Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Viṣṇupurāṇa
Bhāratamañjarī
Tantrāloka

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 17.1 sarve devā upāśikṣan tad ajānād vadhūḥ satī /
Mahābhārata
MBh, 12, 105, 33.3 abhiviṣyandate śrīr hi satyapi dviṣato janāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 76.1 ārādhitavatī yakṣam ahaṃ kanyā satī yathā /
BKŚS, 22, 284.1 akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī /
Kumārasaṃbhava
KumSaṃ, 1, 12.2 kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvam uccaiḥśirasāṃ satīva //
Viṣṇupurāṇa
ViPur, 1, 9, 145.2 kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī //
Bhāratamañjarī
BhāMañj, 13, 161.1 sāpi tadvidhamāsādya bhartāraṃ nāradaṃ satī /
BhāMañj, 19, 24.2 ahaṃ vṛttiṃ vidhāsyāmi prajānāṃ tvatsutā satī //
Tantrāloka
TĀ, 4, 229.2 kā syātsatīti cedetadanyatra pravitānitam //