Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 21, 72.2 lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau //
LiPur, 1, 36, 48.2 dadhīcaḥ sasmitaṃ sākṣāt sadasadvyaktikāraṇam //
LiPur, 1, 38, 12.1 sanātanaṃ satāṃ śreṣṭhaṃ naiṣkarmyeṇa gatāḥ param /
LiPur, 1, 57, 39.2 ādityagrahapīḍāyāṃ sadbhiḥ kāryārthasiddhaye //
LiPur, 1, 64, 102.2 putreṇa lokāñjayatītyuktaṃ sadbhiḥ sadaiva hi //
LiPur, 1, 65, 158.1 sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ /
LiPur, 1, 67, 2.2 pratikūlamatiścaiva na sa putraḥ satāṃ mataḥ //
LiPur, 1, 67, 3.1 mātāpitrorvacanakṛtsadbhiḥ putraḥ praśasyate /
LiPur, 1, 70, 84.2 īśvarādhiṣṭhitātpūrvaṃ tasmātsadasadātmakāt //
LiPur, 1, 74, 25.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
LiPur, 1, 78, 23.1 prasaṃgādvāpi yo martyaḥ satāṃ sakṛdaho dvijāḥ /
LiPur, 1, 85, 86.2 jñāninaṃ sadguṇopetaṃ dhyānayogaparāyaṇam //
LiPur, 1, 85, 127.1 sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute /
LiPur, 1, 85, 127.2 sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam //
LiPur, 1, 85, 129.2 sadācāravatāṃ puṃsāṃ sarvatrāpyabhayaṃ bhavet //
LiPur, 1, 85, 130.2 sadācāreṇa devatvam ṛṣitvaṃ ca varānane //
LiPur, 1, 86, 12.1 asannikṛṣṭe tvarthe'pi śāstraṃ tacchravaṇātsatām /
LiPur, 1, 86, 20.1 prajayā karmaṇā muktirdhanena ca satāṃ na hi /
LiPur, 1, 86, 23.1 vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ /
LiPur, 1, 86, 61.1 sarvamātmani saṃpaśyetsaccāsacca samāhitaḥ /
LiPur, 1, 87, 8.2 vikāro naiva māyaiṣā sadasadvyaktivarjitā //
LiPur, 1, 88, 1.2 kena yogena vai sūta guṇaprāptiḥ satāmiha /
LiPur, 1, 89, 4.2 avamāno 'mṛtaṃ tatra sanmāno viṣamucyate //
LiPur, 1, 89, 13.2 tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmam adūṣayan //
LiPur, 1, 89, 31.1 sadācāraratāḥ śāntāḥ svadharmaparipālakāḥ /
LiPur, 1, 89, 112.1 ṣaṣṭhyāṃ gamyā mahābhāgā satputrajananī bhavet /
LiPur, 1, 89, 121.1 sarveṣāmeva bhūtānāṃ sadācāraḥ prakīrtitaḥ /
LiPur, 1, 89, 121.2 yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ //
LiPur, 1, 90, 23.1 sadbhiḥ saha viniścitya yadbrūyustatsamācaret //
LiPur, 1, 90, 24.1 careddhi śuddhaḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca satsamāhitaḥ /
LiPur, 1, 95, 39.1 sadasadvyaktihīnāya mahataḥ kāraṇāya te /
LiPur, 1, 98, 28.1 arthitavyaḥ sadācāraḥ sarvaśaṃbhurmaheśvaraḥ /
LiPur, 1, 98, 71.2 buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ //
LiPur, 1, 98, 95.1 udārakīrtir udyogī sadyogī sadasanmayaḥ /
LiPur, 1, 98, 95.1 udārakīrtir udyogī sadyogī sadasanmayaḥ /
LiPur, 1, 98, 129.2 sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ //
LiPur, 1, 98, 130.1 mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ /
LiPur, 1, 98, 130.1 mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ /
LiPur, 1, 98, 136.2 kailāsaśikharāvāsī sarvāvāsī satāṃ gatiḥ //
LiPur, 1, 98, 153.1 sureśaḥ śaraṇaṃ sarvaḥ śabdabrahma satāṃ gatiḥ /
LiPur, 1, 102, 13.1 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ /
LiPur, 1, 104, 19.2 bhruvor ante sadā sadbhir dṛṣṭāyātyantabhānave //
LiPur, 2, 2, 3.1 gānenārādhito viṣṇuḥ satkīrtijñānavarcasī /
LiPur, 2, 5, 19.2 asūta sā sadācāraṃ vāsudevaparāyaṇam //
LiPur, 2, 7, 9.1 sarvapāpavinirmuktaḥ prāpnoti ca satāṃ gatim /
LiPur, 2, 9, 25.1 kāyikaṃ bhajanaṃ sadbhiḥ prāṇāyāmādi kathyate /
LiPur, 2, 13, 17.2 ugra ityucyate sadbhirīśānaśceti cāparaiḥ //
LiPur, 2, 18, 6.3 parāyaṇaṃ satāṃ caiva hyasatāmapi śaṅkaram //
LiPur, 2, 18, 27.1 upāsitavyaṃ yatnena tadetatsadbhiravyayam /
LiPur, 2, 18, 54.2 vānaprasthāśramasthānāṃ gṛhasthānāṃ satāmapi //
LiPur, 2, 46, 14.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
LiPur, 2, 55, 15.2 anirdeśyaḥ sadālokaḥ svayaṃvedyaḥ samaṃ tataḥ //