Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Yogasūtra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 2.5 na dṛṣṭer draṣṭāraṃ paśyeḥ /
BĀU, 3, 7, 23.2 adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 8, 11.1 tad vā etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ /
BĀU, 3, 8, 11.2 nānyad ato 'sti draṣṭṛ /
BĀU, 4, 3, 32.1 salila eko draṣṭādvaito bhavati /
Chāndogyopaniṣad
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 6.0 draṣṭāraṃ vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
Buddhacarita
BCar, 12, 38.1 draṣṭā śrotā ca mantā ca kāryakaraṇameva ca /
Carakasaṃhitā
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Mahābhārata
MBh, 5, 81, 67.1 devāsurasya draṣṭāraḥ purāṇasya mahādyute /
MBh, 6, BhaGī 14, 19.1 nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
MBh, 7, 142, 38.2 draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha //
MBh, 12, 28, 53.1 na hyeva puruṣo draṣṭā svargasya narakasya vā /
MBh, 12, 126, 52.1 tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣvarthakṛteṣviha /
MBh, 12, 210, 10.1 prakṛteśca vikārāṇāṃ draṣṭāram aguṇānvitam /
MBh, 12, 307, 14.1 draṣṭā svargasya na hyasti tathaiva narakasya ca /
MBh, 12, 339, 17.1 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca /
MBh, 14, 16, 20.2 draṣṭāram uccanīcānāṃ karmabhir dehināṃ gatim //
MBh, 14, 20, 21.1 ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ /
MBh, 14, 25, 6.1 ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ /
Rāmāyaṇa
Rām, Ār, 4, 19.1 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam /
Yogasūtra
YS, 2, 17.1 draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ //
YS, 2, 20.1 draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 6.2 na hi dṛṣṭena dṛṣṭārthe draṣṭur bhavati saṃśayaḥ //
Liṅgapurāṇa
LiPur, 2, 11, 27.2 draṣṭā viśveśvaro devaḥ śaśikhaṇḍaśikhāmaṇiḥ //
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 19.2 kaivalyam mādhyasthyaṃ draṣṭṛtvam akartṛbhāvaśca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 19.2, 1.13 tasmād draṣṭṛtvam akartṛbhāvaśca /
SKBh zu SāṃKār, 19.2, 1.14 yasmānmadhyasthas tasmād draṣṭā tasmād akartā puruṣasteṣāṃ karmaṇām iti /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 1.1 draṣṭā buddheḥ pratisaṃvedī puruṣaḥ //
YSBhā zu YS, 2, 19.1, 25.1 atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 23.1, 2.1 tasmāt saṃyogād dṛśyasyopalabdhir yā sa bhogaḥ yā tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 1.3 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā //
BhāgPur, 4, 7, 37.2 dṛṣṭaḥ kiṃ no dṛgbhir asadgrahais tvaṃ pratyagdraṣṭā dṛśyate yena viśvam /
Bhāratamañjarī
BhāMañj, 13, 351.1 tasmātkramāgataṃ kuryāddraṣṭāraṃ nṛpatirhitam /
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
BhāMañj, 13, 979.2 vyājahārobhayostattvaṃ draṣṭā śantanunandanaḥ //
Garuḍapurāṇa
GarPur, 1, 14, 4.2 ṣaḍvidheṣu sthito draṣṭā śrotā ghrātā hyatīndriyaḥ //
GarPur, 1, 15, 135.1 rūpadraṣṭā ca cakṣuḥstho niyantā cakṣuṣastathā /
Tantrāloka
TĀ, 1, 85.1 svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti /
Ānandakanda
ĀK, 1, 3, 28.1 hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 4.0 dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 18.1 draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ /