Occurrences

Liṅgapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasādhyāya
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Liṅgapurāṇa
LiPur, 1, 76, 59.2 vighneśena ca yo dhīmān śivasāyujyamāpnuyāt //
LiPur, 1, 85, 77.1 vighneśo mātaro durgā kṣetrajño devatā diśaḥ /
LiPur, 1, 104, 6.2 vighneśaṃ śaṅkaraṃ sraṣṭuṃ gaṇapaṃ stotumarhatha //
LiPur, 2, 22, 30.2 vighneśaṃ varuṇaṃ caiva guruṃ tīrthaṃ samarcayet //
LiPur, 2, 24, 36.1 ādau cānte ca saṃpūjyo vighneśo jagadīśvaraḥ /
LiPur, 2, 31, 5.2 nyāsaṃ tu paritaḥ kuryādvighneśānparibhāgataḥ //
LiPur, 2, 31, 6.1 pūrvoktahemamānena vighneśānapi kārayet /
LiPur, 2, 37, 13.2 mūrtiṃ vighneśamantraiśca dāpayetpūrvavatpunaḥ //
LiPur, 2, 48, 45.1 vṛṣāgnimātṛvighneśakumārānapi yatnataḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 121.1 herambo gaṇavighneśaḥ parśupāṇirvināyakaḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 8.1 vilokya vighneśavidhiṃ tadeśvaro durantavīryo 'vitathābhisaṃdhiḥ /
Garuḍapurāṇa
GarPur, 1, 42, 2.1 saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā /
GarPur, 1, 43, 12.1 vighneśo viṣṇurityete sthitāstantuṣu devatāḥ /
GarPur, 1, 86, 21.1 natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate /
GarPur, 1, 116, 4.2 tṛtīyāyāṃ tridevāśca gaurīvighneśaśaṅkarāḥ //
Kathāsaritsāgara
KSS, 3, 6, 83.1 vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
Rasādhyāya
RAdhy, 1, 10.2 śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye //
Ānandakanda
ĀK, 1, 3, 55.1 dhyātvārcayedraktapuṣpaistato vighneśabhairavau /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 25.2 ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 123, 1.3 yatra tiṣṭhati vighneśo gaṇanātho mahābalaḥ //