Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 1, 36.1 tair eva śuklatāṃ candre vidadhānam ivāniśam /
ViSmṛ, 2, 6.1 kṣatriyasya śastranityatā //
ViSmṛ, 3, 69.1 paracakropaghātāṃś ca śastranityatayā //
ViSmṛ, 5, 33.1 nyaṅgatāyukte kṣepe kārṣāpaṇaśatam //
ViSmṛ, 16, 9.1 vyādhatā pulkasānām //
ViSmṛ, 20, 29.2 arthe duṣparihārye 'smin nāsti loke sahāyatā //
ViSmṛ, 22, 5.1 sapiṇḍatā ca puruṣe saptame vinivartate //
ViSmṛ, 23, 55.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ViSmṛ, 25, 4.1 susaṃskṛtopaskaratā //
ViSmṛ, 25, 5.1 amuktahastatā //
ViSmṛ, 25, 6.1 suguptabhāṇḍatā //
ViSmṛ, 25, 8.1 maṅgalācāratatparatā //
ViSmṛ, 25, 12.1 sarvakarmasvasvatantratā //
ViSmṛ, 25, 13.1 bālyayauvanavārddhakeṣvapi pitṛbhartṛputrādhīnatā //
ViSmṛ, 26, 6.2 kulānyeva nayantyāśu sasaṃtānāni śūdratāṃ //
ViSmṛ, 27, 1.1 garbhasya spaṣṭatājñāne niṣekakarma //
ViSmṛ, 37, 15.1 parivittitānujena jyeṣṭhasya //
ViSmṛ, 37, 19.1 vrātyatā //
ViSmṛ, 37, 28.1 anāhitāgnitā //
ViSmṛ, 37, 31.1 nāstikatā //
ViSmṛ, 37, 32.1 kuśīlavatā //
ViSmṛ, 51, 73.2 sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ViSmṛ, 79, 24.2 dattam akṣayyatāṃ yāti phalgupātreṇa cāpyatha //
ViSmṛ, 90, 18.1 yacca tasminn ahani prayacchati tad akṣayyatām āpnoti //
ViSmṛ, 96, 25.1 saṃsārasyānityatāṃ paśyet //
ViSmṛ, 96, 34.1 bālye mohaṃ guruparavaśyatām //