Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 77.1 bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva /
BCar, 1, 78.2 evaṃvidho 'yaṃ tanayo mameti mene sa hi svāmapi sāravattām //
BCar, 2, 6.1 madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
BCar, 2, 39.1 iṣṭeṣvaniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede /
BCar, 3, 11.1 taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
BCar, 4, 9.2 rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ //
BCar, 4, 62.2 udāyī nītiśāstrajñastamuvāca suhṛttayā //
BCar, 4, 63.2 yasmāt tvayi vivakṣā me tayā praṇayavattayā //
BCar, 4, 65.2 yadi tvā samupekṣeya na bhavenmitratā mayi //
BCar, 4, 91.2 viṣayeṣu prasaktirvā yuktirvā nātmavattayā //
BCar, 4, 102.2 anityatāṃ sarvagatāṃ vicintayanviveśa dhiṣṇyaṃ kṣitipālakātmajaḥ //
BCar, 5, 8.1 manasā ca viviktatāmabhīpsuḥ suhṛdastānanuyāyino nivārya /
BCar, 6, 3.2 svāṃ cānuvartitāṃ rakṣannaśvapṛṣṭhād avātarat //
BCar, 6, 55.1 muñca kanthaka mā bāṣpaṃ darśiteyaṃ sadaśvatā /
BCar, 6, 59.1 muktvā tvalaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaśca kṛtvā /
BCar, 7, 1.1 tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ /
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 9, 40.2 sodvegatā yatra madaḥ śramaśca parāpacāreṇa ca dharmapīḍā //
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 6.2 atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra //
BCar, 11, 41.1 kāmeṣvanaikāntikatā ca yasmādato 'pi me teṣu na bhogasaṃjñā /
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
BCar, 11, 72.2 avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ //
BCar, 12, 82.2 tasmātsarvaparityāgānmanye kṛtsnāṃ kṛtārthatām //
BCar, 12, 87.2 sūkṣmāpaṭvī tatastatra nāsaṃjñitvaṃ na saṃjñitā //
BCar, 12, 104.2 saṃtarpitendriyatayā manaḥsvāsthyamavāpyate //
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
BCar, 13, 57.1 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
BCar, 13, 70.1 tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām /
BCar, 14, 9.2 pracyutiṃ copapattiṃ ca vavṛdhe karuṇātmatā //
BCar, 14, 25.2 parasparavirodhācca parādhīnatayaiva ca //