Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Yogasūtra
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 23.2 adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 4, 3, 32.1 salila eko draṣṭādvaito bhavati /
Chāndogyopaniṣad
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
Buddhacarita
BCar, 12, 38.1 draṣṭā śrotā ca mantā ca kāryakaraṇameva ca /
Carakasaṃhitā
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Mahābhārata
MBh, 6, BhaGī 14, 19.1 nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
MBh, 12, 28, 53.1 na hyeva puruṣo draṣṭā svargasya narakasya vā /
MBh, 12, 126, 52.1 tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣvarthakṛteṣviha /
MBh, 12, 307, 14.1 draṣṭā svargasya na hyasti tathaiva narakasya ca /
MBh, 12, 339, 17.1 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca /
MBh, 14, 20, 21.1 ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ /
MBh, 14, 25, 6.1 ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ /
Rāmāyaṇa
Rām, Ār, 4, 19.1 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam /
Yogasūtra
YS, 2, 20.1 draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ //
Liṅgapurāṇa
LiPur, 2, 11, 27.2 draṣṭā viśveśvaro devaḥ śaśikhaṇḍaśikhāmaṇiḥ //
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 19.2, 1.14 yasmānmadhyasthas tasmād draṣṭā tasmād akartā puruṣasteṣāṃ karmaṇām iti /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 1.1 draṣṭā buddheḥ pratisaṃvedī puruṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 37.2 dṛṣṭaḥ kiṃ no dṛgbhir asadgrahais tvaṃ pratyagdraṣṭā dṛśyate yena viśvam /
Bhāratamañjarī
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
BhāMañj, 13, 979.2 vyājahārobhayostattvaṃ draṣṭā śantanunandanaḥ //
Garuḍapurāṇa
GarPur, 1, 14, 4.2 ṣaḍvidheṣu sthito draṣṭā śrotā ghrātā hyatīndriyaḥ //
GarPur, 1, 15, 135.1 rūpadraṣṭā ca cakṣuḥstho niyantā cakṣuṣastathā /
Ānandakanda
ĀK, 1, 3, 28.1 hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 18.1 draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ /