Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnasamuccaya
Rasaratnākara
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī

Buddhacarita
BCar, 8, 76.1 tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya /
BCar, 8, 86.1 narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam /
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Mahābhārata
MBh, 1, 17, 25.2 mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ //
MBh, 1, 19, 17.2 pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutam abhipetatustadānīm /
MBh, 2, 30, 40.1 āmantraṇārthaṃ dūtāṃstvaṃ preṣayasvāśugān drutam /
MBh, 6, 76, 13.2 tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni //
MBh, 6, 91, 20.2 prayayau siṃhanādena parān abhimukho drutam //
MBh, 6, 102, 23.2 paripetur drutaṃ tatra śataśo 'tha sahasraśaḥ //
MBh, 6, 108, 24.2 tasya mārgaṃ pariharan drutaṃ gaccha yatavratam //
MBh, 6, 112, 60.1 tato 'rjuno mahārāja bhīṣmam abhyadravad drutam /
MBh, 7, 15, 20.2 tasya droṇo dhanuśchittvā taṃ drutaṃ samupādravat //
MBh, 7, 22, 45.2 dadhipṛṣṭhāś candramukhāḥ pāñcālyam avahan drutam //
MBh, 7, 25, 48.2 prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam //
MBh, 7, 43, 8.2 ārād āyāntam abhyetya vasātīyo 'bhyayād drutam //
MBh, 7, 57, 13.2 drutaṃ ca yāti savitā tata etad bravīmyaham //
MBh, 7, 66, 14.3 mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam //
MBh, 7, 67, 1.3 drutaṃ samanuyātaśca droṇena rathināṃ varaḥ //
MBh, 7, 75, 17.2 samāsthāya mahātejāḥ sārjunaḥ prayayau drutam //
MBh, 7, 79, 33.2 pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva //
MBh, 7, 85, 15.2 abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata /
MBh, 7, 87, 70.2 gaccha gaccha drutaṃ pārtha dhruvo 'dya vijayo mama //
MBh, 7, 88, 3.1 āgacchata praharata drutaṃ viparidhāvata /
MBh, 7, 88, 26.2 yadi māṃ tvaṃ raṇe hitvā na yāsyācāryavad drutam //
MBh, 7, 92, 28.1 kṛtavarmā rathenaiṣa drutam āpatate śarī /
MBh, 7, 101, 74.2 puraskṛtya raṇe pārthān droṇam abhyadravad drutam //
MBh, 7, 111, 17.1 tatastava sutā rājañ śrutvā bhrātur vaco drutam /
MBh, 7, 114, 45.2 so 'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau //
MBh, 7, 114, 84.2 karṇo bhīmād apāyāsīd rathena mahatā drutam //
MBh, 7, 121, 15.1 etasminn eva kāle tu drutaṃ gacchati bhāskare /
MBh, 7, 128, 31.2 atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge //
MBh, 7, 134, 1.3 khaḍgam udyamya vegena drauṇir abhyapatad drutam //
MBh, 7, 134, 64.2 kauravaḥ pārthivo vīrastāvad vāraya taṃ drutam //
MBh, 7, 137, 49.1 prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ /
MBh, 7, 140, 14.1 virāṭaṃ drutam āyāntaṃ droṇasya nidhanaṃ prati /
MBh, 7, 142, 5.2 sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam //
MBh, 7, 142, 20.1 virāṭaṃ sahasenaṃ tu droṇārthe drutam āgatam /
MBh, 7, 144, 16.1 gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam /
MBh, 7, 146, 34.1 arjunastu drutaṃ gatvā śakuner dhanur ācchinat /
MBh, 7, 148, 17.2 abhyadravad drutaṃ karṇaḥ pṛṣṭhato vikirañ śarān //
MBh, 7, 149, 3.1 abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham /
MBh, 7, 172, 4.1 tato drutam atikramya siṃhalāṅgūlaketanam /
MBh, 8, 17, 28.2 drutaṃ senām avaikṣanta bhinnakūlām ivāpagām //
MBh, 8, 17, 110.2 bhramamāṇān apaśyāma hateṣu rathiṣu drutam //
MBh, 8, 19, 37.2 dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 21, 13.2 arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau //
MBh, 8, 32, 9.2 pattimacchūravīraughair drutam arjunam ādravat //
MBh, 8, 33, 40.3 tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ //
MBh, 8, 39, 22.2 sārathiṃ pātayāmāsa śaineyasya rathād drutam //
MBh, 8, 43, 2.2 jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate //
MBh, 8, 43, 36.1 abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ /
MBh, 8, 55, 9.2 drutaṃ yayau karṇajighāṃsayā tathā yathā marutvān balabhedane purā //
MBh, 8, 67, 34.2 śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam //
MBh, 8, 68, 25.2 manuṣyamātaṅgarathāśvarāśibhir drutaṃ vrajanto bahudhā vicūrṇitāḥ //
MBh, 8, 68, 36.2 drutaṃ prayātāḥ śibirāṇi rājan divākaraṃ raktam avekṣamāṇāḥ //
MBh, 9, 16, 11.1 tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhir abhyavidhyat /
MBh, 9, 23, 5.2 tatra gaccha drutaṃ rājaṃstato drakṣyasi kauravam //
MBh, 9, 28, 81.1 tataḥ sa ratham āsthāya drutam aśvān acodayat /
MBh, 12, 117, 35.3 dṛṣṭvā balinam atyugraṃ drutaṃ samprādravad bhayāt //
MBh, 12, 142, 29.2 yathāśuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau //
MBh, 12, 164, 18.2 tasmin pathi mahārāja sevamāno drutaṃ yayau //
MBh, 12, 166, 14.1 tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ /
MBh, 12, 263, 5.2 yanme drutaṃ prasīdeta mānuṣair ajaḍīkṛtam //
MBh, 12, 323, 36.1 sahitāścābhyadhāvanta tataste mānavā drutam /
MBh, 13, 103, 12.2 drutaṃ sarasvatīkūlāt smayann iva mahābalaḥ //
MBh, 14, 75, 9.2 āsasāda drutaṃ rājan kauravāṇāṃ mahāratham //
Rāmāyaṇa
Rām, Bā, 74, 26.2 śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ //
Rām, Ār, 41, 46.1 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam /
Rām, Yu, 83, 26.2 drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham //
Rām, Yu, 84, 6.2 gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ //
Rām, Yu, 93, 27.1 tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ /
Rām, Yu, 94, 6.2 raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam //
Rām, Utt, 6, 44.2 utpātā rākṣasendrāṇām abhāvāyotthitā drutam //
Rām, Utt, 23, 8.2 ājagāma drutaṃ devo vimānavaram āsthitaḥ //
Rām, Utt, 24, 19.2 abravīt kim idaṃ bhadre vaktum arhasi me drutam //
Rām, Utt, 29, 24.1 tataḥ sa devān saṃtyajya śakram evābhyayād drutam /
Rām, Utt, 29, 39.2 aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ //
Rām, Utt, 47, 15.2 saṃmūḍha iva duḥkhena ratham adhyāruhad drutam //
Saundarānanda
SaundĀ, 9, 27.2 niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam //
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
Amarakośa
AKośa, 1, 75.2 javo 'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 52.1 atidagdhe drutaṃ kuryāt sarvaṃ pittavisarpavat /
AHS, Śār., 4, 66.2 vardhayet saṃdhito gātraṃ marmaṇyabhihate drutam //
AHS, Nidānasthāna, 13, 25.1 vyādhikarmopavāsādikṣīṇasya bhajato drutam /
AHS, Nidānasthāna, 13, 53.1 agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ /
AHS, Cikitsitasthāna, 9, 81.2 sakṣaudrā hantyatīsāraṃ balavantam api drutam //
AHS, Kalpasiddhisthāna, 5, 47.1 drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā /
AHS, Utt., 13, 1.4 netrarogeṣvato ghoraṃ timiraṃ sādhayed drutam //
AHS, Utt., 18, 4.1 mahāsneho drutaṃ hanti sutīvrām api vedanām /
AHS, Utt., 22, 111.2 kaṇṭhāmayāścikitsitam ato drutaṃ teṣu kurvīta //
AHS, Utt., 29, 4.1 pittāt sadāhaḥ pītābho rakto vā pacyate drutam /
AHS, Utt., 35, 17.2 sarpirmadhubhyāṃ saṃyuktam agadaṃ pāyayed drutam //
AHS, Utt., 35, 45.1 kuryād amarmaviddhasya hṛdayāvaraṇaṃ drutam /
AHS, Utt., 38, 20.2 anyaiśca viṣaśophaghnaiḥ sirāṃ vā mokṣayed drutam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 158.1 rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam /
BKŚS, 7, 19.1 drutam ādityaśarmā ca gṛhītvā lagnam abravīt /
BKŚS, 17, 38.2 samudrasena godatta dhāva dhāva sakhe drutam //
BKŚS, 21, 147.1 sā tu kāpālikenoktā drutam ehi kapālini /
Harivaṃśa
HV, 3, 48.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
Kirātārjunīya
Kir, 16, 25.2 prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ //
Kir, 16, 33.2 nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni //
Kūrmapurāṇa
KūPur, 1, 34, 7.1 dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam /
Liṅgapurāṇa
LiPur, 1, 93, 8.2 drutaṃ cālpavīryaprabhinnāṅgabhinnā vayaṃ daityarājasya śastrairnikṛttāḥ //
Nāṭyaśāstra
NāṭŚ, 4, 119.2 prasārya kuñcitaṃ pādaṃ punarāvartayet drutam //
NāṭŚ, 4, 129.2 drutamutkṣipya caraṇaṃ purastādatha pātayet //
Suśrutasaṃhitā
Su, Utt., 27, 21.3 nīrujo nirvikāraśca śiśurme jāyatāṃ drutam //
Su, Utt., 49, 5.2 bībhatsair hetubhiścānyair drutamutkleśito balāt //
Sūryaśataka
SūryaŚ, 1, 17.2 padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ //
Varāhapurāṇa
VarPur, 27, 16.2 vīrabhadro'pi siṃhena rūpeṇāhatya ca drutam //
Viṣṇupurāṇa
ViPur, 1, 15, 128.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
ViPur, 5, 7, 21.2 yaśodayā samaṃ bhrānto drutaṃ praskhalitaṃ yayau //
ViPur, 5, 13, 36.2 yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ //
ViPur, 5, 30, 47.1 kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama /
Viṣṇusmṛti
ViSmṛ, 11, 6.1 tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet //
Śatakatraya
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
Bhāratamañjarī
BhāMañj, 7, 480.2 citrāsuścitrasenaśca vikeśaśceti tāndrutam //
BhāMañj, 7, 667.2 drutaṃ karṇaṃ samabhyetya śilāvarṣairatāḍayat //
BhāMañj, 7, 733.1 taṃ jihvādīptaviśikho dhṛṣṭadyumno 'vadaddrutam /
BhāMañj, 8, 215.2 karṇe drutaṃ yayau śalyaḥ śalyayanhṛdayānanam //
BhāMañj, 13, 544.2 yāto vyādho nirāśaśca mārjāre vidrute drutam //
Garuḍapurāṇa
GarPur, 1, 162, 25.2 vyādhiḥ karmopavāsādikṣīṇasya bhavati drutam //
GarPur, 1, 163, 10.2 agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca //
GarPur, 1, 168, 22.2 rasapākāntarasthāyi sarvadravyāśrayaṃ drutam //
Kathāsaritsāgara
KSS, 1, 5, 92.2 yoganandastato 'vādīddrutamānīyatāmiti //
KSS, 1, 6, 55.1 śrutvety agacchac chandogo drutaṃ caturikāgṛham /
KSS, 1, 6, 60.1 ardhacandraṃ śaraṃ matvā śiraśchedabhayāddrutam /
KSS, 1, 6, 115.1 tacchrutvā modakān rājā drutam ānāyayad bahūn /
KSS, 1, 7, 89.2 māyākapotavapuṣaṃ dharmam anvapatad drutam //
KSS, 2, 2, 96.2 nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam //
KSS, 2, 4, 99.1 upagamya drutaṃ taṃ ca nītvaikānte jagāda sā /
KSS, 2, 5, 96.2 mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam //
KSS, 2, 5, 142.1 taddhattūrakasaṃyuktaṃ madyamānayata drutam /
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 3, 2, 24.2 tāmāmantrya sa sanmantrī drutaṃ lāvāṇakaṃ yayau //
KSS, 3, 4, 306.1 vṛttenaiva ca muktena drutaṃ pravahaṇena saḥ /
KSS, 3, 5, 25.2 drutam antaḥ praviṣṭāṃ ca striyam ekāṃ dadarśa saḥ //
KSS, 4, 1, 84.1 tasminn api gate kvāpi drutaṃ pracchannakāmuke /
KSS, 4, 2, 129.2 sāścaryastad drutaṃ gatvā mama pitre 'bravījjanaḥ //
KSS, 4, 2, 228.1 anviṣyāmi drutaṃ tāvat kadācit tam avāpnuyām /
KSS, 5, 2, 25.2 nītvā pratasthe sa prātaḥ śaktidevo drutaṃ tataḥ //
KSS, 5, 2, 95.1 tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam /
KSS, 5, 3, 17.2 tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam //
KSS, 5, 3, 278.2 tena prattāścaitā drutam akhilāḥ pariṇayasvāsmān //
KSS, 6, 1, 177.1 tato 'haṃ yoṣitastasyāḥ samīpam agamaṃ drutam /
Kṛṣiparāśara
KṛṣiPar, 1, 85.2 vāhaniḥśvāsavātena taddrutaṃ ca vinaśyati //
Rasaratnasamuccaya
RRS, 9, 71.1 rasaścarati vegena drutaṃ garbhe dravanti ca /
Rasaratnākara
RRĀ, V.kh., 15, 89.1 mardayeddinamekaṃ tu garbhe dravati tad drutam /
Sūryaśatakaṭīkā
Ānandakanda
ĀK, 1, 4, 241.2 tasminkṣipeddrutaṃ nāgaṃśatadhā taddrutaṃ drutam //
Āryāsaptaśatī
Āsapt, 2, 176.1 ketakagarbhe gandhādareṇa dūrād amī drutam upetāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.9, 1.0 ya evātidrutam aśnato doṣā iti utsnehanādayaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 35.2 tyaktvā navān prapadyeran sarpāstvacamiva drutam //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 71.2 cārā mārgayituṃ jagmū raṅgakṣetrād drutaṃ bhaṭāḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
Rasakāmadhenu
RKDh, 1, 1, 123.1 rasaścarati vegena drutaṃ garbhe dravanti ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 6.0 uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ //