Occurrences

Sātvatatantra

Sātvatatantra
SātT, 2, 13.1 nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ /
SātT, 2, 27.2 mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ //
SātT, 4, 7.1 tadā prītamanā devo mām uvāca satāṃ gatiḥ /
SātT, 4, 16.2 satsaṅgajā nyāsād grāhyā sarvadā sā hy anuttamā //
SātT, 4, 33.2 sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ //
SātT, 4, 33.2 sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ //
SātT, 4, 34.1 caturvidhānāṃ śrīviṣṇoḥ karmaṇāṃ śravaṇaṃ satām /
SātT, 4, 37.1 tasyāśu bhaktiḥ śrīkṛṣṇe jāyate sadbhir ādṛtā /
SātT, 4, 48.2 premamayyāṃ satāṃ dveṣo bhaktināśakarā ime //
SātT, 4, 51.1 sarvasādhanamukhyā hi gurusevā sadādṛtā /
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /
SātT, 4, 64.1 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ /
SātT, 4, 72.1 satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ /
SātT, 4, 73.1 sadvākyakāriṇaḥ kṛṣṇayaśasy utsukamānasāḥ /
SātT, 4, 84.1 yady anyalakṣaṇaṃ cānyabhakte lakṣyeta sajjanaiḥ /
SātT, 7, 38.2 satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā //
SātT, 8, 23.2 sadguror upadeśena bhajet kṛṣṇapadadvayam //
SātT, 9, 13.2 sadāptakāmāya mahārthahetave vijñānavidyānidhaye svayambhuve //