Occurrences

Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Skandapurāṇa
Āryāsaptaśatī
Śivapurāṇa
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 114.0 ṛṣyandhakavṛṣṇikurubhyaś ca //
Aṣṭādhyāyī, 6, 2, 34.0 rājanyabahuvacanadvandve 'ndhakavṛṣṇiṣu //
Buddhacarita
BCar, 11, 31.1 vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā mekhaladaṇḍakāśca /
Mahābhārata
MBh, 1, 57, 87.2 dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu //
MBh, 1, 122, 46.3 vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ //
MBh, 1, 176, 13.2 yādavā vāsudevena sārdham andhakavṛṣṇayaḥ /
MBh, 1, 178, 8.1 halāyudhastatra ca keśavaśca vṛṣṇyandhakāścaiva yathā pradhānāḥ /
MBh, 1, 192, 7.212 kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ /
MBh, 1, 197, 29.23 vṛṣṇyandhakapurogāśca yādavāḥ sahakeśavāḥ /
MBh, 1, 210, 2.10 kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt /
MBh, 1, 210, 18.2 bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt //
MBh, 1, 210, 19.1 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ /
MBh, 1, 211, 1.3 vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa //
MBh, 1, 211, 2.2 bhojavṛṣṇyandhakāścaiva mahe tasya girestadā //
MBh, 1, 212, 1.201 samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ /
MBh, 1, 212, 1.217 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 1, 212, 1.222 vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ /
MBh, 1, 212, 1.225 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 1, 212, 1.231 vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ /
MBh, 1, 212, 1.332 vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ /
MBh, 1, 212, 12.1 kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā /
MBh, 1, 212, 14.1 bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ /
MBh, 1, 212, 32.2 anvapadyanta te sarve bhojavṛṣṇyandhakāstadā //
MBh, 1, 213, 23.2 vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ //
MBh, 1, 213, 29.1 ete cānye ca bahavo vṛṣṇibhojāndhakāstathā /
MBh, 1, 213, 34.2 vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ //
MBh, 1, 213, 38.1 tāṃśca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 213, 52.9 pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān //
MBh, 1, 213, 53.1 te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ /
MBh, 1, 213, 56.1 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ /
MBh, 2, 13, 58.8 putrau cāndhakabhojasya vṛddho rājā ca te daśa //
MBh, 2, 17, 27.1 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ /
MBh, 2, 33, 17.1 kṣitāvandhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ /
MBh, 2, 48, 42.2 vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ //
MBh, 2, 55, 6.2 andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan //
MBh, 3, 13, 1.2 bhojāḥ pravrajitāñśrutvā vṛṣṇayaś cāndhakaiḥ saha /
MBh, 3, 16, 13.2 iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ //
MBh, 3, 16, 19.2 vṛṣṇyandhakapure rājaṃstadā saubhasamāgame //
MBh, 3, 19, 2.1 hāhākṛtam abhūt sarvaṃ vṛṣṇyandhakabalaṃ tadā /
MBh, 3, 19, 28.1 sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ /
MBh, 3, 48, 18.2 savaṅgāṅgān sapauṇḍroḍrān sacoladraviḍāndhakān //
MBh, 3, 120, 19.1 savṛṣṇibhojāndhakayodhamukhyā samāgatā kṣatriyaśūrasenā /
MBh, 3, 180, 31.1 athābravīd dharmarājaṃ tu kṛṣṇo daśārhayodhāḥ kukurāndhakāś ca /
MBh, 3, 224, 14.2 rāmaprabhṛtayaḥ sarve bhajantyandhakavṛṣṇayaḥ /
MBh, 4, 67, 23.1 vṛṣṇyandhakāś ca bahavo bhojāś ca paramaujasaḥ /
MBh, 5, 7, 1.3 saha vṛṣṇyandhakaiḥ sarvair bhojaiśca śataśastathā //
MBh, 5, 19, 17.1 kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha /
MBh, 5, 27, 2.2 bhaikṣacaryām andhakavṛṣṇirājye śreyo manye na tu yuddhena rājyam //
MBh, 5, 28, 11.1 śaineyā hi caitrakāścāndhakāśca vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāśca /
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 47, 72.1 tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam /
MBh, 5, 50, 39.1 bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ /
MBh, 5, 56, 2.2 mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam /
MBh, 5, 63, 7.1 sātyakiścāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu /
MBh, 5, 84, 4.1 vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate /
MBh, 5, 126, 39.2 sambhūya sukham edhante bhāratāndhakavṛṣṇayaḥ //
MBh, 5, 129, 3.1 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ /
MBh, 5, 129, 8.2 andhakā vṛṣṇayaścaiva pradyumnapramukhāstataḥ //
MBh, 5, 138, 13.2 pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ //
MBh, 5, 138, 23.2 ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ /
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 6, 55, 95.2 saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt //
MBh, 7, 79, 1.2 tāvakāstu samīkṣyaiva vṛṣṇyandhakakurūttamau /
MBh, 7, 117, 47.2 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam //
MBh, 7, 117, 55.1 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam /
MBh, 7, 118, 15.2 vṛṣṇyandhakāḥ kathaṃ pārtha pramāṇaṃ bhavatā kṛtāḥ //
MBh, 7, 130, 38.2 vṛkodaraṃ bhṛśam abhipūjayaṃśca te yathāndhake pratinihate haraṃ surāḥ //
MBh, 7, 131, 53.2 jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam //
MBh, 7, 169, 11.1 yāpyastvam asi pārthaiśca sarvaiścāndhakavṛṣṇibhiḥ /
MBh, 7, 169, 48.2 param andhakavṛṣṇibhyaḥ pāñcālebhyaśca mādhava //
MBh, 7, 169, 49.1 tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ /
MBh, 7, 170, 26.2 sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān //
MBh, 7, 172, 65.1 abhivādyātha rudrāya sadyo 'ndhakanipātine /
MBh, 8, 15, 18.2 mayaivaikena yudhyasva tryambakeṇāndhako yathā //
MBh, 9, 20, 12.1 nārācair vatsadantaiśca vṛṣṇyandhakamahārathau /
MBh, 10, 12, 33.1 dvārakāvāsibhiścānyair vṛṣṇyandhakamahārathaiḥ /
MBh, 12, 7, 3.1 yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam /
MBh, 12, 82, 8.2 nityotthānena sampannā nāradāndhakavṛṣṇayaḥ //
MBh, 12, 82, 29.1 mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ /
MBh, 13, 26, 31.2 vigāhati hyanālambam andhakaṃ vai sanātanam //
MBh, 14, 58, 17.1 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā /
MBh, 14, 65, 24.1 gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati /
MBh, 14, 70, 11.2 saha vṛṣṇyandhakavyāghrair upāsāṃ cakrire tadā //
MBh, 14, 84, 15.1 tataḥ puryā viniṣkramya vṛṣṇyandhakapatistadā /
MBh, 14, 88, 13.1 ityukte rājaśārdūla vṛṣṇyandhakapatistadā /
MBh, 16, 2, 1.2 kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha /
MBh, 16, 2, 3.2 kenānuśaptāste vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ /
MBh, 16, 2, 8.1 vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam /
MBh, 16, 2, 15.2 vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat //
MBh, 16, 2, 18.1 adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣviha /
MBh, 16, 3, 1.2 evaṃ prayatamānānāṃ vṛṣṇīnām andhakaiḥ saha /
MBh, 16, 3, 3.2 vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ //
MBh, 16, 3, 6.2 vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃstadā //
MBh, 16, 3, 15.1 nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane /
MBh, 16, 4, 6.1 tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 7.1 tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ /
MBh, 16, 4, 12.1 tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 29.2 bhojāndhakā mahārāja śaineyaṃ paryavārayan //
MBh, 16, 4, 33.1 sa bhojaiḥ saha saṃyuktaḥ sātyakiścāndhakaiḥ saha /
MBh, 16, 4, 36.1 tato 'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā /
MBh, 16, 4, 41.1 pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ /
MBh, 16, 5, 18.1 sa cintayāno 'ndhakavṛṣṇināśaṃ kurukṣayaṃ caiva mahānubhāvaḥ /
MBh, 16, 6, 2.1 śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān /
MBh, 16, 6, 8.1 tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām /
MBh, 16, 8, 10.1 śakraprastham ahaṃ neṣye vṛṣṇyandhakajanaṃ svayam /
MBh, 16, 8, 34.1 bhṛtyāstvandhakavṛṣṇīnāṃ sādino rathinaśca ye /
MBh, 16, 8, 36.1 putrāścāndhakavṛṣṇīnāṃ sarve pārtham anuvratāḥ /
MBh, 16, 8, 38.2 bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ //
MBh, 16, 8, 61.1 prekṣatastveva pārthasya vṛṣṇyandhakavarastriyaḥ /
MBh, 16, 9, 9.2 bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi //
MBh, 16, 9, 25.2 brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ /
MBh, 16, 9, 38.2 ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati //
MBh, 17, 1, 1.2 evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavam /
MBh, 18, 4, 14.2 gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān /
Rāmāyaṇa
Rām, Ār, 29, 27.2 rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ //
Rām, Yu, 33, 6.2 ayudhyata mahātejāstryambakeṇa yathāndhakaḥ //
Rām, Utt, 6, 26.1 ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ /
Daśakumāracarita
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
Harivaṃśa
HV, 1, 5.2 na tu vṛṣṇyandhakānāṃ vai tad bhavān prabravītu me //
HV, 1, 9.2 nāmabhiḥ karmabhiś caiva vṛṣṇyandhakamahārathāḥ //
HV, 9, 26.3 bhojavṛṣṇyandhakair guptāṃ vāsudevapurogamaiḥ //
HV, 13, 49.2 kathā yatra samutpannā vṛṣṇyandhakakulānvayā //
HV, 24, 3.1 mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau /
HV, 25, 13.2 vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ //
HV, 25, 14.2 dūtaṃ ca preṣayāmāsa vṛṣṇyandhakaniveśane //
HV, 25, 15.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim /
HV, 27, 2.1 andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam /
HV, 27, 16.1 andhakāt kāśyaduhitā caturo 'labhatātmajān /
HV, 27, 24.1 āhukīṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ //
HV, 28, 8.2 sudaṃṣṭraṃ ca sucāruṃ ca kṛṣṇam ity andhakāḥ smṛtāḥ //
HV, 28, 13.1 sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane /
HV, 28, 17.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt /
HV, 29, 29.1 prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ /
HV, 29, 30.1 akrūras tv andhakaiḥ sārdham apāyād bharatarṣabha /
HV, 29, 32.2 tataḥ prasādayāmāsur akrūraṃ kukurāndhakāḥ //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 12, 32.2 bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 73.2 labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram //
KūPur, 1, 15, 89.2 avāpa tanmahad rājyamandhako 'surapuṅgavaḥ //
KūPur, 1, 15, 125.1 etasminnantare daityo hyandhako nāma durmatiḥ /
KūPur, 1, 15, 126.1 samprāptam andhakaṃ dṛṣṭvā śaṅkaraḥ kālabhairavaḥ /
KūPur, 1, 15, 128.1 tataḥ sahasraśo daityaḥ sasarjāndhakasaṃjñitān /
KūPur, 1, 15, 128.2 nandiṣeṇādayo daityair andhakair abhinirjitāḥ //
KūPur, 1, 15, 130.1 sarve 'ndhakaṃ daityavaraṃ samprāpyātibalānvitāḥ /
KūPur, 1, 15, 132.1 tato 'ndhakanisṛṣṭāste śataśo 'tha sahasraśaḥ /
KūPur, 1, 15, 134.1 dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
KūPur, 1, 15, 136.1 tathāndhakasahasraṃ tu devībhiryamasādanam /
KūPur, 1, 15, 137.1 dṛṣṭvā parāhataṃ sainyamandhako 'pi mahāsuraḥ /
KūPur, 1, 15, 168.1 tadantare mahādaityo hyandhako manmathārditaḥ /
KūPur, 1, 15, 176.1 dṛṣṭvāndhakaṃ samayāntaṃ bhagavān garuḍadhvajaḥ /
KūPur, 1, 15, 177.1 hantumarhasi daityeśamandhakaṃ lokakaṇṭakam /
KūPur, 1, 15, 184.1 tataḥ kālāgnirudro 'sau gṛhītvāndhakamīśvaraḥ /
KūPur, 1, 15, 185.1 dṛṣṭvāndhakaṃ devagaṇāḥ śūlaprotaṃ pitāmahaḥ /
KūPur, 1, 15, 187.1 saṃsthāpito 'tha śūlāgre so 'ndhako dagdhakilbiṣaḥ /
KūPur, 1, 15, 188.1 andhaka uvāca /
KūPur, 1, 15, 204.2 gaṇeśvarā mahādevamandhakaṃ devasannidhau //
KūPur, 1, 15, 208.2 sakeśavaḥ sahāndhako jagāma śaṅkarāntikam //
KūPur, 1, 15, 209.1 nirīkṣya devamāgataṃ sa śaṅkaraḥ sahāndhakam /
KūPur, 1, 15, 211.2 avāpa sāndhakaṃ sukhaṃ prasādamandhakaṃ prati //
KūPur, 1, 15, 211.2 avāpa sāndhakaṃ sukhaṃ prasādamandhakaṃ prati //
KūPur, 1, 15, 212.1 athāndhako maheśvarīṃ dadarśa devapārśvagām /
KūPur, 1, 15, 218.2 saṃstutā daityapatinā putratve jagṛhe 'ndhakam //
KūPur, 1, 15, 237.1 etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam /
KūPur, 1, 16, 1.2 andhake nigṛhīte vai prahlādasya mahātmanaḥ /
KūPur, 1, 23, 35.2 andhakaṃ vai mahābhojaṃ vṛṣṇiṃ devāvṛdhaṃ nṛpam /
KūPur, 1, 23, 47.1 andhakāt kāśyaduhitā lebhe ca caturaḥ sutān /
KūPur, 2, 44, 93.2 nigrahaścāndhakasyātha gāṇapatyamanuttamam //
Liṅgapurāṇa
LiPur, 1, 2, 47.1 vṛṣṇyandhakavināśāya śāpaḥ piṇḍāravāsinām /
LiPur, 1, 2, 50.1 purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām /
LiPur, 1, 64, 106.1 tatastuṣṭo mahādevo manmathāndhakamardanaḥ /
LiPur, 1, 66, 61.2 yatiryayātiḥ saṃyātirāyātiḥ pañcamo 'ndhakaḥ //
LiPur, 1, 69, 2.1 andhakaṃ ca mahābhāgaṃ vṛṣṇiṃ ca yadunandanam /
LiPur, 1, 69, 32.1 andhakātkāśyaduhitā lebhe ca caturaḥ sutān /
LiPur, 1, 76, 51.1 samprekṣya cāndhakaṃ pārśve kṛtāñjalipuṭaṃ sthitam /
LiPur, 1, 92, 187.2 tatrāndhakaṃ mahādaityaṃ hiraṇyākṣasutaṃ prabhuḥ //
LiPur, 1, 93, 1.2 andhako nāma daityendro mandare cārukandare /
LiPur, 1, 93, 2.3 andhakānugrahaṃ caiva mandare śoṣaṇaṃ tathā //
LiPur, 1, 93, 4.1 purāndhaka iti khyātastapasā labdhavikramaḥ /
LiPur, 1, 93, 7.1 evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ /
LiPur, 1, 93, 9.2 gaṇeśvaraiś ca bhagavānandhakābhimukhaṃ yayau //
LiPur, 1, 93, 11.2 bhasmīkṛtya mahādevo nirbibhedāndhakaṃ tadā //
LiPur, 1, 93, 12.2 dṛṣṭvāndhakaṃ nanādeśaṃ praṇamya sa pitāmahaḥ //
LiPur, 1, 93, 15.1 dagdho'gninā ca śūlena protaḥ preta ivāndhakaḥ /
LiPur, 1, 93, 19.2 evaṃ saṃcintya tuṣṭātmā so 'ndhakaś cāndhakārdanam //
LiPur, 1, 93, 19.2 evaṃ saṃcintya tuṣṭātmā so 'ndhakaś cāndhakārdanam //
LiPur, 1, 93, 22.2 varānvaraya daityendra varado'haṃ tavāndhaka //
LiPur, 1, 93, 25.1 śrutvā bhavo'pi vacanamandhakasya mahātmanaḥ /
LiPur, 1, 94, 3.3 purāndhakāsureśasya pitā kālāntakopamaḥ //
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
LiPur, 2, 11, 34.2 kṣetrajñatvam atho dhatte bhagavānandhakāntakaḥ //
LiPur, 2, 50, 5.1 utpādya putraṃ gaṇapaṃ cāndhakaṃ cāruvikramam /
Matsyapurāṇa
MPur, 44, 48.1 andhakaṃ ca mahābhojaṃ vṛṣṇiṃ ca yadunandanam /
MPur, 44, 84.2 sudaṃṣṭraśca sunābhaśca kṛṣṇa ityandhakā matāḥ //
MPur, 44, 85.1 andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ /
MPur, 47, 33.1 yadarthamiha sambhūto viṣṇurvṛṣṇyandhakottamaḥ /
MPur, 47, 44.2 andhakākhyo'ṣṭamasteṣāṃ navamo vṛtraghātakaḥ //
MPur, 47, 50.2 asurāśca piśācāśca dānavāścāndhakāhave //
MPur, 55, 16.2 gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya //
MPur, 114, 36.1 āvantāśca kaliṅgāśca mūkāścaivāndhakaiḥ saha /
MPur, 132, 22.2 īśānāya bhayaghnāya namastvandhakaghātine //
MPur, 134, 32.2 śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam //
MPur, 154, 262.2 namo'stvameyāndhakamardakāya namaḥ śaraṇyāya namo'guṇāya //
MPur, 156, 11.2 andhakasya suto dṛptaḥ piturvadhamanusmaran //
MPur, 156, 14.2 hate tadāndhake daitye giriśenāmaradviṣi //
MPur, 158, 14.2 vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā //
Varāhapurāṇa
VarPur, 27, 1.2 pūrvamāsīnmahādaityo balavānandhako bhuvi /
VarPur, 27, 2.2 brahmāṇaṃ śaraṇaṃ jagmurandhakasya bhayārditāḥ //
VarPur, 27, 4.2 andhakenārditāḥ sarve vayaṃ devā jagatpate /
VarPur, 27, 5.2 andhakānnaiva śakto'haṃ trātuṃ vai surasattamāḥ /
VarPur, 27, 10.2 rakṣasva deva balinastvandhakād duṣṭacetasaḥ //
VarPur, 27, 11.2 tāvat sainyena mahatā tatraivāndhaka āyayau //
VarPur, 27, 18.2 ādāya triśikhaṃ bhīmaṃ sagaṇo'ndhakamanvayāt //
VarPur, 27, 23.1 tatra bhagneṣu deveṣu svayaṃ rudro'ndhakaṃ yayau /
VarPur, 27, 24.3 tatrāndhakā asaṃkhyātā babhūvurapare bhṛśam //
VarPur, 27, 25.1 tad dṛṣṭvā mahadāścaryaṃ rudraḥ śūle'ndhakaṃ mṛdhe /
VarPur, 27, 26.1 itare 'pyandhakāḥ sarve cakreṇa parameṣṭhinā /
VarPur, 27, 36.2 kṣayaṃ gatāsurī māyā sa ca siddho'ndhako'bhavat /
Viṣṇupurāṇa
ViPur, 1, 21, 12.1 andhako narakaś caiva kālanābhas tathaiva ca /
ViPur, 4, 13, 1.2 bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇisaṃjñāḥ satvatasya putrā babhūvuḥ //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 14, 12.1 kukurabhajamānaśucikambalabarhiṣākhyās tathāndhakasya catvāraḥ putrāḥ //
ViPur, 5, 32, 21.2 manuṣyeṣu dadau dṛṣṭiṃ teṣvapyandhakavṛṣṇiṣu //
ViPur, 5, 35, 16.1 praṇatiryā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ /
ViPur, 5, 37, 12.1 musalasyātha lohasya cūrṇitasyāndhakairdvija /
ViPur, 5, 37, 37.1 prāpya prabhāsaṃ prayatāḥ snātāste kukurāndhakāḥ /
ViPur, 5, 38, 28.1 prekṣataścaiva pārthasya vṛṣṇyandhakavarastriyaḥ /
ViPur, 5, 38, 60.2 vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam //
Abhidhānacintāmaṇi
AbhCint, 2, 114.1 gajapūṣapurānaṅgakālāndhakamakhāsuhṛt /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 12.1 madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ /
BhāgPur, 1, 14, 25.3 madhubhojadaśārhārhasātvatāndhakavṛṣṇayaḥ //
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 3, 3, 25.1 tataḥ katipayair māsair vṛṣṇibhojāndhakādayaḥ /
BhāgPur, 10, 1, 69.1 ugrasenaṃ ca pitaraṃ yadubhojāndhakādhipam /
Bhāratamañjarī
BhāMañj, 11, 34.1 tuṣṭo 'tha bhagavānetya svayamandhakasūdanaḥ /
BhāMañj, 13, 928.2 bhīṣmaḥ pṛṣṭo 'vadatkṛṣṇo yadāhāndhakabhūpatim //
BhāMañj, 16, 19.1 kṣayāya musalībhūtaṃ sahasāndhakavṛṣṇiṣu /
Garuḍapurāṇa
GarPur, 1, 139, 37.2 bhajino bhajamānaśca sātvatādandhakaḥ sutaḥ //
GarPur, 1, 139, 45.1 pṛthurvipṛthuścitrasya tvandhakasya śuciḥ smṛtaḥ /
Kathāsaritsāgara
KSS, 1, 1, 19.1 yenāndhakāsurapaterekasyārpayatā hṛdi /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 143.1 tumbarau sānujaḥ sauraḥ saurabho vanajo'ndhakaḥ /
Skandapurāṇa
SkPur, 2, 15.1 andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam /
SkPur, 2, 17.2 sutasya ca tathotpattirdevyāścāndhakadarśanam //
SkPur, 2, 21.1 andhakāsurasaṃvādo mandarāgamanaṃ tathā /
SkPur, 2, 22.1 nigrahaścāndhakasyātha yuddhena mahatā tathā /
SkPur, 21, 33.1 mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine /
Āryāsaptaśatī
Āsapt, 2, 354.2 śūlaprotaṃ sarudhiram idam andhakavapur ivābhāti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā //
ŚivaPur, Dharmasaṃhitā, 4, 12.2 nimīlite cakṣuṣī me bhavatyā sa svedajaścāndhakanāmadheyaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 24.1 mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca /
ŚivaPur, Dharmasaṃhitā, 4, 31.2 tataḥ prahṛṣṭo ditijendrarājye tamandhakaṃ tatra sa cābhyaṣiñcat //
Bhāvaprakāśa
BhPr, 6, 2, 114.0 tumburuḥ saurabhaḥ sauro vanajaḥ sānujo 'ndhakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 15.1 pinākapāṇiṃ varadaṃ triśūlinamumāpatiṃ hyandhakanāśanaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 45, 5.1 sūnur brahmasutasyāyam andhako nāma durmadaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 7.1 etasminn andhakaḥ kāle cintayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 45, 8.2 paraṃ sa niścayaṃ kṛtvā so 'ndhako nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 45, 27.1 devasya vacanaṃ śrutvā so 'ndhako vimanāḥ sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 7.2 mātuliṅgakarāścānye dhāvanti hyandhakaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 46, 11.1 hṛṣṭastuṣṭo 'vasattatra sacivaiḥ saha so 'ndhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 13.1 sa evamandhakas tatra kiyantaṃ kālamāvasat /
SkPur (Rkh), Revākhaṇḍa, 46, 17.2 suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 23.1 upaviṣṭo 'ndhakastatra śakrasyaivāsane śubhe /
SkPur (Rkh), Revākhaṇḍa, 46, 33.2 tataḥ pravavṛte yuddhamandhakasya suraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 47, 7.2 andhakākhyo mahādaityo balavān padmasambhava /
SkPur (Rkh), Revākhaṇḍa, 47, 17.2 hṛtarājyā hyandhakena kṛtā nistejasaḥ prabho //
SkPur (Rkh), Revākhaṇḍa, 48, 1.2 kasminsthāne 'vasad deva so 'ndhako daityapuṃgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 6.1 tato 'ndhako mṛdhe kruddho bāṇamārgeṇa nirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 27.3 na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka //
SkPur (Rkh), Revākhaṇḍa, 48, 39.1 cintayāmāsa deveśo hyandhako 'yaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 46.2 śarāsaneṇa tatraiva andhakaśchāditas tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 58.3 raṇaprayogairyudhyantau yuyudhāte śivāndhakau //
SkPur (Rkh), Revākhaṇḍa, 48, 59.2 andhakaṃ prati deveśaścintayāmāsa nigraham /
SkPur (Rkh), Revākhaṇḍa, 48, 77.2 andhako 'pi ca tān dṛṣṭvā dānavānavaniṃ gatān /
SkPur (Rkh), Revākhaṇḍa, 49, 1.2 andhakaṃ tu nihatyātha devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 25.3 jayāndhakavināśāya jaya gaṅgāśirodhara //
SkPur (Rkh), Revākhaṇḍa, 85, 19.1 jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 104.2 jaya bhairavadehanilīnapare jaya andhakaraktaviśoṣakare //
SkPur (Rkh), Revākhaṇḍa, 154, 2.1 andhakaṃ samare hatvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 46.2 praśaṃsā śūlabhedasya tatraivāndhakavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 47.1 devāśvāsanadānaṃ ca tathaivāndhakanigrahaḥ /