Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 87.1 satsu bhartṛṣu bhūpāla guṇavatsv api bhūbhujaḥ /
BKŚS, 3, 91.2 sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām //
BKŚS, 12, 76.1 ārādhitavatī yakṣam ahaṃ kanyā satī yathā /
BKŚS, 14, 21.2 na me sampādayaty ājñām aho dharmaḥ satām iti //
BKŚS, 16, 25.2 bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti //
BKŚS, 17, 155.1 bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ /
BKŚS, 18, 103.2 na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate //
BKŚS, 18, 279.1 campābhūṣaṇabhūtasya satpater mitravarmaṇaḥ /
BKŚS, 18, 292.2 vipanmagnām upekṣeyaṃ puruṣaḥ san striyam satīm //
BKŚS, 18, 292.2 vipanmagnām upekṣeyaṃ puruṣaḥ san striyam satīm //
BKŚS, 18, 589.2 aprameyaprabhāvaṃ hi sadbhiḥ sucaritaṃ tapaḥ //
BKŚS, 18, 632.1 smaratā ca sadācāraṃ sapatnījanasaṃnidhau /
BKŚS, 18, 680.2 āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti //
BKŚS, 19, 179.2 durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti //
BKŚS, 20, 176.1 bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ /
BKŚS, 20, 258.2 dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā //
BKŚS, 21, 15.2 sarvārthānām asau hetur guṇānām iva sajjanaḥ //
BKŚS, 22, 126.1 tena sā bodhitāpy evaṃ sadācārakulodbhavā /
BKŚS, 22, 146.2 kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ //
BKŚS, 22, 209.2 tenātraiva sadāhāraṃ karotu bhagavān iti //
BKŚS, 22, 284.1 akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī /
BKŚS, 23, 4.2 saṃbhāvitaguṇāḥ sadbhir arhanty eva ca satkriyām //
BKŚS, 23, 10.1 yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ /
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
BKŚS, 27, 84.1 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ /
BKŚS, 27, 100.2 na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti //