Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 4, 6.0 agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir iti vārtraghnāv eva kuryāt //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 16, 31.0 vipra itaro vipra itaraḥ sann itaraḥ sann itaraḥ //
AB, 1, 16, 31.0 vipra itaro vipra itaraḥ sann itaraḥ sann itaraḥ //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 7, 18, 6.0 puraetrā vīravanto devarātena gāthināḥ sarve rādhyāḥ stha putrā eṣa vaḥ sadvivācanam //
Atharvaveda (Śaunaka)
AVŚ, 5, 19, 9.2 yo brāhmaṇasya sad dhanam abhi nārada manyate //
AVŚ, 7, 73, 4.2 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibatam divaḥ //
AVŚ, 8, 4, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
AVŚ, 11, 8, 17.1 sarve devā upāśikṣan tad ajānād vadhūḥ satī /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
BaudhDhS, 2, 16, 8.1 satputram utpādyātmānaṃ tārayati //
BaudhDhS, 2, 16, 9.2 satputram adhigacchānas tārayaty enaso bhayāt //
BaudhDhS, 3, 2, 13.2 tuṣavihīnāṃs taṇḍulān icchati sajjanebhyo bījāni vā /
BaudhDhS, 3, 2, 16.2 vṛttibhiḥ śrānto vṛddhatvād dhātukṣayād vā sajjanebhyaḥ siddham annam icchatīti siddhecchā //
BaudhDhS, 4, 6, 8.2 mucyate sarvapāpebhya ity etad vacanaṃ satām //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.4 asato mā sad gamaya tamaso mā jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.5 sa yad āhāsato mā sad gamayeti /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
Chāndogyopaniṣad
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
Gobhilagṛhyasūtra
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
Gopathabrāhmaṇa
GB, 2, 1, 6, 8.0 dakṣiṇataḥsadbhyaḥ parihartavā āha //
Kaṭhopaniṣad
KaṭhUp, 3, 6.2 tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ //
Kāṭhakasaṃhitā
KS, 11, 4, 46.0 so 'napobdho vīryāya prasriyate //
KS, 19, 11, 71.0 abhipūrvam evainaṃ sati pratiṣṭhāpayati //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 2.0 namaḥ sakhibhyaḥ pūrvasadbhyo namo 'parasadbhyaḥ //
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 8, 2, 11.0 yacchrāyantīyaṃ brahmasāma bhavati śrīṇāti caivainaṃ sac ca karoti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
Taittirīyāraṇyaka
TĀ, 5, 8, 1.1 viśvā āśā dakṣiṇasad ity āha /
Vaitānasūtra
VaitS, 5, 2, 9.1 ayam agniḥ satpatir yenā sahasram iti punaścitau //
Vasiṣṭhadharmasūtra
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
VasDhS, 19, 45.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 58.16 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 31.9 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 19.0 api satsu //
ĀpDhS, 1, 24, 20.0 dvādaśa varṣāṇi caritvā siddhaḥ sadbhiḥ saṃprayogaḥ //
ĀpDhS, 2, 4, 14.2 etāni vai sato 'gāre na kṣīyante kadācaneti //
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 7, 4.14 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ somyaṃ madhu /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Ṛgveda
ṚV, 1, 54, 7.1 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati /
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 5, 25, 6.1 agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ /
ṚV, 5, 27, 1.1 anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ /
ṚV, 5, 32, 11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu /
ṚV, 5, 44, 13.1 sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ /
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 65, 2.2 tā satpatī ṛtāvṛdha ṛtāvānā jane jane //
ṚV, 5, 82, 7.1 ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe /
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 14, 4.1 agnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim /
ṚV, 6, 16, 19.2 divodāsasya satpatiḥ //
ṚV, 6, 18, 4.1 sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya /
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 6, 27, 2.2 raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ //
ṚV, 6, 27, 2.2 raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ //
ṚV, 6, 51, 4.1 riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn /
ṚV, 6, 51, 13.2 daviṣṭham asya satpate kṛdhī sugam //
ṚV, 6, 56, 2.1 uta ghā sa rathītamaḥ sakhyā satpatir yujā /
ṚV, 6, 60, 6.1 hato vṛtrāṇy āryā hato dāsāni satpatī /
ṚV, 7, 104, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
ṚV, 8, 19, 36.2 maṃhiṣṭho aryaḥ satpatiḥ //
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 10, 60, 2.2 bhajerathasya satpatim //
ṚV, 10, 65, 2.1 indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā /
ṚV, 10, 72, 2.2 devānām pūrvye yuge 'sataḥ sad ajāyata //
ṚV, 10, 156, 5.1 agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat /
ṚV, 10, 169, 4.2 śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema //
Arthaśāstra
ArthaŚ, 1, 15, 60.1 yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktum arhati /
Aṣṭasāhasrikā
ASāh, 11, 1.65 tatkasya hetoḥ lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 63.0 ādarānādarayoḥ sadasatī //
Aṣṭādhyāyī, 2, 1, 61.0 sanmahatparamottamotkṛṣṭāḥ pūjyamānaiḥ //
Buddhacarita
BCar, 2, 54.1 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham /
BCar, 5, 3.2 abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ //
BCar, 5, 80.1 atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ /
BCar, 6, 31.2 snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ //
BCar, 6, 55.1 muñca kanthaka mā bāṣpaṃ darśiteyaṃ sadaśvatā /
BCar, 7, 55.1 tasmādbhavāñchroṣyati tattvamārgaṃ satyāṃ rucau sampratipatsyate ca /
BCar, 8, 76.2 ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva //
BCar, 8, 78.2 priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi //
BCar, 9, 1.2 viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat //
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //
BCar, 11, 3.2 pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti //
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
BCar, 11, 19.2 sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta //
BCar, 11, 70.2 avāyur āryairava satsutānava śriyaśca rājannava dharmamātmanaḥ //
BCar, 13, 62.1 hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa /
Carakasaṃhitā
Ca, Sū., 7, 38.2 santo yāntyapunarbhāvamaprakampyā bhavanti ca //
Ca, Sū., 7, 53.2 deśakālātmavijñānaṃ sadvṛttasyānuvartanam //
Ca, Sū., 7, 59.2 sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ //
Ca, Sū., 8, 17.2 tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Sū., 8, 30.3 indriyopakrame 'dhyāye sadvṛttamakhilena ca //
Ca, Sū., 21, 38.2 puruṣaṃ yoginaṃ siddhyā satyā buddhirivāgatā //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 3, 15.2 sadvṛttasyānuvṛttiśca praśamo guptirātmanaḥ //
Ca, Vim., 8, 23.2 kuśalā nābhinandanti kalahaṃ samitau satām //
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Śār., 1, 143.1 satām upāsanaṃ samyagasatāṃ parivarjanam /
Ca, Śār., 1, 147.1 smṛtiḥ satsevanādyaiśca dhṛtyantairupajāyate /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 3, 322.1 sadvākyaiśca śamaṃ yāti jvaraḥ krodhasamutthitaḥ /
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 1, 60.1 ālokyabhūtaṃ tamatulyadharmaṃ tamonudaṃ sannayaveditāram /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 27.4 sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ kīdṛgguṇasampanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti //
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 35.2 ṛddhaṃ ca sphītaṃ ca nirākulaṃ ca sagauravaṃ sajjanadhārmikaṃ ca //
LalVis, 4, 4.98 saddharmaparigraho dharmālokamukhaṃ sarvasattvasaṃkleśaprahāṇāya saṃvartate /
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 5, 2.4 evaṃ cāvocan mamāntareṇa tvaṃ satpuruṣa anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase //
LalVis, 7, 92.2 jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti //
LalVis, 7, 96.10 rāgadveṣamohāgnisaṃtaptānāṃ sattvānāṃ saddharmajalavarṣeṇa prahlādanaṃ kariṣyati /
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
Mahābhārata
MBh, 1, 1, 1.8 loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā /
MBh, 1, 3, 118.1 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat //
MBh, 1, 67, 24.4 sadvṛttaḥ sa mahāyaśāḥ /
MBh, 1, 69, 12.2 evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ //
MBh, 1, 69, 14.2 yatra durjana ityāha durjanaḥ sajjanaṃ svayam /
MBh, 1, 86, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin saṃprati vedayanti //
MBh, 1, 90, 4.1 saddharmaguṇamāhātmyair abhivardhitam uttamam /
MBh, 1, 133, 1.2 pāṇḍavāstu rathān yuktvā sadaśvair anilopamaiḥ /
MBh, 1, 146, 13.2 sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama /
MBh, 1, 159, 1.3 yānto brahmavidaḥ santaḥ sarve rātrāvariṃdama //
MBh, 1, 191, 17.1 gajān vinītān bhadrāṃśca sadaśvāṃśca svalaṃkṛtān /
MBh, 2, 6, 4.1 vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho /
MBh, 2, 13, 22.1 priyāṇyācarataḥ prahvān sadā saṃbandhinaḥ sataḥ /
MBh, 2, 14, 10.4 sarvān vaṃśyān anumṛśann ekam eva satāṃ yuge //
MBh, 2, 19, 49.2 praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ //
MBh, 2, 20, 2.2 ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi //
MBh, 2, 20, 4.1 ato 'nyathācaraṃl loke dharmajñaḥ sanmahāvrataḥ /
MBh, 2, 34, 4.2 bhavatyabhyadhikaṃ bhīṣmo lokeṣvavamataḥ satām //
MBh, 2, 35, 11.1 tasmāt satsvapi vṛddheṣu kṛṣṇam arcāma netarān /
MBh, 2, 35, 12.3 samāgatānām aśrauṣaṃ bahūn bahumatān satām //
MBh, 2, 35, 15.1 arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham /
MBh, 2, 36, 5.1 tato na vyājahāraiṣāṃ kaścid buddhimatāṃ satām /
MBh, 2, 38, 14.1 iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā /
MBh, 2, 38, 14.1 iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā /
MBh, 2, 38, 19.2 dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ //
MBh, 2, 38, 22.2 bhrātā vicitravīryaste satāṃ vṛttam anuṣṭhitaḥ //
MBh, 2, 38, 23.2 tava jātānyapatyāni sajjanācarite pathi //
MBh, 2, 39, 7.2 apakṛṣṭāḥ satāṃ mārgānmanyante tacca sādhviti //
MBh, 2, 42, 19.1 manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet /
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 2, 54, 6.1 aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ /
MBh, 2, 57, 19.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 2, 64, 9.2 santaḥ prativijānanto labdhvā pratyayam ātmanaḥ //
MBh, 2, 65, 9.2 santaḥ prativijānanto labdhvā pratyayam ātmanaḥ //
MBh, 2, 65, 10.1 tathācaritam āryeṇa tvayāsmin satsamāgame /
MBh, 2, 68, 30.2 naiva vācā vyavasitaṃ bhīma vijñāyate satām /
MBh, 2, 69, 4.2 na ca kiṃcit tadocuste hriyā santo yudhiṣṭhiram /
MBh, 2, 70, 7.1 bhāvinyarthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate /
MBh, 2, 70, 13.1 kathaṃ saddharmacāritravṛttasthitivibhūṣitān /
MBh, 3, 32, 4.2 āgamān anatikramya satāṃ vṛttam avekṣya ca /
MBh, 3, 34, 2.1 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām /
MBh, 3, 43, 18.2 paścād aham athārokṣye sukṛtī satpathaṃ yathā //
MBh, 3, 87, 8.1 yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ /
MBh, 3, 88, 9.1 sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā /
MBh, 3, 117, 2.1 dharmajñasya kathaṃ tāta vartamānasya satpathe /
MBh, 3, 128, 16.3 tulyakālaṃ sahānena paścāt prāpsyasi sadgatim //
MBh, 3, 149, 51.2 dānātithyakriyādharmair yānti vaiśyāś ca sadgatim //
MBh, 3, 154, 25.2 jayantaḥ pātyamānā vā prāptum arhāma sadgatim //
MBh, 3, 159, 4.2 sa loke labhate vīra yaśaḥ pretya ca sadgatim //
MBh, 3, 198, 82.2 santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe //
MBh, 3, 210, 18.2 agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate //
MBh, 3, 220, 6.1 adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ /
MBh, 3, 259, 36.1 vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran /
MBh, 3, 281, 49.2 yasmād etanniyataṃ satsu nityaṃ tasmāt santo rakṣitāro bhavanti //
MBh, 3, 281, 49.2 yasmād etanniyataṃ satsu nityaṃ tasmāt santo rakṣitāro bhavanti //
MBh, 3, 284, 12.2 yathā tvaṃ bhikṣitaḥ sadbhir dadāsyeva na yācase //
MBh, 3, 297, 31.2 kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 32.2 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva /
MBh, 3, 297, 33.2 kiṃ kṣatriyāṇāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 34.2 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva /
MBh, 3, 297, 56.3 mano yamya na śocanti sadbhiḥ saṃdhir na jīryate //
MBh, 4, 13, 15.2 vivarjanaṃ hyakāryāṇām etat satpuruṣavratam //
MBh, 4, 20, 24.2 na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati //
MBh, 4, 27, 3.2 asatsu durlabhāṃ nityaṃ satāṃ cābhimatāṃ sadā /
MBh, 4, 27, 6.2 nāvasīditum arhanti udvahantaḥ satāṃ dhuram //
MBh, 4, 27, 11.1 avaśyaṃ tviha dhīreṇa satāṃ madhye vivakṣatā /
MBh, 4, 30, 5.2 sadbhiśca mantribhiḥ sārdhaṃ pāṇḍavaiśca nararṣabhaiḥ //
MBh, 4, 36, 3.1 tatastāṃścodayāmāsa sadaśvān pāṇḍunandanaḥ /
MBh, 4, 38, 10.2 mahatā rājaputreṇa mantrayajñavidā satā //
MBh, 4, 45, 6.2 sat kurvanti mahābhāgā gurūn suviguṇān api //
MBh, 4, 47, 11.2 tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam /
MBh, 4, 53, 11.1 atha śoṇān sadaśvāṃstān haṃsavarṇair manojavaiḥ /
MBh, 4, 55, 14.2 tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ //
MBh, 4, 61, 16.1 tato 'nvaśāsaccaturaḥ sadaśvān putro virāṭasya hiraṇyakakṣyān /
MBh, 4, 65, 12.2 sadaśvair upasaṃpannāḥ pṛṣṭhato 'nuyayuḥ sadā //
MBh, 5, 4, 9.2 pūrvābhipannāḥ santaśca bhajante pūrvacodakam //
MBh, 5, 7, 3.1 sa śrutvā mādhavaṃ yātaṃ sadaśvair anilopamaiḥ /
MBh, 5, 7, 11.2 pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ //
MBh, 5, 7, 12.1 tvaṃ ca śreṣṭhatamo loke satām adya janārdana /
MBh, 5, 7, 12.2 satataṃ saṃmataścaiva sadvṛttam anupālaya //
MBh, 5, 10, 23.2 sakṛt satāṃ saṃgataṃ lipsitavyaṃ tataḥ paraṃ bhavitā bhavyam eva /
MBh, 5, 10, 23.3 nātikramet satpuruṣeṇa saṃgataṃ tasmāt satāṃ saṃgataṃ lipsitavyam //
MBh, 5, 10, 23.3 nātikramet satpuruṣeṇa saṃgataṃ tasmāt satāṃ saṃgataṃ lipsitavyam //
MBh, 5, 10, 24.1 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ /
MBh, 5, 10, 24.2 mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ //
MBh, 5, 10, 24.2 mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ //
MBh, 5, 10, 25.1 indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām /
MBh, 5, 27, 12.2 kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ puṇyaṃ mahat sadbhir anupraśastam //
MBh, 5, 27, 23.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 28, 6.1 manīṣiṇāṃ tattvavicchedanāya vidhīyate satsu vṛttiḥ sadaiva /
MBh, 5, 31, 1.2 uta santam asantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya /
MBh, 5, 31, 14.2 yathā balīyasaḥ santastat sarvaṃ kuravo viduḥ //
MBh, 5, 33, 94.2 dattvā na paścāt kurute 'nutāpaṃ na katthate satpuruṣāryaśīlaḥ //
MBh, 5, 34, 26.1 dharmam ācarato rājñaḥ sadbhiścaritam āditaḥ /
MBh, 5, 34, 42.2 ete madāvaliptānām eta eva satāṃ damāḥ //
MBh, 5, 34, 43.1 asanto 'bhyarthitāḥ sadbhiḥ kiṃcit kāryaṃ kadācana /
MBh, 5, 34, 43.2 manyante santam ātmānam asantam api viśrutam //
MBh, 5, 34, 44.1 gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ /
MBh, 5, 34, 44.1 gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ /
MBh, 5, 34, 44.1 gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ /
MBh, 5, 34, 44.2 asatāṃ ca gatiḥ santo na tvasantaḥ satāṃ gatiḥ //
MBh, 5, 34, 44.2 asatāṃ ca gatiḥ santo na tvasantaḥ satāṃ gatiḥ //
MBh, 5, 34, 57.2 tair apramattaḥ kuśalaḥ sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 5, 35, 46.2 catvāryeṣām anvavetāni sadbhiś catvāryeṣām anvavayanti santaḥ //
MBh, 5, 35, 46.2 catvāryeṣām anvavetāni sadbhiś catvāryeṣām anvavayanti santaḥ //
MBh, 5, 35, 47.1 yajño dānam adhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
MBh, 5, 35, 47.2 damaḥ satyam ārjavam ānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ //
MBh, 5, 36, 10.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 5, 36, 32.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 5, 36, 57.2 bahūn bahutvād āyāsān sahantītyupamā satām //
MBh, 5, 36, 66.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 38, 14.1 nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 39, 43.2 bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam //
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 40, 1.3 kṣipraṃ yaśastaṃ samupaiti santam alaṃ prasannā hi sukhāya santaḥ //
MBh, 5, 40, 1.3 kṣipraṃ yaśastaṃ samupaiti santam alaṃ prasannā hi sukhāya santaḥ //
MBh, 5, 42, 21.2 brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām //
MBh, 5, 42, 32.1 dvārāṇi tasyā hi vadanti santo bahuprakārāṇi durāvarāṇi /
MBh, 5, 43, 10.2 ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge //
MBh, 5, 43, 17.2 etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate //
MBh, 5, 43, 28.2 nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 55, 12.1 śvetāstasmin vātavegāḥ sadaśvā divyā yuktāścitrarathena dattāḥ /
MBh, 5, 55, 16.1 tulyāścaibhir vayasā vikrameṇa javena caivāpratirūpāḥ sadaśvāḥ /
MBh, 5, 59, 7.2 icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam //
MBh, 5, 63, 11.1 tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām /
MBh, 5, 74, 1.3 sadaśvavat samādhāvad babhāṣe tadanantaram //
MBh, 5, 88, 18.2 kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate //
MBh, 5, 88, 75.2 lokasaṃbhāvitāḥ santaḥ sunṛśaṃsaṃ kariṣyatha //
MBh, 5, 90, 22.2 tasmiñ śamaḥ kevalo nopalabhyo baddhaṃ santam āgataṃ manyate 'rtham //
MBh, 5, 93, 54.1 ajātaśatruṃ jānīṣe sthitaṃ dharme satāṃ sadā /
MBh, 5, 95, 16.2 kulatrayaṃ saṃśayitaṃ kurute kanyakā satām //
MBh, 5, 104, 22.2 svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate /
MBh, 5, 119, 8.1 pateyaṃ satsviti vacastrir uktvā nahuṣātmajaḥ /
MBh, 5, 119, 17.3 pateyaṃ satsviti dhyāyan bhavatsu patitastataḥ //
MBh, 5, 120, 1.2 pratyabhijñātamātro 'tha sadbhistair narapuṃgavaḥ /
MBh, 5, 121, 1.2 sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ /
MBh, 5, 122, 9.1 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām /
MBh, 5, 122, 24.1 satāṃ matam atikramya yo 'satāṃ vartate mate /
MBh, 5, 126, 6.1 akṣadyūtaṃ mahāprājña satām aratināśanam /
MBh, 5, 126, 7.2 asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ //
MBh, 5, 128, 35.1 aśakyam ayaśasyaṃ ca sadbhiścāpi vigarhitam /
MBh, 5, 131, 27.1 avarṇakāriṇaṃ satsu kulavaṃśasya nāśanam /
MBh, 5, 133, 7.1 sadbhir vigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam /
MBh, 5, 133, 8.1 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ /
MBh, 5, 133, 8.3 daivamānuṣayuktena sadbhir ācaritena ca //
MBh, 5, 134, 15.2 sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ /
MBh, 5, 137, 7.2 na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ //
MBh, 5, 144, 19.1 ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam /
MBh, 5, 145, 28.3 pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratastathā //
MBh, 5, 157, 10.2 akarmaṇā katthitena santaḥ kupuruṣaṃ viduḥ //
MBh, 5, 160, 28.2 uṣṭravāmībhir apyanye sadaśvaiśca mahājavaiḥ //
MBh, 5, 164, 32.1 eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam /
MBh, 5, 166, 5.1 kāmaṃ naitat praśaṃsanti santo ''tmabalasaṃstavam /
MBh, 5, 172, 20.2 tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam //
MBh, 5, 180, 3.2 ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat //
MBh, 6, 15, 40.1 prajñāparāyaṇaṃ tajjñaṃ saddharmanirataṃ śucim /
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, BhaGī 3, 13.1 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ /
MBh, 6, BhaGī 17, 26.1 sadbhāve sādhubhāve ca sadityetatprayujyate /
MBh, 6, BhaGī 17, 26.2 praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate //
MBh, 6, BhaGī 17, 27.1 yajñe tapasi dāne ca sthitiḥ saditi cocyate /
MBh, 6, BhaGī 17, 27.2 karma caiva tadarthīyaṃ sadityevābhidhīyate //
MBh, 6, 50, 85.2 bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
MBh, 6, 56, 16.2 prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ //
MBh, 6, 56, 16.2 prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ //
MBh, 6, 56, 21.1 taṃ pañcatālocchritatālaketuḥ sadaśvavegoddhatavīryayātaḥ /
MBh, 6, 56, 28.1 evaṃvidhaṃ kārmukabhīmanādam adīnavat satpuruṣottamābhyām /
MBh, 6, 75, 17.2 duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 6, 117, 30.2 yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān //
MBh, 7, 2, 20.1 kartāsmyetat satpuruṣāryakarma tyaktvā prāṇān anuyāsyāmi bhīṣmam /
MBh, 7, 2, 36.2 sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ //
MBh, 7, 4, 2.2 satyasya ca yathā santo bījānām iva corvarā //
MBh, 7, 4, 11.1 yaunāt saṃbandhakālloke viśiṣṭaṃ saṃgataṃ satām /
MBh, 7, 4, 11.2 sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ //
MBh, 7, 22, 61.3 varṇaiścoccāvacair divyaiḥ sadaśvānāṃ prabhadrakāḥ //
MBh, 7, 41, 2.1 gāhamānam anīkāni sadaśvaistaṃ trihāyanaiḥ /
MBh, 7, 49, 13.2 sadaśva iva saṃbādhe viṣame kṣemam arhati //
MBh, 7, 54, 16.2 santo yāṃ gatim icchanti prāptastāṃ tava putrakaḥ //
MBh, 7, 54, 21.1 kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim /
MBh, 7, 58, 12.1 jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ /
MBh, 7, 62, 8.1 sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe /
MBh, 7, 85, 41.1 yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ /
MBh, 7, 85, 92.2 tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate //
MBh, 7, 87, 54.1 tatastān sarvato muktvā sadaśvāṃścaturo janāḥ /
MBh, 7, 88, 52.1 sa muhūrtam ivāśvasya sadaśvān samacodayat /
MBh, 7, 94, 17.2 sadaśvayuktena rathena niryāl lokān visismāpayiṣur nṛvīraḥ //
MBh, 7, 109, 11.1 tayā jaghānādhiratheḥ sadaśvān sādhuvāhinaḥ /
MBh, 7, 115, 21.2 suvarṇajālāvatatāḥ sadaśvā yato yataḥ kāmayate nṛsiṃhaḥ //
MBh, 7, 122, 83.2 citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ //
MBh, 7, 127, 17.1 yat kartavyaṃ manuṣyeṇa vyavasāyavatā satā /
MBh, 7, 133, 19.2 anuktvā vikramed yastu tad vai satpuruṣavratam //
MBh, 7, 165, 39.2 divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam //
MBh, 7, 169, 13.2 nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ //
MBh, 8, 5, 27.3 tvām adya santo manyante yayātim iva nāhuṣam //
MBh, 8, 23, 27.2 rathaṃ paśya ca me kᄆptaṃ sadaśvair vātavegitaiḥ /
MBh, 8, 27, 92.2 yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ //
MBh, 8, 28, 44.2 ujjihīrṣur nimajjantaṃ smaran satpuruṣavratam //
MBh, 8, 30, 62.2 dharmaṃ purāṇam upajīvanti santo madrān ṛte pañcanadāṃś ca jihmān //
MBh, 8, 68, 44.2 sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ //
MBh, 8, 68, 44.2 sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ //
MBh, 9, 4, 33.2 apīdānīṃ suyuddhena gaccheyaṃ satsalokatām //
MBh, 9, 4, 41.2 saṃpatadbhir mahāvegair ito yādbhiśca sadgatim //
MBh, 9, 29, 20.1 mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām /
MBh, 9, 31, 15.1 dharmamūlā satāṃ kīrtir manuṣyāṇāṃ janādhipa /
MBh, 9, 54, 36.2 sadaśvāviva heṣantau bṛṃhantāviva kuñjarau //
MBh, 9, 59, 17.2 dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati /
MBh, 9, 60, 61.2 sadbhiścānugataḥ panthāḥ sa sarvair anugamyate //
MBh, 9, 63, 12.2 yena te satsu nirvedaṃ gamiṣyantīti me matiḥ //
MBh, 10, 12, 9.2 na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha //
MBh, 10, 12, 34.1 bhāratācāryaputraḥ sanmānitaḥ sarvayādavaiḥ /
MBh, 10, 15, 22.1 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ /
MBh, 10, 16, 16.3 brāhmaṇasya sataścaiva yasmāt te vṛttam īdṛśam //
MBh, 10, 16, 22.1 tataste puruṣavyāghrāḥ sadaśvair anilopamaiḥ /
MBh, 11, 14, 13.1 sadbhir vigarhitaṃ ghoram anāryajanasevitam /
MBh, 11, 19, 16.2 āviśya śayane śete punaḥ satpuruṣocitam //
MBh, 11, 23, 1.3 dharmajñena satā tāta dharmarājena saṃyuge //
MBh, 12, 13, 8.2 panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā //
MBh, 12, 14, 16.1 asatāṃ pratiṣedhaśca satāṃ ca paripālanam /
MBh, 12, 18, 24.1 sadaiva yācamāneṣu satsu dambhavivarjiṣu /
MBh, 12, 18, 26.1 satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā /
MBh, 12, 19, 21.1 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite /
MBh, 12, 19, 25.2 evaṃ prājñān sataścāpi mahataḥ śāstravittamān //
MBh, 12, 21, 10.2 adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ //
MBh, 12, 25, 33.1 vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ santo vidvāṃsaścārhayantyarhaṇīyāḥ /
MBh, 12, 28, 53.2 āgamastu satāṃ cakṣur nṛpate tam ihācara //
MBh, 12, 29, 18.1 yasmin praśāsati satāṃ nṛpatau nṛpasattama /
MBh, 12, 40, 22.1 tataḥ pratyarcitaḥ sadbhir dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 47, 31.1 yaścinoti satāṃ setum ṛtenāmṛtayoninā /
MBh, 12, 49, 50.1 ye te yayātipatane yajñe santaḥ samāgatāḥ /
MBh, 12, 55, 9.2 yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 57, 20.2 satāṃ vṛtte sthitamatiḥ santo hyācāradarśinaḥ //
MBh, 12, 57, 20.2 satāṃ vṛtte sthitamatiḥ santo hyācāradarśinaḥ //
MBh, 12, 57, 21.1 na cādadīta vittāni satāṃ hastāt kadācana /
MBh, 12, 57, 21.2 asadbhyastu samādadyāt sadbhyaḥ saṃpratipādayet //
MBh, 12, 57, 38.2 satāṃ dharmānugastyāgī sa rājā rājyam arhati //
MBh, 12, 58, 6.1 satāṃ saṃgrahaṇaṃ śauryaṃ dākṣyaṃ satyaṃ prajāhitam /
MBh, 12, 59, 65.1 labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam /
MBh, 12, 60, 11.2 saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate //
MBh, 12, 61, 15.2 satāṃ tam āśramaṃ śreṣṭhaṃ vadanti paramarṣayaḥ //
MBh, 12, 64, 13.2 sa pārthivair vṛtaḥ sadbhir arcayāmāsa taṃ prabhum //
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 65, 11.1 yo vikarmasthito vipro na sa sanmānam arhati /
MBh, 12, 65, 27.2 tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ //
MBh, 12, 73, 1.2 ya eva tu sato rakṣed asataśca nibarhayet /
MBh, 12, 74, 8.3 anvag balaṃ dasyavastad bhajante 'balyaṃ tathā tatra viyanti santaḥ //
MBh, 12, 76, 35.2 bhava rājā jaya svargaṃ sato rakṣāsato jahi //
MBh, 12, 79, 39.2 mahaddhyabhīkṣṇaṃ kauravya kartā sanmānam arhati //
MBh, 12, 79, 43.1 nityaṃ yastu sato rakṣed asataśca nibarhayet /
MBh, 12, 83, 19.1 saṃbubodhayiṣur mitraṃ sadaśvam iva sārathiḥ /
MBh, 12, 83, 42.1 ato nāyaṃ śubho vāsastulye sadasatī iha /
MBh, 12, 83, 45.2 asatām iva te bhāvo vartate na satām iva /
MBh, 12, 84, 1.2 hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ /
MBh, 12, 84, 8.1 abhinnavṛttā vidvāṃsaḥ sadvṛttāścaritavratāḥ /
MBh, 12, 92, 27.1 yatra pāpā jñāyamānāścaranti satāṃ kalir vindati tatra rājñaḥ /
MBh, 12, 94, 13.2 bhaktaṃ bhajeta nṛpatistad vai vṛttaṃ satām iha //
MBh, 12, 96, 14.2 satsu nityaṃ satāṃ dharmastam āsthāya na nāśayet //
MBh, 12, 96, 14.2 satsu nityaṃ satāṃ dharmastam āsthāya na nāśayet //
MBh, 12, 101, 38.2 jayanto vadhyamānā vā prāptum arhāma sadgatim //
MBh, 12, 104, 45.2 parokṣam aguṇān āha sadguṇān abhyasūyati /
MBh, 12, 105, 22.2 diṣṭaṃ balīya iti manyamānās te paṇḍitāstat satāṃ sthānam āhuḥ //
MBh, 12, 105, 33.2 anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ /
MBh, 12, 105, 33.3 abhiviṣyandate śrīr hi satyapi dviṣato janāt //
MBh, 12, 107, 13.1 kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ /
MBh, 12, 109, 15.1 daśaiva tu sadācāryaḥ śrotriyān atiricyate /
MBh, 12, 111, 16.1 paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ /
MBh, 12, 113, 21.1 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva /
MBh, 12, 116, 18.2 akṣudraḥ satpathālambī sa rājyaphalabhāg bhavet //
MBh, 12, 117, 1.3 nidarśanakaraṃ loke sajjanācaritaṃ sadā //
MBh, 12, 117, 4.2 upavāsaviśuddhātmā satataṃ satpathe sthitaḥ //
MBh, 12, 119, 17.2 sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava //
MBh, 12, 120, 2.1 tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam /
MBh, 12, 120, 15.2 nāśrayed bālabarhāṇi sannivāsāni vāsayet //
MBh, 12, 120, 47.1 saṃdarśane satpuruṣaṃ jaghanyam api codayet /
MBh, 12, 120, 51.2 guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān //
MBh, 12, 121, 54.3 yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ //
MBh, 12, 122, 9.1 sadbhir ācaritaṃ pūrvaṃ yathāvad anuyāyinam /
MBh, 12, 128, 6.2 śrutvopāsya sadācāraiḥ sādhur bhavati sa kvacit //
MBh, 12, 130, 13.1 na vai satāṃ vṛttam etat parivādo na paiśunam /
MBh, 12, 130, 13.2 guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira //
MBh, 12, 130, 13.2 guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira //
MBh, 12, 130, 18.1 sarvataḥ satkṛtaḥ sadbhir bhūtiprabhavakāraṇaiḥ /
MBh, 12, 130, 21.1 evaṃ sadbhir vinītena pathā gantavyam acyuta /
MBh, 12, 131, 14.1 yathā sadbhiḥ parādānam ahiṃsā dasyubhistathā /
MBh, 12, 136, 54.1 satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ /
MBh, 12, 139, 77.3 duṣkṛtī brāhmaṇaṃ santaṃ yastvām aham upālabhe //
MBh, 12, 140, 10.2 tad vai yathātathaṃ buddhvā jñānam ādadate satām //
MBh, 12, 140, 19.1 samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhenna paṇḍitaḥ /
MBh, 12, 140, 34.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 145, 1.3 dṛṣṭvā tau daṃpatī duḥkhād acintayata sadgatim //
MBh, 12, 149, 25.2 tiryagyoniṣvapi satāṃ snehaṃ paśyata yādṛśam //
MBh, 12, 152, 25.2 na trāsino na capalā na raudrāḥ satpathe sthitāḥ //
MBh, 12, 154, 24.1 karma yacchubham eveha sadbhir ācaritaṃ ca yat /
MBh, 12, 156, 4.1 satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ /
MBh, 12, 156, 21.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 12, 158, 1.2 ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā /
MBh, 12, 161, 37.2 syāt saṃhitaṃ sadbhir aphalgusāraṃ sametya vākyaṃ param ānṛśaṃsyam //
MBh, 12, 162, 20.1 yathāśaktisamācārāḥ santastuṣyanti hi prabho /
MBh, 12, 168, 48.3 antike ramaṇaṃ santaṃ nainam adhyagamaṃ purā //
MBh, 12, 170, 8.2 anamitram atho hyetad durlabhaṃ sulabhaṃ satām //
MBh, 12, 171, 3.2 eṣa svargaśca dharmaśca sukhaṃ cānuttamaṃ satām //
MBh, 12, 173, 2.3 prajñā naiḥśreyasī loke prajñā svargo mataḥ satām //
MBh, 12, 184, 3.2 sadbhyo yad dīyate kiṃcit tat paratropatiṣṭhati //
MBh, 12, 186, 2.3 asanto hyabhivikhyātāḥ santaścācāralakṣaṇāḥ //
MBh, 12, 186, 12.2 upāsīta janaḥ satyaṃ satyaṃ santa upāsate //
MBh, 12, 190, 12.3 sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet //
MBh, 12, 194, 12.1 prajāḥ sṛṣṭā manasā karmaṇā ca dvāvapyetau satpathau lokajuṣṭau /
MBh, 12, 203, 20.2 hetvāgamasadācārair yad uktaṃ tad upāsyate //
MBh, 12, 205, 3.1 sadbhir ācaritatvāt tu vṛttam etad agarhitam /
MBh, 12, 208, 9.2 vivakṣatā vā sadvākyaṃ dharmaṃ sūkṣmam avekṣatā /
MBh, 12, 213, 16.1 karmabhiḥ śrutasampannaḥ sadbhir ācaritaiḥ śubhaiḥ /
MBh, 12, 214, 4.3 ātmatantropaghātaḥ sa na tapastat satāṃ matam /
MBh, 12, 216, 27.2 kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ //
MBh, 12, 218, 27.2 ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ /
MBh, 12, 218, 27.3 te te pādaṃ titikṣantām alaṃ santastitikṣitum //
MBh, 12, 218, 28.2 eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitaḥ /
MBh, 12, 224, 3.1 yadi te 'nugrahe buddhir asmāsviha satāṃ vara /
MBh, 12, 226, 15.2 uccaiḥśravasam apyaśvaṃ prāpaṇīyaṃ satāṃ viduḥ //
MBh, 12, 227, 4.1 sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ /
MBh, 12, 227, 25.1 satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 232, 1.2 pṛcchatastava satputra yathāvad iha tattvataḥ /
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 234, 2.2 yayā santaḥ pravartante tad icchāmyanuvarṇitam //
MBh, 12, 234, 5.3 eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ //
MBh, 12, 236, 30.1 tataḥ paraṃ śreṣṭham atīva sadguṇair adhiṣṭhitaṃ trīn adhivṛttam uttamam /
MBh, 12, 242, 25.1 tat prītiyuktena guṇānvitena putreṇa satputraguṇānvitena /
MBh, 12, 251, 3.2 sadācāraḥ smṛtir vedāstrividhaṃ dharmalakṣaṇam /
MBh, 12, 251, 25.2 sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam //
MBh, 12, 252, 5.1 sadācāro mato dharmaḥ santastvācāralakṣaṇāḥ /
MBh, 12, 252, 5.1 sadācāro mato dharmaḥ santastvācāralakṣaṇāḥ /
MBh, 12, 252, 5.2 sādhyāsādhyaṃ kathaṃ śakyaṃ sadācāro hyalakṣaṇam //
MBh, 12, 254, 21.1 pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ /
MBh, 12, 255, 24.2 satāṃ vartmānuvartante yathābalam ahiṃsayā //
MBh, 12, 255, 41.3 upapattyā hi sampannānnityaṃ sadbhir niṣevitān //
MBh, 12, 256, 1.2 sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ /
MBh, 12, 256, 15.1 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ /
MBh, 12, 259, 1.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 260, 3.3 ubhau mahāphalau tāta sadbhir ācaritāvubhau //
MBh, 12, 261, 37.2 pratyakṣam iha paśyanti bhavantaḥ satpathe sthitāḥ /
MBh, 12, 261, 39.1 pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ /
MBh, 12, 262, 17.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 263, 11.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 263, 54.1 devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ /
MBh, 12, 264, 13.2 sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim //
MBh, 12, 276, 16.2 sadbhiśca samudācāraḥ śreya etad asaṃśayam //
MBh, 12, 277, 4.3 vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt //
MBh, 12, 279, 7.3 tasminn āśramiṇaḥ santaḥ svakarmāṇīha kurvate //
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 282, 3.1 sadbhistu saha saṃsargaḥ śobhate dharmadarśibhiḥ /
MBh, 12, 282, 4.2 tathā satsaṃnikarṣeṇa hīnavarṇo 'pi dīpyate //
MBh, 12, 284, 29.2 phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam //
MBh, 12, 285, 18.2 nāmadheyāni tapasā tāni ca grahaṇaṃ satām //
MBh, 12, 285, 29.1 satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ /
MBh, 12, 285, 30.1 yathā yathā hi sadvṛttam ālambantītare janāḥ /
MBh, 12, 287, 14.1 jahāti dārān ihate na saṃpadaḥ sadaśvayānaṃ vividhāśca yāḥ kriyāḥ /
MBh, 12, 288, 33.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 12, 288, 35.2 tenaiva devāḥ prīyante satāṃ mārgasthitena vai //
MBh, 12, 289, 36.1 sārathiśca yathā yuktvā sadaśvān susamāhitaḥ /
MBh, 12, 297, 6.1 dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaścaivāśrayaḥ satām /
MBh, 12, 297, 6.1 dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaścaivāśrayaḥ satām /
MBh, 12, 297, 9.2 satā tu dharmakāmena sukaraṃ karma duṣkaram //
MBh, 12, 308, 21.2 eṣvartheṣūttaraṃ tasmāt pravedyaṃ satsamāgame //
MBh, 12, 308, 123.1 tasyāpyevamprabhāvasya sadaśvasyeva dhāvataḥ /
MBh, 12, 309, 65.1 yad ekapātināṃ satāṃ bhavatyamutra gacchatām /
MBh, 12, 310, 3.1 kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ /
MBh, 12, 316, 7.2 sadvṛttiḥ samudācāraḥ śreya etad anuttamam //
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 12, 324, 5.1 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ /
MBh, 12, 341, 3.1 ahiṃsānirato nityaṃ satyaḥ sajjanasaṃmataḥ /
MBh, 12, 347, 11.2 satpathaṃ katham utsṛjya yāsyāmi viṣame pathi //
MBh, 12, 349, 8.2 aho kalyāṇavṛttastvaṃ sādhusajjanavatsalaḥ /
MBh, 13, 1, 19.2 na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi /
MBh, 13, 1, 57.1 dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām /
MBh, 13, 8, 5.2 śrutavṛttopapannānāṃ sadākṣaravidāṃ satām //
MBh, 13, 8, 23.1 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān /
MBh, 13, 10, 64.1 tasmāt sadbhir na vaktavyaṃ kasyacit kiṃcid agrataḥ /
MBh, 13, 11, 16.3 matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam //
MBh, 13, 14, 7.3 sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ //
MBh, 13, 15, 30.2 tapaśca sattvaṃ ca rajastamaśca tvām eva satyaṃ ca vadanti santaḥ //
MBh, 13, 16, 26.1 nūnam adya kṛtārthāḥ sma nūnaṃ prāptāḥ satāṃ gatim /
MBh, 13, 16, 37.1 ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām /
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 16, 55.2 eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām //
MBh, 13, 17, 105.2 devadevamukho 'saktaḥ sad asat sarvaratnavit //
MBh, 13, 27, 78.2 gaṅgā vigāhyā satatam etat kāryatamaṃ satām //
MBh, 13, 29, 15.1 tāṃścejjayati śatrūn sa tadā prāpnoti sadgatim /
MBh, 13, 33, 13.2 dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet //
MBh, 13, 37, 13.1 hetuvādān bruvan satsu vijetāhetuvādikaḥ /
MBh, 13, 39, 9.2 bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai //
MBh, 13, 44, 3.3 brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira //
MBh, 13, 44, 30.3 na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit //
MBh, 13, 45, 8.2 anupraśnaḥ saṃśayo vā satām etad upālabhet //
MBh, 13, 48, 39.3 karmabhiḥ sajjanācīrṇair vijñeyā yoniśuddhatā //
MBh, 13, 48, 47.2 api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet //
MBh, 13, 51, 35.3 satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho //
MBh, 13, 58, 39.1 paśyeyaṃ ca satāṃ lokāñchucīn brahmapuraskṛtān /
MBh, 13, 60, 11.1 yāvato vai sādhudharmān santaḥ saṃvartayantyuta /
MBh, 13, 61, 80.1 vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām /
MBh, 13, 61, 80.2 loke mahīyate sadbhir yo dadāti vasuṃdharām //
MBh, 13, 65, 58.1 sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ /
MBh, 13, 69, 1.2 atraiva kīrtyate sadbhir brāhmaṇasvābhimarśane /
MBh, 13, 69, 32.1 satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate /
MBh, 13, 69, 32.1 satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate /
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 75, 3.1 satām arthe samyag utpādito yaḥ sa vai kᄆptaḥ samyag iṣṭaḥ prajābhyaḥ /
MBh, 13, 76, 9.2 kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam /
MBh, 13, 95, 85.1 idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet /
MBh, 13, 96, 31.2 anṛtaṃ bhāṣatu sadā sadbhiścaiva virudhyatu /
MBh, 13, 103, 4.1 devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ /
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 105, 62.3 divam ācakrame vajrī sadbhiḥ saha durāsadam //
MBh, 13, 107, 9.1 ācāralakṣaṇo dharmaḥ santaścācāralakṣaṇāḥ /
MBh, 13, 107, 83.1 na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca /
MBh, 13, 113, 20.2 satāṃ panthānam āśritya sarvapāpāt pramucyate //
MBh, 13, 121, 1.3 pṛcchāmi tvā satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 13, 122, 16.1 tair hi sadbhiḥ kṛtaḥ panthāścetayāno na muhyate /
MBh, 13, 124, 1.2 satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara /
MBh, 13, 126, 12.1 apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ /
MBh, 13, 126, 43.1 śraddheyaḥ kathito hyarthaḥ sajjanaśravaṇaṃ gataḥ /
MBh, 13, 126, 44.1 tad ahaṃ sajjanamukhānniḥsṛtaṃ tatsamāgame /
MBh, 13, 128, 9.2 vāhaneṣu prabhūteṣu śrīmatsvanyeṣu satsu te /
MBh, 13, 128, 38.1 śūdrānnavarjanaṃ dharmastathā satpathasevanam /
MBh, 13, 128, 45.2 dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate //
MBh, 13, 128, 54.1 vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ /
MBh, 13, 128, 55.2 vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ //
MBh, 13, 129, 10.1 ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ /
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 129, 31.2 gārhasthyo mokṣadharmaśca sajjanācaritastvayā /
MBh, 13, 129, 40.2 nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyāstapodhanāḥ //
MBh, 13, 129, 43.2 santaścakracarāḥ puṇyāḥ somalokacarāśca ye //
MBh, 13, 130, 5.1 saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ /
MBh, 13, 130, 9.1 yuktair yogavahaiḥ sadbhir grīṣme pañcatapaistathā /
MBh, 13, 130, 17.2 santaḥ satpathanityā ye te yānti paramāṃ gatim //
MBh, 13, 130, 17.2 santaḥ satpathanityā ye te yānti paramāṃ gatim //
MBh, 13, 130, 23.2 samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam //
MBh, 13, 130, 33.1 vyapetatandro dharmātmā śakyā satpatham āśritaḥ /
MBh, 13, 131, 16.2 adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate //
MBh, 13, 131, 27.3 kuryād avimanāḥ śūdraḥ satataṃ satpathe sthitaḥ //
MBh, 13, 131, 46.1 brāhmaṇo vāpyasadvṛttaḥ sarvasaṃkarabhojanaḥ /
MBh, 13, 131, 54.1 mitāśinā sadā bhāvyaṃ satpathālambinā sadā /
MBh, 13, 131, 56.1 evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ /
MBh, 13, 132, 5.1 satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ /
MBh, 13, 132, 21.2 apaiśunyaratāḥ santaste narāḥ svargagāminaḥ //
MBh, 13, 133, 42.2 eṣa devi satāṃ mārgo bādhā yatra na vidyate //
MBh, 13, 133, 56.1 eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ /
MBh, 13, 135, 33.1 maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ /
MBh, 13, 137, 9.3 anuśāsantu māṃ santo mithyāvṛttaṃ tadāśrayam //
MBh, 13, 148, 3.2 satyārjavaparāḥ santaste vai svargabhujo narāḥ //
MBh, 13, 148, 7.3 bravītu me bhavān etat santo 'santaśca kīdṛśāḥ //
MBh, 13, 150, 1.2 kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ /
MBh, 14, 4, 7.1 dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ /
MBh, 14, 8, 14.1 yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca /
MBh, 14, 18, 17.1 pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate /
MBh, 14, 18, 18.1 evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ /
MBh, 14, 18, 18.2 ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ //
MBh, 14, 27, 17.1 ye 'dhigacchanti tat santasteṣāṃ nāsti bhayaṃ punaḥ /
MBh, 14, 28, 25.2 sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara /
MBh, 14, 35, 8.2 kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ /
MBh, 14, 35, 34.2 sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ //
MBh, 14, 38, 1.3 sarvabhūtahitaṃ loke satāṃ dharmam aninditam //
MBh, 14, 38, 5.2 akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ //
MBh, 14, 46, 51.1 tathāvṛttaścared dharmaṃ satāṃ vartmāvidūṣayan /
MBh, 14, 50, 3.1 indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ /
MBh, 14, 55, 21.2 dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate /
MBh, 14, 60, 21.2 na hi vyasanam āsādya sīdante sannarāḥ kvacit //
MBh, 14, 73, 3.1 rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṃkṛtaiḥ /
MBh, 14, 93, 76.1 vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām /
MBh, 15, 3, 2.1 vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu /
MBh, 15, 27, 7.2 vyājahāra satāṃ madhye divyadarśī mahātapāḥ //
MBh, 15, 43, 16.1 ye ca pakṣadharā dharme sadvṛttarucayaśca ye /
MBh, 18, 1, 13.2 sadbhiśca rājapravarair ya ime svargavāsinaḥ //
Manusmṛti
ManuS, 2, 1.1 vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ /
ManuS, 2, 12.1 vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
ManuS, 2, 18.2 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate //
ManuS, 2, 217.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ManuS, 2, 239.2 amitrād api sadvṛttam amedhyād api kāñcanam //
ManuS, 3, 46.2 caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ //
ManuS, 3, 101.2 etāny api satāṃ gehe nocchidyante kadācana //
ManuS, 3, 118.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ManuS, 3, 147.2 anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ //
ManuS, 3, 165.2 kṛṣijīvī ślīpadī ca sadbhir nindita eva ca //
ManuS, 4, 155.2 dharmamūlaṃ niṣeveta sadācāram atandritaḥ //
ManuS, 4, 158.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ManuS, 4, 178.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
ManuS, 4, 255.1 yo 'nyathā santam ātmānam anyathā satsu bhāṣate /
ManuS, 4, 255.1 yo 'nyathā santam ātmānam anyathā satsu bhāṣate /
ManuS, 5, 165.2 sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 7, 93.2 na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //
ManuS, 10, 38.2 pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ //
ManuS, 10, 84.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Pāśupatasūtra
PāśupSūtra, 4, 17.0 satpathaḥ //
Rāmāyaṇa
Rām, Bā, 1, 15.1 sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ /
Rām, Bā, 12, 20.2 sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha //
Rām, Ay, 1, 17.1 śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ /
Rām, Ay, 2, 20.1 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ /
Rām, Ay, 4, 26.1 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ /
Rām, Ay, 4, 27.2 satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava //
Rām, Ay, 20, 36.2 uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ //
Rām, Ay, 27, 28.1 dharmas tu gajanāsoru sadbhir ācaritaḥ purā /
Rām, Ay, 33, 4.1 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate /
Rām, Ay, 39, 2.1 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ /
Rām, Ay, 41, 33.2 ayodhyām agaman sarve purīṃ vyathitasajjanām //
Rām, Ay, 42, 7.1 ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā /
Rām, Ay, 58, 11.2 sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam //
Rām, Ay, 66, 19.2 tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ //
Rām, Ay, 69, 14.2 satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ //
Rām, Ay, 69, 20.2 mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 28.1 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā /
Rām, Ay, 69, 28.1 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā /
Rām, Ay, 69, 28.1 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā /
Rām, Ay, 69, 32.2 vatsa satyapratijño me satāṃ lokān avāpsyasi //
Rām, Ay, 76, 5.1 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran /
Rām, Ay, 88, 27.2 ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ //
Rām, Ay, 95, 5.2 divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ //
Rām, Ay, 98, 42.2 yathā mṛtas tathā jīvan yathāsati tathā sati //
Rām, Ay, 100, 6.2 āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ //
Rām, Ay, 100, 17.1 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm /
Rām, Ay, 101, 3.2 mānaṃ na labhate satsu bhinnacāritradarśanaḥ //
Rām, Ay, 101, 18.1 asatyasaṃdhasya sataś calasyāsthiracetasaḥ /
Rām, Ay, 101, 19.2 bhāraḥ satpuruṣācīrṇas tadartham abhinandyate //
Rām, Ay, 101, 30.2 dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ //
Rām, Ay, 101, 31.1 dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ /
Rām, Ay, 102, 9.1 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
Rām, Ay, 103, 4.2 mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 5.2 eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 6.2 asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ār, 10, 85.1 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām /
Rām, Ār, 21, 13.2 sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ //
Rām, Ār, 21, 16.2 sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ //
Rām, Ki, 17, 31.2 kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam //
Rām, Yu, 12, 5.2 yat tvam āryaṃ prabhāṣethāḥ sattvavān satpathe sthitaḥ //
Rām, Yu, 14, 5.2 asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ //
Rām, Yu, 40, 37.2 yaistau satpuruṣau baddhau śarabhūtair mahābalau //
Rām, Yu, 54, 21.2 mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam //
Rām, Yu, 57, 2.2 na tu satpuruṣā rājan vilapanti yathā bhavān //
Rām, Yu, 59, 57.1 na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti /
Rām, Yu, 70, 24.1 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana /
Rām, Yu, 70, 24.1 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana /
Rām, Yu, 88, 17.1 nīlameghanibhāṃścāsya sadaśvān parvatopamān /
Rām, Yu, 90, 6.1 sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ /
Rām, Yu, 101, 35.2 samayo rakṣitavyastu santaścāritrabhūṣaṇāḥ //
Rām, Yu, 106, 12.2 iti vakṣyanti māṃ santo jānakīm aviśodhya hi //
Rām, Yu, 114, 7.2 nimantritastvayā bhrātā dharmam ācaratā satām //
Rām, Yu, 116, 82.2 śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān //
Rām, Utt, 7, 5.2 aśvārohāḥ sadaśvaiśca pādātāścāmbare carāḥ //
Rām, Utt, 10, 5.2 dharme prayatamānasya satpathe niṣṭhitasya ca //
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 26, 29.1 sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava /
Rām, Utt, 31, 40.1 tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam /
Rām, Utt, 97, 14.2 saputradārāḥ kākutstha samaṃ gacchāma satpatham //
Saundarānanda
SaundĀ, 2, 13.1 dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram /
SaundĀ, 2, 30.1 apaprathat pitṝṃścaiva satputrasadṛśairguṇaiḥ /
SaundĀ, 2, 60.2 arthaḥ sajjanahastastho dharmakāmau mahāniva //
SaundĀ, 2, 61.1 tasya kālena satputrau vavṛdhāte bhavāya tau /
SaundĀ, 2, 62.1 tayoḥ satputrayormadhye śākyarājo rarāja saḥ /
SaundĀ, 3, 34.2 kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ //
SaundĀ, 3, 40.2 tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt //
SaundĀ, 5, 6.1 tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe /
SaundĀ, 7, 28.1 bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ /
SaundĀ, 7, 42.2 sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā //
SaundĀ, 8, 26.2 ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā //
SaundĀ, 9, 49.2 juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayamudgiran giram //
SaundĀ, 10, 1.1 śrutvā tataḥ sadvratamutsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum /
SaundĀ, 11, 15.2 rūkṣamapyāśaye śuddhe rūkṣato naiti sajjanaḥ //
SaundĀ, 11, 17.2 marṣaṇaṃ praṇayaścaiva mitravṛttiriyaṃ satām //
SaundĀ, 12, 36.2 yasmād gṛhṇāti saddharmaṃ dāyaṃ hasta ivākṣataḥ //
SaundĀ, 14, 43.2 yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ //
SaundĀ, 14, 44.1 pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam /
SaundĀ, 17, 23.1 sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ /
SaundĀ, 18, 8.2 tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ //
Abhidharmakośa
AbhidhKo, 5, 3.1 dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ /
Agnipurāṇa
AgniPur, 2, 2.3 avatārakriyā duṣṭanaṣṭyai satpālanāya hi //
AgniPur, 6, 16.2 uvāca sadupāyaṃ me kaccittaṃ kārayiṣyati //
AgniPur, 16, 9.2 āśrameṣu ca sarveṣu prajāḥ saddharmavartmani //
Amarakośa
AKośa, 2, 17.1 atipanthāḥ supanthāś ca satpathaścārcite 'dhvani /
AKośa, 2, 408.2 vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ //
Amaruśataka
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 46.2 svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam //
AHS, Sū., 4, 32.2 deśakālātmavijñānaṃ sadvṛttasyānuvartanam //
AHS, Śār., 1, 17.2 ghṛtamākṣikatailābhaṃ sadgarbhāyārtavaṃ punaḥ //
AHS, Śār., 1, 29.1 santo hyāhurapatyārthaṃ dampatyoḥ saṃgatiṃ rahaḥ /
AHS, Kalpasiddhisthāna, 6, 1.3 dhanve sādhāraṇe deśe same sanmṛttike śucau /
Bhallaṭaśataka
BhallŚ, 1, 6.2 bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ //
BhallŚ, 1, 10.1 sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśam amuṃ samudāharanti /
BhallŚ, 1, 10.1 sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśam amuṃ samudāharanti /
BhallŚ, 1, 12.2 santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ //
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 37.2 he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svair eva duśceṣṭitaiḥ //
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 80.2 vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kvacid api bhraṃśo 'styalaṃ cintayā //
Bodhicaryāvatāra
BoCA, 5, 28.2 prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 87.1 satsu bhartṛṣu bhūpāla guṇavatsv api bhūbhujaḥ /
BKŚS, 3, 91.2 sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām //
BKŚS, 12, 76.1 ārādhitavatī yakṣam ahaṃ kanyā satī yathā /
BKŚS, 14, 21.2 na me sampādayaty ājñām aho dharmaḥ satām iti //
BKŚS, 16, 25.2 bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti //
BKŚS, 17, 155.1 bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ /
BKŚS, 18, 103.2 na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate //
BKŚS, 18, 279.1 campābhūṣaṇabhūtasya satpater mitravarmaṇaḥ /
BKŚS, 18, 292.2 vipanmagnām upekṣeyaṃ puruṣaḥ san striyam satīm //
BKŚS, 18, 292.2 vipanmagnām upekṣeyaṃ puruṣaḥ san striyam satīm //
BKŚS, 18, 589.2 aprameyaprabhāvaṃ hi sadbhiḥ sucaritaṃ tapaḥ //
BKŚS, 18, 632.1 smaratā ca sadācāraṃ sapatnījanasaṃnidhau /
BKŚS, 18, 680.2 āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti //
BKŚS, 19, 179.2 durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti //
BKŚS, 20, 176.1 bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ /
BKŚS, 20, 258.2 dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā //
BKŚS, 21, 15.2 sarvārthānām asau hetur guṇānām iva sajjanaḥ //
BKŚS, 22, 126.1 tena sā bodhitāpy evaṃ sadācārakulodbhavā /
BKŚS, 22, 146.2 kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ //
BKŚS, 22, 209.2 tenātraiva sadāhāraṃ karotu bhagavān iti //
BKŚS, 22, 284.1 akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī /
BKŚS, 23, 4.2 saṃbhāvitaguṇāḥ sadbhir arhanty eva ca satkriyām //
BKŚS, 23, 10.1 yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ /
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
BKŚS, 27, 84.1 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ /
BKŚS, 27, 100.2 na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti //
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 2, 2, 168.1 ātmānam ātmanānavasādyaivoddharanti santaḥ //
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 6, 25.1 sa tu māmabhyadhatta bhadra bhavaddṛṣṭeṣu rāṣṭreṣu katamatsamṛddhaṃ sampannasasyaṃ satpuruṣabhūyiṣṭhaṃ ca iti //
DKCar, 2, 7, 16.0 ādiśaṃ ca tam sakhe saiṣā sajjanācaritā saraṇiḥ yadaṇīyasi kāraṇe 'naṇīyān ādaraḥ saṃdṛśyate //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 8, 109.0 anartheṣu sulabhavyalīkeṣu kvacidutpanno 'pi dveṣaḥ sadvṛttam asmai na rocayet //
Divyāvadāna
Divyāv, 8, 322.0 dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṣate //
Divyāv, 8, 488.0 anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 12, 108.1 toṣayatu sajjanahṛdayamanāṃsi //
Divyāv, 12, 114.1 toṣayatu sajjanahṛdayamanāṃsi //
Divyāv, 12, 295.1 toṣayiṣyāmi sajjanahṛdayamanāṃsi //
Divyāv, 12, 307.1 toṣayiṣyāmi sajjanahṛdayamanāṃsi //
Divyāv, 12, 313.1 toṣayiṣyāmi sajjanahṛdayamanāṃsi //
Divyāv, 12, 320.1 toṣayatu sajjanahṛdayamanāṃsi //
Divyāv, 12, 331.1 toṣayatu sajjanahṛdayamanāṃsi //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Harivaṃśa
HV, 5, 9.2 adharmaṃ kuru mā vena naiṣa dharmaḥ satāṃ mataḥ //
HV, 5, 24.1 samutpannena kauravya satputreṇa mahātmanā /
HV, 9, 81.1 tasya haimavatī kanyā satāṃ matā dṛṣadvatī /
HV, 11, 21.2 satputreṇa tvayā putra dharmajñena vipaścitā //
HV, 13, 71.1 pitṛbhakto 'si viprarṣe sadbhaktaś ca na saṃśayaḥ /
HV, 15, 57.2 hataṃ svakarmaṇā tat tu pūrvaṃ sadbhiś ca ninditam //
HV, 23, 141.1 adharme dhīyamānasya sadbhiḥ syān me nibarhaṇam /
Harṣacarita
Harṣacarita, 1, 6.2 anākhyātāḥ satāṃ madhye kaviścauro vibhāvyate //
Harṣacarita, 1, 113.1 prathamadarśane copāyanamivopanayati sajjanaḥ praṇayam //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 121.1 saujanyajanmabhūmayo bhūyasā śubhena sajjananirmāṇaśilpakalā iva bhavādṛśyo dṛśyante //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 2, 2.2 anapekṣitaguṇadoṣaḥ paropakāraḥ satāṃ vyasanam //
Kirātārjunīya
Kir, 1, 20.1 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśeṣam aśeṣitakriyaḥ /
Kir, 2, 3.2 sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ //
Kir, 3, 31.2 iyāya sakhyāviva samprasādaṃ viśvāsayatyāśu satāṃ hi yogaḥ //
Kir, 3, 48.1 sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ /
Kir, 5, 9.2 laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam //
Kir, 5, 19.1 rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ /
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 6, 1.2 dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ //
Kir, 6, 32.2 amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ //
Kir, 9, 78.2 virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ //
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 10, 48.2 gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //
Kir, 11, 5.2 adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ //
Kir, 11, 22.1 yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ /
Kir, 11, 53.2 sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā //
Kir, 11, 68.1 apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ /
Kir, 13, 44.2 yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ //
Kir, 13, 51.2 taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā //
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate /
Kir, 14, 9.2 na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ //
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kir, 14, 14.2 jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā //
Kir, 14, 21.2 guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //
Kir, 14, 38.2 puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //
Kir, 14, 48.1 trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ /
Kir, 17, 11.1 sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte /
Kir, 17, 29.2 satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha //
Kir, 17, 40.2 svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam //
Kir, 18, 14.2 guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām //
Kumārasaṃbhava
KumSaṃ, 1, 12.2 kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvam uccaiḥśirasāṃ satīva //
KumSaṃ, 5, 39.2 yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate //
KumSaṃ, 6, 12.2 strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām //
KumSaṃ, 6, 13.2 kriyāṇāṃ khalu dharmyāṇāṃ satpatnyo mūlasādhanam //
KumSaṃ, 6, 29.2 vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ //
KumSaṃ, 6, 73.2 idaṃ tu bhaktinamraṃ te satām ārādhanaṃ vapuḥ //
KumSaṃ, 6, 79.2 aśocyā hi pituḥ kanyā sadbhartre pratipāditā //
KumSaṃ, 8, 78.1 pārvatī tadupayogasambhavāṃ vikriyām api satāṃ manoharām /
Kāmasūtra
KāSū, 1, 4, 2.1 nagare pattane kharvaṭe mahati vā sajjanāśraye sthānam /
KāSū, 3, 1, 19.2 aślāghyo hīnasaṃbandhaḥ so 'pi sadbhir vinindyate //
KāSū, 3, 1, 21.2 na tv eva hīnasaṃbandhaṃ kuryāt sadbhir vininditam //
KāSū, 3, 5, 12.2 madhyamo 'pi hi sadyogo gāndharvastena pūjitaḥ //
KāSū, 4, 1, 42.1 sadvṛttam anuvarteta nāyakasya hitaiṣiṇī /
KāSū, 4, 1, 43.2 niḥsapatnaṃ ca bhartāraṃ nāryaḥ sadvṛttam āśritāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 141.1 pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam /
KātySmṛ, 1, 313.2 pramāṇeṣu smṛtā bhukteḥ sallekhasamatā nṛṇām //
KātySmṛ, 1, 351.2 śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ //
KātySmṛ, 1, 432.2 kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ //
KātySmṛ, 1, 636.1 nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
KātySmṛ, 1, 898.2 tad adhyagnikṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitam //
KātySmṛ, 1, 962.1 sadvṛttānām tu sarveṣām aparādho yadā bhavet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 56.1 īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām /
Kāvyālaṃkāra
KāvyAl, 1, 4.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
Kūrmapurāṇa
KūPur, 1, 5, 17.2 tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ //
KūPur, 1, 11, 59.2 nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām //
KūPur, 1, 11, 138.2 kṣālinī sanmayī vyāptā taijasī padmabodhikā //
KūPur, 1, 11, 206.1 samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā /
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 13, 50.1 havirdhānastathāgneyyāṃ janayāmāsa satsutam /
KūPur, 1, 14, 27.1 asatāṃ pragraho yatra satāṃ caiva vimānanā /
KūPur, 1, 15, 158.2 śāntā satyā sadānandā paraṃ padamiti śrutiḥ //
KūPur, 1, 15, 184.2 triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ //
KūPur, 1, 19, 15.2 tam ādikṛṣṇam īśānam ārādhyāpnoti satsutam //
KūPur, 1, 24, 42.2 paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu //
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 1, 27, 21.2 prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ //
KūPur, 1, 37, 14.1 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ /
KūPur, 1, 39, 40.2 trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṅgavāḥ //
KūPur, 2, 3, 3.2 sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam //
KūPur, 2, 5, 18.2 kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ //
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 29.2 tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam //
KūPur, 2, 11, 38.2 nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ //
KūPur, 2, 14, 33.2 gurudāreṣu kurvīta satāṃ dharmamanusmaran //
KūPur, 2, 15, 20.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
KūPur, 2, 21, 21.2 anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ //
KūPur, 2, 23, 71.2 nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte //
KūPur, 2, 24, 20.2 sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā //
KūPur, 2, 25, 18.1 yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet /
KūPur, 2, 26, 6.2 naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam //
KūPur, 2, 39, 24.2 te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā //
Liṅgapurāṇa
LiPur, 1, 21, 72.2 lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau //
LiPur, 1, 36, 48.2 dadhīcaḥ sasmitaṃ sākṣāt sadasadvyaktikāraṇam //
LiPur, 1, 38, 12.1 sanātanaṃ satāṃ śreṣṭhaṃ naiṣkarmyeṇa gatāḥ param /
LiPur, 1, 57, 39.2 ādityagrahapīḍāyāṃ sadbhiḥ kāryārthasiddhaye //
LiPur, 1, 64, 102.2 putreṇa lokāñjayatītyuktaṃ sadbhiḥ sadaiva hi //
LiPur, 1, 65, 158.1 sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ /
LiPur, 1, 67, 2.2 pratikūlamatiścaiva na sa putraḥ satāṃ mataḥ //
LiPur, 1, 67, 3.1 mātāpitrorvacanakṛtsadbhiḥ putraḥ praśasyate /
LiPur, 1, 70, 84.2 īśvarādhiṣṭhitātpūrvaṃ tasmātsadasadātmakāt //
LiPur, 1, 74, 25.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
LiPur, 1, 78, 23.1 prasaṃgādvāpi yo martyaḥ satāṃ sakṛdaho dvijāḥ /
LiPur, 1, 85, 86.2 jñāninaṃ sadguṇopetaṃ dhyānayogaparāyaṇam //
LiPur, 1, 85, 127.1 sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute /
LiPur, 1, 85, 127.2 sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam //
LiPur, 1, 85, 129.2 sadācāravatāṃ puṃsāṃ sarvatrāpyabhayaṃ bhavet //
LiPur, 1, 85, 130.2 sadācāreṇa devatvam ṛṣitvaṃ ca varānane //
LiPur, 1, 86, 12.1 asannikṛṣṭe tvarthe'pi śāstraṃ tacchravaṇātsatām /
LiPur, 1, 86, 20.1 prajayā karmaṇā muktirdhanena ca satāṃ na hi /
LiPur, 1, 86, 23.1 vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ /
LiPur, 1, 86, 61.1 sarvamātmani saṃpaśyetsaccāsacca samāhitaḥ /
LiPur, 1, 87, 8.2 vikāro naiva māyaiṣā sadasadvyaktivarjitā //
LiPur, 1, 88, 1.2 kena yogena vai sūta guṇaprāptiḥ satāmiha /
LiPur, 1, 89, 4.2 avamāno 'mṛtaṃ tatra sanmāno viṣamucyate //
LiPur, 1, 89, 13.2 tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmam adūṣayan //
LiPur, 1, 89, 31.1 sadācāraratāḥ śāntāḥ svadharmaparipālakāḥ /
LiPur, 1, 89, 112.1 ṣaṣṭhyāṃ gamyā mahābhāgā satputrajananī bhavet /
LiPur, 1, 89, 121.1 sarveṣāmeva bhūtānāṃ sadācāraḥ prakīrtitaḥ /
LiPur, 1, 89, 121.2 yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ //
LiPur, 1, 90, 23.1 sadbhiḥ saha viniścitya yadbrūyustatsamācaret //
LiPur, 1, 90, 24.1 careddhi śuddhaḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca satsamāhitaḥ /
LiPur, 1, 95, 39.1 sadasadvyaktihīnāya mahataḥ kāraṇāya te /
LiPur, 1, 98, 28.1 arthitavyaḥ sadācāraḥ sarvaśaṃbhurmaheśvaraḥ /
LiPur, 1, 98, 71.2 buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ //
LiPur, 1, 98, 95.1 udārakīrtir udyogī sadyogī sadasanmayaḥ /
LiPur, 1, 98, 95.1 udārakīrtir udyogī sadyogī sadasanmayaḥ /
LiPur, 1, 98, 129.2 sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ //
LiPur, 1, 98, 130.1 mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ /
LiPur, 1, 98, 130.1 mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ /
LiPur, 1, 98, 136.2 kailāsaśikharāvāsī sarvāvāsī satāṃ gatiḥ //
LiPur, 1, 98, 153.1 sureśaḥ śaraṇaṃ sarvaḥ śabdabrahma satāṃ gatiḥ /
LiPur, 1, 102, 13.1 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ /
LiPur, 1, 104, 19.2 bhruvor ante sadā sadbhir dṛṣṭāyātyantabhānave //
LiPur, 2, 2, 3.1 gānenārādhito viṣṇuḥ satkīrtijñānavarcasī /
LiPur, 2, 5, 19.2 asūta sā sadācāraṃ vāsudevaparāyaṇam //
LiPur, 2, 7, 9.1 sarvapāpavinirmuktaḥ prāpnoti ca satāṃ gatim /
LiPur, 2, 9, 25.1 kāyikaṃ bhajanaṃ sadbhiḥ prāṇāyāmādi kathyate /
LiPur, 2, 13, 17.2 ugra ityucyate sadbhirīśānaśceti cāparaiḥ //
LiPur, 2, 18, 6.3 parāyaṇaṃ satāṃ caiva hyasatāmapi śaṅkaram //
LiPur, 2, 18, 27.1 upāsitavyaṃ yatnena tadetatsadbhiravyayam /
LiPur, 2, 18, 54.2 vānaprasthāśramasthānāṃ gṛhasthānāṃ satāmapi //
LiPur, 2, 46, 14.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
LiPur, 2, 55, 15.2 anirdeśyaḥ sadālokaḥ svayaṃvedyaḥ samaṃ tataḥ //
Matsyapurāṇa
MPur, 40, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti //
MPur, 77, 16.1 yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt /
MPur, 130, 21.2 pañcendriyasukhair nityaṃ samaiḥ satpuruṣairiva //
MPur, 175, 45.2 vyāhṛtaṃ sadbhir atyarthamasadbhiriva me matam //
Meghadūta
Megh, Uttarameghaḥ, 55.2 niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva //
Nāradasmṛti
NāSmṛ, 1, 3, 3.2 vyavahāradhuraṃ voḍhuṃ ye śaktāḥ sadgavā iva //
NāSmṛ, 1, 3, 5.2 saha sadbhir ato rājā vyavahārān viśodhayet //
NāSmṛ, 2, 1, 82.1 santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ /
NāSmṛ, 2, 1, 201.1 jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān /
NāSmṛ, 2, 12, 27.2 mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām //
NāSmṛ, 2, 15/16, 14.1 yam eva hy ativarterann ete santaṃ janaṃ nṛṣu /
NāSmṛ, 2, 18, 17.1 satām anugraho nityam asatāṃ nigrahas tathā /
NāSmṛ, 2, 18, 19.2 te yad brūyur asat sad vā sa dharmo vyavahāriṇām //
NāSmṛ, 2, 19, 55.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Nāṭyaśāstra
NāṭŚ, 1, 120.3 śrutismṛtisadācārapariśeṣārthakalpanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 9, 130.3 satyenāpi na gacchati satāṃ vināśārthamuktena //
PABh zu PāśupSūtra, 4, 17, 3.0 tasmāt sarvajñavacanāvisaṃvāditvāc cāyaṃ satpatha ityarthaḥ //
PABh zu PāśupSūtra, 4, 18, 11.0 āha ayameva satpathaḥ śeṣāḥ kupathā iti kva siddham //
PABh zu PāśupSūtra, 4, 18, 12.0 kiṃ vāsya satpathatvam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 148.0 adharmataskareṇa sanmārgād apahriyamāṇaḥ sādhakaḥ purapālasthānīyena dharmeṇa rakṣyate //
Saṃvitsiddhi
SaṃSi, 1, 171.2 saivābhāva itīhāpi sadbhis te sadvitīyatā //
Suśrutasaṃhitā
Su, Nid., 5, 30.1 brahmastrīsajjanavadhaparasvaharaṇādibhiḥ /
Su, Utt., 40, 53.2 ete sukhāmbunā yogā deyāḥ pañca satāṃ matāḥ //
Tantrākhyāyikā
TAkhy, 1, 438.1 yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti //
TAkhy, 2, 160.1 śūnyam aputrasya gṛhaṃ ciraśūnyaṃ yasya nāsti sanmitram /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
Viṣṇupurāṇa
ViPur, 1, 6, 9.2 viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ //
ViPur, 1, 6, 9.2 viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ //
ViPur, 1, 7, 34.2 sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ //
ViPur, 1, 9, 145.2 kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī //
ViPur, 1, 13, 42.1 satputreṇa ca jātena veno 'pi tridivaṃ yayau /
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 1, 15, 41.2 satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha //
ViPur, 1, 19, 34.3 gṛhītaṃ ca mayā kintu na sad etan mataṃ mama //
ViPur, 2, 8, 15.1 naivāstamanam arkasya nodayaḥ sarvadā sataḥ /
ViPur, 2, 13, 36.2 sadācāravatāṃ śuddhe yogināṃ pravare kule //
ViPur, 2, 13, 43.1 tasmāccareta vai yogī satāṃ dharmam adūṣayan /
ViPur, 2, 13, 88.2 ayaṃ ca bhavato loko na sadetannṛpocyate //
ViPur, 2, 13, 95.2 tathānyacca nṛpetthaṃ tanna satsaṃkalpanāmayam //
ViPur, 3, 5, 22.1 satkarmayogyo na jano naivāpaḥ śaucakāraṇam /
ViPur, 3, 8, 11.1 tasmātsadācāravatā puruṣeṇa janārdanaḥ /
ViPur, 3, 11, 1.2 gṛhasthasya sadācāraṃ śrotumicchāmyahaṃ mune /
ViPur, 3, 11, 2.2 śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam /
ViPur, 3, 11, 2.3 sadācāravatā puṃsā jitau lokāvubhāvapi //
ViPur, 3, 11, 3.1 sādhavaḥ kṣīṇadoṣāstu sacchabdaḥ sādhuvācakaḥ /
ViPur, 3, 11, 3.2 teṣāmācaraṇaṃ yattu sadācāraḥ sa ucyate //
ViPur, 3, 11, 4.2 sadācārasya vaktāraḥ kartāraśca mahīpate //
ViPur, 3, 11, 98.1 sacchāstrādivinodena sanmārgādavirodhinā /
ViPur, 3, 11, 98.1 sacchāstrādivinodena sanmārgādavirodhinā /
ViPur, 3, 11, 119.2 bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ //
ViPur, 3, 12, 21.2 sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate //
ViPur, 3, 12, 31.2 na niṣkramedgṛhātprājñaḥ sadācāraparo nṛpaḥ //
ViPur, 3, 12, 42.2 sadācārasthitāsteṣām anubhāvairdhṛtā mahī //
ViPur, 3, 15, 49.1 visarjayetprītivacaḥ sanmānābhyarcitāṃstataḥ /
ViPur, 3, 16, 18.1 api naste bhaviṣyanti kule sanmārgaśīlinaḥ /
ViPur, 3, 17, 1.3 sadācārānpurā samyaṅmaitreya paripṛcchate //
ViPur, 3, 17, 2.2 samullaṅghya sadācāraṃ kaścinnāpnoti śobhanam //
ViPur, 3, 17, 21.1 svargasthadharmisaddharmaphalopakaraṇaṃ tava /
ViPur, 3, 18, 9.1 dharmāyaitadadharmāya sadetanna sadityapi /
ViPur, 3, 18, 9.1 dharmāyaitadadharmāya sadetanna sadityapi /
ViPur, 3, 18, 34.2 hatāśca te 'surā devaiḥ sanmārgaparipanthinaḥ //
ViPur, 3, 18, 35.1 saddharmakavacasteṣāmabhūdyaḥ prathamaṃ dvija /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 24, 90.1 sadveṣadhāryeva pātram //
ViPur, 5, 3, 4.1 santaḥ saṃtoṣamadhikaṃ praśamaṃ caṇḍamārutāḥ /
ViPur, 5, 6, 39.2 sadvākyavādo mūrkhāṇāṃ pragalbhābhirivoktibhiḥ //
ViPur, 5, 7, 63.1 sadasadrūpiṇo yasya brahmādyāstridaśottamāḥ /
ViPur, 5, 18, 48.2 sanmātrarūpiṇe 'cintyamahimne paramātmane /
ViPur, 5, 18, 57.2 rūpaṃ paraṃ sad iti vācakam akṣaraṃ yajjñānātmane sadasate praṇato 'smi tasmai //
ViPur, 5, 29, 6.1 yuṣmaddordaṇḍasadbuddhiparitrāte jagattraye /
ViPur, 6, 1, 45.1 yadā yadā satāṃ hānir vedamārgānusāriṇām /
ViPur, 6, 7, 6.1 na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam /
ViPur, 6, 8, 11.2 tat kṣamyatāṃ viśeṣo 'sti na satāṃ putraśiṣyayoḥ //
Viṣṇusmṛti
ViSmṛ, 1, 47.1 varṇāśramācāraratāḥ santaḥ śāstraikatatparāḥ /
ViSmṛ, 1, 64.1 ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān /
ViSmṛ, 3, 80.1 na cānyo 'pi satkarmanirataḥ //
ViSmṛ, 9, 19.1 satsu viditaṃ saccaritaṃ na mahatyarthe 'pi //
ViSmṛ, 9, 19.1 satsu viditaṃ saccaritaṃ na mahatyarthe 'pi //
ViSmṛ, 30, 31.1 tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā //
ViSmṛ, 32, 15.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ViSmṛ, 67, 43.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ViSmṛ, 71, 92.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
Yājñavalkyasmṛti
YāSmṛ, 1, 7.1 śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
YāSmṛ, 1, 95.2 asatsantas tu vijñeyāḥ pratilomānulomajāḥ //
YāSmṛ, 1, 262.1 kanyāṃ kanyāvedinaś ca paśūn vai satsutān api /
YāSmṛ, 1, 340.2 saddānamānasatkārān śrotriyān vāsayet sadā //
YāSmṛ, 2, 17.1 sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ /
YāSmṛ, 2, 137.2 krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ //
YāSmṛ, 3, 156.2 tatkarmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ //
YāSmṛ, 3, 160.2 karmaṇāṃ saṃnikarṣācca satāṃ yogaḥ pravartate //
Śatakatraya
ŚTr, 1, 6.2 mādhuryaṃ madhubindunā racayituṃ kṣārāmudher īhate netuṃ vāñchati yaḥ khalān pathi satāṃ sūktaiḥ sudhāsyandibhiḥ //
ŚTr, 1, 23.2 cetaḥ prasādayati dikṣu tanoti kīrtiṃ satsaṅgatiḥ kathaya kiṃ na karoti puṃsām //
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 1, 28.2 vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
ŚTr, 1, 60.2 dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
ŚTr, 1, 71.2 anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva eṣa paropakāriṇām //
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
ŚTr, 1, 79.2 paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ //
ŚTr, 1, 87.2 iti vimṛśantaḥ santaḥ saṃtapyante na duḥkheṣu //
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 2, 79.1 śāstrajño 'pi praguṇitanayo 'tyantabādhāpi bāḍhaṃ saṃsāre 'smin bhavati viralo bhājanaṃ sadgatīnām /
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
ŚTr, 3, 21.1 tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ityajñānamūḍho janaḥ /
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
ŚTr, 3, 80.1 tapasyantaḥ santaḥ kim adhinivasāmaḥ suranadīṃ guṇodārān dārān uta paricarāmaḥ savinayam /
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
Śikṣāsamuccaya
ŚiSam, 1, 11.2 durlabho buddhadharmaśravo durlabhaṃ satpuruṣasamavadhānaṃ /
Acintyastava
Acintyastava, 1, 9.2 na san nāsan na sadasan kutaḥ kasyodayas tadā //
Acintyastava, 1, 40.2 tathāvidhaś ca saddharmas tatsamaś ca tathāgataḥ //
Acintyastava, 1, 51.2 deśayāmāsa saddharmaṃ sarvadṛṣṭicikitsakam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.1 dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satām /
BhāgPur, 1, 9, 2.1 tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ /
BhāgPur, 1, 10, 11.1 satsaṅgān muktaduḥsaṅgo hātuṃ notsahate budhaḥ /
BhāgPur, 1, 10, 24.1 sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
BhāgPur, 1, 11, 7.2 tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima //
BhāgPur, 1, 11, 39.2 na yujyate sadātmasthairyathā buddhistadāśrayā //
BhāgPur, 1, 12, 25.1 sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ /
BhāgPur, 1, 12, 26.1 hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ /
BhāgPur, 1, 15, 36.1 yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ /
BhāgPur, 1, 19, 8.2 prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ //
BhāgPur, 1, 19, 32.2 aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ /
BhāgPur, 2, 2, 37.1 pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu saṃbhṛtam /
BhāgPur, 2, 3, 14.2 kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam //
BhāgPur, 2, 3, 16.2 urugāyaguṇodārāḥ satāṃ syurhi samāgame //
BhāgPur, 2, 4, 1.3 upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt //
BhāgPur, 2, 4, 12.2 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
BhāgPur, 2, 4, 13.1 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye /
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 2, 4, 22.1 pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi /
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 2, 8, 27.2 sa upāmantrito rājñā kathāyām iti satpateḥ /
BhāgPur, 2, 10, 4.2 manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ //
BhāgPur, 3, 1, 14.2 asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena //
BhāgPur, 3, 22, 33.2 saṃgīyamānasatkīrtiḥ śastrībhiḥ suragāyakaiḥ /
BhāgPur, 3, 28, 1.3 mano yenaiva vidhinā prasannaṃ yāti satpatham //
BhāgPur, 4, 1, 30.3 satsaṅkalpasya te brahman yad vai dhyāyati te vayam //
BhāgPur, 4, 2, 10.2 sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ //
BhāgPur, 4, 2, 28.2 pāṣaṇḍinas te bhavantu sacchāstraparipanthinaḥ //
BhāgPur, 4, 2, 32.1 tad brahma paramaṃ śuddhaṃ satāṃ vartma sanātanam /
BhāgPur, 4, 3, 17.1 vidyātapovittavapurvayaḥkulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ /
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 6, 37.2 nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām //
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
BhāgPur, 4, 8, 39.3 prītaḥ pratyāha taṃ bālaṃ sadvākyam anukampayā //
BhāgPur, 4, 9, 18.2 athābhiṣṭuta evaṃ vai satsaṅkalpena dhīmatā /
BhāgPur, 4, 9, 39.1 sadaśvaṃ ratham āruhya kārtasvarapariṣkṛtam /
BhāgPur, 4, 9, 45.2 nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ //
BhāgPur, 4, 9, 59.1 upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ /
BhāgPur, 4, 12, 44.3 dhruvasyoddāmayaśasaścaritaṃ saṃmataṃ satām //
BhāgPur, 4, 12, 51.1 jñānamajñātatattvāya yo dadyātsatpathe 'mṛtam /
BhāgPur, 4, 13, 46.1 kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt /
BhāgPur, 4, 14, 36.2 hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe //
BhāgPur, 4, 18, 6.2 bhujyamānā mayā dṛṣṭā asadbhiradhṛtavrataiḥ //
BhāgPur, 4, 20, 20.2 paśyanpadmapalāśākṣo na pratasthe suhṛtsatām //
BhāgPur, 4, 20, 29.2 bhavatpadānusmaraṇādṛte satāṃ nimittamanyadbhagavanna vidmahe //
BhāgPur, 4, 21, 21.3 satsu jijñāsubhirdharmamāvedyaṃ svamanīṣitam //
BhāgPur, 4, 22, 39.1 yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitamudgrathayanti santaḥ /
BhāgPur, 4, 22, 63.2 praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva //
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
BhāgPur, 4, 24, 55.1 taṃ durārādhyamārādhya satāmapi durāpayā /
BhāgPur, 8, 8, 15.1 tato 'bhiṣiṣicurdevīṃ śriyaṃ padmakarāṃ satīm /
BhāgPur, 8, 8, 20.1 vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam /
BhāgPur, 8, 8, 24.1 evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam /
BhāgPur, 10, 2, 29.2 sattvopapannāni sukhāvahāni satāmabhadrāṇi muhuḥ khalānām //
BhāgPur, 10, 2, 31.2 bhavatpadāmbhoruhanāvamatra te nidhāya yātāḥ sadanugraho bhavān //
BhāgPur, 10, 3, 3.2 dvijālikulasannādastavakā vanarājayaḥ //
BhāgPur, 10, 4, 45.2 satāṃ vidveṣamācerur ārād āgatamṛtyavaḥ //
BhāgPur, 11, 2, 30.2 saṃsāre 'smin kṣaṇārdho 'pi satsaṅgaḥ śevadhir nṛṇām //
BhāgPur, 11, 6, 22.1 dharmaś ca sthāpitaḥ satsu satyasaṃdheṣu vai tvayā /
BhāgPur, 11, 11, 24.1 satsaṅgalabdhayā bhaktyā mayi māṃ sa upāsitā /
BhāgPur, 11, 11, 47.1 prāyeṇa bhaktiyogena satsaṅgena vinoddhava /
BhāgPur, 11, 12, 2.2 yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām //
BhāgPur, 11, 12, 3.1 satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ /
Bhāratamañjarī
BhāMañj, 1, 54.1 takṣako 'rthayate nityamime satkuṇḍale dvija /
BhāMañj, 1, 299.2 anapetaḥ sadācārācchāpasyārho 'smi no tava //
BhāMañj, 1, 314.2 pramāṇīkriyate sadbhirvairapāratitīrṣayā //
BhāMañj, 1, 339.2 na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate //
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 363.2 aspṛṣṭabhūmiḥ satsaṅgādanubhūtamabhāṣata //
BhāMañj, 1, 455.2 āpatsvapi na sīdanti satāṃ satprakriyāḥ kriyāḥ //
BhāMañj, 1, 455.2 āpatsvapi na sīdanti satāṃ satprakriyāḥ kriyāḥ //
BhāMañj, 1, 546.2 mantraḥ sphārasphuradvīryas tridaśāhvānasatphalaḥ //
BhāMañj, 1, 727.2 sanmantripraṇidhānena ciraṃ tiṣṭhanti bhūbhujām //
BhāMañj, 1, 1077.1 sahāmahe kathaṃ nāma sadācāraviparyayam /
BhāMañj, 1, 1245.1 jāne sarvamahaṃ nātha yuṣmatsamayasatkathām /
BhāMañj, 5, 10.1 tathāpi sāmasādhye 'rthe na daṇḍaḥ sadbhiriṣyate /
BhāMañj, 5, 34.1 hariryadāha rāmaśca sa evādya satāṃ kramaḥ /
BhāMañj, 5, 59.2 jahāra kauravastulyacchannasanmānabhojanaiḥ //
BhāMañj, 5, 155.2 dharmātpriyataraṃ nānyatsatyācca satataṃ satām //
BhāMañj, 5, 277.2 kuleṣu na bhaviṣyāmo vācyāḥ saddharmavartinaḥ //
BhāMañj, 5, 345.2 kulābhimānābharaṇāḥ śobhante hi satāṃ śriyaḥ //
BhāMañj, 5, 346.1 bharatasya kuroḥ pūrvaṃ jāto 'si nṛpa satkule /
BhāMañj, 5, 349.2 satpakṣapātasaktānāṃ jaganti suhṛdaḥ satām //
BhāMañj, 5, 349.2 satpakṣapātasaktānāṃ jaganti suhṛdaḥ satām //
BhāMañj, 5, 356.1 vinayo ratnamukuṭaṃ sacchāstraṃ maṇikuṇḍale /
BhāMañj, 5, 619.1 upadeṣṭā satāṃ vṛtte gururityucyate budhaiḥ /
BhāMañj, 6, 35.1 avatīrya sadācārastutikramyakulasthitim /
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 73.1 ahaṃ tu nityadharmasya sthitaye guptaye satām /
BhāMañj, 7, 256.2 sadācāravratajuṣāṃ gatimāpnuhi putraka //
BhāMañj, 8, 29.1 nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam /
BhāMañj, 8, 46.2 santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam //
BhāMañj, 11, 99.2 abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ //
BhāMañj, 13, 103.2 so 'yācata sadācārabhraṃśabhīrurnareśvaram //
BhāMañj, 13, 119.1 mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ /
BhāMañj, 13, 161.1 sāpi tadvidhamāsādya bhartāraṃ nāradaṃ satī /
BhāMañj, 13, 180.1 satkarmaṇāmakaraṇānninditānāṃ ca sevanāt /
BhāMañj, 13, 267.1 siddhaye saṃyatadhiyāṃ sanmantrabalaśālinām /
BhāMañj, 13, 296.2 śrutismṛtisadācāre kāraṇaṃ rājavṛttayaḥ //
BhāMañj, 13, 406.1 sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ /
BhāMañj, 13, 413.1 viparītamidaṃ sarvaṃ dunoti hṛdayaṃ satām /
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 13, 605.1 pravartante punaḥ sarvāḥ sadācārocitāḥ kriyāḥ /
BhāMañj, 13, 648.2 santaḥ śokāmaye nṝṇāṃ na praśaṃsanti bheṣajam //
BhāMañj, 13, 681.2 satāṃ na naśyati prītirguṇādānaikatatparaiḥ //
BhāMañj, 13, 686.1 nāḍījaṅghābhidhastūrṇaṃ bakaḥ sugatasadvrataḥ /
BhāMañj, 13, 694.2 ajīvayaddurācāraṃ na manyuradhame satām //
BhāMañj, 13, 781.1 athābravītsadācāro rājñā pṛṣṭaḥ pitāmahaḥ /
BhāMañj, 13, 782.3 yo naraḥ sa sadācāraḥ prāpnoti padamuttamam //
BhāMañj, 13, 786.2 rāgaśokabhayadveṣatyāgātsadbhiḥ sa dṛśyate //
BhāMañj, 13, 845.2 ityasaṃsāriṇāmeva satāṃ vṛttirmahīyasī //
BhāMañj, 13, 897.3 satāmamlānavaktrāṇāṃ nāntarajñāstu śatravaḥ //
BhāMañj, 13, 911.1 asurāḥ pūrvamabhavansadācāravibhūṣaṇāḥ /
BhāMañj, 13, 925.2 na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ //
BhāMañj, 13, 972.1 rājā rakṣetsadācāraṃ kathaṃ lokān apīḍayan /
BhāMañj, 13, 1039.1 satāṃ saṅge matiṃ kuryātsadācārapure vaset /
BhāMañj, 13, 1039.1 satāṃ saṅge matiṃ kuryātsadācārapure vaset /
BhāMañj, 13, 1058.1 satāṃ bhogaviyogeṣu nirvedo nāma jāyate /
BhāMañj, 13, 1059.1 sadācārapravṛttānāṃ yathāśāstrānusāriṇām /
BhāMañj, 13, 1086.2 pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi /
BhāMañj, 13, 1138.2 chidyate vāsanātanturiti cintayatā satām //
BhāMañj, 13, 1284.2 eka eva śukastasthau satāṃ prītiracañcalā //
BhāMañj, 13, 1287.2 samānā sukhaduḥkheṣu sajjanaiḥ saha saṃgatiḥ //
BhāMañj, 13, 1305.1 svastipuṇyāhavādeṣu nṛpo jātismaraḥ satām /
BhāMañj, 13, 1311.2 kṛtajñāḥ kelisadanaṃ sadācārāḥ sadā mama //
BhāMañj, 13, 1488.1 darśane sahavāse ca satāṃ pṛṣṭo mahībhujā /
BhāMañj, 13, 1580.2 sadācāro 'rhati śrāddhaṃ vipro nirdoṣavigrahaḥ //
BhāMañj, 13, 1655.1 sadācārāḥ satyavanto jyeṣṭhaśuśrūṣavo narāḥ /
BhāMañj, 13, 1704.2 paśyanti santastapasā jñānaṃ hi tapasaḥ phalam //
BhāMañj, 13, 1709.1 pṛṣṭo 'tha yoṣitāṃ rājñā sadācāraḥ pitāmahaḥ /
BhāMañj, 13, 1709.2 uvāca satataṃ strīṇāṃ sadācāraḥ satīvratam //
BhāMañj, 13, 1713.2 na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param //
BhāMañj, 13, 1734.1 pravṛttānāṃ sadācāraṃ varṇāśramavibhāgajam /
BhāMañj, 17, 26.2 sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate //
BhāMañj, 17, 27.2 tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā //
BhāMañj, 18, 31.2 āsasāda sadānandaṃ vandyaṃ nandanavāsinām /
BhāMañj, 19, 24.2 ahaṃ vṛttiṃ vidhāsyāmi prajānāṃ tvatsutā satī //
Devīkālottarāgama
DevīĀgama, 1, 8.1 sa upāyo mimokṣasya sadupāttaguṇastu saḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 50.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
DhanvNigh, 6, 50.2 sūtendrabandhavadhasadguṇakṛt pradīpaṃ mṛtyuñjayaṃ tadamṛtopamameva vajram //
Garuḍapurāṇa
GarPur, 1, 2, 47.1 ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham /
GarPur, 1, 46, 17.2 toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet //
GarPur, 1, 48, 34.1 ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam /
GarPur, 1, 50, 22.2 ananyacetasaḥ santo brāhmaṇā vedapāragāḥ //
GarPur, 1, 51, 6.2 naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam //
GarPur, 1, 64, 6.1 kārye ca mantrī satstrī syātsatī syātkaraṇeṣu ca /
GarPur, 1, 65, 105.2 śaṅkhātapatrapadmaiśca matsyasvastikasadrathaiḥ //
GarPur, 1, 68, 23.1 dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
GarPur, 1, 69, 37.1 śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam /
GarPur, 1, 75, 1.2 vāyurnakhāndaityapatergṛhītvā cikṣepa satpadmavaneṣu hṛṣṭaḥ /
GarPur, 1, 88, 21.1 vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ /
GarPur, 1, 96, 6.1 asatsantastu vai jñeyāḥ pratilomānulomajāḥ /
GarPur, 1, 107, 2.1 śrutiḥ smṛtiḥ sadācāro yaḥ kaścid vedakartṛkaḥ /
GarPur, 1, 108, 2.1 sadbhiḥ saṅgaṃ prakurvīta siddhikāmaḥ sadā naraḥ /
GarPur, 1, 108, 12.1 uttamaiḥ saha sāṃgatyaṃ paṇḍitaiḥ saha satkathām /
GarPur, 1, 109, 11.1 sadbhāvena hi tuṣyanti devāḥ satpuruṣā dvijāḥ /
GarPur, 1, 109, 11.1 sadbhāvena hi tuṣyanti devāḥ satpuruṣā dvijāḥ /
GarPur, 1, 109, 16.2 sneho 'nyagehavāsaśca nārīsacchīlanāśanam //
GarPur, 1, 110, 17.1 na sadaśvaḥ kaśāghātaṃ siṃho na gajagarjitam /
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 113, 2.1 sadbhirāsīta satataṃ sadbhiḥ kurvīta saṃgatim /
GarPur, 1, 113, 2.1 sadbhirāsīta satataṃ sadbhiḥ kurvīta saṃgatim /
GarPur, 1, 113, 2.2 sadbhirvivādaṃ maitrīṃ ca nāsadbhiḥ kiṃcid ācaret //
GarPur, 1, 113, 34.1 nālpā bhavati sadvidyā dīyamānāpi vardhate /
GarPur, 1, 114, 69.2 niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
GarPur, 1, 115, 20.1 vaśyaśca putre 'rthakarī ca vidyā arogitā sajjanasaṃgatiśca /
GarPur, 1, 124, 15.2 hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām //
GarPur, 1, 129, 24.2 so 'pi sadgatimāpnoti svargamokṣasukhāni ca //
GarPur, 1, 132, 1.3 paurandarapadaṃ yāti sadgativratamucyate //
GarPur, 1, 132, 5.1 bhaktaṃ sadbhaktiśraddhābhyāṃ muktikāmī hi mānavaḥ /
GarPur, 1, 132, 17.2 yamāyetyabravīdduḥkhāt sācārād vratasatphalāt //
GarPur, 1, 137, 13.1 kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ /
GarPur, 1, 139, 27.1 āher uśaṅkuḥ saṃjajñe tasya citrarathaḥ sataḥ /
GarPur, 1, 140, 20.2 śatānando 'bhavatputrastasya satyadhṛtiḥ sataḥ //
Gītagovinda
GītGov, 1, 3.2 śṛṅgārottarasatprameyaracanaiḥ ācāryagovardhanaspardhī ko 'pi na viśrutaḥ śrutidharaḥ dhoyī kavikṣmāpatiḥ //
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Hitopadeśa
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Hitop, 1, 121.2 aputrasya gṛhaṃ śūnyaṃ sanmitrarahitasya ca /
Hitop, 1, 146.3 kāvyāmṛtarasāsvādaḥ saṃgamaḥ sajjanaiḥ saha //
Hitop, 1, 147.2 satsaṅgaḥ keśave bhaktir gaṅgāmbhasi nimajjanam /
Hitop, 1, 201.8 mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme sthitāḥ /
Hitop, 2, 140.3 eṣa eva satāṃ dharmo viparīto 'satāṃ mataḥ //
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Hitop, 3, 35.5 viduṣāṃ jīvanaṃ mūrkhaḥ sadvarṇo jīvanaṃ satām //
Hitop, 3, 35.5 viduṣāṃ jīvanaṃ mūrkhaḥ sadvarṇo jīvanaṃ satām //
Hitop, 4, 60.11 matir dolāyate satyaṃ satām api khaloktibhiḥ /
Hitop, 4, 84.1 sukhāsvādaparo yas tu saṃsāre satsamāgamaḥ /
Hitop, 4, 85.1 ata eva hi necchanti sādhavaḥ satsamāgamam /
Hitop, 4, 97.7 sa sadbhiḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam //
Hitop, 4, 97.7 sa sadbhiḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam //
Hitop, 4, 113.2 sadbhāvena haren mitraṃ sambhrameṇa tu bāndhavān /
Hitop, 4, 119.2 sadbhis tu saṃgataḥ sandhir maitrīpūrva udāhṛtaḥ //
Hitop, 4, 139.2 sajjanaiḥ saṃgataṃ kuryād dharmāya ca sukhāya ca //
Hitop, 4, 141.13 sandhiḥ sarvamahībhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām /
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 1, 2, 7.1 sadācāro bhavānevaṃ kathametāṃ gatiṃ gataḥ /
KSS, 1, 4, 33.2 kiṃtvahaṃ satkulotpannā pravāsasthitabhartṛkā //
KSS, 2, 1, 68.2 satsaṃgatirivācāraṃ putraratnamasūta sā //
KSS, 2, 1, 71.2 avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ //
KSS, 2, 5, 194.1 ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā /
KSS, 3, 1, 53.2 nananda sa vaṇiksā ca tatsutā prāptasatpatiḥ //
KSS, 3, 1, 111.2 gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ //
KSS, 3, 1, 113.1 sadupāyādisāmagrīsaṃbhave kila satyapi /
KSS, 3, 2, 4.1 yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca /
KSS, 3, 2, 4.2 sa dūtaṃ so 'pi sanmantrī kāryajño 'bhinananda tam //
KSS, 3, 2, 24.2 tāmāmantrya sa sanmantrī drutaṃ lāvāṇakaṃ yayau //
KSS, 3, 2, 35.1 devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe /
KSS, 3, 2, 110.2 tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ //
KSS, 3, 3, 113.1 yā sanmārgataroreṣā vidvatsaṃgatimañjarī /
KSS, 3, 3, 134.1 devadvijasaparyā hi kāmadhenurmatā satām /
KSS, 3, 3, 149.2 etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam //
KSS, 3, 3, 168.2 yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ //
KSS, 3, 4, 44.2 bhavantyudayakāle hi satkalyāṇaparamparāḥ //
KSS, 3, 4, 188.2 pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam //
KSS, 3, 6, 120.2 striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ //
KSS, 4, 1, 81.2 satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat //
KSS, 4, 1, 82.2 vaṇiksutāyāḥ śravaṇāt sanmuktāḍhyaṃ vibhūṣaṇam //
KSS, 4, 1, 98.1 tāstu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
KSS, 4, 2, 6.1 svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ /
KSS, 4, 2, 38.1 dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat /
KSS, 4, 2, 158.1 tataḥ satputrasānandāḥ sukalatramanoramāḥ /
KSS, 4, 3, 15.1 svapnasatyatvasaṃjātasatputraprāptiniścayaḥ /
KSS, 4, 3, 25.1 tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām /
KSS, 4, 3, 82.2 satprābhṛtottarāstaistaiḥ surakṣibhir adhiṣṭhitāḥ //
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
KSS, 5, 2, 139.1 adhaśca tasya rudatīṃ sadalaṃkārabhūṣitām /
KSS, 5, 2, 228.2 hemābjaṃ sthāpayāmāsa sadraupyakalaśopari //
KSS, 5, 2, 282.1 purā vidyādharau santau gaganād gālavāśrame /
KSS, 5, 3, 48.1 sā ca sadratnaparyaṅkād dūrād utthāya taṃ svayam /
KSS, 5, 3, 78.1 praviśya cāntaḥ sadratnaparyaṅke nyastatūlike /
KSS, 6, 1, 8.1 ārohadguṇanamreṇa reje sadvaṃśajanmanā /
KSS, 6, 1, 77.1 vicitrasadasatkarmanibaddhāḥ saṃcaranti hi /
KSS, 6, 1, 137.1 saccakravartipānīyaḥ praviśadvāhinīśataḥ /
KSS, 6, 2, 54.1 tasyāstasthau ca sadratnasopānāyāstaṭe sadā /
Kālikāpurāṇa
KālPur, 55, 18.2 tato balīnāṃ rudhiraṃ toyasaindhavasatphalaiḥ //
KālPur, 55, 22.1 ayameva prayoktavyaḥ sadbhirvetālabhairavau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 107.2 so 'pi sadgatim āpnoti gatiṃ sukṛtino yathā //
KAM, 1, 226.2 sad eva vīryavattaraṃ bhavati //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
Maṇimāhātmya
MaṇiMāh, 1, 37.4 prakhyātaś ca sa siddhajanmajananaiḥ puṇyaiḥ satāṃ gocaraḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 10.1 vedāntasāṃkhyasadasatpādārthikamatādiṣu /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 14.0 maheśvaraḥ pāṇitale sthito 'pi san palāyate daivahatasya sanmaṇiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 3.0 tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 1.0 asaṃbhavadyuktike'pi vastuni sadāgamokteḥ pratītiḥ avagamo nirbādhaḥ //
Narmamālā
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 3, 58.1 yadi sadbhāvinī vaiśyā yadi kālaḥ kṛpāparaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 58.0 iha ca naṭagataṃ kiṃ tadupalabdhaṃ sadanukaraṇatayā bhātīti cintyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 33.3 caturbhiritare sārdhamahobhiḥ sadvigarhitaiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 37.0 rajodarśanamārabhya catvāryatrāhāni sadvigarhitāni //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 409.0 etacca sadvṛttabrāhmaṇagurvādiviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 596.0 tadanugrāhakaśrutismṛtisadācārāt na brāhmādivivāhoḍhajaviṣayāṇi //
Rasahṛdayatantra
RHT, 19, 38.2 jīrṇahato rasendro rasāyane śasyate sadbhiḥ //
Rasamañjarī
RMañj, 1, 4.1 sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī /
RMañj, 3, 41.2 taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //
Rasaprakāśasudhākara
RPSudh, 3, 59.0 mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //
RPSudh, 5, 6.3 tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ //
RPSudh, 5, 10.2 tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //
RPSudh, 5, 103.1 tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /
RPSudh, 5, 114.3 ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //
RPSudh, 7, 11.2 khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //
RPSudh, 7, 12.2 doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //
RPSudh, 13, 17.1 sadvaidyena yaśodhareṇa kavinā vidvajjanānandakṛd /
RPSudh, 13, 17.2 grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase //
RPSudh, 13, 20.1 saṃbodhāya satāṃ sukhāya sarujāṃ śiṣyārthasaṃsiddhaye /
Rasaratnasamuccaya
RRS, 1, 48.1 yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 4, 33.2 sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RRS, 6, 37.1 aghorāmaṅkuśīṃ vidyāṃ dadhyācchiṣyāya sadguruḥ /
RRS, 16, 76.1 sevito grahaṇīṃ hanti satsaṅga iva vigraham /
Rasaratnākara
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
RRĀ, V.kh., 1, 15.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
RRĀ, V.kh., 1, 50.1 aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 4, 1.3 satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ //
Rasendracintāmaṇi
RCint, 8, 123.1 saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /
RCint, 8, 180.1 māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
Rasendracūḍāmaṇi
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 12, 26.2 sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //
RCūM, 12, 67.1 ratnānām guṇagrāmaṃ samagraṃ cāgraṇīḥ satām /
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RCūM, 14, 185.2 sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //
RCūM, 16, 70.1 śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /
RCūM, 16, 93.2 valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //
Rasendrasārasaṃgraha
RSS, 1, 141.3 sadākarasamudbhūtaṃ vajreti prathitaṃ ghanam //
Rasādhyāya
RAdhy, 1, 5.1 prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ /
RAdhy, 1, 107.1 bījapūrasya sadvṛntaṃ protsārya kuru randhrakam /
RAdhy, 1, 117.1 vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam /
RAdhy, 1, 312.1 sadvajrāṇi mriyante ca sukhasādhyāni niścitam /
Rasārṇava
RArṇ, 1, 25.1 kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām /
RArṇ, 2, 91.1 vidyayā saha mantavyaṃ guroḥ satsampradāyinaḥ /
RArṇ, 11, 135.2 sadratnaṃ lepayettena pradravet rasamadhyataḥ //
RArṇ, 12, 367.1 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
Rājanighaṇṭu
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, Gr., 15.2 kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim //
RājNigh, 2, 39.2 amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau //
RājNigh, Pipp., 262.1 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
RājNigh, 12, 9.1 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
RājNigh, 13, 170.1 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
RājNigh, 13, 187.2 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 25.1 yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā /
Skandapurāṇa
SkPur, 13, 31.1 atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
Tantrasāra
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 4.0 sa ca ayaṃ māyāndhānāṃ na utpadyate sattarkādīnām abhāvāt //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
Tantrāloka
TĀ, 1, 4.2 stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam //
TĀ, 1, 8.1 traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ /
TĀ, 1, 15.1 ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ /
TĀ, 1, 106.2 mayā svasaṃvitsattarkapatiśāstratrikakramāt //
TĀ, 1, 213.1 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
TĀ, 3, 10.2 teṣāmevāsti sadvidyāmayaṃ tvapratighātakam //
TĀ, 4, 13.2 dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ //
TĀ, 4, 34.1 so 'pi sattarkayogena nīyate sadguruṃ prati /
TĀ, 4, 34.1 so 'pi sattarkayogena nīyate sadguruṃ prati /
TĀ, 4, 34.2 sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ //
TĀ, 4, 35.2 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati //
TĀ, 4, 36.2 sthitvā yo 'sadgurau śāstrāntare vā satpathaṃ śritaḥ //
TĀ, 4, 40.1 ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ /
TĀ, 4, 42.2 yasya svato 'yaṃ sattarkaḥ sarvatraivādhikāravān //
TĀ, 4, 44.2 sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate //
TĀ, 4, 121.1 yojyate brahmasaddhāmni pūjopakaraṇaṃ hi tat /
TĀ, 4, 229.2 kā syātsatīti cedetadanyatra pravitānitam //
TĀ, 5, 142.1 sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ /
TĀ, 6, 43.1 īśvaraḥ kālaniyatī sadvidyā rāga ucyate /
TĀ, 6, 46.1 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /
TĀ, 6, 92.1 heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ /
TĀ, 8, 335.1 satpathaṃ tānparityājya sotpathaṃ nayati dhruvam /
TĀ, 8, 338.1 vāgīśvarī ca tatrasthaṃ vāmādinavasatpuram /
TĀ, 17, 61.1 dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā /
TĀ, 21, 2.1 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati /
TĀ, 21, 4.2 ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ //
TĀ, 21, 20.1 anāhūte 'pi dṛṣṭaṃ satsamayitvaprasādhanam /
Vetālapañcaviṃśatikā
VetPV, Intro, 7.2 samudra iva maryādī samānaḥ sarvadā satām //
VetPV, Intro, 61.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 24.0 tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛtā iti śivam //
Ānandakanda
ĀK, 1, 2, 7.2 gurubhaktaḥ sadācāro lobhamāyāvivarjitaḥ //
ĀK, 1, 3, 115.2 yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ //
ĀK, 1, 3, 119.2 varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ //
ĀK, 1, 5, 43.2 sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ //
ĀK, 1, 7, 145.2 saṃcikrīḍe mahāmāyā citsadānandarūpiṇī //
ĀK, 1, 9, 63.1 taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ /
ĀK, 1, 20, 80.1 upaiti satprabodhaṃ ca devānāmapi durlabham /
ĀK, 1, 21, 18.2 bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam //
ĀK, 1, 23, 388.1 patraiḥ snuhīsamaiḥ snigdhaiḥ samabhir hemasatprabhaiḥ /
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
ĀK, 2, 7, 29.1 vajrābhrakasya satsatvaṃ vakṣyāmi śṛṇu bhairavi /
ĀK, 2, 8, 150.3 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ //
Āryāsaptaśatī
Āsapt, 1, 41.1 vaṃśe ghuṇa iva na viśati doṣo rasabhāvite satāṃ manasi /
Āsapt, 1, 46.1 satkavirasanāśūrpīnistuṣataraśabdaśālipākena /
Āsapt, 1, 51.1 masṛṇapadagītigatayaḥ sajjanahṛdayābhisārikāḥ surasāḥ /
Āsapt, 2, 6.2 mukharayasi svayam etāṃ sadvṛttāṃ śaṅkur iva ghaṇṭām //
Āsapt, 2, 74.2 asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda //
Āsapt, 2, 271.1 durjanasahavāsād api śīlotkarṣaṃ na sajjanas tyajati /
Āsapt, 2, 308.1 nijapadagatiguṇarañjitajagatāṃ kariṇāṃ ca satkavīnāṃ ca /
Āsapt, 2, 308.2 vahatām api mahimānaṃ śobhāyai sajjanā eva //
Āsapt, 2, 420.2 arthaḥ satām iva hato mukhavailakṣyeṇa māno 'yam //
Āsapt, 2, 432.2 sajjanayoḥ stanayor iva nirantaraṃ saṃgataṃ bhavati //
Āsapt, 2, 523.2 jaladhir api potalaṅghyaḥ satāṃ manaḥ kena tulayāmaḥ //
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Āsapt, 2, 647.1 sajjana eva hi vidyā śobhanāyai bhavati durjane moghā /
Āsapt, 2, 651.2 jāto 'si bhūtale tvaṃ satām anādeyaphalakusumaḥ //
Āsapt, 2, 653.2 satpuṃso marubhūruha iva jīvanamātram āśāsyam //
Āsapt, 2, 674.2 vāgdevīṃ bhajato mama santaḥ paśyantu ko doṣaḥ //
Āsapt, 2, 675.1 satpātropanayocitasatpratibimbābhinavavastu /
Āsapt, 2, 675.2 kasya na janayati harṣaṃ satkāvyaṃ madhuravacanaṃ ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Śār., 1, 146.2, 1.0 prastāvānmokṣopāyamāha satāmityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 19.1, 4.0 sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 19.0 anugṛhṇantu nāmaitat santaḥ saṃtoṣam āgatāḥ //
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 6, 6.6 prāṇārthamete hi samācaranti mataṃ satāṃ yanna mataṃ tadeṣām //
Śusa, 6, 11.5 dyūte bhrātṛcatuṣṭayaṃ ca mahiṣīṃ dharmātmajo dattavān prāyaḥ satpuruṣo 'pyanarthasamaye buddhyā parityajyate //
Śusa, 17, 4.7 mano'nukūlatāṃ kurvanna sa nindyaḥ sadā satām //
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 23, 28.1 kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
Śusa, 26, 2.13 sa kṣatriyastrāṇasahaḥ satāṃ yastatkārmukaṃ karmasu yasya śaktiḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 4.1 iti sadrasaniṣpattyai śyainikaṃ saprayojanam /
Śyainikaśāstra, 3, 25.1 varāhalāvikādīnāṃ sanmāṃsābhyavahārataḥ /
Śyainikaśāstra, 3, 73.1 mṛgān śaśādā gṛhṇantītyevaṃ yadi sadarthakam /
Śyainikaśāstra, 5, 19.2 athavodyānasadvedyāṃ rakṣitāyāṃ surakṣibhiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 4.0 tatastapyate sudhīriti sadvaidyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 62.1 tathā athavā sadbuddhīnāṃ jñāpanārthaṃ sadābhyastā mudrātra likhyante tathā ca /
Abhinavacintāmaṇi
ACint, 1, 2.2 ataḥ pravṛttir ucitā śāstre sadvaidyasaṃmataiḥ //
Bhāvaprakāśa
BhPr, 6, 8, 8.2 tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
BhPr, 7, 3, 1.2 tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
BhPr, 7, 3, 12.2 dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //
Dhanurveda
DhanV, 1, 136.1 bhrāmarī kathitā hyeṣā sadbhiśca śramakarmaṇi /
Gheraṇḍasaṃhitā
GherS, 4, 16.2 sadātmaratir ekasthaḥ paśyaty ātmānam ātmani //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.2 gokarṇakṣetranilayaṃ dvibhujaṃ varadaṃ satām /
GokPurS, 1, 1.5 śaunakādyair munivaraiḥ kṛtasatpraśnasatkathaḥ //
GokPurS, 1, 1.5 śaunakādyair munivaraiḥ kṛtasatpraśnasatkathaḥ //
GokPurS, 3, 44.2 vedaśāstrādivādo vā nāsti sajjanasaṅgamaḥ //
GokPurS, 12, 93.2 sakṛc chrutvā cālijaṅgho dvijendrāḥ san māhātmyaṃ gośruteḥ strīsametaḥ /
Gorakṣaśataka
GorŚ, 1, 6.2 śamanaṃ bhavatāpasya yogaṃ bhajati sajjanaḥ //
Haribhaktivilāsa
HBhVil, 1, 21.1 naivedyabhakṣaṇaṃ santaḥ satsaṅgo 'sadasaṅgatiḥ /
HBhVil, 1, 21.1 naivedyabhakṣaṇaṃ santaḥ satsaṅgo 'sadasaṅgatiḥ /
HBhVil, 1, 22.1 satāṃ bhaktir viṣṇuśāstraṃ śrīmadbhāgavataṃ tathā /
HBhVil, 1, 28.2 bhakter māhātmyam ākarṇya tām icchan sadguruṃ bhajet //
HBhVil, 1, 34.3 vettāraṃ vedaśāstrāgamavimalapathāṃ saṃmataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta //
HBhVil, 1, 77.2 sadguruḥ svāśritaṃ śiṣyaṃ varṣam ekaṃ parīkṣayet //
HBhVil, 1, 162.5 kṛṣṇaṃ taṃ viprā bahudhā yajanti govindaṃ santaṃ bahudhārādhayanti /
HBhVil, 1, 197.2 sādhvīnām adhikāro 'sti śūdrādīnāṃ ca saddhiyām //
HBhVil, 2, 27.2 sallagne candratārānukūle dīkṣā praśasyate //
HBhVil, 2, 28.2 sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ /
HBhVil, 2, 31.2 durlabhe sadgurūṇāṃ ca sakṛt saṅga upasthite /
HBhVil, 2, 33.3 dīkṣāyāḥ karaṇaṃ kintu svecchāprāpte tu sadgurau //
HBhVil, 2, 93.1 vaiśvānareti mantreṇācchādyāgniṃ taṃ sadindhanaiḥ /
HBhVil, 2, 115.2 iyad eva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam /
HBhVil, 2, 165.1 parvayātrādikaraṇaṃ vāsarāṣṭakasadvidhiḥ /
HBhVil, 3, 1.2 nīco 'pi yatprasādāt syāt sadācārapravartakaḥ //
HBhVil, 3, 4.1 na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ /
HBhVil, 3, 4.2 tasmād avaśyaṃ sarvatra sadācāro hy apekṣyate //
HBhVil, 3, 7.2 bhavanti yaḥ sadācāraṃ samullaṅghya pravartate //
HBhVil, 3, 10.2 smaraṇādyātmakasyāpi sadācārasya nityatā //
HBhVil, 3, 11.2 sadācāravatā puṃsā jitau lokāv ubhāv api //
HBhVil, 3, 12.1 sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ /
HBhVil, 3, 12.2 teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate //
HBhVil, 3, 13.2 anadhyayanaśīlaṃ ca sadācāravilaṅghinam /
HBhVil, 3, 14.1 tato 'bhyaset prayatnena sadācāraṃ sadā dvijaḥ /
HBhVil, 3, 14.2 tīrthāny apy abhilaṣyanti sadācārasamāgamam //
HBhVil, 3, 15.2 ācāraprabhavo dharmaḥ santaś cācāralakṣaṇāḥ /
HBhVil, 3, 15.3 sādhūnāṃ ca yathā vṛttaṃ sa sadācāra iṣyate //
HBhVil, 3, 16.1 tasmāt kuryāt sadācāraṃ ya icched gatim ātmanaḥ /
HBhVil, 3, 62.1 sarvasatkarmaphaladatvam skānde kārttikaprasaṅge 'gastyoktau /
HBhVil, 3, 80.3 tasyāntarāyo maitreya devendratvādi satphalam //
HBhVil, 3, 106.2 satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram /
HBhVil, 3, 122.3 so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ //
HBhVil, 3, 125.3 bhavatpadānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe //
HBhVil, 3, 223.2 gandhālaṅkārasadvastrapuṣpamālānulepanam //
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 62.2 ity ayaṃ sarvato loke sadācāro virājate //
HBhVil, 4, 117.3 tena santaḥ praśaṃsanti snānam uṣṇena vāriṇā //
HBhVil, 5, 9.7 tathaiva sadācārāt /
HBhVil, 5, 53.2 paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām //
HBhVil, 5, 142.3 bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣitiviralacārāḥ katipaye //
HBhVil, 5, 161.1 santo nyasyanti tārādinamo 'nantāṃs tān sabindukān /
HBhVil, 5, 169.1 atha prakaṭasaurabhodgalitamādhvikotphullasatprasūnanavapallavaprakaranamraśākhair drumaiḥ /
HBhVil, 5, 170.6 sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca /
HBhVil, 5, 222.2 pūjayan sthāpayed ādau śaṅkhaṃ satsampradāyataḥ //
HBhVil, 5, 232.2 punar āpūrya kṛṣṇāgre nyased ācārataḥ satām //
HBhVil, 5, 451.2 brāhmaṇakṣatriyaviśāṃ sacchūdrāṇām athāpi vā /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 9.2 durlabhā sahajāvasthā sadguroḥ karuṇāṃ vinā //
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
JanMVic, 1, 189.1 tattatsaddharmoddidhīrṣaikatānasatprekṣaujaḥśālinā karmavṛttyai /
JanMVic, 1, 190.2 tatrājīvaṃ nirviśadbhir mukundarāmādhyakṣatvāśritaiḥ sadbhir eṣaḥ //
JanMVic, 1, 191.1 pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 29.0 karuṇāparatvaṃ satāṃ svabhāva iti //
MuA zu RHT, 3, 1.2, 1.2 tathā vibhūtayaścāsya sajjanānandakārakāḥ //
MuA zu RHT, 3, 2.2, 8.0 satām ayameva svabhāvaḥ daridrāṇāṃ kṛpaṇānāṃ pūrvavat //
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 16.1 sacchiṣye rahasyakathanam //
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //
Paraśurāmakalpasūtra, 2, 1.1 itthaṃ sadguror āhitadīkṣaḥ mahāvidyārādhanapratyūhāpohāya gāṇanāyakīṃ paddhatim āmṛśet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 20.2 śrutismṛtisadācāranirṇetāraś ca sarvadā //
ParDhSmṛti, 8, 8.2 teṣām udvijate pāpaṃ sadbhūtaguṇavādinām //
ParDhSmṛti, 12, 61.1 sadācārasya viprasya tathā vedāntavedinaḥ /
Rasataraṅgiṇī
RTar, 4, 53.2 sacchilāvihitaṃ pātraṃ khalvayantramihocyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.9 bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham /
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 37.2 ā dehapatanāddevi te 'pi yāsyanti sadgatim //
SkPur (Rkh), Revākhaṇḍa, 32, 10.3 ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 35, 6.2 pūjito dānasanmānair idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 36, 13.1 toṣayan vai jagannāthaṃ tato yāto hi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 43, 13.3 brāhmaṇo 'naśanaiḥ prāṇāṃs tyajallabhati sadgatim //
SkPur (Rkh), Revākhaṇḍa, 43, 14.1 saṅgrāme sadgatiṃ tāta kṣatriyo nidhane labhet /
SkPur (Rkh), Revākhaṇḍa, 43, 15.2 ātmānaṃ dāhayitvāgnau vidhinā sadgatiṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 56, 30.1 nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 26.2 karmaṇā tena pūtastvaṃ sadgatiṃ prāpsyasi dhruvam //
SkPur (Rkh), Revākhaṇḍa, 62, 8.1 satkathāpāṭhasaṃyukto vedādhyayanasaṃyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 21.1 tasmiṃstīrthe naraśreṣṭha sadgatiṃ samavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 78, 29.1 plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām /
SkPur (Rkh), Revākhaṇḍa, 90, 112.1 sarvāṅgarucire vipre sadvṛtte ca priyaṃvade /
SkPur (Rkh), Revākhaṇḍa, 103, 27.2 sanmukhe manmukhāḥ putrāḥ vilome tu parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 69.2 śrāddhaṃ vā piṇḍadānaṃ vā tena yāsyāma sadgatim //
SkPur (Rkh), Revākhaṇḍa, 146, 82.1 khurapiṅgaṃ tamityāhuḥ pitṝṇāṃ sadgatipradam /
SkPur (Rkh), Revākhaṇḍa, 146, 107.2 satputreṇa ca tenaiva samprāptaṃ janmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 156, 17.1 tapasā brahmacaryeṇa na tāṃ gacchanti sadgatim /
SkPur (Rkh), Revākhaṇḍa, 159, 63.1 taranti tasyāṃ saddānairanyathā tu patanti te /
SkPur (Rkh), Revākhaṇḍa, 159, 92.2 paścājjāgaraṇaṃ kuryāt satkathāśravaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 31.1 pūjitaḥ sa yathānyāyaṃ dānasanmānagauravaiḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 19.1 darśayanti sadātmānaṃ svapne kṣutpīḍitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 171, 14.2 arghyasanmānapūjārhāḥ sarve 'tropaviśantu te //
SkPur (Rkh), Revākhaṇḍa, 171, 51.2 satāṃ samīpaṃ samprāptāṃ sarvaṃ me kṣantum arhatha //
SkPur (Rkh), Revākhaṇḍa, 171, 55.1 satāṃ gehe kila prāptā bhavatāṃ cāpakāriṇī /
SkPur (Rkh), Revākhaṇḍa, 172, 19.1 abhivādya ca tān sarvān dānasanmānagauravaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 4.1 atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā /
SkPur (Rkh), Revākhaṇḍa, 192, 53.2 bhavanti santaḥ satataṃ svadharmaparipālakāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 91.1 sanmārgamasya jagato darśayiṣye karomyaham /
SkPur (Rkh), Revākhaṇḍa, 193, 70.2 sadasatsarvamīśo 'sau mahādevaḥ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 207, 9.2 jīvedvarṣaśataṃ sāgraṃ rājasaṃ satsu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 7.2 satputrāste tu rājendra snātā ya ṛṇamocane //
SkPur (Rkh), Revākhaṇḍa, 221, 13.1 vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca /
SkPur (Rkh), Revākhaṇḍa, 222, 3.2 tatra tatrāpi dhikkāraṃ labhate satsu bhārata /
SkPur (Rkh), Revākhaṇḍa, 231, 51.1 mokṣatīrthaṃ hi satprāhuḥ purāṇapuruṣāśritam /
SkPur (Rkh), Revākhaṇḍa, 232, 7.2 tasyāmābadhya satprema jātaḥ so 'pyajarāmaraḥ //
Sātvatatantra
SātT, 2, 13.1 nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ /
SātT, 2, 27.2 mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ //
SātT, 4, 7.1 tadā prītamanā devo mām uvāca satāṃ gatiḥ /
SātT, 4, 16.2 satsaṅgajā nyāsād grāhyā sarvadā sā hy anuttamā //
SātT, 4, 33.2 sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ //
SātT, 4, 33.2 sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ //
SātT, 4, 34.1 caturvidhānāṃ śrīviṣṇoḥ karmaṇāṃ śravaṇaṃ satām /
SātT, 4, 37.1 tasyāśu bhaktiḥ śrīkṛṣṇe jāyate sadbhir ādṛtā /
SātT, 4, 48.2 premamayyāṃ satāṃ dveṣo bhaktināśakarā ime //
SātT, 4, 51.1 sarvasādhanamukhyā hi gurusevā sadādṛtā /
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /
SātT, 4, 64.1 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ /
SātT, 4, 72.1 satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ /
SātT, 4, 73.1 sadvākyakāriṇaḥ kṛṣṇayaśasy utsukamānasāḥ /
SātT, 4, 84.1 yady anyalakṣaṇaṃ cānyabhakte lakṣyeta sajjanaiḥ /
SātT, 7, 38.2 satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā //
SātT, 8, 23.2 sadguror upadeśena bhajet kṛṣṇapadadvayam //
SātT, 9, 13.2 sadāptakāmāya mahārthahetave vijñānavidyānidhaye svayambhuve //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 47.1 savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ //
Tarkasaṃgraha, 1, 50.1 yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.6 anenaiva vidhānena kanyā prāpnoti satpatim //
UḍḍT, 12, 17.2 satpūruṣāya dātavyaṃ devagururatāya ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 21.3 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ rocane divaḥ /