Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 1, 3.0 laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ //
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 2, 5.2 na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //
RCint, 3, 19.3 etatsaṃmardayettāvadyāvadāyāti piṇḍatām //
RCint, 3, 35.2 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
RCint, 3, 149.3 pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //
RCint, 6, 24.2 lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
RCint, 6, 61.1 yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /
RCint, 7, 2.0 viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //
RCint, 7, 39.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
RCint, 7, 39.2 jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //
RCint, 7, 100.1 viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /
RCint, 8, 7.0 sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //
RCint, 8, 41.1 śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /
RCint, 8, 57.2 hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //
RCint, 8, 215.1 na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /