛttaḥ sa tiryaksrotas tataḥ smṛtaḥ //
ViPur, 1, 5, 17.1 yasmād arvāg vyavartanta tato 'rvāksrotasas tu te /
ViPur, 1, 9, 14.1 mayā dattām imāṃ mālāṃ yasmān na bahu manyase /
ViPur, 1, 9, 16.1 maddattā bhavatā yasmāt kṣiptā mālā mahītale /
ViPur, 1, 13, 89.1 prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā /
ViPur, 1, 18, 21.2 catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā //
ViPur, 2, 12, 28.2 yasmājjyotīṃṣi vahati pravahastena sa smṛtaḥ //
ViPur, 3, 1, 45.1 yasmādviṣṭamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ /
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 5, 16, 23.1 yasmāttvayaiṣa duṣṭātmā hataḥ keśī janārdana /
ViPur, 5, 38, 81.1 yasmādvirūparūpaṃ māṃ matvā hāsāvamānanā /