Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Nighaṇṭuśeṣa
Śivapurāṇa
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 8, 15, 18.2 mayaivaikena yudhyasva tryambakeṇāndhako yathā //
Rāmāyaṇa
Rām, Ār, 29, 27.2 rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ //
Rām, Yu, 33, 6.2 ayudhyata mahātejāstryambakeṇa yathāndhakaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 89.2 avāpa tanmahad rājyamandhako 'surapuṅgavaḥ //
KūPur, 1, 15, 125.1 etasminnantare daityo hyandhako nāma durmatiḥ /
KūPur, 1, 15, 137.1 dṛṣṭvā parāhataṃ sainyamandhako 'pi mahāsuraḥ /
KūPur, 1, 15, 168.1 tadantare mahādaityo hyandhako manmathārditaḥ /
KūPur, 1, 15, 187.1 saṃsthāpito 'tha śūlāgre so 'ndhako dagdhakilbiṣaḥ /
KūPur, 1, 15, 188.1 andhaka uvāca /
KūPur, 1, 15, 208.2 sakeśavaḥ sahāndhako jagāma śaṅkarāntikam //
KūPur, 1, 15, 212.1 athāndhako maheśvarīṃ dadarśa devapārśvagām /
Liṅgapurāṇa
LiPur, 1, 66, 61.2 yatiryayātiḥ saṃyātirāyātiḥ pañcamo 'ndhakaḥ //
LiPur, 1, 93, 1.2 andhako nāma daityendro mandare cārukandare /
LiPur, 1, 93, 4.1 purāndhaka iti khyātastapasā labdhavikramaḥ /
LiPur, 1, 93, 7.1 evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ /
LiPur, 1, 93, 15.1 dagdho'gninā ca śūlena protaḥ preta ivāndhakaḥ /
LiPur, 1, 93, 19.2 evaṃ saṃcintya tuṣṭātmā so 'ndhakaś cāndhakārdanam //
Varāhapurāṇa
VarPur, 27, 1.2 pūrvamāsīnmahādaityo balavānandhako bhuvi /
VarPur, 27, 11.2 tāvat sainyena mahatā tatraivāndhaka āyayau //
VarPur, 27, 36.2 kṣayaṃ gatāsurī māyā sa ca siddho'ndhako'bhavat /
Viṣṇupurāṇa
ViPur, 1, 21, 12.1 andhako narakaś caiva kālanābhas tathaiva ca /
Garuḍapurāṇa
GarPur, 1, 139, 37.2 bhajino bhajamānaśca sātvatādandhakaḥ sutaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 143.1 tumbarau sānujaḥ sauraḥ saurabho vanajo'ndhakaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā //
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 114.0 tumburuḥ saurabhaḥ sauro vanajaḥ sānujo 'ndhakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 5.1 sūnur brahmasutasyāyam andhako nāma durmadaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 7.1 etasminn andhakaḥ kāle cintayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 45, 8.2 paraṃ sa niścayaṃ kṛtvā so 'ndhako nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 45, 27.1 devasya vacanaṃ śrutvā so 'ndhako vimanāḥ sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 11.1 hṛṣṭastuṣṭo 'vasattatra sacivaiḥ saha so 'ndhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 13.1 sa evamandhakas tatra kiyantaṃ kālamāvasat /
SkPur (Rkh), Revākhaṇḍa, 46, 17.2 suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 23.1 upaviṣṭo 'ndhakastatra śakrasyaivāsane śubhe /
SkPur (Rkh), Revākhaṇḍa, 48, 1.2 kasminsthāne 'vasad deva so 'ndhako daityapuṃgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 6.1 tato 'ndhako mṛdhe kruddho bāṇamārgeṇa nirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 39.1 cintayāmāsa deveśo hyandhako 'yaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 46.2 śarāsaneṇa tatraiva andhakaśchāditas tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 77.2 andhako 'pi ca tān dṛṣṭvā dānavānavaniṃ gatān /