Occurrences

Buddhacarita

Buddhacarita
BCar, 2, 54.1 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham /
BCar, 5, 3.2 abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ //
BCar, 5, 80.1 atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ /
BCar, 6, 31.2 snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ //
BCar, 6, 55.1 muñca kanthaka mā bāṣpaṃ darśiteyaṃ sadaśvatā /
BCar, 7, 55.1 tasmādbhavāñchroṣyati tattvamārgaṃ satyāṃ rucau sampratipatsyate ca /
BCar, 8, 76.2 ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva //
BCar, 8, 78.2 priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi //
BCar, 9, 1.2 viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat //
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //
BCar, 11, 3.2 pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti //
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
BCar, 11, 19.2 sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta //
BCar, 11, 70.2 avāyur āryairava satsutānava śriyaśca rājannava dharmamātmanaḥ //
BCar, 13, 62.1 hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa /