Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 6.2 dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā /
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 110.2 arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet /
HBhVil, 1, 160.1 tatrāpi bhagavattāṃ svāṃ tanvato gopalīlayā /
HBhVil, 1, 185.1 yasya vijñānamātreṇa naraḥ sarvajñatām iyāt /
HBhVil, 2, 12.2 yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ /
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 3, 10.2 smaraṇādyātmakasyāpi sadācārasya nityatā //
HBhVil, 3, 63.2 nyūnātiriktatā siddhā kalau vedoktakarmaṇām /
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 136.1 aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet /
HBhVil, 3, 140.2 prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi //
HBhVil, 3, 143.2 prahare pūrṇatāṃ yāte puraścaraṇam ucyate /
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 3, 254.2 manaḥprasannatāhetuḥ prātaḥsnānaṃ praśasyate //
HBhVil, 4, 95.3 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
HBhVil, 5, 67.1 ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām /
HBhVil, 5, 247.2 jñeyaṃ tadadhikaṃ cātrāntaryāgāṅgatayā tayoḥ //
HBhVil, 5, 373.1 narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām /
HBhVil, 5, 399.2 śālagrāmaśilālagnaṃ sarvaṃ yāti pavitratām //
HBhVil, 5, 426.3 kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām //
HBhVil, 5, 455.2 brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt //